Aṭṭhavīsatimo paricchedo

28. Atthapaññattikathā

1084.

Tattha ca pubbāpariya-pavattakkhandhasammatā;

Viññattindriyavipphāra-visesopanibandhanā.

1085.

Devayakkhamanussādi-nānābhedā salakkhikā;

Sattapaññatti nāmāyaṃ, svāyaṃ sattoti sammato.

1086.

Vaṭṭattayamupādāya,

Khandhāyatanavuttiyā;

Kārako vedako vāyaṃ,

Sandhāvati bhave bhave.

1087.

Tasmā saṃsāramāpanno, satto nāma sa puggalo;

Ahamattāparā itthī, purisoti ca kappito.

1088.

Svāyaṃ khandhādito satto, aññoti ca na vuccati;

Khandhādivinimuttassa, sattasseva abhāvato.

1089.

Khandhā khandhānamevāyaṃ, sattoti ca na vuccati;

Khandhavohārato tassa, aññavohārasambhavā.

1090.

Iccevaṃ khandhanānatte-kattamuttopi atthato;

Tabbisesāvacarita-vohāro ca tu dissati.

1091.

Tenāyaṃ puggalo satto, jāyatijjiyyatīti ca;

Mīyatīti ca tassāyaṃ, saṃsāroti pavuccati.

1092.

Mato jāto ca na sveva, khandhabhedopacārato;

Nāparo sveva santānabhedābhāvopacārato.

1093.

Nānattekattamiccevaṃ, puggalassopacārato;

Ucchedasassatattaṃ vā, tasmā nopeti puggalo.

1094.

Iccāyaṃ puggalo nāma, satto saṃsārakārako;

Khandhādikamupādāya, paññattoti pavuccati.

1095.

Tasmā puggalasaṅkhātā, saṃsāropanibandhanā;

Sattapaññatti nāmāti, viññātabbā vibhāvinā.

1096.

Ajjhattikā ca kesādikoṭṭhāsā bāhiresu ca;

Bhūmipabbatapāsāṇatiṇarukkhalatādikā.

1097.

Bhūtasambhāranibbattivibhāgaparikappitā;

Tamupādāya sambhārapaññattīti pavuccati.

1098.

Bhūtasambhārasaṇṭhānavibhāgaparikappitā;

Saṇṭhānapaññatti nāma, thambhakumbhādikā matā.

1099.

Bhūtasambhārasaṅghātavisesaparikappitā;

Saṅghātapaññatti nāma, rathagehādikā matā.

1100.

Bhūtasambhāravisesapariṇāmapakappitā;

Pariṇāmapaññattīti, dadhibhattādikā matā.

1101.

Itthamajjhattabahiddhā , dhammā sambhārasambhūtā;

Santānavutti saṅketasiddhā paññatti pañcadhā.

1102.

Tathā tathā samuppannavikappābhogasammatā;

Vikappapaññatti nāma, kālākāsadisādikā.

1103.

Taṃ taṃ nimittamāgamma, tatopaṭṭhānakappitā;

Upaṭṭhānapaññattīti, paṭibhāgādikā matā.

1104.

Visesākāramattāpi, atthantarapakappitā;

Ākārapaññatti nāma, viññattilahutādikā.

1105.

Taṃ taṃ kāraṇamāgamma, tathā vohārakappitā;

Vohārapaññatti nāma, kathināpattiādikā.

1106.

Bālo yo so ca me attā,

So bhavissāmi maṃ ca tu;

Nicco dhuvo sassatoti-

Ādikā pana sabbathā.

1107.

Tabbohāranimittānaṃ, abhāvepi pavattito;

Abhinivesapaññatti, nāma titthiyakappitā.

1108.

Iccevaṃ lokasāsanatitthāyatanakappitā;

Santānamuttasaṅketasiddhā atthāpi pañcadhā.

1109.

Saṅkānavuttisantānamuttabhedavasā dvidhā;

Atthapaññatti nāmāyaṃ, dasadhā paridīpitā.

1110.

Iti vuttappakāresu, paññattatthesu paṇḍitā;

Paññattimattaṃ sandhāya, voharanti yathākathaṃ.

1111.

Tadaññe pana bālā ca, titthiyāpi akovidā;

Paññattimatidhāvitvā, gaṇhanti paramatthato.

1112.

Te tathā gahitākārā, aññāṇagahitā janā;

Micchattābhiniviṭṭhā ca, vaḍḍhanti bhavabandhanaṃ.

1113.

Duvidhesupi atthesu, tasmā paṇḍitajātiko;

Paramatthapaññattīsu, vibhāgamiti lakkhayeti.

Iti paññattivibhāge atthapaññattikathā niṭṭhitā.

Aṭṭhavīsatimo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app