Terasamo paricchedo

13. Rāsiyogakathā

441.

Iti rāsivīthiṃ ñatvā, labbhamānavasā budho;

Tesamevātha yogampi, cittuppādesu dīpaye.

442.

Kāmāvacarakusalassa, paṭhamadvayamānase;

Sabbepi rāsayo honti, yathāsambhavato kathaṃ.

443.

Phassapañcakarāsī ca, jhānapañcakarāsi ca;

Indriyaṭṭhakarāsī ca, maggapañcakarāsi ca.

444.

Balasattakarāsī ca, hetukammapathattikā;

Dasāvasesā rāsī ca, lokapāladukādayo.

445.

Yevāpanakanavakaṃ, niyatuddhaccavajjitā;

Appamaññādvayañceva, tisso viratiyoti ca.

446.

Iti sattarasevete, desitā ca sarūpato;

Yevāpanakarāsī ca, labbhantiṭṭhārasāpi ca.

447.

Chappaññāsa padānettha, desitāni sarūpato;

Dhammā pana samatiṃsa, tattha honti sarūpato.

448.

Tāni yevāpanakehi, pañcasaṭṭhi padāni ca;

Dhammā cekūnatālīsa, bhavanti pana sambhavā.

449.

Tattha dvādasa dhammā ca, desitā savibhattikā;

Avasesā tu sabbepi, avibhattikanāmakā.

450.

Ekadvi ca ticatukka-chasattaṭṭhānikā pana;

Sattavīsa ca satteko, dvekeko ca yathākkamaṃ.

451.

Niyatā tu catuttiṃsa, dhammāva sahavuttito;

Yathāsambhavavuttito, pañcadhā niyatā kathā.

452.

Tattha cāniyate sabbe, gahetvā ca pahāya ca;

Paccekañca gahetvāpi, sattadhā yojanakkamo.

453.

Sakimekūnatālīsa, catuttiṃsa yathākkamaṃ;

Pañcakkhattuñca yojeyya, pañcatiṃsāti paṇḍito.

454.

Rāsayo ca padānīdha, dhammantaravibhattiyo;

Sarūpayevāpanake, niyatāniyate yathā.

455.

Yojanānayabhedañca, gaṇanāsaṅgahaṭṭhiti;

Labbhamānānumānena, sallakkhento tahiṃ tahiṃ.

456.

Ñāṇaṃ ñāṇaviyuttamhi, hitvā pītiṃ upekkhite;

Vedanā parivattento, kāmapuññe ca sesake.

457.

Mahākriye ca yojeyya, pahāya viratittayaṃ;

Appamaññā ca hitvātha, mahāpāke ca yojaye.

458.

Takkādiṃ kamato hitvā, sabbattha viratittayaṃ;

Pañcame appamaññāya, hitvā rūpe ca yojaye.

459.

Hitvāppamaññā yojaye, yathājhānamanuttare;

Lokuttarindriyañceva, gahetvā viratittayaṃ.

460.

Jhānāni catutālīsa, sukhayuttāni vattare;

Upekkhitāni tevīsa, pañcamajjhāne ca sabbathā.

461.

Appamaññāviratiyo, kāmapuññesu labbhare;

Appamaññā rūpajjhāna-catukke ca mahākriye.

462.

Lokuttaresu sabbattha, sambhoti viratittayaṃ;

Natthidvayampi āruppe, mahāpāke ca pañcame.

463.

Vitakkādittayaṃ paññā, pañca cāniyatā calā;

Hānibuddhivasā sesā, na calanti kudācanaṃ.

464.

Bāvīsatividho cettha, saṅgaho anavajjake;

Dvayadvayavasā ceva, jhānapañcakatopi ca.

465.

Iti ñatvānavajjesu, rāsisaṅgaha sambhavaṃ;

Sāvajjesupi viññeyyā, viññunā rāsayo kathaṃ.

466.

Lobhamūlesu paṭhame, phassapañcakarāsi ca;

Jhānapañcakarāsī ca, tathevindriyapañcakaṃ.

467.

Maggabalacatukkañca, hetukammapathadukā;

Lokanāsakarāsī ca, samatho samathaddukā.

468.

Tatramajjhattataṃ hitvā, yevāpanakanāmakā;

Cattāro ceti labbhanti, tatthekādasa rāsayo.

469.

Dvattiṃseva padānettha, desitāni sarūpato;

Tāni yevāpanakehi, chattiṃseva bhavanti ca.

470.

Asambhinnapadānettha, samavīsati sambhavā;

Savibhattikanāmā ca, nava dhammā pakāsitā.

471.

Ekadvayaticatukka-chaṭṭhānaniyatā pana;

Ekādasa chaḷekā ca, kameneko punekako.

472.

Natthevāniyatā hettha, yevāpanakanāmakā;

Yojanānayabhedo ca, tasmā tattha na vijjati.

473.

Māno ca thinamiddhañca, issā macchariyaṃ tathā;

Kukkuccamiti sāvajje, chaḷevāniyatā matā.

474.

Māno diṭṭhiviyuttesu, sasaṅkhāresu pañcasu;

Thinamiddhaṃ tayo sesā, paṭighadvayayogino.

475.

Iccevamaṭṭha sāvajjā, anavajjaṭṭhavīsati;

Chattiṃsa mānasā sabbe, hontāniyatayogino.

476.

Tehi yuttā yathāyogaṃ, ekadvittayapañcahi;

Dve dvāvīsaṃ tayo ceva, nava cātha yathākkamaṃ.

477.

Iti vuttānusārena, labbhamānavasā pana;

Tadaññesupi yojeyya, sāvajjesu yathākkamaṃ.

478.

Lobhamūlesu lobhañca, dosañca paṭighadvaye;

Mohamūle kaṅkhuddhaccaṃ, gahetvā heturāsiyaṃ.

479.

Diṭṭhiṃ diṭṭhiviyuttamhi, hitvā pītimupekkhite;

Vedanaṃ parivattento, dosamūle ca paṇḍito.

480.

Tathā kammapathaṃ diṭṭhiṃ,

Pītiṃ chandañca momuhe;

Kaṅkhite adhimokkhañca,

Hitvā yojeyya rāsayo.

481.

Cittassa ṭhitiṃ pattāsu, cittassekaggatā pana;

Kaṅkhite parihīnāva, indriyādīsu pañcasu.

482.

Iti dvādasadhā ñatvā, sāvajjesupi saṅgahaṃ;

Ahetukepi viññeyyā, yathāsambhavato kathaṃ.

483.

Aṭṭhārasāhetukesu , pañcaviññāṇamānase;

Phassapañcakarāsī ca, jhānaṭṭhānadukaṃ tathā.

484.

Indriyattikarāsī ca, yevāpanakanāmako;

Eko manasikāroti, cattāro rāsayo siyuṃ.

485.

Asambhinnā panaṭṭheva, dve tattha savibhattikā;

Ekadvayatikaṭṭhānā, chaḷeko ca punekako.

486.

Manodhātuttikāhetu-paṭisandhiyuge pana;

Vitakko ca vicāro ca, adhikā jhānarāsiyaṃ.

487.

Sukhasantīraṇe pīti, dutiyāvajjane pana;

Vīriyañca samādhiñca, labbhatindriyarāsiyaṃ.

488.

Adhikā hasite honti, pīti ca vīriyādayo;

Yevāpanādhimokkho ca, pañcaviññāṇavajjite.

489.

Iccānavajje bāvīsa,

Sāvajje dvādasāpare;

Yogā hetumhi pañcete,

Tālīsekūnakā kathāti.

Iti cetasikavibhāge rāsiyogakathā niṭṭhitā.

Terasamo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app