Ṭhāyībhāvaniddesa

Ratiṭhāyībhāva

356.

Rammadesakalākāla-vesādipaṭisevanā;

Yuvāna’ññoññarattānaṃ, pamodorati ruccate.

356. Siṅgārādayo vibhāgato dassetumāha ‘‘ramme’’ccādi. Tattha ‘‘rammadesa’’iccādinā uddīpanavibhāvā dassitā. ‘‘Yuvāna’’nti iminā ālambaṇavibhāvo. Itthī hi purisassa, puriso itthiyā ālambaṇavibhāvo. Pamodoti aññamaññābhiramaṇavasena āmodarūpo.

356. Idāni siṅgārādināmake teratyādike kamena niddisati ‘‘ramma’’iccādinā. Rammadesakalākālavesādipaṭisevanā ramaṇīyanirāvaraṇasucipavittavāsārahadeso rammagītikādikalā ratijanakavasantādianurūpakālo mālāgandhādi upasobhitakiriyādi manuññaveso, ādisaddena niddiṭṭhabhāsitamihitādiceti imesaṃ diṭṭhasutamutādīsu diṭṭhādimattamakatvā paññāya tena tenākārena punappunānubhavanena aññoññarattānaṃ aññamaññaṃ nimittānubyañjanasaṅkappavasenātirattānaṃ yuvānaṃ taruṇitthi purisānaṃ pamodo abhiramaṇavasena santoso pīti rati ruccate ruccanato ‘‘ratī’’ti vuccatīti. Imasmiṃ pakkhe rakāro sandhijo. Deso ca kalā ca kālo ca veso ceti ca, te ādayo yesamiti ca, rammā ca te desa…pe… vesādayo ceti ca, tesaṃ paṭi punappunaṃ sevanamiti ca, añño ca añño ceti ca, tesu rattāti ca vākyaṃ.

357.

Yutyā bhāvānubhāvā te,

Nibandhā posayanti naṃ;

Sopyā’yogavippayoga-

Sambhogānaṃ vasā tidhā.

357.‘‘Yutyā’’iccādi. Te yathāvuttā bhāvānubhāvā yutyā ālasiyauggatājigucchāvajjitā ye saṅkāussukkādayo bhāvā taṃbyañjakā tadanurūpā anubhāvā ca ayogādike siṅgāre yathā yathā yuñjanti, tādisiyāva yuttiyā nibandhā naṃ ratiṃ samposayanti, soyevamevaṃ posito siṅgāro nāma raso sampajjate. Sopi tidhāti sambandho. Tattha ayogo nāma pubbe asaṅgatānaṃ anurāgena saṅgamamicchantānaṃ itthipurisānamasaṅgamo. Atisayaviruḷhapemānamubhinnampi sileso vippayogo. Balavakāmāvesavisesānaṃ kāmīnaṃ dassanādisamañjanaṃ sambhogo.

357. Idāni ratiyā puṭṭhakāraṇaṃ puṭṭhapayogañca dasseti ‘‘yutyā’’iccādinā. Te bhāvānubhāvā niddiṭṭhabyabhicārībhāvesu ratyānurūpabyabhicārībhāvo tappakāsako anubhāvo ceti ime dve yutyā hetubhūtāya ayogavippayogasambhogasaṅkhatānaṃ tiṇṇaṃ siṅgārānaṃ anukūlatthena ratiyā viruddhattā ālasiyauggajigucchādike parivajjetvā saṅkāussukkādīnaṃ ratyānukūlabhāvānaṃ vasena yathāyogaṃ nibandhā kavīhi bandhā naṃ ratiṃ posayanti yathā tappakāsanena pūrenti sajjenti, evaṃ sajjito ratisiṅgāro nāma raso hoti. Sopi sāmaññena niddiṭṭhasiṅgārarasopi ayogavippayogasambhogānaṃ siṅgārānaṃ vasā bhedena tidhā bhavatīti. Tattha ayogo nāma pubbe aññamaññasaṅgamarahitānaṃ abhinavānurāgabalena saṅgamaṃ patthentānaṃ thīpumānaṃ asaṅgamo. Vippayogo nāma saṅgamātisayena viruḷhapemānaṃ thīpumānaṃ aññamaññavisileso. Sambhogo nāma balavakāmataṇhāvisesavasena yuttānaṃ kāminikāmukānaṃ aññamaññaṃ dassanādiassādo. Bhāvo ca anubhāvo ceti ca, ayogo ca vippayogo ca sambhogo ceti ca vākyaṃ.

Imamalaṅkāraṃ karontena ācariyasaṅgharakkhitamahāsāmipādena pana paramamadhurasaddhammāmataluddhasuddhasantānānaṃ tapodhanānaṃ aññarasāvabodhane payojanābhāvepi lokiyesu tesu tesu vohāresu asammohatthaṃ siṅgārādinavavidharasānaṃ lakkhaṇamattasseva dassitattā tadanurūpalakkhiyapariggahe asati lakkhaṇāvabodhassa subyattābhāvato vuttalakkhaṇāvabodhatthaṃ taṃtaṃlakkhaṇakathanānantaraṃ tassa tassa lakkhiyassa mukhamattaṃ dassetabbaṃ hoti. Heṭṭhā ‘‘rāgānatabbhutasarojamukhaṃ dharāyā’’tiādinā niddiṭṭhasambhogasiṅgārarasābhāseneva hasābhāsādīnaṃ aṭṭhannaṃ rasābhāsarūpassa bhāvābhāsassa, vibhāvābhāsassa, anubhāvābhāsassa ca ñātabbattā siṅgārarasassa lakkhiyamevaṃ veditabbaṃ.

Gītassarena upakaḍḍhiya nettarasmi-

Bandhaṃ karaṃva vivasañca karaggahena;

Yā tādisepi viniyojayi dukkare maṃ,

Serandatī adhigatā vidhinā mayajjāti.

Gītassarena hatthīnaṃ gītikāya piyattā gītikādhaninā upakaḍḍhiya attano samīpaṃ ākaḍḍhitvā nettarasmibandhaṃ nettasaṅkhātahatthācariyassa rajjunā bandhaṃ karaggahena hatthaggāhena soṇḍaggahaṇena vivasañca apagataicchācāraṃ paravasaṃ karaṃ iva hatthaṃ iva gītassarena attano līlopetagītikādhaninā upakaḍḍhiya attano samīpaṃ netvā nettarasmibandhaṃ attano nayanakantiyā paṭibandhaṃ karaggahena hatthaggāhena vivasañca apagatadhitiṃ mūḷhaṃ maṃ yā kantā tādisepi dukkare viniyojayi, sā irandatī irandatī nāma nāgamānavikā mayā ajja vidhinā bhāgyena adhigatā laddhāti.

Ettha gītassaranettarasmikaraggahasaṅkhatāhi imāhi padāvalīhi uddīpanavibhāvo dassito. Thiyā puriso ca, purisassa thī ca ālambaṇaṃ hotīti ‘‘sā irandatī mayā’’ti iminā ārammaṇavibhāvo dassito. ‘‘Upakaḍḍhiya bandhaṃ vivasa’’nti imehi kāmena uddīpitaṭhāyībhāvasaṅkhatā rati dassitā. ‘‘Tādisepi dukkare viniyojayī’’ti imehi ussāhādikā ca ‘‘vidhinā adhigatā mayajjā’’ti imehi harisādikā ca byabhicārībhāvā dassitā. Ratiyā viruddhe nibbedaālasiyauggatajigucchādike byabhicārībhāve vajjetvā vuttappakāravibhāvādike pakāsanto ‘‘gītassarene’’ccādikā ratippatītiyā anurūpaṃ payuttā kavippayogā idha anubhāvā nāma honti. Nāṭakādidassanīyasatthe abhinayo anubhāvo. Rammadesarammakālarammavesādayo tadabhāve ratiyā anuppajjanato sāmatthiyā gamyā bhavantīti evaṃ lakkhaṇānugatalakkhiyapariggāho sabbattha kātabbo. Evaṃ satibandhatthāvabodhakānaṃ sabbhānaṃ uppajjamānāyapītiyā kāraṇattā kāriyopacārena eso bandho raso nāma hotīti. Uparipi evameva.

Hassaṭhāyībhāva

358.

Vikārākatiādīhi,

Attano’tha parassa vā;

Hāso niddā samālasya-

Mucchādibyabhicāribhi;

Paripose siyā hasso,

Bhiyyo’tthipabhutīna so.

358.‘‘Vikāre’’ccādi. Vikārākati desavayādīnaṃ viparīto kesabandhanādi, so ādi yesaṃ aññākatyādinaccanādīnaṃ, tehi vibhāvehi hāso cetovikāso, sopi attano sambandhī vā atha parassa sambandhī vā, tattha yo vibhāvasāmatthiyāyevābhibyattiṃ yāti, so attaṭṭho. Yo pana vibhāvadassanā uppannāpi purisassa gambhīrattādinā chādito samāno purisantare hasatyābhibyatto, so paraṭṭho. So hāso niddādīhi byabhicārīhiyeva, anubhāvapakkhe ādisaddena akkhiphandanādayo gahitā. Paripose sati hasso nāma raso siyā. So hasso bhiyyo itthipabhutīnaṃ siyāti sambandho. Ettha pabhutisaddena nīcapakatayo saṅgaṇhanti.

358. Idāni hassarasassa posanākāraṃ dassetumāha ‘‘vikāra’’iccādi. Vikārākatiādīhi desavayoliṅgānaṃ viparītehi kesabandhagatiṭṭhitiādikehi, naccagītaādikehi ca duvidhehi ākatisaṅkhatehi hetubhūtehi attano vā atha parassa vā sambandhī so hāso ceto vikāsalakkhaṇo niddāsamālasyamucchādibyabhicāribhi niddāsamaālasyamucchāakkhiphandanādīhi anubhāvehi sutasambandhena teheva niddāsamālasyamucchāsaṅkhatabyabhicārīhi karaṇabhūtehi paripose sati hasso hasso nāma raso siyā, so hasso bhiyyo itthipabhutīnaṃ, nīcapakatīnañca siyāti. Vikārā ca sā ākati ceti ca, so ādi yesanti ca, niddā ca samo ca ālasyañca mucchā ceti ca, te ādi yesaṃ akkhiphandanādīnaṃ anubhāvānanti ca, te ca byabhicārino ceti ca, itthī pabhuti yesaṃ nīcapakatīnanti ca vākyaṃ.

Hassappabheda

359.

Sitamiha vikāsinayanaṃ,

Kiñcā’lakkhiyadijantu taṃ hasitaṃ;

Madhurassaraṃ vihasitaṃ,

Saṃsasirokampamupahasitaṃ.

360.

Apahasitaṃ sañjala’kkhi,

Vikkhittaṅgaṃ bhavatya’tihasitaṃ;

Dve dve hassā kathitā ce’saṃ,

Jeṭṭhe majjhe’dhamepi ca kamaso.

359-360. Hasse bhedamāha ‘‘sita’’miccādinā. Iha hasse vikāsīni nayanāni yassa taṃ sitaṃ, kiñci ālakkhiyā dijā dantā yassa taṃ hasitaṃ. Evaṃ madhuro saro saddo yassa taṃ vihasitaṃ. Aṃsasirokampena saha vattamānaṃ upahasitaṃ, saha jalena assunā vattamānāni akkhīni yassa taṃ apahasitaṃ. Vikkhittāni ito tato pasāritāni aṅgāni yassa taṃ atihasitaṃ nāma. Esañca sitādīnaṃ majjhe dve dve hassā ādito paṭṭhāya kamaso yathākkamena jeṭṭhe majjhe adhamepi ca kathitāti sambandho. Purātanehīti viññāyati.

359-360. Idāni hassabhedaṃ dasseti ‘‘sita’’miccādinā. Iha imasmiṃ hassavisaye vikāsinayanaṃ vivaṭanayanaṃ sitaṃ nāma. Kiñci ālakkhiyadijaṃ tu kiñci dissamānadantaṃ, taṃ hasitaṃ nāma. Madhurassaraṃ madhuranādaṃ vihasitaṃ nāma. Saṃsasirokampaṃ aṃsasirokampasahitaṃ upahasitaṃ nāma. Sajalakkhi assuvilocanasahitaṃ apahasitaṃ nāma. Vikkhittaṅgaṃ aṭṭhāne pasāraṇavasena vikkhittahatthapādādiavayavavantaṃ atihasitaṃ nāma bhavati. Esaṃ channaṃ kamaso kamena dve dve jeṭṭhe majjhe adhamepi visaye kathitā purātanehi bhāsitāti. Vikāsīni nayanāni asseti ca, kiñci īsakaṃ ālakkhiyā dijā yasseti ca, madhuro saro asseti ca, aṃso ca siro ceti ca, aṃsasiraso kampoti ca, tena saha vattatīti ca, saha jalena vattamānāni akkhīni yasseti ca, anusvarāgamo. Vikkhittāni aṅgāni yasseti ca vākyaṃ. Sitahasitadvayaṃ uttame, vihasitaupahasitadvayaṃ majjhime, apahasitaatihasitadvayaṃ adhame vattate. Evaṃ sitādayo anurūpavibhāvādinā payuttā ime rasā’vatthaṃ pāpuṇantīti adhippāyo.

Hassarasassa evamudāharaṇaṃ ñātabbaṃ –

Pūjesi kaṇṭhamaṇinā api yo pasanno,

Dhamme purā’samadhuraṃ vidhuraṃ sa hantuṃ;

Gopentiyāpi vacanena thiyā sabhāvaṃ;

Bhattiṃ akāsi pharuse mayi nāgarājāti.

Yo purā pubbe dhamme tassa dhammakathane pasanno kaṇṭhamaṇinā api attano anagghakaṇṭhamaṇināpi taṃ pūjesi, so nāgarājā sabhāvaṃ attano adhippāyaṃ gopentiyā api thiyā vacanena itthiyā vacanena asamadhuraṃ tulyarahitaṃ vidhuraṃ vidhurapaṇḍitaṃ hantuṃ vināsanatthaṃ pharuse caṇḍe mayi bhattiṃ akāsīti. Iha ekasmiṃyeva vatthuni nāgarājassa pasādavadhavidhānādiviparītappavatti ālambaṇavibhāvo, paṭhamaṃ anagghapiyavatthūhi pūjitabhāvo ca bodhisattassa atulyabhāvo ca itthivacanassa sampaṭicchanabhāvo ca tassādhippāyassa aññātabhāvo ca puṇṇakassa caṇḍabhāvo ceti imehi sabbavacanehi uddīpanavibhāvo dassito. Imehi uddīpitaṭhāyībhāvasaṅkhato hāso vākyasāmatthiyā pakāsito hāsavirodhinibbedādivajjitā samālasiyasantosaassuvepathādikā byabhicārībhāvā sāttikābhāvā ca evaṃ sāmatthiyena dīpitā. Tadanurūpavibhāvādipakāsakā yathāvuttakavippayogā anubhāvā nāma honti. Hassabhedena majjhime purise vattabbāpi hasitaupahasitā dve imā daṭṭhabbā.

Karuṇāṭhāyībhāva

361.

Sokarūpo tu karuṇo-

Niṭṭhapattiṭṭhanāsato;

Tatthā’nubhāvā rudita-

Palayatthambhakādayo;

Visādālasyamaraṇa-

Cintādī byabhicārino.

361.‘‘Soke’’ccādi. Aniṭṭhassa puttaviyogādino desanikkaḍḍhanādino patti ca iṭṭhassa dhammassa, dhanādino vā nāso ca tato vibhāvabhūtehi sampanno sokarūpo sokasabhāvo tu karuṇo raso nāma. Tattha uttamānaṃ soko puttaviyogādianiṭṭhuppattito, dhammādiiṭṭhanāsato ca jāyate. Nīcānaṃ tu desanikkaḍḍhanādianiṭṭhuppattito, dhanādiiṭṭhanāsato ca, paresaṃ dhanādināsato tu uttamasseva mahākāruṇikattā, sesaṃ subodhaṃ. Anubhāvo panettha yathocityaṃ nirūpayitabbo.

361. Idāni karuṇārasaposanakkamaṃ dasseti ‘‘soka’’iccādinā. Aniṭṭhappattiṭṭhanāsato puttaviyogādino, desacāgādino vā aniṭṭhassa uppatti ca sīlādino, dhanādino vā iṭṭhassa kantivatthuno vināso cāti imehi ālambaṇavibhāvehi karaṇabhūtehi uppanno sokarūpo tu sokasabhāvo pana karuṇo karuṇāraso nāma hoti. Tattha karuṇārase ruditapalayatthambhakādayo rudito palayo thambhotiādayo anubhāvā nāma bhavantīti. Thambhādīnaṃ sarūpo heṭṭhā vuttova. Visādaālasyamaraṇacintādayo byabhicārino tasmiṃyeva byabhicārino bhavanti. Iha puttaviyogādianiṭṭhappattiyā ca sīladhammādiiṭṭhanāsanena ca uttamānaṃ soko uppajjati, desacāgādianiṭṭhappattiyā ca dhanādiiṭṭhanāsanena ca nīcānaṃ. Aññesaṃ dhanādivināsanena pana mahākaruṇikattā uttamasseva uppajjati. Tasmiṃ visaye so soko sesānaṃ nuppajjati. Tasmā yathārahaṃ payogo kātabbo. Sokassa rūpo sabhāvoti ca, aniṭṭhassa pattīti ca, iṭṭhassa nāsoti ca, aniṭṭhappatti ca iṭṭhanāso ceti ca, ruditañca palayo ca thambhako ceti ca, te ādi yesamiti ca, visādo ca ālasyañca maraṇañca cintā ceti ca, tā ādi yesamiti ca vākyaṃ. Imassa karuṇārasassa lakkhiyamevaṃ daṭṭhabbaṃ –

Ākaḍḍhite’kasatarājapurakkhato yo,

Dhammena āsanamalaṃkurute jinova;

So assavālamavalambiya dāni nīto,

Yakkhena lokatilako kurute kimekoti.

Yo ekasatarājapurakkhato rājūnaṃ ekasatena parivārito jino iva buddho iva dhammena madhuradhammakathanena āsanaṃ dhammāsanaṃ alaṃkurute sajjeti, lokatilako lokassa piyatāya tilakālaṅkārabhūto so vidhurapaṇḍito yakkhena puṇṇakena ākaḍḍhito hutvā nīto assavālaṃ avalambiya idāni eko kiṃ kuruteti. Ihānītoti dassitapiyavatthuviyogo sokassa ālambaṇavibhāvo hoti. ‘‘Ākaḍḍhitekasatarāje’’ccādinā sakalena vākyena uddīpanavibhāvo dassito, uddīpitasokasaṅkhātaṭhāyībhāvo ca visādālasyacintādiko byabhicārībhāvo ca ruditapalayathambhakādikā vibhāvādibodhakaanubhāvā ca vākyasāmatthiyena dīpitā honti.

Ruddaṭhāyībhāva

362.

Kodho macchariyādīhi, pose tāsamadādibhi;

Nayanāruṇatādīhi, ruddo nāma raso bhave.

362.‘‘Kodho’’iccādi, subodhaṃ. Ettha paṭhamena ādisaddena avikkhepaupahāsādayo vibhāvā gahitā, dutiyena uggasambhamādayo byabhicārino, tatiyena bhūkuṭipuraṇaoṭṭhanippīḷanādayo anubhāvā.

362. Idāni ruddarasassa posanakkamaṃ dasseti ‘‘kodho’’iccādinā. Kodho macchariyādīhi macchariyaavikkhepaupahāsādīhi ālambaṇādīhi vibhāvehi ca hetubhūtehi tāsamadādīhi tāsamadauggatasambhamādīhi byabhicārībhāvehi ca nayanāruṇatādīhi nettarattasubhaṅgaoṭṭhapīḷanādīhi anubhāvehi ca karaṇabhūtehi pose sati ruddo nāma raso bhaveti. Macchariyaṃ ādi yesanti ca, tāso ca mado ceti ca, te ādi yesamiti ca, nayanāni ca tāni aruṇāni cāti ca, tesaṃ bhāvoti ca, sā ādi yesamiti ca vākyaṃ.

Ruddarasassa udāharaṇamevaṃ daṭṭhabbaṃ –

Yakkhena bho adhigatosi manussabhakkhe,

Nā’ssassa vāla’mavalamba puraṃ avekkha;

Verambhavātamukhacuṇṇitasabbagatto,

Macco kathaṃ punapi passati jīvalokanti.

Bho manussabhakkhena yakkhena adhigatosi gahito asi, assassa vālamavalamba vāladhiṃ gahetvā idāneva puraṃ avekkha tuyhaṃ nagaraṃ olokehi, tatheva hi verambhavātamukhacuṇṇitasabbagatto verambhavātassa abhimukhicuṇṇitasakalasarīro macco manusso jīvalokaṃ sattalokaṃ punapi kathaṃ passatīti. Iha macchariyādivibhāvā ca kodhādisaṅkhāto ṭhāyībhāvo ca vākyasāmatthiyā dīpitā honti, aparaddhena tāsamadauggatādibyabhicārībhāvā vibhāvitā honti. Samudāyena nayanāruṇatādayo anubhāvā sūcitā honti.

Vīraṭhāyībhāva

363.

Patāpavikkamādīhu-ssāho viroti saññito;

Raṇadānadayāyogā, vīro’yaṃ tividho bhave;

Tevā’nubhāvā dhitima-tyādayo byabhicārino.

363.‘‘Patāpi’’ccādi. Patāpo sattusantāpakārī tejo, vikkamo paramaṇḍalakkamantaṃ, te ādayo yesaṃ balāvikkhepādīnaṃ paṭipuggalagatānaṃ vibhāvānaṃ, tehi jāto ussāho rasattamāpanno vīro rasoti saññito, ayaṃ vīro raṇadānadayāyogā tividho bhave yuddhavīro dānavīro dayāvīroti, te yuddhakaraṇādayo eva tattha anubhāvā bhavanti. Dhitimatiuggatādayo byabhicārino bhavantīti.

363. Idāni vīrarasabhedaṃ, posanakkamañca dasseti ‘‘patāpa’’iccādinā. Patāpavikkamādīhi aññarājūnaṃ daṇḍajatejasaṅkhatapatāpo, tesameva paramaṇḍalakkamanasaṅkhātavikkamo phalabhedo cetiādīhi uppanno ussāho vīroti vīrarasoti saññito kavīhi ñāto, ayaṃ vīraraso raṇadānadayāyogā yuddhacāgakaruṇāyogena hetubhūtena tividho bhave. Te eva raṇadānadayā eva imā anubhāvā nāma honti. Dhitimatyādayo dhitimatiuggatagabbādayo byabhicārino bhāvā hontīti. Yuddhavīradānavīradayāvīravasena vīraraso tividho hoti. Patāpo ca vikkamo ceti ca, te ādi yesamiti ca, raṇo ca dānañca dayā ceti ca, tāhi yogoti ca, tayo vidhā pakārā assāti ca, dhiti ca mati ceti ca, tā ādi yesamiti ca vākyaṃ.

Vīrarasassa udāharaṇamevaṃ daṭṭhabbaṃ –

Viññāpetvā kuveraṃ sumahati-

Mapi ce’kovakumbhaṇḍasenaṃ,

Uttāsetvā gahetvā maṇiratanavaraṃ

Lakkhamādhāya jūte;

Jetvā korabyarājaṃ sacivaratana-

Muddhacca raññaṃ satamhā,

Etthānetvā’diyissaṃ suyuvatiratanaṃ

Ko mame’ttha’tthi bhāroti.

Kuveraṃ vessavaṇamahārājaṃ viññāpetvā bodhetvā sumahatimapi kumbhaṇḍasenaṃ atimahantiṃ kumbhaṇḍasenaṃ ekova uttāsetvā bhayaṃ janetvā maṇiratanavaraṃ gahetvā jūte akkhakīḷāyaṃ lakkhaṃ ādhāya ṭhapetvā korabyarājaṃ jetvā raññaṃ satamhā rājasambandhinā satena sacivaratanaṃ amaccaratanaṃ uddhacca uddharitvā etthānetvā suyuvatiratanaṃ sobhanaitthiratanaṃ ādiyissaṃ gaṇhissāmi, ettha yathāvuttesu mama ko bhāro atthīti. Ettha ‘‘ko mametthatthi bhāro’’ti iminā ussāhasaṅkhāto ṭhāyībhāvo pakāsito. Etassa uppattiuddīpanesu kāraṇabhūtassa itthiratanassa ādānakhyātanāgarājagatapatāpavikkamādivibhāvo ca, taṃtaṃrūpappakāsakakavivacanasaṅkhātānubhāvo ca ‘‘viññāpetvā’’iccādinā vākyasāmatthiyena paṭipādanīyā honti. ‘‘Sumahatimapi kumbhaṇḍasenaṃ eko’’ti ca, ‘‘raññaṃ satamhā sacivaratanamuddhaccā’’ti ca imehi dhitiuggatagabbādayo ca, ‘‘viññāpetvā kuvera’’nti ca, ‘‘uttāsetvā korabyarāja’’nti ca, ‘‘etthānetvā iccādayo’’ti ca imehi matyādayo ca byabhicārino bhāvā vibhāvitā honti. Imehi vibhāvānubhāvabyabhicārībhāvehi yuddhavīraraso positoti daṭṭhabbo. Imināyeva nayena dānavīrādayo viññātabbā.

Bhayaṭhāyībhāva

364.

Vikārisanasattādi-

Bhayukkaṃso bhayānako;

Sedādayo’nubhāve’ttha,

Tāsādī byabhicārino.

364.‘‘Vikāri’’ccādi. Vikāri asabhāvappavatto viruddho sano saddo satto ca, te ādayo yesaṃ suññāraññādīnaṃ itthinīcappakatisambhavantānaṃ, vibhāvānaṃ, guruādīnaṃ vā uttamānaṃ, tehi jātassa bhayassa, kittimassa vā ukkaṃso bhayānako nāma raso. Ettha sedakampanapādacalanādayo anubhāvā, tāsādayo byabhicārino.

364. Idāni bhayānakarasassa posanakkamaṃ dasseti ‘‘vikāri’’ccādinā. Vikārisanasattādibhayukkaṃso pakativirahena vikāravantehi viruddhehi asanisaddādisaddehi, rakkhasādisattehi vā vibhāvehi hetubhūtehi sañjāto sābhāviko, kittimo vā bhayapaṭibandho ukkaṃso bhayānakaraso nāma hoti. Ettha bhayānakarasavisaye sedādayo dāhasarīrakampanādayo anubhāvā kāyikavācasikappayogasaṅkhatā anubhāvā honti. Tāsādī byabhicārino tāsasaṅkādayo iha byabhicārībhāvā hontīti. Sano ca satto ceti ca, vikāro etesaṃ atthīti ca, vikārino ca te sanasattā ceti ca, te ādayo yesaṃ suññāraññādīnamiti ca, tehi jātaṃ bhayamiti ca, majjhe padalopo, tassa ukkaṃsoti ca, sedo ādi yesaṃ kampanādīnamiti ca, tāso ādi yesaṃ saṅkādīnamiti ca vākyaṃ. Itthinīcappakatikānaṃ bhayahetu vikārisanasattādi, uttamānaṃ guruādi.

Ettha lakkhiyamevaṃ veditabbaṃ –

Yaṃ diṭṭhisatthapatanena paripphurantī,

Kumbhaṇḍarakkhasacamū gamitā samantā;

Ācakkavāḷanaga’massagataṃ purīva,

Bhoto muhuṃ muhu’mapassi sa puṇṇako’hanti.

Diṭṭhisatthapatanena diṭṭhisallasampātanena paripphurantī kampamānā samantā parisamantato ācakkavāḷanagaṃ cakkavāḷapabbatāvadhi gamitā palāpitā kumbhaṇḍarakkhasacamū kumbhaṇḍarakkhasānaṃ senā yaṃ assagataṃ assapiṭṭhe nisinnakaṃ bhoto bhavataṃ tumhākaṃ purī iva puriyā dassanamiva muhuṃ muhuṃ apassi khaṇe khaṇe apassittha, so ahaṃ puṇṇako nāma yakkhoti. Ettha ‘‘diṭṭhisatthapatanenā’’ti diṭṭhisatthāropanena ca ‘‘sa puṇṇako aha’’nti iminā ca bhayajananassa hetubhūtaviruddhasattasaṅkhātā vibhāvā niddiṭṭhā, ‘‘muhuṃ muhu’mapassī’’ti rasāvatthasampattabhayukkaṃsasaṅkhato ṭhāyībhāvo vibhāvito, ‘‘kumbhaṇḍarakkhasacamū gamitā samantā ācakkavāḷanaga’’nti tāsasaṅkādikā byabhicārino bhāvā jotitā. ‘‘Paripphurantī’’ti sedakampādayo anubhāvā dassitā honti.

Jigucchāṭhāyībhāva

365.

Jigucchā rudhirādīhi,

Pūtyādīhi virāgato;

Bībhaccho khobhanu’bbegī,

Kamena karuṇāyuto;

Nāsāvikunanādīhi,

Saṅkādīhi’ssa posanaṃ.

365.‘‘Jigucchā’’iccādi. Rudhirantādīhi pūtikimiādīhi virāgato ca jātā jigucchā garahā kamena khobhano ubbegī karuṇāyuto ca bībhaccho bhavati, nāsāvikunanamukhacchadanādīhi anubhāvehi, saṅkāvegādīhi byabhicārīhi ca assa posanaṃ bhavatīti.

365. Idāni bībhaccharasassa posanakkamaṃ dasseti ‘‘jigucchā’’iccādinā. Rudhirādīhi rattantaguṇādīhi ca, pūtyādīhi pūtikimiādīhi ca, virāgato virattabhāvena cāti imehi tīhi vibhāvehi hetubhūtehi uppajjamānā jigucchā kamena rudhirādīnaṃ tiṇṇaṃ vibhāvānaṃ paṭipāṭiyā khobhano anavaṭṭhāno asamāhito ubbegī ubbegavā karuṇāyuto sokarūpena sahito cāti evaṃ bībhaccho raso nāma hoti. Nāsāvikunanādīhi nāsasaṅkocanamukhapidahanādīhi anubhāvehi ca saṅkādīhi ca saṅkāāvegādīhi byabhicārībhāvehi ca karaṇabhūtehi assa bībhaccharasassa posanaṃ hotīti. Rudhirādīsu tīsu padesu, khobhanādīsu tīsu ca gamyamānattā avuttopi casaddo yojetabbo, tasmā khobhanādīhi tīhi yuttova bībhaccharaso nāmāti daṭṭhabbo. Rudhiraṃ ādi yesaṃ antādīnamiti ca, pūtiādi yesaṃ kimiādīnamiti ca, ubbego assa bībhacchassa atthīti ca, karuṇena āyutoti ca, nāsāya vikunanaṃ saṅkocanamiti ca, taṃ ādi yesaṃ mukhacchādanādīnamiti ca, saṅkā ādi yesaṃ āvegādīnamiti ca vākyaṃ.

Imassa bībhacchassodāharaṇamevaṃ veditabbaṃ –

Yakkhā maccakaraṅkakaṅkanadharā ye nimmitā puṇṇake-

Nu’ttaṃsīkatapāṇipallavadharā hārīkatantoragā;

Littā lohitakuṅkumehi vidhurene’te pivantā vasā-

Majjaṃ sīsakapālapātihi pure dhuttā viyo’pekkhitāti.

Puṇṇakena yakkhena nimmitā maccakaraṅkakaṅkanadharā manussaṭṭhisaṅkhātakarabhūsanadhārino uttaṃsīkatapāṇipallavadharā matthakamālikatahatthatalasaṅkhatapallavadhārino hārīkatantoragā muttāhārīkatamanussantasaṅkhātauragasampayuttā lohitakuṅkumehi rudhirasaṅkhātakuṅkumakakkehi littā sīsakapālapātihi sīsakapālasaṅkhātehi sarāvehi vasāmajjaṃ vasāsaṅkhātasuraṃ pure abhimukhe pivantā ye yakkhā siyuṃ, ete yakkhā vidhurena paṇḍitena dhuttā viya nagare surādhuttā viya upekkhitā hontīti. Iha ‘‘littā lohitakuṅkumehī’’ti ca ‘‘uttaṃsīkatapāṇipallavadharā’’ti ca ‘‘hārīkatantoragā’’ti ca imehi cittakkhobhakāraṇabhūto rudhirādivibhāvo ca, ‘‘maccakaraṅkakaṅkanaro’’ti ca ‘‘sīsakapālapātihi vasāmajjaṃ pivantā’’ti ca imehi ubbegavantasabhāvassa hetubhūto pūtyādivibhāvo ca pakāsito. Karuṇāyutasabhāvassa kāraṇabhūtavirajjanavibhāvo ca nāsāvikunanādianubhāvo ca saṅkāvegādibyabhicārībhāvo ca bībhacchasaṅkhātaṭhāyībhāvo cāti ime sabbe vākyasāmatthiyena gammāti veditabbā.

Vimhayaṭhāyībhāva

366.

Atilokapadatthehi,

Vimhayo’yaṃ raso’bbhuto;

Tassā’nubhāvā sedassu-

Sādhuvādādayo siyuṃ;

Tāsāvegadhitippaññā,

Honte’ttha byabhicārino.

366.‘‘Ati’’ccādi. Atilokehi lokātivuttīhi māyādibbagehārāmādīhi padatthehi jāto ayaṃ vimhayo cittavikārasaṅkhāto ṭhāyībhāvo abbhuto raso nāma. Sedaassusādhuvādaromañcādayo tassa anubhāvā siyuṃ, tāsādayo byabhicārino hontīti.

366. Idāni vimhayarasassa posanakkamaṃ dasseti ‘‘ati’’iccādinā. Atilokapadatthehi lokaṭṭhitimatikkamma pavattehi māyādibbabhavanaārāmavimānādipadatthehi hetubhūtehi uppajjamāno ayaṃ vimhayo cittabyāpanasaṅkhāto ṭhāyībhāvo abbhuto raso abbhutaraso nāma bhave, sedassusādhuvādādayo tassa abbhutarasassa anubhāvā siyuṃ, tāsāvegadhitippaññā ettha abbhutarasavisaye byabhicārino bhāvā hontīti. Atikkantā lokamiti ca, te ca te padatthā ceti ca, sādhuiti vādoti ca, sedo ca assu ca sādhuvādo ceti ca, te ādi yesaṃ romañcādīnamiti ca, tāso ca āvego ca dhiti ca paññā ceti ca vākyaṃ.

Imassa abbhutarasassodāharaṇamevaṃ daṭṭhabbaṃ –

Sa puṇṇakenā’haṭanekabhiṃsane-

Sva’ho naṭeneva suniccalo’calā;

Nipātito tena avaṃsiropataṃ,

Asantasaṃ taṃ mini diṭṭhiyaṭṭhiyāti.

So vidhurapaṇḍito puṇṇakena yakkhena naṭena iva anekavikāradassanakena nāṭakena viya āhaṭanekabhiṃsanesu bhayattamānītānekavidhabhiṃsanesu vattamānesu suniccalo tena puṇṇakena acalā saṭṭhiyojanubbedhakāḷāgiripabbatamatthakato nipātito avaṃsiropataṃ adhosīsaṃ patanto asantasaṃ evaṃ appatiṭṭhepi anuttasanto taṃ pabbataṃ diṭṭhiyaṭṭhiyā mini pamāṇamakāsi, aho acchariyanti. Ettha bhayahetumhi sati bhītiyā ca tattha parijānanābhāvassa ca lokasabhāvattā tamatikkamma bhayakaraṇe asantāsassa ca diṭṭhiyā pabbataminanassa ca pavattabhāvakathanena lokātikkantapadatthasaṅkhāto vibhāvo ‘‘asantasaṃ taṃ mini diṭṭhiyaṭṭhiyā’’ti iminā pakāsito. ‘‘Aho’’ti vacanena, tassa sāmatthiyena ca sādhuvādasedaassuādayo anubhāvā vibhāvitā. Tāsaāvegadhiticcādibyabhicārībhāvā, vimhayasaṅkhātaṭhāyībhāvo ca samuditavākyasāmatthiyena jotito.

Samaṭhāyībhāva

367.

Ṭhāyībhāvo samo mettā-

Dayāmodādisambhavo;

Bhāvādīhi tadu’kkaṃso,

Santo santanisevito.

Iti saṅgharakkhitamahāsāmipādaviracite

Subodhālaṅkāre

Rasabhāvāvabodho nāma pañcamo paricchedo.

Subodhālaṅkāro samatto.

367.‘‘Ṭhāyi’’ccādi. Mettādisambhavo samo upasamasaṅkhāto ṭhāyībhāvo bhavati, tadanurūpehi bhāvānubhāvehi tassa ukkaṃso yassa, so santo nāma raso bhavati, so ca santanisevitoti.

Iti subodhālaṅkāre mahāsāmināmikāyaṃ ṭīkāyaṃ

Rasabhāvāvabodho pañcamo paricchedo.

367. Idāni santarasassa posanakkamaṃ dasseti ‘‘ṭhāyi’’ccādinā. Mettādayāmodādisambhavo mettākaruṇāpītiādivibhāvehi sambhūto samo kāyacittopasamo ṭhāyībhāvo nāma hoti, bhāvādīhi byabhicārībhāvādīhi karaṇabhūtehi, apica tassa samassa anurūpehi byabhicārībhāvānubhāvehi tadukkaṃso tassa ṭhāyībhāvassa ukkaṃsayutto santanisevito sādhūhi sevito santo santaraso nāma hotīti. Mettā ca dayā ca modo ceti ca, te ādayo yesamiti ca, tehi sambhavo yasseti ca, tassa ukkaṃso assa santasseti ca, sataṃ nisevitoti ca vākyaṃ.

Assa santarasassodāharaṇamevaṃ daṭṭhabbaṃ –

Entesu kesarikarīsva’pi veṭhayante,

Nāge nagaṃ madagaje viya veḷugumbaṃ;

Yakkhe vicālayati nocali īsakampi,

Santiṃ gatova vidhuro madhurāpi bhāvoti.

Kesarikarīsu sīhahatthīsu entesu api bhiṃsanākārena samīpamāgacchantesupi nāge veṭhayantepi nāgesu sarīraṃ veṭhayantesupi. Jātyāpekkhāyekavacanaṃ, veḷugumbaṃ madagaje viya vicālayati madagaḷitahatthimhi cālente iva yakkhe puṇṇake nagaṃ kāḷāgiripabbataṃ vicālayatipi anekappakāre cālentepi vidhuro paṇḍito santiṃ gatova nibbānaṃ ālambaṇakaraṇavasena sampatto viya phalasamāpattisamāpanno iva atha vā diṭṭhadhammanibbānasaṅkhatanirodhasamāpattisamāpanno viya īsakampi appakampi madhurā bhāvā api madhurasabhāvatopi no cali, nisinnaṭṭhānato pagevāti adhippāyo. Ettha dhāvanarodanakampanādīnaṃ karaṇabhūtaṃ sīhādīnamāgamanaṃ nāgaveṭhanaṃ pabbatakampanantiādīsu vattamānesupi nibbikārattena santiṃ gatoti iminā santarasassa pakatibhūte uddese dassito navamo ṭhāyībhāvo dassito hoti, etassa uppattiuddīpanānaṃ kāraṇabhūtā mettādayāmodādivibhāvā sāmatthiyā dassitā hontīti. Dhitimatisatiādayo tadanurūpabyabhicārībhāvā ca tādisānubhāvā ca ‘‘entesu veṭhayante vicālayatī’’ti iminā, sakalavākyasāmatthiyena ca pakāsitāti daṭṭhabbā.

Iti subodhālaṅkāranissaye

Rasabhāvāvabodho nāma pañcamo paricchedo.

Subodhālaṅkāraṭīkā samattā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app