3. Tatiyo paricchedo

Cittapavattiparidīpano

116.

Cittaṃ visayaggāhaṃ taṃ, pākāpākadato dudhā;

Kusalākusalaṃ pubbaṃ, paramabyākataṃ mataṃ.

117.

Kusalaṃ tattha kāmādibhūmito catudhā siyā;

Aṭṭha pañca cattāri ca, cattāri kamato kathaṃ.

118.

Somanassamatiyuttamasaṅkhāramanamekaṃ;

Sasaṅkhāramanañcekaṃ, tathā hīnamatidvayaṃ.

119.

Tathopekkhāmatiyuttaṃ, matihīnanti aṭṭhadhā;

Kāmāvacarapuññettha, bhijjate vedanādito.

120.

Dānaṃ sīlañca bhāvanā, pattidānānumodanā;

Veyyāvaccāpacāyañca, desanā suti diṭṭhiju.

121.

Etesvekamayaṃ hutvā, vatthuṃ nissāya vā na vā;

Dvārahīnādiyonīnaṃ, gatiyādippabhedavā.

122.

Tikālikaparittādigocaresvekamādiya;

Udeti kālamuttaṃ vā, matihīnaṃ vināmalaṃ.

123.

Chagocaresu rūpādipañcakaṃ pañca gocarā;

Sesaṃ rūpamarūpañca, paññatti chaṭṭhagocaro.

124.

Ñāṇayuttavaraṃ tattha, datvā sandhiṃ tihetukaṃ;

Pacchā paccati pākānaṃ, pavatte aṭṭhake duve.

125.

Tesuyeva nihīnaṃ tu, datvā sandhiṃ duhetukaṃ;

Deti dvādasa pāke ca, pavatte dhīyutaṃ vinā.

126.

Evaṃ dhīhīnamukkaṭṭhaṃ, sandhiyañca pavattiyaṃ;

Hīnaṃ panubhayatthāpi, hetuhīneva paccati.

127.

Kāmasugatiyaṃyeva, bhavabhogadadaṃ idaṃ;

Rūpāpāye pavatteva, paccate anurūpato.

128.

Vitakkacārapītīhi, sukhekaggayutaṃ manaṃ;

Ādi cārādipītādisukhādīhi paraṃ tayaṃ.

129.

Upekkhekaggatāyantamāruppañcevamaṅgato ;

Pañcadhā rūpapuññaṃ tu, hotārammaṇato pana.

130.

Ādissāsubhamantassu-

Pekkhā mettādayo tayo;

Ādo catunnaṃ pañcannaṃ,

Sassāsakasiṇāni tu.

131.

Nabhatammanatassuññataccittacatugocare;

Kamenātikkamāruppapuññaṃ hoti catubbidhaṃ.

132.

Amalaṃ santimārabbha, hoti taṃ maggayogato;

Catudhā pādakajjhānabhedato puna vīsati.

133.

Diṭṭhikaṅkhānudaṃ ādi, kāmadosatanūkaraṃ;

Paraṃ paraṃ taducchedī, antaṃ sesakanāsakaṃ.

134.

Evaṃ bhūmittayaṃ puññaṃ, bhāvanāmayamettha hi;

Paṭhamaṃ vatthuṃ nissāya, dutiyaṃ ubhayenapi.

135.

Tatiye ādi nissāya,

Sesā nissāya vā na vā;

Honti ādidvayaṃ tattha,

Sādheti sakabhūbhavaṃ.

136.

Sādhetānuttaraṃ santiṃ, abhiññā panidheva tu;

Jhānūdayaphalattā na, phaladānāpi sambhavā.

137.

Nāññabhūphaladaṃ kammaṃ, rūpapākassa gocaro;

Sakammagocaroyeva, na caññoyamasambhavo.

138.

Pāpaṃ kāmikamevekaṃ, hetuto taṃ dvidhā puna;

Mūlato tividhaṃ lobha-dosamohavasā siyā.

139.

Somanassakudiṭṭhīhi , yuttamekamasaṅkharaṃ;

Sasaṅkhāramanañcekaṃ, hīnadiṭṭhidvayaṃ tathā.

140.

Upekkhādiṭṭhiyuttampi, tathā diṭṭhiviyuttakaṃ;

Vedanādiṭṭhiādīhi, lobhamūlevamaṭṭhadhā.

141.

Sadukkhadosāsaṅkhāraṃ, itaraṃ dosamūlakaṃ;

Mohamūlampi sopekkhaṃ, kaṅkhuddhaccayutaṃ dvidhā.

142.

Tattha dosadvayaṃ vatthuṃ, nissāyevitare pana;

Nissāya vā na vā honti, vadhādisahitā kathaṃ.

143.

Pharussavadhabyāpādā, sadosena salobhato;

Kudiṭṭhimethunābhijjhā, sesā kammapathā dvibhi.

144.

Sandhiṃ catūsvapāyesu, deti sabbattha vuttiyaṃ;

Paccate gocaraṃ tassa, sakalaṃ amalaṃ vinā.

145.

Abyākataṃ dvidhā pāka-kriyā tatthādi bhūmito;

Catudhā kāmapākettha, puññapākādito dudhā.

146.

Puññapākā dvidhāhetu-sahetūti dviraṭṭhakā;

Ahetū pañca ñāṇāni, gahaṇaṃ tīraṇā ubho.

147.

Kāyañāṇaṃ sukhī tattha, somanassādi tīraṇaṃ;

Sopekkhāni cha sesāni, sapuññaṃva sahetukaṃ.

148.

Kevalaṃ sandhibhavaṅga-tadālambacutibbasā;

Jāyate sesametassa, pubbe vuttanayā naye.

149.

Manussavinipātīnaṃ, sandhādi antatīraṇaṃ;

Hoti aññena kammena, sahetupi ahetunaṃ.

150.

Pāpajā puññajāhetu-samā tīraṃ vinādikaṃ;

Sadukkhaṃ kāyaviññāṇaṃ, aniṭṭhārammaṇā ime.

151.

Te sātagocarā tesu, dviṭṭhānaṃ āditīraṇaṃ;

Pañcaṭṭhānāparā dve te, parittavisayākhilā.

152.

Sampaṭicchadvipañcannaṃ, pañca rūpādayo tahiṃ;

Paccuppannāva sesānaṃ, pākānaṃ cha tikālikā.

153.

Rūpārūpavipākānaṃ, sabbaso sadisaṃ vade;

Sakapuññena sandhādi-sakiccattayataṃ vinā.

154.

Samānuttarapākāpi, sakapuññena sabbaso;

Hitvā mokkhamukhaṃ taṃ hi, dvidhā magge tidhā phale.

155.

Kriyā tidhāmalābhāvā,

Bhūmito tattha kāmikā;

Dvidhā hetusahetūti,

Tidhāhetu tahiṃ kathaṃ.

156.

Āvajjahasitāvajjā , sopekkhasukhupekkhavā;

Pañcachakāmāvacarā, sakalārammaṇā ca te.

157.

Saheturūparūpā ca, sakapaññaṃvārahato;

Vuttiyā na phale pupphaṃ, yathā chinnalatā phalaṃ.

158.

Anāsevanayāvajja-dvayaṃ puthujjanassa hi;

Na phale vattamānampi, moghapupphaṃ phalaṃ yathā.

159.

Tisatta dvicha chattiṃsa, catupañca yathākkamaṃ;

Puññaṃ pāpaṃ phalaṃ kriyā, ekūnanavutīvidhaṃ.

160.

Sandhi bhavaṅgamāvajjaṃ, dassanādikapañcakaṃ;

Gahatīraṇavoṭṭhabba-javataggocaraṃ cuti.

161.

Iti esaṃ dvisattannaṃ, kiccavuttivasādhunā;

Cittappavatti chadvāre, saṅkhepā vuccate kathaṃ.

162.

Kāme sarāginaṃ kamma-nimittādi cutikkhaṇe;

Khāyate manasoyeva, sesānaṃ kammagocaro.

163.

Upaṭṭhitaṃ tamārabbha, pañcavāraṃ javo bhave;

Tadālambaṃ tato tamhā, cuti hoti javehi vā.

164.

Avijjātaṇhāsaṅkhāra-sahajehi apāyinaṃ;

Visayādīnavacchādi-namanakkhipakehi tu.

165.

Appahīnehi sesānaṃ, chādanaṃ namanampi ca;

Khipakā pana saṅkhārā, kusalāva bhavantiha.

166.

Kiccattaye kate evaṃ, kammadīpitagocare;

Tajjaṃ vatthuṃ sahuppannaṃ, nissāya vā na vā tahiṃ.

167.

Tajjā sandhi siyā hitvā, antarattaṃ bhavantare;

Antarattaṃ vinā dūre, paṭisandhi kathaṃ bhave.

168.

Iheva kammataṇhādi-hetuto pubbacittato;

Cittaṃ dūre siyā dīpa-paṭighosādikaṃ yathā.

169.

Nāsaññā cavamānassa, nimittaṃ na cutī ca yaṃ;

Uddhaṃ sandhinimittaṃ kiṃ, paccayopi kanantaro.

170.

Pubbabhave cuti dāni, kāme jāyanasandhiyā;

Aññacittantarābhāvā, hotānantarakāraṇaṃ.

171.

Bhavantarakataṃ kammaṃ, yamokāsaṃ labhe tato;

Hoti sā sandhi teneva, upaṭṭhāpitagocare.

172.

Yasmā cittavirāgattaṃ, kātuṃ nāsakkhi sabbaso;

Tasmā sānusayasseva, punuppatti siyā bhave.

173.

Pañcadvāre siyā sandhi, vinā kammaṃ dvigocare;

Bhavasandhānato sandhi, bhavaṅgaṃ taṃ tadaṅgato.

174.

Tamevante cuti tasmiṃ, gocare cavanena tu;

Ekasantatiyā evaṃ, uppattiṭṭhitibhedakā.

175.

Athaññārammaṇāpātha-gate cittantarassa hi;

Hetusaṅkhyaṃ bhavaṅgassa, dvikkhattuṃ calanaṃ bhave.

176.

Ghaṭṭite aññavatthumhi, aññanissitakampanaṃ;

Ekābaddhena hotīti, sakkharopamayā vade.

177.

Manodhātukriyāvajjaṃ, tato hoti sakiṃ bhave;

Dassanādi sakadvāra-gocaro gahaṇaṃ tato.

178.

Santīraṇaṃ tato tamhā, voṭṭhabbañca sakiṃ tato;

Sattakkhattuṃ javo kāme, tamhā tadanurūpato.

179.

Tadālambadvikaṃ tamhā, bhavaṅgaṃtimahantari;

Javā mahante voṭṭhabbā, paritte nitare manaṃ.

180.

Voṭṭhabbassa paritte tu, dvattikkhattuṃ javo viya;

Vadanti vuttiṃ taṃ pāṭhe, anāsevanato na hi.

181.

Niyamopidha cittassa, kammādiniyamo viya;

Ñeyyo ambopamādīhi, dassetvā taṃ sudīpaye.

182.

Manodvāretarāvajjaṃ , bhavaṅgamhā siyā tato;

Javokāme vibhūte tu, kāmavhe visaye tato.

183.

Kāmīnaṃ tu tadālambaṃ, bhavaṅgaṃ tu tato siyā;

Avibhūte paritte ca, bhavaṅgaṃ javato bhave.

184.

Avibhūte vibhūte ca, paritte aparittake;

Javāyeva bhavaṅgaṃ tu, brahmānaṃ catugocare.

185.

Mahaggataṃ panārabbha, javite dosasaṃyute;

Viruddhattā bhavaṅgaṃ na, kiṃ siyā sukhasandhino.

186.

Upekkhātīraṇaṃ hoti, parittenāvajjaṃ kathaṃ.

Niyamo na vināvajjaṃ, maggato phalasambhavā.

187.

Mahaggatāmalā sabbe, javā gotrabhuto siyuṃ;

Nirodhā ca phaluppatti, bhavaṅgaṃ javanādito.

188.

Sahetusāsavā pākā, tīraṇā dve cupekkhakā;

Ime sandhi bhavaṅgā ca, cuti cekūnavīsati.

189.

Dve dve āvajjanādīni, gahaṇantāni tīṇi tu;

Santīraṇāni ekaṃva, voṭṭhabbamitināmakaṃ.

190.

Aṭṭha kāmamahāpākā, tīṇi santīraṇāni ca;

Ekādasa bhavantete, tadārammaṇanāmakā.

191.

Kusalākusalaṃ sabbaṃ, kriyā cāvajjavajjitā;

Phalāni pañcapaññāsa, javanāni bhavantime.

Iti saccasaṅkhepe cittapavattiparidīpano nāma

Tatiyo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app