12. Dvādasamo paricchedo

Dasāvatthāvibhāgo

1642.

Iccaṭṭhārasadhā bhinnā, paṭipakkhappahānato;

Lakkhaṇākārabhedena, tividhāpi ca bhāvanā.

1643.

Kalāpato sammasanaṃ, udayabbayadassanaṃ;

Bhaṅge ñāṇaṃ bhaye ñāṇaṃ, ñāṇamādīnavepi ca.

1644.

Tatheva nibbidāñāṇaṃ, ñāṇaṃ muccitukamyatā;

Paṭisaṅkhā ca saṅkhāru-pekkhāñāṇānulomakaṃ.

1645.

Iccāvatthāpabhedena, dasadhāpi vibhāvitā;

Sabhāgatthavisesena, tidhā saṅgahitā puna.

1646.

Yathābhūtaṃ nāma ñāṇattayaṃ sammasanādikaṃ;

Bhayādiñāṇaṃ tividhaṃ, nibbidāti pavuccati.

1647.

Tathā muccitukāmādi, virāgova catubbidhaṃ;

Lakkhaṇattayanijjhānavasena puna vuṭṭhitā.

1648.

Suññatañcānimittañca , tathāppaṇihitanti ca;

Sādheti maggasaṅkhātaṃ, vimokkhattayamuttamaṃ.

1649.

Iti bhāvetukāmassa, vibhāveti yathākkamaṃ;

Dasāvatthāvibhāgena, samādāya yathā kathaṃ.

1650.

Visuddho paṭhamaṃ tāva, sādhu sīlavisuddhiyā;

Upacārappanāyañca, ṭhatvā cittavisuddhiyaṃ.

1651.

Sappaccayaṃ pariggayha, nāmarūpaṃ sabhāvato;

Diṭṭhikaṅkhāvitaraṇaṃ, patvā suddhiṃ tato paraṃ.

1652.

Atītānāgate khandhe, paccuppanne ca sāsave;

Kalāpato sammasitvā, sammaseyya tilakkhaṇaṃ.

1653.

Ādānanikkhepanato,

Vayovuddhatthagāmito;

Āhāratopi ututo,

Kammato cāpi cittato.

1654.

Dhammatārūpato cāpi, rūpasattakato naye;

Kalāpato yamakato, khaṇikā paṭipāṭito.

1655.

Diṭṭhimugghāṭayanto ca, mānamugghāṭayaṃ tathā;

Nikantipariyādāno, nāmasattakato naye.

1656.

Niccā ce na nirujjheyyuṃ, na bādheyyuṃ sukhā yadi;

Vase vatteyyumattā ce, tadabhāvā na tādisā.

1657.

Sambhavanti hi saṅkhārā, sati paccayasambhave;

Tato paccayanipphannā, avassaṃ bhedagāmino.

1658.

Tadaniccā khayaṭṭhena, dukkhā nāma bhayaṭṭhato;

Anattāsārakaṭṭhena, saṅkhārāti vibhāvayaṃ.

1659.

Kālena sammase rūpaṃ, nāmaṃ kālena sammase;

Ajjhattañca bahiddhā ca, samāsabyāsato tato.

1660.

Yathopaṭṭhitabhedena, sammasanto samūhato;

Kalāpato sammasanamiti bhāveti paṇḍito.

1661.

Tassevaṃ sammasantassa, kammaññaṃ hoti mānasaṃ;

Sūpaṭṭhanti ca saṅkhārā, vodāyati ca bhāvanā.

1662.

Tato paraṃ vipassanto, pariggaṇhāti paṇḍito;

Paccuppannasabhāvānaṃ, khandhānamudayabbayaṃ.

1663.

Taṇhāsammohakammehi,

Khandhapañcakasabhāvo;

Rūpamāhārato hoti,

Phassato vedanādayo.

1664.

Viññāṇaṃ nāmarūpamhā, sambhotīti ca passato;

Tassa paccayato hoti, khandhesudayadassanaṃ.

1665.

Taṇhādīnaṃ nirodhā ca,

Nirodho hoti passato;

Tathā vīsatidhā hoti,

Tattheva vayadassanaṃ.

1666.

Nibbattivipariṇāmalakkhaṇaṃ pana passato;

Khaṇato dasadhā nesamudayabbayadassanaṃ.

1667.

Itthaṃ paññāsadhā bhedo,

Khandhānamudayabbayo;

Āyatanādibhedopi,

Yojetabbo yathārahaṃ.

1668.

Tadevamanupassanto , khandhāyatanadhātuyo;

Aniccā dukkhānattāti, bhāveti bahudhā budho.

1669.

Bhāvanāpasutassevaṃ, passato bodhipakkhiyā;

Pātubhūtā pavattanti, visesena visāradā.

1670.

Salakkhaṇaparicchinne, tilakkhaṇavavatthite;

Chando sāsavasaṅkhāre, sāradaṃ pariyesati.

1671.

Tattha pubbaṅgamaṃ hutvā, saṃpakkhandati mānasaṃ;

Saṅkappobhiniropeti, āharanto punappunaṃ.

1672.

Yathāvatthusabhāvena, tato saddhādhimuccati;

Sati sūpaṭṭhitā hoti, pariggayha sabhāvato.

1673.

Paññā sampaṭivijjhantī, samāhacca vipassati;

Paggahetvāna vāyāmo, paṭipādeti bhāvanaṃ.

1674.

Tato pītimano hoti, nipphāditamanoratho;

Pāmojjabahulo hutvā, passaddhadaratho pana.

1675.

Vikkhepuddhaccanittiṇṇo, samādhiyati niccalo;

Upekkhā bhāvanāvīthiṃ, adhiṭṭhāti tato paraṃ.

1676.

Āruḷhayoggācariyo, ājānīyaratho viya;

Vātābhāve padīpova, pasannekamukhaṭṭhitā.

1677.

Sukhumā nipuṇākārā, khuradhārāgatā viya;

Gaṇhantī bhāvanāgabbhaṃ, pavaḍḍhati vipassanā.

1678.

Sampattapaṭivedhassa,

Tassevaṃ taṃ vipassato;

Jāyateko upakleso,

Dasopaklesavatthukā.

1679.

Obhāso pīti passaddhi, adhimokkho ca paggaho;

Sukhaṃ ñāṇamupaṭṭhānamupekkhā ca nikanti ca.

1680.

Jātesvetesu yaṃ kiñci, uḷāraṃ jātavimhayo;

Disvā vipassanāmaggā, vokkamitvā tato paraṃ.

1681.

Tamahaṃkāravikkhitto, assādento mamāyati;

Hotādhimāniko vātha, maññanto tamanuttaraṃ.

1682.

Siyā cevamupakliṭṭhā, patitā vātha bhāvanā;

Tatthevaṃ paṭisaṅkhāya, paṭivijjhati paṇḍito.

1683.

Na taṇhādiṭṭhimānehi, pariyogāhahetuto;

Lakkhaṇālambaṇattā ca, lokiyāyaṃ vipassanā.

1684.

Diṭṭhimānanikantī ca, kummaggā paripanthakā;

Maggo visuddhiyā nāma, visuddhā ca vipassanā.

1685.

Sārathīva rathaṃ bhantamiti saṅkhāya sādhukaṃ;

Paviṭṭhamaggaṃ vikkhittaṃ, sampādeti yathā pure.

1686.

Itthaṃ magge amagge ca, yāthāvapaṭivedhakaṃ;

Maggāmaggavisuddhīti, ñāṇadassanamīritaṃ.

1687.

Cetopavattanākāramiti sallakkhayaṃ budho;

Sādhukaṃ paṭivijjhanto, sukhumaṃ nipuṇaṃ tato.

1688.

Paripanthe vimocetvā, bodhetvā bodhipakkhiye;

Bhāvanaṃ paṭipādento, punadevodayabbayaṃ.

1689.

Samadhiṭṭhāya medhāvī, vipassati tilakkhaṇaṃ;

Udayabbayañāṇanti, tamīrenti tato paraṃ.

1690.

Saṅkhārānaṃ vibhūtattā, sākārānaṃ visesato;

Tilakkhaṇānaṃ diṭṭhattā, saṅkhāresu sabhāvato.

1691.

Paripanthā vimuttassa, maggāmaggavisuddhiyā;

Yathāvīthippavattassa, paṭipattivisuddhiyā.

1692.

Indriyānaṃ sutikkhattā, paripakkā vipassanā;

Udayamhā vimuccitvā, bhaṅge ṭhāti yathā kathaṃ.

1693.

Uppādo paccayāyatto, dhammānamiti nicchite;

Nirodhānugatā jāti, siddhāvassaṃ niyāmato.

1694.

Tatodayāva paṭṭhāya, atthāya sūriyo viya;

Vināsāya pavattantā, vayantevāti pekkhati.

1695.

Udayābhogamohāya , vayanticceva sabbathā;

Bhedassabhāvamārabbha, dhammesu sati tiṭṭhati.

1696.

Atītā ca niruddhāva, nirujjhissantināgatā;

Nirujjhanteva vattantā, iccevamanupassato.

1697.

Nijjharova giraggamhi, vārivoṇatapokkhare;

Padīpo viya jhāyanto, āraggeriva sāsapo.

1698.

Ātape viya ussāvo, parissāve jalaṃ viya;

Madditaṃ pheṇapiṇḍaṃva, loṇapiṇḍamivodake.

1699.

Udake daṇḍarājīva, vijjutāva valāhake;

Jalaṃ tattakapāleva, salile viya bubbuḷaṃ.

1700.

Vātabbhāhatatūlaṃva, tīraṃ pattāva vīciyo;

Phalaṃ bandhanamuttaṃva, tiṇānīva hutāvahe.

1701.

Jāyantāpi ca jiyyantā, miyyantā ca nirantaraṃ;

Nirodhāyābhidhāvantā, bhaṅgābhimukhapātino.

1702.

Vigacchantāva dissanti, khīyantantaradhāyino;

Viddhaṃsayantā saṅkhārā, patantā ca vināsino.

1703.

Bhaṅgañāṇaṃ tamakkhātaṃ, yena ñāṇena passato;

Aniccantānudhāvanti, tividhāpi vipassanā.

1704.

Udayabbayabhaṅgesu, pākaṭā hi aniccatā;

Bhayādīnavanibbede, dukkhatānattatā tato.

1705.

Itthaṃ bhaṅgamadhiṭṭhāya, passantassa tilakkhaṇaṃ;

Saṅkhārā sabhayā hutvā, samupaṭṭhanti yogino.

1706.

Vāḷamigānubaddhāva, nimmujjantā viyaṇṇave;

Amanussagahitāva, parikkhittāva verihi.

1707.

Kaṇhasappasamālīḷhā , caṇḍahatthisamuṭṭhitā;

Papātāvāṭapakkhantā, patantāva hutāvahe.

1708.

Vajjhappattā mahācorā, chijjantā viya sīsato;

Sūlamāropiyantāva, pabbatenotthaṭā viya.

1709.

Jātisaṅkaṭapakkhantā, jarābyādhinipīḷitā;

Maraṇāsanisammaddā, mahābyasanabhāgino.

1710.

Maccunabbhāhatā niccaṃ, dukkhabhārasamotthaṭā;

Sokopāyāsanissandā, paridevaparāyaṇā.

1711.

Taṇhādiṭṭhimamattena, sattā etthādhimucchitā;

Baddhā bhayena baddhāva, muttāva bhayamuttakā.

1712.

Iti saṅkhāradhammesu, bhayuppattimudikkhato;

Bhayañāṇanti bhāsanti, bhayamuttā mahesayo.

1713.

Sabhayā puna saṅkhārā, sandissanti samantato;

Ahitāvahitāniccamādīnavaṃ nirantaraṃ.

1714.

Gūthakūpaṃva kuthitaṃ, bhasmacchannova pāvako;

Sarakkhasaṃva salilaṃ, savisaṃ viya bhojanaṃ.

1715.

Vanaṃ vāḷamigākiṇṇaṃ, maggo coramahabbhayo;

Bhijjamānā mahānāvā, phalantā asanī yathā.

1716.

Āvudhākulasannaddhā, yuddhabhūmipatiṭṭhitā;

Saṅgatāva mahāsenā, ghorānatthaniyāmitā.

1717.

Rathaṃ cakkasamāruḷhaṃ, vuyhantaṃ vaḷavāmukhaṃ;

Kappuṭṭhānamahārambhaṃ, kappo pattantaro yathā.

1718.

Tathā lokā tayopete,

Mahopaddavasaṅkulā;

Ḍayhantekādasaggīhi,

Paripphandaparāyaṇā.

1719.

Mahāraññamivādittaṃ, bhavayonigatiṭṭhiti-

Sattāvāsā samībhūtā, jalitaṅgārakāsukā.

1720.

Āsīvisā mahābhūtā, vadhakā khandhapañcakā;

Cakkhādayo suññā gāmā, gocarā gāmaghātakā.

1721.

Iccānayasamākiṇṇaṃ, bhavasāgaramaṇḍalaṃ;

Leṇaṃ tāṇaṃ patiṭṭhā vā, saraṇaṃ vā na vijjati.

1722.

Etthābhirodhino bālā, vaṅkaghastāva mīnakā;

Mahāsakaṭupabbuḷhā, mahabbhayapatiṭṭhitā.

1723.

Jāyamānāva jiyyantā, nānābyasanapīḷitā;

Vipattāvaṭṭapatitā, maraṇābaddhanicchayā.

1724.

Mohandhakārapihitā, caturoghasamotthaṭā;

Vitunnā dukkhasallena, vihaññanti vighātino.

1725.

Itthañca visapupphaṃva, nānānatthaphalāvahaṃ;

Dukkhānubandhasambādhaṃ, ābādhaṃva samuṭṭhitaṃ.

1726.

Āsīvisaṃva kupitaṃ, ghoraṃ bhayanibandhanaṃ;

Asisūnaṃva sārambhaṃ, dukkhāyūhanakaṃ padaṃ.

1727.

Savidāhaparipphandapakkabandhamivodakaṃ;

Uppādañca pavattañca, nimittāyūhanaṃ tathā.

1728.

Paṭisandhiñca passantaṃ, ñāṇamādīnavaṃ mataṃ;

Tebhūmakesu tenāyamavuddhiṃ paṭivijjhati.

1729.

Bhayabheravapakkhante, bahvādīnavapaccaye;

Saṅkhāre samavekkhanto, nibbindati nirālayo.

1730.

Visaṃ jīvitukāmova, verike viya bhīruko;

Supaṇṇaṃ nāgarājāva, coraṃ viya mahaddhano.

1731.

Dukkhānusayasambādhe, bādhamāne vibhāvayaṃ;

Saṃvejeti nirānande, paripanthabhayākule.

1732.

Suddho muttakarīsaṃva, suhito vamitaṃ viya;

Suvilittova duggandhaṃ, sunhāto aṅgaṇaṃ viya.

1733.

Rāgadosaparikliṭṭhe, caturāsavapūtike;

Hīnalokāmisāsāre, saṃklesavisadūsite.

1734.

Saṅkhārepi jigucchanto, nābhinandati paṇḍito;

Tassetaṃ nandinissaṭṭhaṃ, nibbidāñāṇamabravuṃ.

1735.

Sabhayādīnave disvā, saṅkhāre puna paṇḍito;

Nibbindanto tato tehi, parimuccitumicchati.

1736.

Mīnāva kumīne baddhā, pañjare viya pakkhino;

Coro cārakabaddhova, peḷāyantova pannago.

1737.

Paṅke sanno mahānāgo, cando rāhumukhaṃ gato;

Migo yathā pāsagato, tathā saṃsāracārake.

1738.

Avijjāpariyonaddhe , khandhapañcakasanthare;

Diṭṭhijālapaṭicchanne, vipallāsaparikkhite.

1739.

Pañcanīvaraṇābaddhe, mānatthambhasamussaye;

Icchāpapātagambhīre, vipattivinipātane.

1740.

Jarābyādhisamuppāde, dhūmaketupapattike;

Kodhūpanāhadahane, sokopāyāsadhūpite.

1741.

Madappamādāvarodhe, bhavataṇhāvakaḍḍhane;

Vippayogasamuttāse, niccāpāyabhayākule.

1742.

Chālambābhihate niccaṃ, phassadvārādhikuṭṭane;

Sañcetanākāraṇike, vedanākammakāraṇe.

1743.

Anatthālāpanigghose, klesarakkhasalālite;

Maraṇārambhaniṭṭhāne, baddho muttiṃ gavesati.

1744.

Aggiṃ viya ca samphuṭṭha-masuciṃ gahitaṃ viya;

Petaṃ khāditukāmaṃva, vikkantentamivāvudhaṃ.

1745.

Mahābyasanupassaṭṭhe, saṅkhāre mottumicchato;

Muccitukamyatāñāṇamuppannanti pavuccati.

1746.

Dujjahe palibajjhante, ganthānusayasaṅgame;

Taṇhupādānagahaṇe, nandirāgānubandhane.

1747.

Diṭṭhimānamadatthaddhe, lobhapāsanirantare;

Saṃyojanamahādugge, cirakālappapañcite.

1748.

Saṅkhāre muñcataccantaṃ, āvijjhitvāva pannagaṃ;

Lakkhaṇānupanijjhāya, sukhumaṃ pana yoniso.

1749.

Majjhattagahaṇo tasmā, nirapekkhavimuttiyā;

Vaggulīvāphalaṃ rukkhaṃ, vīmaṃsati visesato.

1750.

Vihataṃ viya kappāsaṃ, vihananto punappunaṃ;

Gandhaṃ viya ca pisento, pisitaṃyeva sādhukaṃ.

1751.

Aniccā dukkhānattāti, satimā susamāhito;

Āhacca paṭivijjhanto, lakkhaṇāni vipassati.

1752.

Vipassantassa tassevaṃ, paṭisaṅkhānupassanā-

Ñāṇamiccāhu nipuṇaṃ, vicinantaṃ visāradā.

1753.

Iti sammā vipassanto, sacchikatvā tilakkhaṇaṃ;

Yathābhūtasabhāvena, tatthevamanupassati.

1754.

Aniccā vata saṅkhārā, niccāti gahitā pure;

Dukkhāva sukhato diṭṭhā, anattāva panattato.

1755.

Aniccā dukkhānattā ca, saṅkhatā puna sabbathā;

Alabbhaneyyadhammā ca, tathevākāmakāriyā.

1756.

Dhātumattā parādhīnā, attādheyyavivajjitā;

Maccudheyyavasānītā, upadhihatagocarā.

1757.

Ahaṃ mamanti vohāro, paro vātha parassa vā;

Attā vā attanīyaṃ vā, vatthuto natthi katthaci.

1758.

Yathāpi aṅgasambhārā, hoti saddo ratho iti;

Evaṃ khandhesu santesu, hoti sattoti sammuti.

1759.

Tattha kappenti attānaṃ, bālā dummedhino janā;

Ajjhattaṃ vā bahiddhā vā, passato natthi kiñcanaṃ.

1760.

Sukhito dukkhito vātha, puggalo nāma katthaci;

Vatthuto natthi sabbattha, saṅkhārā taṃsabhāvino.

1761.

Jāyamānā ca jiyyantā, miyyamānā ca saṅkhatā;

Attāva dukkhitā hete, na tu dukkhāya kassaci.

1762.

Dukkhameva hi sambhoti, dukkhaṃ tiṭṭhati veti ca;

Nāññatra dukkhā sambhoti, nāññaṃ dukkhā nirujjhati.

1763.

Ettha gayhūpagaṃ natthi, palāsetaṃ papañcitaṃ;

Niruddhassa samāyūhā, niratthakasamubbhavā.

1764.

Aniccā hontu saṅkhārā, dukkhitā vā mamettha kiṃ;

Anattā vāti? Saṅkhārupekkhāñāṇaṃ pavattati.

1765.

Iti disvā yathābhūtaṃ, yāva bhaṅgā tato paraṃ;

Gaṇhantī bhāvanāgabbhaṃ, paripakkā vipassanā.

1766.

Avassaṃ bhaṅganiṭṭhāne, bhayādīnavanicchite;

Nibbinditvā virajjanto, paṭisaṅkhāyupekkhati.

1767.

Tattha muttakarīsaṃva, kheḷapiṇḍaṃva ujjhitaṃ;

Vissaṭṭhaparaputtaṃva, vissaṭṭhabhariyaṃ viya.

1768.

Pavattañca nimittañca, paṭisaṅkhāyupekkhato;

Sabbasaṅkhāradhammesu, gatiyonibhavesu vā.

1769.

Vāri pokkharapatteva, sūcikaggeva sāsapo;

Khittaṃ kukkuṭapattaṃva, daddulaṃva hutāvahe.

1770.

Na pasārīyatī cittaṃ, na tu sajjati bajjhati;

Ālayā patilīyanti, parivattati vaṭṭato.

1771.

Sītaṃ ghammābhitattova,

Chātajjhattova bhojanaṃ;

Pipāsitova pānīyaṃ,

Byādhitova mahosadhaṃ.

1772.

Bhīto khemantabhūmiṃva, duggatova mahānidhiṃ;

Añjasaṃ maggamuḷhova, dīpaṃ viya ca aṇṇave.

1773.

Ajarāmaramaccantaṃ , asaṅkhāramanāsavaṃ;

Sabbadukkhakkhayaṃ ṭhānaṃ, nibbānamabhikaṅkhati.

1774.

Vuṭṭhānagāminī cāyaṃ, sikhappattā vipassanā;

Sakuṇī tīradassīva, sānulomā pavattati.

1775.

Appavattamanimittaṃ, passanto pana santato;

Pakkhīva nipphalaṃ rukkhaṃ, hitvā vuṭṭhāti saṅkhatā.

1776.

Upacārasamādhīti, kāmāvacarabhāvanā;

Muttoyaṃ lokiyo maggo, pubbabhāgavipassanā.

1777.

Paripakkā kamenevaṃ, paribhāvitabhāvanā;

Pariccajantī saṅkhāre, pakkhandantī asaṅkhate.

1778.

Janetānuttaraṃ magga-māsevanavisesato;

Kaṭṭhasaṅghaṭṭanā jātā, accidhūmāva bhāsuraṃ.

1779.

Uggacchati yathādicco, purakkhatvāruṇaṃ tathā;

Vipassanaṃ purakkhatvā, maggadhammo pavattati.

1780.

Tathā pavattamāno ca, nibbānapadagocaro;

Vimokkhattayanāmena, yathārahamasesato.

1781.

Klesadūsitasantāne, abhihantvā vigacchati;

Ekacittakkhaṇuppādo, asanī viya pabbataṃ.

1782.

Pubbe vuttanayeneva, appanānayamīraye;

Pādakajjhānabhedena, jhānaṅganiyamo bhave.

1783.

Parikammopacārānu-lomasaṅkhātagocarā;

Yaṃ kiñci lakkhaṇākāraṃ, vipassantā pavattare.

1784.

Tato gotrabhu nibbāna-mālambitvāna jāyati;

Bahiddhā khandhato tasmā, vuṭṭhānanti pavuccati.

1785.

Tato maggo kilesamhā, vimuccanto pavattati;

Vuṭṭhānaṃ ubhato tasmā, khandhato ca kilesato.

1786.

Dve tathā tīṇi vā honti, phalāni ca tato paraṃ;

Bhavaṅgapāto taṃ chetvā, jāyate paccavekkhaṇā.

1787.

Maggaṃ phalañca nibbānaṃ, paccavekkhati paṇḍito;

Hīne kilese sese ca, paccavekkhati vā na vā.

1788.

Bhāvetvā paṭhamaṃ magga-mitthamādiphale ṭhito;

Tato paraṃ pariggayha, nāmarūpaṃ yathā pure.

1789.

Kamena ca vipassanto, punadeva yathārahaṃ;

Yathānukkamamappeti, sakadāgāmiādayo.

1790.

Itthaṃ vibhattaparipākavibhāvanāyaṃ,

Buddhānubuddhaparibhāvitabhāvanāyaṃ;

Paccuddhareti bhavasāgarapāragāmī,

Maggo mahesi guṇasāgarapāragāmī.

1791.

Iccetaṃ dasavidha bhāvanāvibhāgaṃ,

Bhāvetvā paramahitāvahaṃ kamena;

Papponti padamajarāmaraṃ cirāya,

Saṃklesaṃ sakalamavassajanti dhīrā.

Iti nāmarūpaparicchede dasāvatthāvibhāgo nāma

Dvādasamo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app