4. Atthālaṅkārāvabodha-catutthapariccheda

164.

Atthālaṅkārasahitā, saguṇā bandhapaddhati;

Accantakantā kantā [yato accantakantā (ka.)] va vuccante te tato’dhunā.

165.

Sabhāva, vaṅkavuttīnaṃ, bhedā dvidhā alaṃkriyā;

Paṭhamā tattha vatthūnaṃ, nānāvatthā’vibhāvinī.

Yathā

166.

Līlā vikanti subhago, disā thira vilokano;

Bodhisattaṅkuro bhāsaṃ, viroci vāca māsabhiṃ.

167.

Vutti vatthusabhāvassa, yā’ññathā sā’parā bhave;

Tassā’nantavikappattā, hoti bījo’padassanaṃ.

Vaṅkavutti atthālaṅkāra

Uddesa

168.

Tatthā’tisaya, upamā, rūpakā, vutti, dīpakaṃ,;

Akkhepo, tthantaranyāso, byatireko, vibhāvanā.

169.

Hetu , kkamo, piyataraṃ, samāsa, parikappanā;

Samāhitaṃ, pariyāya, vutti, byājopavaṇṇanaṃ.

170.

Visesa, ruḷhāhaṅkārā, sileso, tulyayogitā;

Nidassanaṃ, mahantattaṃ, vañcanā, ppakatatthuti,.

171.

Ekāvali, aññamaññaṃ, sahavutti, virodhitā;

Parivutti, bbhamo, bhāvo, missa, māsī, rasī, iti.

172.

Ete bhedā samuddiṭṭhā, bhāvo jīvita muccate;

Vaṅkavuttīsu posesi, sileso tu siriṃ paraṃ.

Niddesa

173.

Pakāsakā visesassa, siyā’tisayavutti yā;

Lokā’tikkantavisayā, lokiyā,ti ca sā dvidhā.

174.

Lokiyātisayasse’te,

Bhedā ye jātiādayo;

Paṭipādīyate tva’jja, lokātikkantagocarā.

175.

Pivanti dehakantī ye, nettañjalipuṭena te;

Nā’laṃ hantuṃ jine’saṃ tvaṃ, taṇhaṃ taṇhāharopi kiṃ?

176.

Upamāno’pameyyānaṃ, sadhammattaṃ siyo’pamā;

Sadda, tthagammā, vākyattha, visayā,ti ca sā bhidhā.

177.

Samāsa, paccaye, vā’dī, saddā tesaṃ vasā tidhā;

Saddagammā samāsena, munindo candimā’nano.

178.

Āyādī paccayā tehi, vadanaṃ paṅkajāyate;

Munindanayana dvandaṃ, nīluppaladalīyati.

179.

Ivādī iva, vā, tulya, samāna, nibha, sannibhā;

Yathā, saṅkāsa, tulita, ppakāsa, patirūpakā.

180.

Sarī, sarikkha, saṃvādī, virodhi, sadisā, viya;

Paṭipakkha, paccanīkā, sapakkho, pamito, pamā.

181.

Paṭibimba, paṭicchanna, sarūpa, sama, samitā;

Savaṇṇā, bhā, paṭinidhi, sadhammā, di salakkhaṇā.

182.

Jayatya , kkosati, hasati, patigajjati, dūbhati;

Usūyatya, vajānāti, nindati, ssati, rundhati.

183.

Tassa coreti sobhaggaṃ, tassa kantiṃ vilumpati;

Tena saddhiṃ vivadati, tulyaṃ tenā’dhirohati.

184.

Kacchaṃ vigāhate, tassa, ta manvetya, nubandhati;

Taṃsīlaṃ, taṃnisedheti, tassa cā’nukaroti, me.

185.

Upamāno’pameyyānaṃ, sadhammattaṃ vibhāvibhi;

Imehi upamābhedā, keci niyyanti sampati.

186.

Vikāsipadumaṃ’vā’ti, sundaraṃ sugatā’nanaṃ;

Iti dhammopamā nāma, tulyadhammanidassanā.

187.

Dhammahīnā ‘‘mukha’mbhoja, sadisaṃ munino’’iti;

Viparīto’pamā ‘‘tulya, mānanena’mbujaṃ tava’’.

188.

Tavā’nana’miva’mbhojaṃ, ambhoja’miva te mukhaṃ;

Aññamaññopamā sā’yaṃ, aññamaññopamānato.

189.

‘‘Yadi kiñci bhave’mbhojaṃ, locana’bbhamuvibbhamaṃ;

Dhāretuṃ mukhasobhaṃ taṃ, tave’’ti abbhutopamā.

190.

‘‘Sugandhi sobhā sambandhī, sisiraṃ’su virodhi ca;

Mukhaṃ tava’mbujaṃve’ti’’, sā silesopamā matā.

191.

Sarūpasaddavāccattā, sā santānopamā yathā;

Bālā’vu’yyānamālā’yaṃ, sā’lakā’nanasobhinī.

192.

Khayī cando, bahurajaṃ, padumaṃ, tehi te mukhaṃ;

Samānampi samukkaṃsi, tya’yaṃ nindopamā matā.

193.

Asamattho mukheni’ndu, jina! Te paṭigajjituṃ;

Jaḷo kalaṅkī’ti ayaṃ, paṭisedhopamā siyā.

194.

‘‘Kacchaṃ candāravindānaṃ, atikkamma mukhaṃ tava;

Attanā’va samaṃ jāta’’, mitya’sādhāraṇopamā.

195.

‘‘Sabba’mbhoja’ppabhāsāro, rāsibhūto’va katthaci;

Tavā’nanaṃ vibhātī’’ti, hotā’bhūtopamā ayaṃ.

196.

Patīyate’tthagammā tu, saddasāmatthiyā kvaci;

Samāsa, ppaccaye, vādi, saddayogaṃ vinā api.

197.

Bhiṅgāne’mānicakkhūni, nā’mbujaṃ mukha’mevi’daṃ;

Subyattasadisattena, sā sarūpopamā matā.

198.

‘‘Maye’va mukhasobhā’sse, tyala’mindu! Vikatthanā;

Yato’mbujepi sā’tthīti’’, parikappopamā ayaṃ.

199.

‘‘Kiṃ vā’mbuja’ntobhantāli, kiṃ lolanayanaṃ mukhaṃ;

Mama dolāyate citta’’, micca’yaṃ saṃsayopamā.

200.

Kiñci vatthuṃ padassetvā, sadhammassā’bhidhānato;

Sāmyappatītisabbhāvā, pativatthupamā yathā.

201.

Janesu jāyamānesu, ne’kopi jinasādiso;

Dutiyo nanu natthe’va, pārijātassa pādapo.

202.

Vākyatthene’va vākyattho, yadi kocū’pamīyate;

Ivayuttā, viyuttattā, sā vākyatthopamā dvidhā.

Ivayuttā

203.

Jino saṃklesatattānaṃ, āvibhūto janāna’yaṃ;

Ghammasantāpatattānaṃ, ghammakāle’mbudo viya.

Ivaviyuttā

204.

Munindānana mābhāti, vilāsekamanoharaṃ;

Uddhaṃ samuggatassā’pi, kiṃ te canda vijambhanā.

205.

Samubbejeti dhīmantaṃ, bhinnaliṅgādikaṃ tu yaṃ;

Upamādūsanāyā’la, metaṃ katthaci taṃ yathā.

206.

Haṃsī’vā’yaṃ sasī bhinna, liṅgā, kāsaṃ sarāni’va;

Vijāti vacanā, hīnā, sā’va bhatto bhaṭo’dhipe.

207.

‘‘Khajjoto bhāṇumālī’va, vibhāti’’tyadhikopamā;

Aphuṭṭhatthā ‘‘balambodhi, sāgaro viya saṃkhubhi.’’

208.

‘‘Cande kalaṅko bhiṅgo’ve’, tyu’pamāpekkhinī ayaṃ;

Khaṇḍitā keravā’kāro, sakalaṅko nisākaro.

209.

Iccevamādirūpesu, bhavanti vigatā’darā;

Karonti cā’daraṃ dhīrā, payoge kvaci de’va tu.

210.

Itthīyaṃ’vā’jano yāti, vadatye’sā pumā viya;

Piyo pāṇā ivā’yaṃ me, vijjā dhana’miva’ccitā.

211.

Bhavaṃviya mahīpāla, devarājā virocate;

Ala’maṃsumato kacchaṃ, tejasā rohituṃ ayaṃ.

212.

Upamāno’pameyyānaṃ, abhedassa nirūpanā;

Upamā’va tirobhūta, bhedā rūpaka muccate.

213.

Asesa vatthu visayaṃ, ekadesa vivutti[vivatti (ṭīkā)], ca;

Taṃ dvidhā puna paccekaṃ, samāsādivasā tidhā.

Asesavatthuvisayasamāsa

214.

Aṅgulidala saṃsobhiṃ, nakhadīdhiti kesaraṃ;

Sirasā na pilandhanti, ke muninda pada’mbujaṃ.

Asesavatthuvisayaasamāsa

215.

Ratanāni guṇā bhūrī, karuṇā sītalaṃ jalaṃ;

Gambhīratta magādhattaṃ, paccakkho’yaṃ jino’mbudhi.

Asesavatthuvisayamissaka

216.

Candikā mandahāsā te, muninda! Vadani’nduno;

Pabodhayatya’yaṃ sādhu, mano kumuda kānanaṃ.

217.

Asesavatthuvisaye, pabhedo rūpake ayaṃ;

Ekadesavivuttimhi, bhedo dāni pavuccati.

Ekadesavivuttisamāsa

218.

Vilāsa hāsa kusumaṃ, rucirā’dhara pallavaṃ;

Sukhaṃ ke vā na vindanti, passantā munino mukhaṃ.

Ekadesavivuttiasamāsa

219.

Pādadvandaṃ munindassa, dadātu vijayaṃ tava;

Nakharaṃsī paraṃ kantā, yassa pāpajayaddhajā.

Ekadesavivuttimissaka

220.

Sunimmalakapolassa, muninda vadani’nduno;

Sādhu’ppabuddha hadayaṃ, jātaṃ kerava kānanaṃ.

221.

Rūpakāni bahūnye’va [ṭīkāyaṃ uddhaṭaṃ yuttarūpakaṃ sitapupphujalaṃ lola, nettabhiṅga tavā’nanaṃ; kassa nāma mano dhīra, nākaḍḍhati manoharaṃ;]yuttā, yuttādibhedato;

Visuṃ na tāni vuttāni, etthe’va’ntogadhāni’ti.

222.

‘‘Candimā’kāsapaduma’’, miccetaṃ khaṇḍarūpakaṃ;

Duṭṭha, ‘‘mamboruhavanaṃ, nettāni’ccā’’di sundaraṃ.

223.

Pariyanto vikappānaṃ, rūpakasso’pamāya ca;

Natthi yaṃ tena viññeyyaṃ, avutta manumānato.

224.

Punappuna muccāraṇaṃ [punappunuccāraṇaṃ yaṃ (sī. ka.)], yamatthassa, padassa ca;

Ubhayesañca viññeyyā, sā’ya’māvutti nāmato.

Atthāvutti

225.

Mano harati sabbesaṃ, ādadāti disā dasa;

Gaṇhāti nimmalattañca, yasorāsi jinassa’yaṃ.

Padāvutti

226.

Vibhāsenti disā sabbā, munino dehakantiyo;

Vibhā senti ca sabbāpi, candādīnaṃ hatā viya.

Ubhayāvutti

227.

Jitvā viharati klesa, ripuṃ loke jino ayaṃ;

Viharatya’rivaggo’yaṃ, rāsibhūto’va dujjane.

228.

Ekattha vattamānampi, sabbavākyo’pakārakaṃ;

Dīpakaṃ nāma taṃ cādi, majjha, ntavisayaṃ tidhā.

Ādi dīpaka

229.

Akāsi buddho veneyya, bandhūna mamito’dayaṃ;

Sabbapāpehi ca samaṃ, nekatitthiyamaddanaṃ.

Majjhe dīpaka

230.

Dassanaṃ munino sādhu, janānaṃ jāyate’mataṃ;

Tada’ññesaṃ tu jantūnaṃ, visaṃ nicco’patāpanaṃ.

Antadīpaka

231.

Accanta kanta lāvaṇya, candā’tapa manoharo;

Jinā’nani’ndu indu ca, kassa nā’nandako bhave.

Mālādīpaka

232.

Hotā’vippaṭisārāya, sīlaṃ, pāmojjahetu so;

Taṃ pītihetu, sā cā’yaṃ, passaddhyā’di pasiddhiyā.

233.

Iccā’didīpakattepi, pubbaṃ pubba mapekkhinī;

Vākyamālā pavattāti, taṃ mālādīpakaṃ mataṃ.

234.

Anene’va’ppakārena, sesāna mapi dīpake;

Vikappānaṃ vidhātabbā, nugati suddhabuddhibhi.

235.

Visesa vacani’cchāyaṃ, nisedhavacanaṃ tu yaṃ;

Akkhepo nāma soyañca, tidhā kālappabhedato.

236.

Ekākī’ nekasenaṃ taṃ, māraṃ sa vijayī jino;

Kathaṃ ta mathavā tassa, pāramībala mīdisaṃ.

Atītakkhepo.

237.

Kiṃ citte’jāsamugghātaṃ, apatto’smīti khijjase;

Paṇāmo nanu so ye’va, sakimpi sugate gato.

Vattamānakkhepo.

238.

Saccaṃ na te gamissanti, sivaṃ sujanagocaraṃ;

Micchādiṭṭhi parikkanta [parikanta (ka.)], mānasā ye sudujjanā.

Anāgatakkhepo.

239.

Ñeyyo atthantaranyāso, yo, ññavākyatthasādhano;

Sabbabyāpī visesaṭṭho, hivisiṭṭha’ssa bhedato.

Hi rahita sabbabyāpī

240.

Tepi lokahitā sattā, sūriyo candimā api;

Atthaṃ passa gamissanti, niyamo kena laṅghyate.

Hi sahita sabbabyāpī

241.

Satthā devamanussānaṃ, vasī sopi munissaro;

Gato’va nibbutiṃ sabbe, saṅkhārā na hi sassatā.

Hi rahita visesaṭṭha

242.

Jino saṃsārakantārā, janaṃ pāpeti [pāpesi (ka.)] nibbutiṃ;

Nanu yuttā gati sā’yaṃ, vesārajja samaṅginaṃ.

Hi sahita visesaṭṭha

243.

Surattaṃ te’dharaphuṭaṃ, jina! Rañjeti mānasaṃ;

Sayaṃ rāgaparītā hi, pare rañjenti saṅgate.

244.

Vācce gamme tha vatthūnaṃ, sadisatte pabhedanaṃ;

Byatireko’ya’mapye’ko, bhayabhedā catubbidho.

Vāccaekabyatireka

245.

Gambhīratta mahattādi, guṇā jaladhinā jina!;

Tulyo tva masi bhedo tu, sarīrene’disena te.

Vācca ubhayabyatireka

246.

Mahāsattā’tigambhīrā, sāgaro sugatopi ca;

Sāgaro’ñjanasaṅkāso, jino cāmīkarajjuti.

Gamma ekabyatireka

247.

Na santāpāpahaṃ nevi, cchitadaṃ migalocanaṃ;

Muninda! Nayanadvandaṃ, tava tagguṇa bhūsitaṃ.

Gammaubhayabyatireka

248.

Munindānana mambhoja, mesaṃ nānatta mīdisaṃ;

Suvuttā’matasandāyī, vadanaṃ ne’disa’mbujaṃ.

249.

Pasiddhaṃ kāraṇaṃ yattha, nivattetvā’ ñākāraṇaṃ;

Sābhāvikatta mathavā, vibhābyaṃ sā vibhāvanā.

Kāraṇantaravibhāvanā

250.

Anañjitā’sitaṃ nettaṃ, adharo rañjitā’ruṇo;

Samānatā bhamu cā’yaṃ, jinā’nāvañcitā tava.

Sābhāvika vibhāvanā

251.

Na hoti khalu dujjanya, mapi dujjanasaṅgame;

Sabhāvanimmalatare, sādhujantūna cetasi.

252.

Janako , ñāpako ceti, duvidhā hetavo siyuṃ;

Paṭisaṅkharaṇaṃ tesaṃ, alaṅkāratāyo’ditaṃ.

253.

Bhāvā’bhāva kiccavasā, cittahetuvasāpi ca;

Bhedā’nantā idaṃ tesaṃ, mukhamatta nidassanaṃ.

254.

Paramatthapakāse’ka, rasā sabbamanoharā;

Munino desanā’yaṃ me, kāmaṃ toseti mānasaṃ.

Bhāvakicco kārakahetu.

255.

Dhīrehi saha saṃvāsā, saddhammassā’bhiyogato;

Niggaheni’ndriyānañca, dukkhassu’pasamo siyā.

Abhāvakicco kārakahetu.

256.

Muninda’canda saṃvādi, kantabhāvo’pasobhinā;

Mukhene’va subodhaṃ te, manaṃ pāpā’bhinissaṭaṃ.

Bhāvakicco ñāpakahetu.

257.

Sādhuhatthā’ravindāni, saṅkocayati te kathaṃ;

Muninda! Caraṇadvanda, rāgabālā’tapo phusaṃ?

Ayuttakārī cittahetu.

258.

Saṅkocayanti jantūnaṃ, pāṇipaṅkeruhāni’ha;

Muninda! Caraṇadvanda, nakha candāna’ maṃsavo.

Yuttakārī cittahetu.

259.

Uddiṭṭhānaṃ padatthānaṃ, anuddeso yathākkamaṃ;

Saṅkhyāna’miti niddiṭṭhaṃ, yathāsaṅkhyaṃ kamopi ca.

260.

Ālāpa hāsa līḷāhi, muninda! Vijayā tava;

Kokilā kumudāni co, pasevante vanaṃ jalaṃ.

261.

Siyā piyataraṃ nāma, attharūpassa kassaci;

Piyassā’tisayene’taṃ, yaṃ hoti paṭipādanaṃ.

262.

Pītiyā me samuppannā, santa! Sandassanā tava;

Kālenā’yaṃ bhave pīti, tave’va puna dassanā.

263.

Vaṇṇiteno’pamānena, vutyā’dhippeta vatthuno;

Samāsavutti nāmā’yaṃ, attha saṅkhepa rūpato.

264.

Sā’yaṃ visesyamattena, bhinnā’bhinnavisesanā;

Atthe’va aparā pya’tthi, bhinnā’bhinnavisesanā.

Abhinnavisesana

265.

Visuddhā’matasandāyī, pasattharatanā’layo;

Gambhīro cā’ya’ mambodhi, puññenā’pādito mayā.

Bhinnābhinnavisesana

266.

Icchita’tthapado sāro, phalapuppho’pasobhito;

Sacchāyo’ya’mapubbova kapparukkho samuṭṭhito.

267.

Sāgarattena saddhammo, rukkhatteno’dito jino;

Sabbe sādhāraṇā dhammā, pubbatrā’ññatra tu’ttayaṃ.

268.

Vatthuno’ññappakārena, ṭhitā vutti tada’ññathā;

Parikappīyate yattha, sā hoti parikappanā.

269.

Upamā’bbhantarattena, kiriyādivasena ca;

Kameno’dāharissāmi, vividhā parikappanā.

Upamābbhantaraparikappanā

270.

Icchābhaṅgā’turā’sīnā, tā’tiniccala maccharā;

Vasaṃ nenti’va dhīraṃ taṃ, tadā yogā’bhiyogato.

Kriyāparikappanā

271.

Gajaṃ māro samāruḷho, yuddhāya’ccanta’munnataṃ;

Magga manvesatī nūna, jinabhīto palāyituṃ.

Guṇaparikappanā

272.

Muninda! Pādadvande te, cāru rājiva sundare;

Maññe pāpā’bhi’sammadda, jātasoṇena soṇimā.

273.

Maññe, saṅke, dhuvaṃ, nūna, miva, micceva mādihi;

Sā’yaṃ byañjīyate kvā’pi, kvā’pi vākyena gamyate.

Gammaparikappanā

274.

Dayā sañjāta sarasā, dehā nikkhantakantiyo;

Pīṇentā jina! Te sādhu, janaṃ sarasataṃ nayuṃ.

275.

Ārabbhantassa yaṃkiñci, kattuṃ puññavasā puna;

Sādhana’ntaralābho yo, taṃ vadanti samāhitaṃ.

276.

Mārā’ribhaṅgā’bhimukha, mānaso tassa satthuno;

Mahāmahī mahāravaṃ, ravī’ya’mupakārikā.

277.

Avatvā’bhimataṃ tassa, siddhiyā dassana’ññathā;

Vadanti taṃ ‘pariyāya, vuttī’ti sucibuddhayo.

278.

Vivaṭa’ṅgaṇanikkhittaṃ, dhana’mārakkha vajjitaṃ;

Dhanakāma! Yathākāmaṃ, tuvaṃ gaccha yadicchasi.

279.

Thutiṃ karoti nindanto, viya taṃ byājavaṇṇanaṃ;

Dosā’bhāsā guṇā eva, yanti sannidhi matra hi.

280.

Sañcāletu malaṃ tvaṃ’si, bhusaṃ kuvalayā’khilaṃ;

Visesaṃ tāvatā nātha!, Guṇānaṃ te vadāma kiṃ?

281.

Visesi’cchāyaṃ dabbassa, kriyā, jāti, guṇassa ca;

Vekalladassanaṃ yatra, viseso nāma yaṃ bhave.

282.

Na rathā, na ca mātaṅgā, na hayā, na padātayo;

Jito mārāri muninā, sambhārāvajjanena hi.

Dabbavisesavutti.

283.

Na baddhā bhūkuṭi, neva, phurito dasanacchado;

Mārāribhaṅgaṃ cā’kāsi, muni vīro varo sayaṃ.

Kriyāvisesavutti.

284.

Na disāsu byāttā [tatā (ka.)] raṃsi,

Nā’loko lokapatthaṭo;

Tathāpya’ndhatamaharaṃ, paraṃ sādhusubhāsitaṃ.

Jātivisesavutti.

285.

Na kharaṃ, na hi vā thaddhaṃ, muninda! Vacanaṃ tava;

Tathāpi gāḷhaṃ khaṇati, nimmūlaṃ janatāmadaṃ.

Guṇavisesavutti

286.

Dassīyate’tirittaṃ tu, sūravīrattanaṃ yahiṃ;

Vadanti viññūvacanaṃ, ruḷhāhaṅkāra mīdisaṃ.

287.

Dame nandopanandassa, kiṃ me byāpāradassanā?

Puttā me pādasambhattā, sajjā sante’va tādise.

288.

Sileso vacanā’nekā, bhidheyye’kapadāyutaṃ;

Abhinnapadavākyādi, vasā tedhā’ya mīrito.

289.

Andhatamaharo hārī, samāruḷho mahodayaṃ;

Rājate raṃsimālī’yaṃ, bhagavā bodhayaṃ jane.

Abhinnapadavākyasileso.

290.

Sāradā’malakā’bhāso, samānīta parikkhayo;

Kumudā’karasambodho, pīṇeti janataṃ sudhī.

Bhinnapadavākyasileso.

291.

Samāhita’ttavinayo, ahīna mada maddano;

Sugato visadaṃ pātu, pāṇinaṃ so vināyako.

Bhinnābhinnapadavākyasileso.

292.

Viruddhā, viruddhā, bhinna, kammā, niyamavā, paro;

Niyama’kkhepavacano, avirodhi, virodhya’pi.

293.

Ocitya samposakādi, sileso, padajā’di [padajāti (ka.)] pi;

Esaṃ nidassanesve’va, rūpa māvi bhavissati.

Viruddhakammasilesa

294.

Savase vattayaṃ lokaṃ, akhilaṃ kallaviggaho;

Parābhavati mārāri, dhammarājā vijambhate.

Aviruddhakammasilesa

295.

Sabhāvamadhuraṃ puñña viseso’daya sambhavaṃ;

Suṇanti vācaṃ munino, janā passanti cā’mataṃ.

Abhinnakammasilesa

296.

Andhakārā’pahārāya , sabhāva madhurāya ca;

Mano pīṇeti jantūnaṃ, jino vācāya bhāya ca.

Niyamavantasilesa

297.

Kesa’kkhīnaṃ’va kaṇhattaṃ, bhamūnaṃyeva vaṅkatā;

Pāṇipādā’dharānaṃ’va, munindassā’bhirattatā.

Niyamakkhepasilesa

298.

Pāṇipādā’dharesve’va, sārāgo tava dissati;

Dissate so’ya mathavā, nātha! Sādhuguṇesva’pi.

Avirodhisilesa

299.

Salakkhaṇo’tisubhago, tejassī niyato’dayo;

Lokeso jitasaṃkleso,

Vibhāti samaṇissaro.

Virodhisilesa

300.

Asamopi samo loke,

Lokesopi naruttamo;

Sadayo pya’dayo pāpe, cittā’yaṃ munino gati.

Ocityasamposakapadasilesa

301.

Saṃsāradukkho’pahatā, vanatā janatā tvayi;

Sukha micchita maccantaṃ, amatandada! Vindati.

302.

Guṇayuttehi vatthūhi, samaṃ katvāna kassaci;

Saṃkittanaṃ bhavati yaṃ, sā matā tulyayogitā.

303.

Sampattasammado loko, sampattā’lokasampado;

Ubhohi raṃsimālī ca, bhagavā ca tamonudo.

304.

Atthantaraṃ sādhayatā, kiñci taṃ sadisaṃ phalaṃ;

Dassīyate asantaṃ vā, santaṃ vā taṃ nidassanaṃ.

Asantaphalanidassana

305.

Udayā samaṇindassa, yanti pāpā parābhavaṃ;

Dhammarājaviruddhānaṃ, sūcayantā dura’ntataṃ.

Santaphalanidassana

306.

Siro nikkhitta caraṇo, cchariyāna’mbujāna’yaṃ;

Parama’bbhutataṃ loke, viññāpeta’ttano jino.

307.

Vibhūtiyā mahantattaṃ, adhippāyassa vā siyā;

Paramukkaṃsataṃ yātaṃ, taṃ mahantatta mīritaṃ.

Vibhūtimahantatta

308.

Kirīṭa ratana’cchāyā, nuviddhā’tapa vāraṇo;

Purā paraṃ siriṃ vindi, bodhisatto’ bhinikkhamā.

Adhippāyamahantatta

309.

Satto sambodhiyaṃ bodhi, satto sattahitāya so;

Hitvā sneharasābandha, mapi rāhulamātaraṃ.

310.

Gopetvā vaṇṇanīyaṃ yaṃ, kiñci dassīyate paraṃ;

Asamaṃ vā samaṃ tassa, yadi sā vañcanā matā.

Asamavañcanā

311.

Purato na sahassesu, na pañcesu ca tādino;

Māro paresu tasse’saṃ, sahassaṃ dasavaḍḍhitaṃ.

Samavañcanā

312.

Vivāda manuyuñjanto, munindavadani’ndunā;

Sampuṇṇo candimā nā’yaṃ, chatta metaṃ manobhuno.

313.

Parānuvattanādīhi, nibbindeni’ha yā katā;

Thuti ra’ppakate sā’yaṃ, siyā appakatatthuti.

314.

Sukhaṃ jīvanti hariṇā, vanesva’parasevino;

Anāyāso palābhehi, jaladabbhaṅkurādibhi.

315.

Uttaraṃ uttaraṃ yattha, pubbapubbavisesanaṃ;

Siyā ekāvali sā’yaṃ, dvidhā vidhi, nisedhato.

Vidhiekāvali

316.

Pādā nakhāli rucirā, nakhāli raṃsi bhāsurā;

Raṃsītamopahāne’ka, rasā sobhanti satthuno.

Nisedhaekāvali

317.

Asantuṭṭho yati neva,

Santoso nā’layāhato;

Nā’layo yo sa jantūnaṃ, nā’nanta byasanā vaho.

318.

Yahiṃ bhūsiya bhūsattaṃ, aññamaññaṃ tu vatthunaṃ;

Vinā’va sadisattaṃ taṃ, aññamaññavibhūsanaṃ.

319.

Byāmaṃ’su maṇḍalaṃ tena, muninā lokabandhunā;

Mahantiṃ vindatī kantiṃ, sopi teneva tādisiṃ.

320.

Kathanaṃ sahabhāvassa, kriyāya ca, guṇassa ca;

Sahavuttī’ti viññeyyaṃ, ta’dudāharaṇaṃ yathā.

Kriyāsahavutti

321.

Jalanti candaraṃsīhi, samaṃ satthu nakhaṃ savo;

Vijambhati ca candena, samaṃ tammukhacandimā.

Guṇasahavutti

322.

Jino’dayena malīnaṃ, saha dujjana cetasā;

Pāpaṃ disā suvimalā, saha sajjana cetasā.

323.

Virodhīnaṃ pada’tthānaṃ, yattha saṃsaggadassanaṃ;

Samukkaṃsā’bhidhānatthaṃ, matā sā’yaṃ virodhitā.

324.

Guṇā sabhāva madhurā, api loke’ka bandhuno;

Sevitā pāpa sevīnaṃ, sampadūsenti mānasaṃ.

325.

Yassa kassa ci dānena, yassa kassa ci vatthuno;

Visiṭṭhassa ya mādānaṃ, ‘parivuttī’ti sā matā.

326.

Purā paresaṃ datvāna, manuññaṃ nayanādikaṃ;

Muninā samanuppattā, dāni sabbaññutāsirī[muninda! samanuppatto, dāni sabbaññutāsiriṃ (ka.)].

327.

Kiñci disvāna viññātā, paṭipajjati taṃsamaṃ;

Saṃsayā’pagataṃ vatthuṃ, yattha so’yaṃ bhamo mato.

328.

Samaṃ disāsu’jjalāsu, jina pāda nakhaṃ’sunā;

Passantā abhinandanti, candā’tapa manā janā.

329.

Pavuccate yaṃ nāmādi, kavīnaṃ bhāvabodhanaṃ;

Yena kenaci vaṇṇena, bhāvo nāmā’ya mīrito.

330.

Nanu teye’va santāno, sāgarā na kulācalā;

Manampi mariyādaṃ ye, saṃvaṭṭepi jahanti no.

331.

Aṅgaṅgi bhāvā sadisa, balabhāvā ca bandhane;

Saṃsaggo’laṅkatīnaṃ yo, taṃ ‘missa’nti pavuccati.

Aṅgaṅgībhāvamissa

332.

Pasatthā munino pāda, nakha raṃsi mahānadī;

Aho! Gāḷhaṃ nimuggepi, sukhayatye’va te jane.

Sadisa bala bhāva missa

333.

Veso sabhāva madhuro, rūpaṃ netta rasāyanaṃ;

Madhū’va munino vācā, na sampīṇeti kaṃ janaṃ.

334.

Āsī nāma siyā’tthassa, iṭṭhassā’sīsanaṃ yathā;

Tiloke’kagati nātho,

Pātu loka mapāyato.

335.

Rasa’ppatīti janakaṃ, jāyate yaṃ vibhūsanaṃ;

Rasavanta’nti taṃ ñeyyaṃ, rasavanta vidhānato.

336.

Rāgā’nata’bbhuta saroja mukhaṃ dharāya,

Pādā tilokagaruno’dhika bandharāgā;

Ādāya niccasarasena karena gāḷhaṃ,

Sañcumbayanti satatā’hita sambhamena.

337.

Iccā’nugamma purimācariyā’nubhāvaṃ,

Saṅkhepato nigadito’ya malaṅkatīnaṃ;

Bhedo’parūpari kavīhi vikappiyānaṃ,

Ko nāma passitu malaṃ khalu tāsa mantaṃ.

Iti saṅgharakkhitamahāsāmi viracite subodhālaṅkāre

Atthālaṅkārāvabodho nāma

Catuttho paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app