Pañcamo paricchedo

5. Bhūmipuggalakathā

180.

Ito paraṃ pavakkhāmi, bhūmipuggalabhedato;

Cittānaṃ pana sabbesaṃ, kamato saṅgahaṃ kathaṃ.

181.

Nirayañca tiracchānayoni petāsurā tathā;

Caturāpāyabhūmīti, kāme duggatiyo matā.

182.

Cātumahārājikā ca, tāvatiṃsā ca yāmakā;

Tusitā ceva nimmānaratino vasavattino.

183.

Chaḷete devalokā ca, mānavāti ca sattadhā;

Kāmasugatiyo cekādasadhā kāmabhūmiyo.

184.

Brahmānaṃ pārisajjā ca, tathā brahmapurohitā;

Mahābrahmā ca tividhā, paṭhamajjhānabhūmiyo.

185.

Parittābhāppamāṇābhā, tathevābhassarāti ca;

Dutiyajjhānabhūmi ca, tividhāva pakāsitā.

186.

Parittasubhāppamāṇāsubhā ca subhakiṇhakā;

Tividhāpi pavuccanti, tatiyajjhānabhūmiyo.

187.

Vehapphalā asaññī ca, suddhāvāsā ca pañcadhā;

Iccetā pana sattāpi, catutthajjhānabhūmiyo.

188.

Avihā ca atappā ca, sudassā ca sudassino;

Akaniṭṭhāti pañcete, suddhāvāsā pakāsitā.

189.

Iti soḷasadhā bhinnā, brahmalokā pavuccare;

Rūpibrahmānamāvāsā, rūpāvacarabhūmiyo.

190.

Ākāsānañcāyatananāmādīhi pakāsitā;

Arūpibrahmalokā ca, catudhārūpabhūmiyo.

191.

Sotāpannādibhedena, catudhānuttarā matā;

Pañcatiṃsa paniccevaṃ, sabbathāpi ca bhūmiyo.

192.

Jāyanti caturāpāye, pāpapākāya sandhiyā;

Kāmāvacaradevesu, mahāpākehi jāyare.

193.

Ahetukā puññapākāhetukena tu jāyare;

Bhummadevamanussesu, mahāpākehi cetare.

194.

Vipākaṃ paṭhamajjhānaṃ, paṭhamajjhānabhūmiyaṃ;

Dutiyaṃ tatiyañceva, dutiyajjhānabhūmiyaṃ.

195.

Tatiyamhi catutthaṃ tu, catutthamhi ca pañcamaṃ;

Āruppā ca kameneva, āruppe honti sandhiyo.

196.

Kāyavācāmanodvāre, kammaṃ pāṇavadhādikaṃ;

Katvā pāpakacittehi, jāyantāpāyabhūmiyaṃ.

197.

Kāyavācāmanodvāre, dānaṃ sīlañca bhāvanaṃ;

Kāmapuññehi katvāna, kāmasugatiyaṃ siyuṃ.

198.

Parittaṃ majjhimaṃ jhānaṃ, paṇītañca yathākkamaṃ;

Bhāvetvā tividhā honti, tīsu bhūmīsu yogino.

199.

Vehapphalesu jāyanti, bhāvetvā pañcamaṃ tathā;

Saññāvirāgatañceva, bhāvetvāsaññibhūmiyaṃ.

200.

Suddhāvāsesu jāyanti, anāgāmikapuggalā;

Āruppāni ca bhāvetvā, arūpesu yathākkamaṃ.

201.

Lokuttaraṃ tu bhāvetvā, yathāsakamanantaraṃ;

Samāpattikkhaṇe ceva, appeti phalamānasaṃ.

202.

Apāyamhā cutā sattā, kāmadhātumhi jāyare;

Sabbaṭṭhānesu jāyanti, kāmasugatito cutā.

203.

Cutā jāyanti rūpamhā, sabbatthāpāyavajjite;

Kāmasugatiyaṃ honti, arūpāsaññato cutā.

204.

Tathārūpacutā honti, tatthevoparimeva ca;

Vaṭṭamūlasamucchedā, nibbāyanti anāsavā.

205.

Suddhāvāsesvanāgāmi-puggalāvopapajjare;

Kāmadhātumhi jāyanti, anāgāmivivajjitā.

206.

Heṭṭhupapattibrahmānaṃ, ariyānaṃ na katthaci;

Asaññasattāpāyesu, natthevāriyapuggalā.

207.

Vehapphale akaniṭṭhe, bhavagge ca patiṭṭhitā;

Na punāññattha jāyanti, sabbe ariyapuggalā.

208.

Chasu devesvanāgāmī, vītarāgā na tiṭṭhare;

Na ciraṭṭhāyino tattha, lokiyāpi ca yogino.

209.

Gihiliṅge na tiṭṭhanti, manussesu anāsavā;

Pabbajjāyañca bhumme ca, brahmattepi ca tiṭṭhare.

210.

Yāni paññāsa vassāni,

Manussānaṃ sa piṇḍito;

Eko rattidivo tena,

Māseko tiṃsa rattiyo.

211.

Dvādasamāsiyo vasso, tena pañcasataṃ bhave;

Cātumahārājikānaṃ, pamāṇamidamāyuno.

212.

Taṃ navutivassasata-sahassaṃ pana piṇḍitaṃ;

Gaṇanāya manussānaṃ, catubhāgūparūpari.

213.

Yaṃ manussavassasataṃ, tadeko divaso kato;

Tena vassasahassāyu, tāvatiṃsesu desito.

214.

Koṭittayaṃ saṭṭhisatasahassañcādhikaṃ bhave;

Gaṇanāya manussānaṃ, tāvatiṃsesu piṇḍitaṃ.

215.

Āyuppamāṇamiccevaṃ, devānamuparūpari;

Dvikkhattuṃ dviguṇaṃ katvā, catubhāgamudāhaṭaṃ.

216.

Gaṇanāya manussānaṃ, tattha cuddasa koṭiyo;

Cattālīsasatasahassādhikā yāmabhūmiyaṃ.

217.

Tusitānaṃ pakāsenti, sattapaññāsa koṭiyo;

Saṭṭhisatasahassāni, vassāni adhikāni ca.

218.

Nimmānaratidevānaṃ, dvisataṃ tiṃsa koṭiyo;

Cattālīsavassasatasahassāni ca sabbathā.

219.

Navakoṭisatañcekavīsativassakoṭiyo;

Saṭṭhivassasatasahassādhikā vasavattisu.

220.

Kappassa tatiyo bhāgo, upaḍḍhañca yathākkamaṃ;

Kappeko dve ca cattāro, aṭṭha kappā ca soḷasa.

221.

Dvattiṃsa catusaṭṭhī ca, navasu brahmabhūmisu;

Vehapphalā asaññī ca, pañcakappasatāyukā.

222.

Kappasahassaṃ dve cattāri, aṭṭha soḷasa cakkamā;

Sahassāni ca kappānaṃ, suddhāvāsānamuddise.

223.

Vīsakappasahassāni, cattālīsañca saṭṭhi ca;

Caturāsītisahassā, kappā cāruppake kamā.

224.

Āyuppamāṇaniyamo, natthi bhumme ca mānave;

Vassānaṃ gaṇanā natthi, caturāpāyabhūmiyaṃ.

225.

Puthujjanāriyā ceti, duvidhā honti puggalā;

Tihetukādibhedena, tividhā ca puthujjanā.

226.

Maggaṭṭhā ca phalaṭṭhā ca,

Aṭṭhevāriyapuggalā;

Ādito satta sekkhā ca,

Asekkho cārahāparo.

227.

Ahetukāva labbhanti, sattā duggatiyaṃ pana;

Tihetukāva labbhanti, rūpārūpe sacittakā.

228.

Kāmāvacaradevesu, ahetukavivajjitā;

Vinipātāsure ceva, mānave ca tayopi ca.

229.

Ariyā nāma labbhanti, asaññāpāyavajjite;

Puthujjanā tu labbhanti, suddhāvāsavivajjite.

230.

Suddhāvāsamapāyañca, hitvāsaññibhavaṃ tidhā;

Sotāpannādayo dvepi, sesaṭṭhānesu labbhare.

231.

Iti sabbappabhedena, bhūmipuggalasaṅgahaṃ;

Ñatvā viññū vibhāveyya, tattha cittāni sambhavāti.

Iti cittavibhāge bhūmipuggalakathā niṭṭhitā.

Pañcamo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app