Chabbisatimo paricchedo

26. Vuṭṭhānavisuddhikathā

1019.

Tassevaṃ paṭipannassa, sikhāpattā vipassanā;

Vuṭṭhānagāminī nāma, yadā hoti tadā pana.

1020.

Parikammopacārānulomagotrabhuto paraṃ;

Maggo tato phalaṃ hoti, bhavaṅgā paccavekkhaṇā.

1021.

Parikammopacārānulomasaṅkhātagocarā ;

Maggassāvajjanaṃ hutvā, nibbāne hoti gotrabhu.

1022.

Catutthaṃ pañcamaṃ vātha, chaṭṭhaṃ vāpi yathārahaṃ;

Appeti maggajavanaṃ, nibbāne sakimeva taṃ.

1023.

Tato phalāni tīṇi dve, ekaṃ vātha yathākkamaṃ;

Maggāvasesanirodhamaggavuṭṭhānavīthiyaṃ.

1024.

Tato bhavaṅgapātova,

Taṃ chetvā paccavekkhaṇā;

Tisso pañcavidhā honti,

Yathāyogaṃ tathā hi ca.

1025.

Maggaṃ phalañca nibbānaṃ, avassaṃ paccavekkhati;

Hīne kilese sese ca, paccavekkhati vā na vā.

1026.

Tato ca puna saṅkhāre, vipassanto yathā pure;

Appeti anupubbena, sesamaggaphalāni ca.

1027.

Tattha vuccanti nibbāna-phalamaggavipassanā;

Suññatā cānimittā ca, tathāpaṇihitāni ca.

1028.

Suññatāvipassanādināmena hi vipassati;

Vimokkhamukhabhūtāti, tividhā bhājitā tathā.

1029.

Suññatādikanāmena, vimokkhā tividhā matā;

Nibbānaphalamaggā ca, samāpattisamādhayo.

1030.

Tattheva paṭhamabhūmiṃ, patto ariyapuggalo;

Sattakkhattuparamo so, sotāpannoti vuccati.

1031.

Patto dutiyabhūmiñca, sakadāgāmināmako;

Sakimeva imaṃ lokaṃ, āgantvā hoti mānusaṃ.

1032.

Patto tatiyabhūmiñca, anāgāmīti vuccati;

Brahmalokā anāgantvā, idhakāmopapattiyā.

1033.

Patto catutthabhūmiñca, arahā aggapuggalo;

Diṭṭheva dhamme dukkhaggiṃ, nibbāpetīti vuccati.

1034.

Iti maggaphalaṭṭhānaṃ, vasā ariyapuggalā;

Dvidhāpi catudhā yuggā, aṭṭha honti vibhāgato.

1035.

Ubhatobhāgavimutta-

Vibhāgādivasā pana;

Vibhattā honti sattete,

Yathāyogaṃ tathā hi ca.

1036.

Saddhādhurassāniccato, vuṭṭhānaṃ dukkhatopi ca;

Paññādhurassānattato, iti dīpenti paṇḍitā.

1037.

Saddhānusāri ādimhi, majjhe saddhāvimuttako;

Ante paññāvimuttova, tasmā saddhādhuro siyā.

1038.

Dhammānusāri ādimhi, diṭṭhippatto tatopari;

Ante paññāvimuttova, hoti paññādhuropi ca.

1039.

Samathayānikā ceva, rūpānuttarapādakā;

Vipassanāyānikā ca, sabbe sukkhavipassakā.

1040.

Dhuravuṭṭhānabhedena, honti pañceva sabbathā;

Āruppapādakā cāpi, ādimhi duvidhā tathā.

1041.

Chasu ṭhānesu majjhake, kāyasakkhīti bhājitā;

Ubhatobhāgavimutto, arahatte patiṭṭhito.

1042.

Itthaṃ vuttayānadhura-vuṭṭhānānaṃ vibhāgato;

Maggapphalabhūmiyo ca, sattaṭṭhāriyapuggalā.

1043.

Tattha cānuttarañāṇaṃ, saccānaṃ paṭivedhakaṃ;

Samucchedappahānena, klesānusayasodhanaṃ.

1044.

Catumaggavibhāgena, vuṭṭhānanti pakittitaṃ;

Ñāṇadassanavisuddhi, nāma hoti tathāpi ca.

1045.

Maggo ca parijānāti, dukkhaṃ tebhūmakaṃ tathā;

Yathāyogaṃ pajahati, taṇhāsamudayampi ca.

1046.

Nirodhaṃ sacchikaroti, maggasaccamanuttaraṃ;

Bhāvanāvīthimotiṇṇo, bhāvetīti pavuccati.

1047.

Diṭṭhiggatavicikicchā-sīlabbatamasesato;

Apāyagamanīyañca, rāgadosādikattayaṃ.

1048.

Tadekaṭṭhe kilese ca, sahajātappahānato;

Pajahāti sotāpatti-maggo paṭhamabhūmiko.

1049.

Tadekaṭṭhe pajahati, rāgadosādikepi ca;

Thūle tu sakadāgāmi-maggo dutiyabhūmiko.

1050.

Pajahāti anāgāmi-maggo niravasesato;

Kāmarāgabyāpāde ca, tadekaṭṭhe ca sambhavā.

1051.

Rūpārūparāgamānu-ddhaccāvijjāti pañcakaṃ;

Aggamaggo pajahati, klese sese ca sabbathā.

1052.

Iti saccapaṭivedhaṃ, klesakkhayaphalāvahaṃ;

Maggañāṇaṃ pakāsenti, visuddhiṃ sattamaṃ budhā.

1053.

Chabbisuddhikamenevaṃ, sabbathāya visuddhiyā;

Sattamāyānupattabbaṃ, nibbānanti pavuccati.

1054.

Klesakkhayakaraṃ tāṇaṃ, saṃsārātikkamaṃ paraṃ;

Pārimaṃ tīramabhayaṃ, sabbasaṅkhāranissaṭaṃ.

1055.

Tenammadanimmadanaṃ , pipāsavinayādinā;

Klesasaṃsārasaṅkhāra-paṭipakkhanidassitaṃ.

1056.

Ajarāmaramaccanta-manuppādamasaṅkhataṃ;

Anuttaramasaṅkhāraṃ, anantamatulañca taṃ.

1057.

Paramatthamanopammaṃ, santi appaṭimaṃ sukhaṃ;

Nirodhasacca nibbānaṃ, ekantaṃ amataṃ padaṃ.

1058.

Sopādisesanibbāna-dhātu ceva tathāparā;

Anupādisesā ceti, duvidhā pariyāyato.

1059.

Suññataṃ cānimittañca, tathāpaṇihitanti ca;

Attādigāhābhāvena, tividhāpi ca bhājitaṃ.

1060.

Klesasaṃsārasaṅkhāra-paccanīkavibhāgato;

Bhavakkhayādibhedehi, bahudhāpi pavuccati.

1061.

Tadevamaccutaṃ dhammaṃ, lokuttaramakālikaṃ;

Vānābhāvā vānātīto, ‘‘nibbāna’’nti pakittitaṃ.

Iti nibbānavibhāge vuṭṭhānavisuddhikathā niṭṭhitā.

Chabbīsatimo paricchedo.

Niṭṭhito ca sabbathāpi nibbānavibhāgo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app