Dasamo paricchedo

10. Pabhedakathā

352.

Ekuppādā nirodhā ca, ekālambaṇavatthukā;

Sahagatā sahajātā, saṃsaṭṭhā sahavuttino.

353.

Tepaññāsa paniccete, sampayuttā yathārahaṃ;

Cittacetasikā dhammā, aṭṭhārasavidhāpi ca.

354.

Ekadhā chabbidhā ceva, catudhā sattadhā ṭhitā;

Cittuppādapabhedena, bhinditabbā vibhāvinā.

355.

Aṭṭha dhammāvinibbhogā, bhinnāsīti navuttarā;

Sattasataṃ dasa dve ca, sabbe honti samissitā.

356.

Santīraṇamanodhātu, sitavoṭṭhabbanā tathā;

Apuññā kāmapuññā ca, mahāpākā mahākriyā.

357.

Paṭhamajjhānadhammā ca, lokuttaramahaggatā;

Pañcapaññāsa sabbepi, vitakkā honti bheditā.

358.

Vicārāpi ca teyeva, dutiyajjhānanāmakā;

Ekādasāpare ceti, chasaṭṭhi paridīpitā.

359.

Apuññā kāmapuññā ca, mahāpākā mahākriyā;

Catukkā ceva cattāro, sitañca sukhatīraṇaṃ.

360.

Paṭhamāditikajjhānā , lokuttaramahaggatā;

Iccevamekapaññāsa, pītiyo honti sabbathā.

361.

Sitavoṭṭhabbanā dve ca, sāvajjā cānavajjakā;

Bhinnamevaṃ tu vīriyaṃ, tesattatividhaṃ bhave.

362.

Sāvajjā cānavajjā ca, momūhadvayavajjitā;

Chandā bhavanti sabbepi, saṭṭhibhedā navuttarā.

363.

Santīraṇamanodhātu, sitavoṭṭhabbanā tathā;

Sāvajjā cānavajjā ca, vicikicchāvivajjitā.

364.

Adhimokkhā paniccevaṃ, aṭṭhasattati bheditā;

Tisataṃ navuti dve ca, bhinnā honti pakiṇṇakā.

365.

Ekūnasaṭṭhi vā honti, saddhādekūnavīsati;

Sahassañca satañcekaṃ, ekavīsañca sabbathā.

366.

Ñāṇena sampayuttā ca, kāme dvādasadhāpare;

Pañcatiṃsāti paññāpi, sattatālīsadhā kathā.

367.

Rūpajjhānacatukkā ca, kāmapuññā mahākriyā;

Aṭṭhavīsappamaññevaṃ, chappaññāsa bhavanti ca.

368.

Anuttarā kāmapuññā, tisso viratiyo pana;

Honti soḷasadhā bhinnā, aṭṭhatālīsa piṇḍitā.

369.

Pañcavīsānavajjevaṃ, sampayuttā catubbidhā;

Sahassadvisatañceva, dvi ca sattati bhedato.

370.

Cattāro pāpasāmaññā, bhinnā dvādasadhā pana;

Aṭṭhatālīsadhā honti, te sabbe paripiṇḍitā.

371.

Lobho panaṭṭhadhā bhinno, thinamiddhañca pañcadhā;

Catudhā diṭṭhimāno ca, catudhā diṭṭhiyo visuṃ.

372.

Dvidhā dosādicattāro, vicikicchekadhāti ca;

Sāvajjā sattadhā vuttā, bhinnāsīti tikuttarā.

373.

Iccaṭṭhārasadhā vuttā, tepaññāsāpi bhedato;

Dvisahassañca tu sataṃ, bhavantekūnasaṭṭhi ca.

374.

Vitakkavicārapītisukhopekkhāsu pañcasu;

Bhinditvā jhānabhedena, gahetabbā anuttarā.

375.

Aññatra pana sabbattha, natthi bhedappayojanaṃ;

Aṭṭheva kasmā gayhanti, abhedenāti lakkhaye.

376.

Paṭhamādicatujjhānā, lokuttaramahaggatā;

Iccekamekadasadhā, catutālīsa piṇḍitā.

377.

Tevīsa pañcamā ceti, sattasaṭṭhi samissitā;

Appanā tattha sabbāpi, aṭṭhapaññāsa dīpitā.

378.

Pañcatiṃseva saṅkhepā, lokuttaramahaggatā;

Appanā tattha sabbāpi, chabbīsati pakāsitā.

379.

Iddhividhaṃ dibbasotaṃ, cetopariyanāmakā;

Pubbenivāsānussati, dibbacakkhūti pañcadhā.

380.

Abhiññāñāṇamīrenti, rūpāvacarapañcamā;

Kusalañca kriyā ceti, bheditaṃ duvidhampi ca.

381.

Taṃ dvayampi sammissetvā, pañcābhiññā ca lokiyā;

Āsavakkhayañāṇañca, chaḷabhiññā pavuccare.

382.

Lokiyā ca dasābhiññā, bhinditvā kusalakriyā;

Sattasattati jhānāni, aṭṭhasaṭṭhi panappanā.

383.

Sattasattati cittāni, catupaññāsa sabbathā;

Pacitāni ca cittāni, ekatiṃsasataṃ siyunti.

Iti cetasikavibhāge pabhedakathā niṭṭhitā.

Dasamo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app