Ekavīsatimo paricchedo

21. Uppattikathā

797.

Aṭṭhavīsati rūpāni, kalāpā cekavīsati;

Vuttā cettāvatā tesaṃ, uppādo dāni niyyate.

798.

Aṇḍajā jalābujā ca, saṃsedajopapātikā;

Iccuppattipabhedena, catasso yoniyo matā.

799.

Bhummavajjesu devesu,

Pete nijjhāmataṇhike;

Nirayesu ca sambhoti,

Yonekāvopapātikā.

800.

Bhummadeve manussesu,

Tiracchānāsure tathā;

Petesu cāvasesesu,

Catassopi ca yoniyo.

801.

Tatthaṇḍajā jalābujā, gabbhaseyyasamuggamo;

Saṃsedajopapātikā, opapātikanāmakā.

802.

Tattha sampuṇṇāyatano, gabbhaseyyasamuggamo;

Abhāvo dve sabhāvā ca, itthipumbhāvamissitā.

803.

Paripuṇṇāparipuṇṇo, opapātikanāmako;

Abhāvo dve sabhāvā ca, caturāpāyabhūmiyaṃ.

804.

Sampuṇṇāyatanoveso ,

Kāme sugatiyaṃ pana;

Ādikappe abhāvo ca,

Dve sabhāvā tato paraṃ.

805.

Aparipuṇṇāyatano, abhāvo ca mahaggate;

Iccevaṃ dasadhā honti, sabbā sandhisamuggamā.

806.

Tattheva dasadhā bhinne, attabhāvasamuggame;

Sandhiyañca pavatte ca, rūpuppattiṃ vibhāvaye.

807.

Tatthābhāvakasattānaṃ, gabbhaseyyasamuggame;

Kāyavatthuvasā dveva, dasakā honti kammajā.

808.

Rūpasantatisīsāni, dve ca rūpāni vīsati;

Agahītaggahaṇena, tatthekādasa niddise.

809.

Tato paraṃ pavattimhi, vaḍḍhamānassa jantuno;

Cakkhudasakādayo ca, cattāro honti sambhavā.

810.

Iccābhāvakasattānaṃ, chaḷevuttamakoṭiyā;

Heṭṭhimakoṭiyā dveva, gabbhaseyyasamuggame.

811.

Cakkhusotaghānavasā, tattha tidvekahīnakā;

Eko tayo tayo ceva, siyuṃticatupañcakā.

812.

Opapātikasaṅkhāte, abhāvakasamuggame;

Jivhākāyavatthuvasā, tayo heṭṭhimakoṭiyā.

813.

Uttamakoṭiyā honti, chaḷevobhinnamantare;

Catukkapañcakā tattha, dvekahīnā tayo tayo.

814.

Chakkādayo abhāvānaṃ,

Iccevaṃ pañcasaṅgahā;

Eko tayo tayo ceko,

Ekoti ca yathākkamaṃ.

815.

Sabhāvakānaṃ dvinnampi, duvidhā sattakādayo;

Bhāvādikā yathāvuttā, navadhā navadhā siyuṃ.

816.

Sattevuttamato heṭṭhā, ticatukkā tadantare;

Catukkapañcakacchakkā, pañcachakkāpi ca dvidhā.

817.

Tiṇṇannampi vaseneva, sattakacchakkapañcakā;

Catukkatikadukkā ca, cha koṭṭhāsā yathārahaṃ.

818.

Dve satta ca nava pañca, tayo ceko yathākkamaṃ;

Rūpasantatisīsānaṃ, rāsayo sattavīsati.

819.

Kammajātā yathāyogaṃ, pavattanti khaṇe khaṇe;

Kāmāvacarasattānaṃ, paṭisandhipavattiyaṃ.

820.

Tattha santatisīsāni, rūpāni ca yathārahaṃ;

Pubbe vuttanayeneva, sabbatthāpi viniddise.

821.

Sītuṇhotusamaññātā,

Tejodhātu ṭhitikkhaṇe;

Bhūtā sandhikkhaṇe rūpaṃ,

Janeti utujaṭṭhakaṃ.

822.

Paṭisandhimatikkamma, cittaṃ cittajamaṭṭhakaṃ;

Bhavaṅgādimupādāya, janetuppattiyaṃ pana.

823.

Bhuttāhāro ṭhitippatto, mātarā ca sayampi ca;

Sarīrānugato hutvā, janetāhārajaṭṭhakaṃ.

824.

Iti suddhaṭṭhakāni ca, tesamuṭṭhānikāpare;

Saddaviññattilahutā, sambhave sambhavanti ca.

825.

Itthaṃ catusamuṭṭhānā, kalāpā kāmabhūmiyaṃ;

Yāvajīvaṃ pavattanti, dīpajālāva santati.

826.

Cakkhusotavatthuvasā, dasakā ca tayo paraṃ;

Jīvitanavakañceva, rūpāvacarabhūmiyaṃ.

827.

Honti sandhipavattīsu, cattāro kammajā sadā;

Pubbe vuttanayeneva, pavatte utucittajā.

828.

Jīvitanavakañcekaṃ, paṭisandhipavattiyaṃ;

Pavatte utujañceti, dvedhāsaññīnamuddise.

829.

Iccuppattikamaṃ ñatvā, vibhāveyya tato paraṃ;

Kalāpānañca rūpānaṃ, sambhavāsambhavampi ca.

830.

Indriyabaddhasantāne, sabbe sambhonti sambhavā;

Kalāpā ceva rūpāni, tathā santatirāsayo.

831.

Bahiddhā matakāye ca, nopalabbhanti kammajā;

Cittojajā kalāpā ca, utujā lahutādayo.

832.

Tathā suddhaṭṭhakasadda-navakañcotu sabbathā;

Kalāpā tattha labbhanti, dve ca rūpāni uddise.

833.

Tesamuṭṭhānikā sabbe, kalāpā natthi sandhiyaṃ;

Uppādakāle sabbattha, jaratāniccatāpi ca.

834.

Kalāpā kammajā santi, jātirūpañca sandhiyaṃ;

Rūpāni ca kalāpā ca, sabbepi ca pavattiyaṃ.

835.

Santi sabbāni rūpāni, kāmesu catusambhavā;

Jīvitanavakaṃ hitvā, kalāpā honti vīsati.

836.

Dasakesveva gahitaṃ, visuṃ kāme na labbhati;

Jīvitanavakaṃ nāma, rūpaloke visuṃ siyā.

837.

Āhārajakalāpā ca, bhāvā dve cādikappike;

Ādikāle na labbhanti, pacchā labbhanti kecipi.

838.

Ghānajivhākāyabhāva-dasakā rūpabhūmiyaṃ;

Āhārajakalāpā ca, na labbhanteva sabbathā.

839.

Cakkhusotavatthusaddā, kalāpā cittajāpi ca;

Asaññibhūmiyaṃ pubbe, vuttāpi ca na labbhare.

840.

Kalāpā satta rūpāni, pañca rūpesvasaññisu;

Natthekādasa rūpāni, kalāpekūnavīsati.

841.

Tasmā tevīsa rūpāni, kalāpā pana cuddasa;

Tesamuṭṭhānikā santi, rūpāvacarabhūmiyaṃ.

842.

Sattaraseva rūpāni, kalāpā dve dvisambhavā;

Asaññīnaṃ tu sambhonti, natthārūpesu kiñcipi.

843.

Uppattikkamamiccevaṃ, sambhavāsambhavampi ca;

Kalāpānañca rūpānaṃ, yathāyogaṃ vibhāvayeti.

Iti rūpavibhāge uppattikathā niṭṭhitā.

Ekavīsatimo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app