Soḷasamo paricchedo

16. Cittuppādakathā

533.

Cittuppādesu dhammānaṃ, iti ñatvā vinicchayaṃ;

Cittuppādānamevātha, ñātabbo bhedasaṅgaho.

534.

Vedanāhārato ceva, hetādhipatito tathā;

Jhānindriyamaggabalā, yevāpanapathādito.

535.

Tattha sukhā ca dukkhā ca, adukkhamasukhāti ca;

Tisso ca vedanā vuttā, sambhogatthavisesato.

536.

Sukhaṃ dukkhaṃ somanassaṃ, domanassamathāparaṃ;

Upekkhindriyamiccevaṃ, pañcindriyavibhāgato.

537.

Kāyaviññāṇayugaḷe, sukhadukkhā hi vedanā;

Somanassaṃ domanassaṃ, iti nāmaṃ labhanti na.

538.

Aññattha pana sabbattha, sukhā dukkhā ca vedanā;

Somanassaṃ domanassaṃ, iti nāmaṃ labhanti ca.

539.

Adukkhi asukhopekkhā, majjhattāti ca vedanā;

Pañcapaññāsacittesu, tadaññesu pakāsitā.

540.

Sukhadukkhindriyayuttaṃ, kāyaviññāṇakadvayaṃ;

Domanassindriyayuttaṃ, paṭighadvayamānasaṃ.

541.

Aṭṭhārasa parittāni, catukkajjhānamādito;

Somanassindriyayuttā, dvāsaṭṭhividha mānasā.

542.

Dvattiṃsa ca parittāni, tevīsa jhānapañcamā;

Hontipekkhindriyayuttā, pañcapaññāsa mānasā.

543.

Sukhayuttā tu tesaṭṭhi, dukkhayuttā tayo tahiṃ;

Adukkhamasukhayuttā, pañcapaññāsupekkhakā.

544.

Ojaṭṭhamakarūpañca, vedanaṃ sandhimānasaṃ;

Nāmarūpañca kamato, āharantīti desitā.

545.

Āhārā kabaḷīkāro, phasso sañcetanā tathā;

Viññāṇañceti cattāro, upatthambhā ca sambhavā.

546.

Cittuppādesu sabbattha,

Āhārārūpino tayo;

Kabaḷīkāro āhāro,

Kāme kāyānupālako.

547.

Alobho ca adoso ca,

Amoho ca tathāparo;

Lobho doso ca moho ca,

Hetū dhammā cha desitā.

548.

Kusalākusalā hetū, tayo abyākatāti ca;

Navadvādasadhā tattha, vipākakriyabhedato.

549.

Dasa pañcādhikā honti, bhūmibhedā tato tahiṃ;

Puññapākakriyābhedā, tālīsa catunūnakā.

550.

Santīraṇamanodhātu-pañcaviññāṇamānase;

Voṭṭhabbane ca hasite, hetu nāma na vijjati.

551.

Lobhamūlesu lobho ca,

Moho ca paṭighadvaye;

Doso moho ca labbhanti,

Moho ekova momuhe.

552.

Ñāṇena vippayuttesu,

Alobhādidvayaṃ bhave;

Tato sesesu sabbattha,

Alobhāditayopi ca.

553.

Tihetukā sattacattā-līsa honti dvihetukā;

Bāvīsa dvekahetukā, aṭṭhārasa ahetukā.

554.

Chando cittañca vīriyaṃ, vīmaṃsāti catubbidhā;

Sahajātādhipā dhammā, vuttādhipatayo siyuṃ.

555.

Yamālambaṃ garuṃ katvā, nāmadhammā pavattare;

Ārammaṇādhipanāmena, tadālambaṇamīritaṃ.

556.

Tihetukajavesveko, catūsupi yathārahaṃ;

Dvihetukesu sambhoti, vīmaṃsādhipatiṃ vinā.

557.

Anuttare kāmapuññe, tihetukamahākriye;

Lobhamūle ca sāvajje, labbhatālambaṇādhipo.

558.

Tattha cāniyatā kāme, labbhamānāpi labbhare;

Mahaggatānuttaresu, niyatāva yathārahaṃ.

559.

Kriyādvihetupaṭighe ,

Natthevālambaṇādhipo;

Momūhāhetuke pāke,

Lokiye ca na kocipi.

560.

Ubhayādhipayuttā ca, sahajādhipayogino;

Ubhayāniyatādhippā, sahajāniyatādhipā.

561.

Ubhayavippayuttā ca, pañcadhā tattha mānasā;

Aṭṭhaṭṭhārasa vīsaṃ cha, sattatiṃsa yathākkamaṃ.

562.

Pañcādhipatiyogā ca, caturādhipayogino;

Tividhādhipayuttā ca, vimuttāpi ca sabbathā.

563.

Soḷasātha samattiṃsa, chaḷevātha yathākkamaṃ;

Sattatiṃsatividhāti, catudhevampi niddise.

564.

Vīmaṃsādhipayuttā ca, sahajādhipayogino;

Ālambādhipayuttā ca, vippamuttāpi sabbathā.

565.

Catuttiṃsa dvipaññāsa, aṭṭhavīsa yathākkamaṃ;

Sattatiṃsati ceveti, catudhevampi niddise.

566.

Sahajādhipaladdhā tu, dvepaññāseva sabbathā;

Ālambādhipaladdhā ca, ubhayādhipalābhino.

567.

Aṭṭhavīseva sabbepi, dvepaññāseva sādhipā;

Sesā nirādhipā sabbe, sattatiṃsāpi sabbathā.

568.

Vedanādivasenevaṃ, ñatvā bhedaṃ catubbidhaṃ;

Jhānindriyamaggabala-vasenāpi vibhāvaye.

569.

Vitakkaheṭṭhimaṃ jhānaṃ, manoparaṃ manindriyaṃ;

Hetuparañca maggaṅgaṃ, balaṃ vīriyapacchimaṃ.

570.

Avitakke pakatiyā, tasmā jhānaṃ na vijjati;

Ahetuke ca maggaṅgaṃ, balañcāvīriye yathā.

571.

Aṭṭha rūpindriyānettha, agayhanteva sabbathā;

Maggindriyabalaṭṭhesu, samādhi ca na kaṅkhite.

572.

Kāmapuññesvaniyatā, viratīpi anuddhatā;

Paññānuttaracittesu, indriyattayabhājitā.

573.

Sesā vuttānusārena, labbhamānajjhānādikā;

Tehi yuttā ca viññeyyā, cittuppādā yathākkamaṃ.

574.

Somanassayuttā kāme, lokuttaramahaggate;

Paṭhamajjhānacittā ca, pañcajhānaṅgikā matā.

575.

Dukkhupekkhāyuttā kāme, pañcaviññāṇavajjitā;

Dutiyajjhānacittā ca, catujhānaṅgikā siyuṃ.

576.

Jhānaṅgattayasaṃyuttā, tatiyajjhānamānasā;

Catutthapañcamāruppā, jhānaṅgadvayayogino.

577.

Pañcaviññāṇayugaḷe, jhānaṅgaṃ natthi kiñcipi;

Itthaṃ jhānānaṃ bhedena, pañcadhā mānasā ṭhitā.

578.

Ekūnatiṃsati satta-tiṃsa cekādasāpare;

Catuttiṃsa dasevātha, gaṇikā tu yathākkamaṃ.

579.

Lokuttaresu sabbesu, indriyāni navuccare;

Tihetukesu sabbesu, lokiyesu panaṭṭhadhā.

580.

Ñāṇena vippayuttesu, sattadhāva samuddhare;

Sitavoṭṭhabbanā puññe, pañcadhāva pakāsaye.

581.

Vicikicchāsahagate, catudhāva viniddise;

Tīṇindriyāni vuttāni, sesāhetukamānase.

582.

Aṭṭha cekūnatālīsa, dvādasa vātha terasa;

Ekañca soḷasa ceti, chabbidhā tattha saṅgaho.

583.

Paṭhamānuttaraṃ jhānaṃ, aṭṭhamaggaṅgikaṃ mataṃ;

Sattamaggaṅgikaṃ nāma, sesaṃ jhānamanuttaraṃ.

584.

Lokiyaṃ paṭhamaṃ jhānaṃ, tathā kāme tihetukaṃ;

Pañcamaggaṅgikā nāma, cittuppādā pakāsitā.

585.

Sesaṃ mahaggataṃ jhānaṃ, sampayuttā ca diṭṭhiyā;

Ñāṇena vippayuttā ca, catumaggaṅgikā matā.

586.

Dosamūladvayañceva, uddhaccasahitaṃ tathā;

Diṭṭhiyā vippayuttā ca, maggaṅgattayayogino.

587.

Vicikicchāsampayutto , vutto maggo duvaṅgiko;

Amaggāhetuko ceti, sattadhā tattha saṅgaho.

588.

Aṭṭha dvattiṃsati ceva, dasa pañcādhikāpare;

Tālīsa kamato satta, ekañcaṭṭhadasāpare.

589.

Balāni pana satteva, sabbatthāpi tihetuke;

Ñāṇena vippayuttesu, cha balāni samuddise.

590.

Catudhākusale honti, tividhā kaṅkhite pana;

Dvibalaṃ sitavoṭṭhabbaṃ, abalaṃ sesamīritaṃ.

591.

Chabbidho saṅgaho tattha, sattatālīsathāpare;

Dvādasekādasekaṃ dve, soḷaseti yathākkamaṃ.

592.

Itthaṃ pañca cha satta cha-koṭṭhāsā kamato ṭhitā;

Catuvīsati sabbepi, jhānaṅgādivasā kathā.

Iti cetasikavibhāge cittuppādakathā niṭṭhitā.

Soḷasamo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app