Ekādasamo paricchedo

11. Rāsisarūpakathā

384.

Sabbaṃ sabhāvasāmañña-visesena yathārahaṃ;

Gatarāsivasenātha, aṭṭhārasavidhaṃ kathaṃ.

385.

Phassapañcakarāsī ca, jhānindriyamathāpare;

Maggabalahetukamma-pathalokiyarāsayo.

386.

Niravajjā cha passaddhi-ādikā ca satīmatā;

Yuganandhā ca samathā, tathā yevāpanāti ca.

387.

Phasso ca vedanā saññā, cetanā cittameva ca;

Phassapañcakarāsīti, pañca dhammā pakāsitā.

388.

Vitakko ca vicāro ca, pīti cekaggatā tathā;

Sukhaṃ dukkhamupekkhāti, satta jhānaṅganāmakā.

389.

Saddhindriyañca vīriyaṃ, sati ceva samādhi ca;

Paññā catubbidhā vuttā, mano pañcāpi vedanā.

390.

Jīvitindriyamekanti, cakkhādīni ca sattadhā;

Bāvīsatindriyā nāma, dhammā soḷasa desitā.

391.

Ādimagge anaññāta-ññassāmītindriyaṃ bhave;

Majjhe aññindriyaṃ ante, aññātāvindriyanti ca.

392.

Paññānuttaracittesu, honti tīṇindriyānipi;

Tihetukesu sesesu, ekaṃ paññindriyaṃ mataṃ.

393.

Sukhaṃ dukkhindriyañceva, somanassindriyaṃ tathā;

Domanassamupekkhāti, pañcadhā vedanā kathā.

394.

Rūpārūpavasā dvedhā, jīvitindriyamekakaṃ;

Cakkhusotaghānajivhākāyitthipurisindriyā.

395.

Tattha jīvitarūpañca, aṭṭhettha na tu gayhare;

Tasmā nāmindriyāneva, dasapañca viniddise.

396.

Sammādiṭṭhi ca saṅkappo, vāyāmo viratittayaṃ;

Sammāsati samādhi ca, micchādiṭṭhi ca dhammato.

397.

Maggaṅgāni navetāni, dvādasāpi yato dvidhā;

Sammāmicchāti saṅkappo, vāyāmo ca samādhi ca.

398.

Lokapāladukañceva , hirottappamathāparaṃ;

Ahirīkamanottappaṃ, dukaṃ lokavināsakaṃ.

399.

Pañca saddhādayo ceti, baladhammā naveritā;

Kaṇhasukkavasenāpi, paṭipakkhe akampiyā.

400.

Cha hetū heturāsimhi,

Lobhālobhādikā tikā;

Momūhe kaṅkhituddhaccā,

Tattha vuttāti aṭṭhadhā.

401.

Micchādiṭṭhi abhijjhā ca, byāpādo viratittayaṃ;

Sammādiṭṭhinabhijjhā ca, abyāpādo ca cetanā.

402.

Dasa kammapathānettha, vuttā viraticetanā;

Lokapālavināsāti, vuttā lokadukā dvidhā.

403.

Passaddhiādiyugaḷā, niravajjā cha rāsayo;

Sati ca sampajaññañca, upakāradukaṃ bhave.

404.

Yuganandhadukaṃ nāma, samatho ca vipassanā;

Paggaho ca avikkhepo, samathaddukamīritaṃ.

405.

Ye sarūpena niddiṭṭhā, cittuppādesu tādinā;

Te ṭhapetvāvasesā tu, yevāpanakanāmakā.

406.

Chando ca adhimokkho ca, tatramajjhattatā tathā;

Uddhaccaṃ manasikāro, pañcāpaṇṇakanāmakā.

407.

Māno ca thinamiddhañca, issā macchariyaṃ tathā;

Kukkuccamappamaññā ca, tisso viratiyopi ca.

408.

Ete aniyatā nāma, ekādasa yathārahaṃ;

Tato ca sesā sabbepi, niyatāti pakittitā.

409.

Keci rāsiṃ na bhajanti, keci cāniyatā yato;

Tasmā yevāpanāteva, dhammā soḷasa desitā.

410.

Sattatiṃsāvasesā tu, tattha tattha yathārahaṃ;

Sarūpeneva niddiṭṭhā, cittuppādesu sabbathā.

411.

Desitānuttaruddhacce, nāmato viratuddhavā;

Tathānuttaracittesu, niyataṃ viratittayaṃ.

412.

Cittaṃ vitakko saddhā ca,

Hirottappabaladvayaṃ;

Alobho ca adoso ca,

Lobho doso ca diṭṭhi ca.

413.

Ahirīkamanottappaṃ,

Uddhaccaṃ viratittayaṃ;

Soḷasete yathāyogaṃ,

Dvīsu ṭhānesu desitā.

414.

Vedanā tīsu vīriyaṃ, sati ca caturāsikā;

Samādhi chasu paññā ca, sattaṭṭhānesu dīpitā.

415.

Ekavīsa paniccete, savibhattikanāmakā;

Sesā dvattiṃsati dhammā, sabbepi avibhattikāti.

Iti cetasikavibhāge rāsisarūpakathā niṭṭhitā.

Ekādasamo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app