3. Sāmaññakaṇḍa

4. Abyayavagga

1136.

Abyayaṃ vuccate dāni, cirassaṃ tu ciraṃ tathā;

Cirena cirarattāya, saha saddhiṃ samaṃ amā.

1137.

Punappunaṃ abhiṇhañcā, sakiṃ cā’bhikkhaṇaṃ muhuṃ;

Vajjane tu vinā nānā, antarena rite puthu.

1138.

Balavaṃ suṭṭhu cā’tīvā, tisaye kimuta sva’ti;

Aho tu kiṃ kimū’ dāhu, vikappe kimuto’da ca.

1139.

Avhāne bho are ambho,

Hambho re je’ṅga āvuso;

He hare tha kathaṃ kiṃsu, nanu kacci nu kiṃ samā.

1140.

Adhune’tarahī’dāni, sampati aññadatthu tu;

Tagghe’ kaṃse sasakkañcā, ddhā kāmaṃ jātu ve have.

1141.

Yāvatā tāvatā yāva, tāva kittāvatā tathā;

Ettāvatā ca kīve’ti, paricchedatthavācakā.

1142.

Yathā tathā yatheve’vaṃ, yathānāma yathāhi ca;

Seyyathāpye’vamevaṃ, vā, tatheva ca yathāpi ca.

1143.

Evampi ca seyyathāpi, nāma yatharivā’pi ca;

Paṭibhāgatthe yathāca, viya tatharivā’pi ca.

1144.

Saṃ sāmañca sayaṃ cātha, āma sāhu lahū’pi ca;

Opāyikaṃ patirūpaṃ, sādhve’vaṃ sampaṭicchane.

1145.

Yaṃ taṃ yato tato yena,

Tene’ti kāraṇe siyuṃ;

Asākalye tu cana ci, nipphale tu mudhā bhave.

1146.

Kadāci jātu tulyā’tha, sabbato ca samantato;

Parito ca samantāpi, atha micchā musā bhave.

1147.

Nisedhe na anomā’laṃ, nahi cetu sace yadi;

Anukulye tu saddhañca,

Nattaṃ [rattaṃ (ṭī.)] doso divā tva’he.

1148.

Īsaṃ kiñci manaṃ appe, sahasā tu atakkite;

Pure ggato tu purato, peccā’mutrabhavantare.

1149.

Aho hī vimhaye tuṇhī,

Tu mone thā’vi pātu ca;

Taṅkhaṇe sajju sapadi, balakkāre pasayha ca.

1150.

Sudaṃ kho [vo (ka.)] assu yagghe ve,hā’dayo padapūraṇe;

Antarena’ntarā anto, vassaṃ nūna ca nicchaye.

1151.

Ānande sañca diṭṭhā tha, virodhakathane nanu;

Kāmappavedane kacci, usūyopagame’tthu ca.

1152.

Evā’vadhāraṇe ñeyyaṃ, yathāttaṃ tu yathātathaṃ;

Nīcaṃ appe, mahatyu’ccaṃ, atha pāto page samā.

1153.

Nicce sadā sanaṃ[sanā (ka.)]pāyo,

Bāhulye bāhiraṃ bahi;

Bahiddhā bāhirā bāhye, sīghetu saṇikaṃ bhave.

1154.

Atthaṃ adassane duṭṭhu, nindāyaṃ, vandane namo;

Sammā suṭṭhu pasaṃsāyaṃ, atho sattāya matthi ca.

1155.

Sāyaṃ sāye’jja atrā’he,

Suve tu sve anāgate;

Tato pare parasuve, hiyyotu divase gate.

1156.

Yattha yatra yahiṃcātha, tattha tatra tahiṃtahaṃ;

Atho uddhañca upari, heṭṭhā tu ca adho samā.

1157.

Codane iṅgha handā’tha, ārādūrā ca ārakā;

Parammukhā tu ca raho, sammukhā tvā’vi pātu ca.

1158.

Saṃsayatthamhi appeva, appevanāma nū’ti ca;

Nidassane iti’tthañca, evaṃ, kicche kathañci ca.

1159.

 khede sacchi paccakkhe,

Dhuvaṃ thire’vadhāraṇe;

Tiro tu tiriyaṃ cātha, kucchāyaṃ duṭṭhu ku’ccate.

1160.

Suvatthi āsiṭṭhatthamhi, nindāyaṃ tu dhī[dhi (ka.)] kathyate;

Kuhiñcanaṃ kuhiṃ kutra, kuttha kattha kahaṃ kva tha.

1161.

Ihe’dhā’tra tu etthā’ttha,

Atha sabbatra sabbadhi;

Kadā kudācanaṃ cātha, tadāni ca tadā samā.

1162.

Ādikamme bhusatthe ca, sambhavo’tiṇṇa tittisu;

Niyogi’ssariya’ppīti, dāna pūjā’gga, santisu.

1163.

Dassane tappare saṅge, pasaṃsā, gati, suddhisu;

Hiṃsā, pakāranto’bhāva, viyogā’vayavesu ca;

Po’pasaggo disāyoge, patthanā, dhitiādisu.

1164.

Parāsaddo parihāni, parājaya gatīsu ca;

Bhusatthe paṭilomatthe, vikkamā’masanādisu.

1165.

Nissesā’bhāva sanyāsa, bhusattha mokkha rāsisu;

Gehā’deso’pamāhīna, pasādaniggatā’ccaye.

1166.

Dassano’sānanikkhantā, dhobhāgesva’vadhāraṇe;

Sāmīpye bandhane cheka, ntobhāgo’paratīsu ca.

1167.

Pātubhāve viyoge ca, nisedhādo ni dissati;

Atho nīharaṇe cevā, varaṇādo ca  siyā.

1168.

Uddhakamma viyoga tta, lābha titti samiddhisu;

Pātubhāva’ccayābhāva, pabalatte pakāsane;

Dakkha’ggatāsu kathane, sattimokkhādike u ca.

1169.

Du kucchite’sadatthesu, virūpatte pya’sobhane;

Siyā’bhāvā’samiddhīsu, kicche cā’nandanādike.

1170.

Saṃ samodhāna saṅkhepa, samantatta samiddhisu;

Sammā bhusa saha ppatthā, bhimukhatthesu saṅgate;

Vidhāne pabhave pūjā, punappunakriyādisu.

1171.

Vividhā’tisayā’bhāva, bhusatti’ssariyā’ccaye;

Viyoge kalahe pātu, bhāve bhāse ca kucchane.

1172.

Dūrā’nabhimukhattesu, mohā’navaṭṭhitīsu ca;

Padhāna dakkhatā kheda, sahatthādo vi dissati.

1173.

Viyoge jānane cā’dho,bhāga nicchaya [bhāga’nicchaya (bhāga+anicchaya-ṭī)] suddhisu;

Īsadatthe paribhave, desa byāpana hānisu;

Vacokriyāya theyye ca, ñāṇappattādike ava.

1174.

Pacchā bhusatta sādisyā, nupacchinnā’nuvattisu;

Hīne ca tatiyatthā’dho, bhāgesva’nugate hite;

Dese lakkhaṇa vicche’ttha, mbhūta bhāgādike anu.

1175.

Samantatthe paricchede, pūjā’liṅgana vajjane;

Dosakkhāne nivāsanā, vaññā’dhāresu bhojane;

Soka byāpana tatvesu, lakkhaṇādo siyā pari.

1176.

Ābhimukhya visiṭṭhu’ddha, kammasāruppavuddhisu;

Pūjā’dhika kulā’sacca, lakkhaṇādimhi cāpya’bhi.

1177.

Adhiki’ssara, pāṭhā’dhi, ṭṭhāna, pāpuṇanesva’dhi;

Nicchaye coparittā’dhi, bhavane ca visesane.

1178.

Paṭidānanisedhesu, vāmā’dānanivattisu;

Sādise paṭinidhimhi, ābhimukhyagatīsu ca.

1179.

Patibodhe patigate, tathā punakriyāya ca;

Sambhāvane paṭiccatthe, patīti lakkhaṇādike;

Su sobhane sukhe sammā, bhusa suṭṭhu samiddhisu.

1180.

Ābhimukhya, samīpā’di, kammā’liṅgana pattisu;

Mariyādu’ddhakammi’cchā, bandhanā’bhividhīsu ā.

1181.

Nivāsā’vhāna gahaṇa, kicche’sattha nivattisu;

Appasādā’si saraṇa, patiṭṭhā’vimhayādisu.

1182.

Antobhāva bhusattā’ti, saya pūjāsva’tikkame;

Bhūtabhāve pasaṃsāyaṃ, daḷhatthādo siyā ati.

1183.

Sambhāvane ca garahā, pekkhāsu ca samuccaye;

Pañhe saṃvaraṇe ceva, āsīsatthe apī’ritaṃ.

1184.

Niddese vajjane pūjā, pagate vāraṇepi ca;

Padussane ca garahā, corikā’do siyā apa.

1185.

Samīpapūjā sādissa, dosakkhāno’papattisu;

Bhusatto’pagamā’dhikya, pubbakammanivattisu;

Gayhākāro’parittesu, upe’tya [upetya=upa+iti]’nasanā’dike.

1186.

Evaṃ nidassanā’kāro, pamāsu sampahaṃsane;

Upadese ca vacana, paṭiggāhe’vadhāraṇe;

Garahāye’damatthe ca, parimāne ca pucchane.

1187.

Samuccaye samāhāre, nvācaye ce’tarītare;

Padapūraṇamatte ca, casaddo avadhāraṇe.

1188.

Iti hetupakāresu, ādimhi cā’vadhāraṇe;

Nidassane padatthassa, vipallāse samāpane.

1189.

Samuccaye co’pamāyaṃ, saṃsaye padapūraṇe;

Vavatthitavibhāsāyaṃ, vā’vassagge vikappane.

1190.

Bhūsane vāraṇe cā’laṃ, vuccate pariyattiyaṃ;

Atho’thā’nantarā’rambha, pañhesu padapūraṇe.

1191.

Pasaṃsāgarahāsaññā, sīkārādo [svīkāra (ṭī.)] pi nāma tha;

Nicchaye cā’numānasmiṃ, siyā nūna vitakkane.

1192.

Pucchā’vadhāraṇā’nuññā, sāntvanā’lapane [santanālapane (ka.)]nanu;

Vate’kaṃsa, dayā, hāsa, khedā’lapana, vimhaye.

1193.

Vākyārambha, visādesu, handa hāse’nukampane;

Yāva tu tāva sākalya, mānā’vadhya’vadhāraṇe.

1194.

Pācī, pura, ṅgatotthesu, puratthā paṭhame pyatha;

Pabandhe ca cirātīte, nikaṭāgāmike purā.

1195.

Nisedhavākyālaṅkārā, vadhāraṇapasiddhisu;

Khalvā’sanne tu abhito

Bhimukho’bhayatodike.

1196.

Kāmaṃ yadyapisaddatthe, ekaṃsatthe ca dissati;

Atho pana visesasmiṃ, tatheva padapūraṇe.

1197.

Hi kāraṇe visesā’va, dhāraṇe padapūraṇe;

Tu hetuvajje tatthā’tha, ku pāpe’sattha’kucchane.

1198.

Nu saṃsaye ca pañhe tha, nānā’ nekattha vajjane;

Kiṃ tu pucchājigucchāsu, kaṃ tu vārimhi muddhani.

1199.

Amā sahasamīpe tha, bhede appaṭhame puna;

Kirā’nussavā’rucisu, udā’pyatthe vikappane.

1200.

Patīcī carime pacchā, sāmi tvaddhe jigucchane;

Pakāse sambhave pātu,

Aññoññe tu raho mitho.

1201.

 khedasokadukkhesu, khede tva’haha vimhaye;

Bhiṃsāpane [hiṃsāpane (ṭī.)]dhī[dhi (ka.)] nindāyaṃ, pidhāne tiriyaṃ tiro.

1202.

Tuna tvāna tave tvā tuṃ, dhā so thā kkhattu, meva ca;

To tha tra hiñcanaṃ hiṃhaṃ, dhi ha hi dha dhunā rahi.

1203.

Dāni vodācanaṃ dājja, thaṃ tattaṃ jjha jju ādayo;

Samāso cā’byayībhāvo,

Yādeso cā’byayaṃ bhaveti.

Iti abyayavaggo.

Sāmaññakaṇḍo tatiyo.

Abhidhānappadīpikā samattā.

Nigamana

1.

Saggakaṇḍo ca bhūkaṇḍo, tathā sāmaññakaṇḍiti;

Kaṇḍattayānvitā esā, abhidhānappadīpikā.

2.

Tidive mahiyaṃ bhujagāvasathe,

Sakalatthasamavhayadīpani’yaṃ;

Iha yo kusalo matimā sa naro,

Paṭu hoti mahāmunino vacane.

3.

Parakkamabhujo nāma, bhūpālo guṇabhūsano;

Laṅkāya māsi tejassī, jayī kesarivikkamo.

4.

Vibhinnaṃ ciraṃ bhikkhusaṅghaṃ nikāya-

Ttayasmiñca kāresi sammā samagge;

Sadehaṃ’va niccādaro dīghakālaṃ,

Mahagghehi rakkhesi yo paccayehi.

5.

Yena laṅkā vihārehi, gāmā’rāmapurīhi ca;

Kittiyā viya sambādhī, katā khettehi vāpihi.

6.

Yassā’sādhāraṇaṃ patvā, nuggahaṃ sabbakāmadaṃ;

Ahampi ganthakārattaṃ, patto vibudhagocaraṃ.

7.

Kārite tena pāsāda, gopurādivibhūsite;

Saggakhaṇḍe’va tattoyā, sayasmiṃ patibimbite.

8.

Mahājetavanā’khyamhi, vihāre sādhusammate;

Sarogāmasamūhamhi, vasatā santavuttinā.

9.

Saddhammaṭṭhitikāmena, moggallānena dhīmatā;

Therena racitā esā, abhidhānappadīpikāti.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app