Dvāvīsatimo paricchedo

22. Pakiṇṇakakathā

844.

Itthaṃ rūpānamuppattiṃ, dīpetvā dāni vuccati;

Pavattikosallatthāya, tatthevetaṃ pakiṇṇakaṃ.

845.

Duvidhā sandhiyo tattha, missāmissavibhāgato;

Tividhāpi cekacatu-pañcavokārabhedato.

846.

Rūpamattā asaññīnaṃ, nāmābhāvā amissitā;

Nāmamattā arūpīnaṃ, rūpābhāvāti ca dvidhā.

847.

Kāmāvacarikā ceva, rūpāvacarikāti ca;

Duvidhā missitā ceti, bhavanti ca catubbidhā.

848.

Ekaccatuvokārā ca, amissā pañca sandhiyo;

Chabbīsatividhā missā, pañcavokārasandhiyo.

849.

Itthaṃ bhūmippabhedena, ekatiṃsavidhāpi ca;

Santatirāsibhedena, siyuṃ tiṃsavidhā kathaṃ.

850.

Rūpasantatisīsānaṃ ,

Rāsayo sattavīsati;

Vuttā kāme vasā tesaṃ,

Sattakā kāmasandhiyo.

851.

Vedanāsaññāsaṅkhāra-viññāṇakkhandhasaṅgahā;

Sabbatthāpi catassova, nāmasantatiyo siyuṃ.

852.

Iccubhinnaṃ vasā honti, tatthekādasakādayo;

Santatirāsayo pubbe, vibhattā sattakādayo.

853.

Ekādasakadasaka-navaṭṭhasattakā siyuṃ;

Chakkena saddhiṃ viññeyyā, tasmā tattha cha saṅgahā.

854.

Aṭṭha santatiyo honti, rūpalokena missitā;

Aṭṭhako rāsi tattheko, tasmā santati vuccati.

855.

Jīvitanavako tveko, asaññī paṭisandhiyaṃ;

Arūpīnaṃ catassopi, nāmasantatiyo siyuṃ.

856.

Iccekakacatukkānaṃ, vasena dve amissitā;

Aṭṭhavīsañca missāti, tiṃseva honti sandhiyo.

857.

Ekuppādanirodhā ca, amissā tattha rāsayo;

Missitānaṃ vibhāgoyaṃ, yathāyogaṃ kathīyati.

858.

Uppādaṭṭhitibhaṅgānaṃ, vasā tīṇi khaṇānipi;

Samānāneva nāmānaṃ, ekacittakkhaṇaṃ mataṃ.

859.

Tulyamuppādabhaṅgānaṃ, rūpānampi khaṇadvayaṃ;

Ekūnapaññāsamattaṃ, ṭhitikkhaṇamudīritaṃ.

860.

Nāmarūpānamuppādo, bhaṅgopi hi samo mato;

Dandhaṃ hi vattikaṃ rūpaṃ, nāmaṃ tu lahuvattikaṃ.

861.

Tathā hi rūpe tiṭṭhante, cittuppādā tu soḷasa;

Uppajjitvā pavattitvā, bhijjanti ca lahuṃ lahuṃ.

862.

Tasmā hi ekapaññāsa-khaṇarūpakkhaṇaṃ tathā;

Sattarasacittakkhaṇaṃ, tikhaṇanti ca vuccati.

863.

Cittakkhaṇaṃ hi tiṇṇannaṃ, tattha viññattikadvayaṃ;

Lakkhaṇattayarūpaṃ tu, salakkhaṇavavatthitaṃ.

864.

Tasmā hitvā dvayañcetaṃ, bāvīsatividhampi ca;

Rūpaṃ nāma catukkañca, salakkhaṇaniyāmitaṃ.

865.

Ekuppādanirodhā ca, tattha tulyakkhaṇā matā;

Atulyakkhaṇadhammānaṃ, siyā bhedaṃ yathārahaṃ.

866.

Paṭisandhikkhaṇe jātaṃ, tasmā rūpaṃ tato paraṃ;

Sattarasamacittassa, bhaṅgena saha bhijjati.

867.

Tassa ṭhitikkhaṇe jātaṃ, rūpampi ca tato paraṃ;

Aṭṭhārasamacittassa, uppāde pana bhijjati.

868.

Tassa bhaṅgakkhaṇe jātaṃ, rūpampi ca tato paraṃ;

Aṭṭhārasamacittassa, ṭhitikālesu bhijjati.

869.

Tathā dutiyacittassa, uppādamhi samuṭṭhitaṃ;

Aṭṭhārasamacittassa, bhaṅgena saha bhijjati.

870.

Iti vuttaniyāmena, sajātikkhaṇato paraṃ;

Ṭhatvā ekūnapaññāsa, khaṇāni puna bhijjati.

871.

Tasmā ekūnapaññāsa, kalāpā saha vattare;

Eko jāyati eko ca, bhijjatīti ca sabbathā.

872.

Ekasantatisambandhā, kalāpā saha kammajā;

Yathānupubbaghaṭitā, ekapaññāsa labbhare.

873.

Sattavīsa paniccevaṃ, kāme dve rūpabhūmiyaṃ;

Rūpasantatisīsānaṃ, rāsayo sattakādayo.

874.

Ekūnatiṃsa sabbepi, kammajātā yathārahaṃ;

Ekapaññāsa ghaṭikā, pavattanti khaṇe khaṇe.

875.

Tattha sandhikkhaṇe jātaṃ, sattarasamacetaso;

Uppāde bhijjaticcevaṃ, vutto aṭṭhakathānayo.

876.

Taṃ nayaṃ paṭibāhitvā, cittena saha bhijjati;

Cittena saha jātanti, vuttamācariyena hi.

877.

Ānāpānatakkacārā , ekuppādanirodhakā;

Vuttā hi yamake kāyavacīsaṅkhāranāmakā.

878.

Cittuppādakkhaṇe jātā, utu tassa ṭhitikkhaṇe;

Rūpaṃ janeti tatthāpi, utu bhaṅgakkhaṇepi ca.

879.

Anupubbakkamenevaṃ, jātaṃ rūpaṃ tathāparaṃ;

Aṭṭhārasamauppādaṭṭhitiādīsu bhijjati.

880.

Itthaṃ kalāpā ghaṭitā, utujāhārajāpi ca;

Ekasantatisambandhā, ekapaññāsa labbhare.

881.

Kalāpā cittajā yasmā, uppādakkhaṇasambhūtā;

Ghaṭikā saha labbhanti, tasmā sattaraseva te.

882.

Sabbepi rūpajanakā, cittuppāde yathāsakaṃ;

Janenti ṭhitibhaṅgesu, na janentīti kecanā.

883.

Kusalābyākatādīnaṃ, ekuppādanirodhatā;

Dhammānaṃ yamake vuttā, iti pāḷi vadanti ca.

884.

Kusalādikasambandhā, tattha tattha hi desitā;

Iti vatvā pure vuttaṃ, icchantācariyā nayaṃ.

885.

Iccevaṃ catusambhūtā, rūpasantatirāsayo;

Rūpāni ca kalāpā ca, ekābaddhā yathārahaṃ.

886.

Suttapavattamattānaṃ, sambuddhānampi pāṇinaṃ;

Yāva maraṇakālāpi, pavattanti nirantaraṃ.

887.

Āyukkhayā ca maraṇaṃ, tathā kammakkhayā siyā;

Ubhinnaṃ vā khayā cātha, upacchedakakammunā.

888.

Catudhāpi marantassa, tassevaṃ tu yathārahaṃ;

Sattarasacittakkhaṇamattasesamhi jīvite.

889.

Upariccuticittassa , sattarasamacetaso;

Ṭhitikālamupādāya, na tu jāyati kammajaṃ.

890.

Tassuppādakkhaṇe jātaṃ,

Rūpañca cutiyā saha;

Bhijjatīti mato nāma,

Tato hoti sa puggalo.

891.

Cittajāhārajañcāpi, na jāyati tato paraṃ;

Utusambhavarūpaṃ tu, avasissati vā na vā.

892.

Tato vuttanayeneva, matasatto yathārahaṃ;

Missāmissāhi sandhīhi, punadevopapajjati.

893.

Tato vuttanayeneva, ekūnatiṃsa kammajā;

Tesamuṭṭhānikā pañca, catuttiṃsa samissitā.

894.

Kalāpā rāsayo honti, sattavīsatibhūmisu;

Iti sabbapakārena, rūpadhammā pakāsitāti.

Iti rūpavibhāge pakiṇṇakakathā niṭṭhitā.

Dvāvīsatimo paricchedo.

Niṭṭhito ca sabbathāpi rūpavibhāgo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app