Tevīsatimo paricchedo

4. Nibbānavibhāgo

23. Mūlavisuddhikathā

895.

Itthaṃ cittaṃ cetasikaṃ, rūpañcevāti saṅkhatā;

Vuttā asaṅkhataṃ dāni, nibbānanti pavuccati.

896.

Sīlavisuddhi ādimhi, tato cittavisuddhi ca;

Diṭṭhivisuddhināmā ca, kaṅkhāvitaraṇāpi ca.

897.

Tato paraṃ maggāmagga-ñāṇadassananāmikā;

Tathā paṭipadāñāṇa-dassanā ñāṇadassanaṃ.

898.

Iccānukkamato vuttā, satta honti visuddhiyo;

Sattamānuttarā tattha, pubbabhāgā cha lokiyā.

899.

Saṃvaro pātimokkho ca, tathevindriyasaṃvaro;

Ājīvapārisuddhi ca, sīlaṃ paccayanissitaṃ.

900.

Iti sīlavisuddhīti, suddhametaṃ pavuccati;

Catupārisuddhisīlaṃ, dhutaṅgaparivāritaṃ.

901.

Kasiṇāni dasāsubhā, dasānussatiyo pana;

Appamaññā ca saññā ca, vavatthāruppakāti ca.

902.

Samathakkammaṭṭhānāni, tālīsaṭṭhakathānaye;

Pāḷiyaṃ tu vibhattāni, aṭṭhatiṃsāti vaṇṇitaṃ.

903.

Pathavāpo ca tejo ca,

Vāyo nīlañca pītakaṃ;

Lohitodātamākāsaṃ ,

Ālokakasiṇanti ca.

904.

Kasiṇāni dasetāni, vuttānaṭṭhakathānaye;

Aṭṭheva pāḷiyaṃ hitvā, ante tu kasiṇadvayaṃ.

905.

Uddhumātaṃ vinīlañca, vipubbakaṃ vikhāyitaṃ;

Vicchiddakañca vikkhittaṃ, hatavikkhittalohitaṃ.

906.

Puḷavakaṃ aṭṭhikañceti, asubhā dasa desitā;

Rūpakāyavibhāgāya, dasakāyavipattiyā.

907.

Buddhe dhamme ca saṅghe ca, sīle cāge ca attanā;

Devatopasamāyañca, sattānussatiyo kamā.

908.

Maraṇassati nāmekā, tathā kāyagatāsati;

Ānāpānassaticcevaṃ, dasānussatiyo matā.

909.

Mettā karuṇā muditā, upekkhāti catubbidhā;

Vuttā brahmavihārā ca, appamaññāti tādinā.

910.

Ekāhāre paṭikkūla-saññā nāmekameva tu;

Catudhātuvavatthānaṃ, catudhātupariggaho.

911.

Ākāsānañcāyatanaṃ, viññāṇañcamathāparaṃ;

Ākiñcaññaṃ tathā neva-saññānāsaññanāmakaṃ.

912.

Iccānukkamato vuttā, arūpajjhānikā pana;

Arūpakammaṭṭhānāni, cattāropi pakittitā.

913.

Kasiṇāsubhakoṭṭhāse, ānāpāne ca sabbathā;

Disvā sutvā phusitvā vā, parikammaṃ tu kubbato.

914.

Uggaho nāma sambhoti, nimittaṃ tattha yuñjato;

Paṭibhāgo tamārabbha, tattha vattati appanā.

915.

Sādhu sattā sukhī hontu, dukkhā muccantu pāṇino;

Aho sattā sukhappattā, hontu yadicchakāti ca.

916.

Uddissa vā anodissa, yuñjato sattagocare;

Appamaññā panappenti, anupubbena vattikā.

917.

Kasiṇugghāṭimākāse, paṭhamāruppamānase;

Tasseva natthibhāve ca, tatiyāruppaketi ca.

918.

Yuñjantassa panetesu, gocaresu catūsupi;

Appenti anupubbena, āruppāpi catubbidhā.

919.

Ānāpānañca kasiṇaṃ, pañcakajjhānikaṃ tahiṃ;

Paṭhamajjhānikā vuttā, koṭṭhāsāsubhabhāvanā.

920.

Sukhitajjhānikā tisso, appamaññā ca heṭṭhimā;

Upekkhāruppakā pañca, upekkhājhānikāti ca.

921.

Ekā dasekā dasa ca, tayo pañceti sabbathā;

Parikammavasā tiṃsa, cha koṭṭhāsā yathākkamaṃ.

922.

Pañcakādisukhopekkhā, jhānabhedā catubbidhā;

Ekaccatupañcajhāna-vasena tividhā siyuṃ.

923.

Rūpārūpavasā dve ca, appanāto punekadhā;

Iccevamappanā kamma-ṭṭhānabhedā samissitā.

924.

Dve ca saññāvavatthānā, aṭṭhānussatiyoti ca;

Sesā dasa pavuccanti, upacārasamādhikā.

925.

Parikammopacārānulomagotrabhuto paraṃ;

Pañcamaṃ vā catutthaṃ vā, javanaṃ hoti appanā.

926.

Appanājavanaṃ sabbaṃ, lokuttaramahaggataṃ;

Tihetukaparittāni, purimāni yathārahaṃ.

927.

Āvajjanā ca vasitā, taṃsamāpajjanā tathā;

Adhiṭṭhānā ca vuṭṭhānā, paccavekkhaṇa pañcamā.

928.

Vasitāhi vasībhūtā, iti katvāna pañcahi;

Bhāventassa panappenti, uparūpari appanā.

929.

Yuñjantassa tu vuṭṭhāya, kasiṇajjhānapañcamā;

Pañcābhiññā hi appenti, rūpasaddādigocare.

930.

Lokuttarā panappenti, sabbe nibbānagocare;

Aniccadukkhānattāti, bhūmidhamme vipassato.

931.

Tattha ca pādakajjhānaṃ, sammaṭṭhajjhānameva vā;

Ajjhāsayo ca vuṭṭhāna-gāminī ca vipassanā.

932.

Maggānaṃ jhānabhedāya, yathāyogaṃ niyāmatā;

Yathāsakaṃ phalānaṃ tu, maggā honti niyāmatā.

933.

Maggānantaramevātha, bhūmidhamme vipassato;

Phalasamāpattiyampi, appeti phalamānasaṃ.

934.

Anupubbasamāpattiṃ, samāpajjissa vuṭṭhito;

Jhānadhamme vipassitvā, tattha tattheva paṇḍito.

935.

Catutthāruppamappetvā, ekadvijavanāparaṃ;

Nirodhaṃ nāma phusati, samāpattimacittakaṃ.

936.

Arahā vā anāgāmī, pañcavokārabhūmiyaṃ;

Yathāsakaṃ phaluppādo, vuṭṭhānanti tato mato.

937.

Appanāpariyosāne, siyā sabbattha sambhavā;

Bhavaṅgapāto taṃ chetvā, jāyate paccavekkhaṇā.

938.

Iti vuttānusārena, appanānayasaṅgahaṃ;

Yathāyogaṃ vibhāveyya, tattha tattha vicakkhaṇo.

939.

Cittavisuddhi nāmāyaṃ, cittasaṃklesasodhano;

Upacārappanābhedo, samatho pubbabhāgiyoti.

Iti nibbānavibhāge mūlavisuddhikathā niṭṭhitā.

Tevīsatimo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app