5. Bhāvāvabodha-pañcamapariccheda

338.

Paṭibhānavatā loka, vohāra’manusārinā;

Tato’citya samullāsa, vedinā kavinā paraṃ.

339.

Ṭhāyisambandhino bhāva, vibhāvā sā’nubhāvakā;

Sambajjhanti nibandhā te, rasa’ssādāya sādhunaṃ.

Bhāvaadhippāya

340.

Citta vutti visesā tu, bhāvayanti rase yato;

Ratyādayo tato bhāva, saddena parikittitā.

Ṭhāyībhāvaadhippāya

341.

Virodhinā’ññabhāvena, yo bhāvo na tirohito;

Sīlena tiṭṭhati’cceso, ‘ṭhāyībhāvo’ti saddito.

Ṭhāyībhāvappabhedauddesa

342.

Rati, hasso, ca soko, ca,

Kodhu, ssāhā, bhayaṃ,pi ca;

Jigucchā, vimhayo, ceva, samo ca nava ṭhāyino.

Byabhicārībhāvaadhippāya

343.

Tirobhāvā, vibhāvā’di, visesanā’bhimukhyato;

Ye te caranti sīlena, te honti byabhicārino.

Byabhicāribhāvapabheda

344.

Nibbedo , takka, saṅkā, sama,

Dhiti, jaḷatā, dīnatu, ggā, lasattaṃ,

Suttaṃ, tāso, gilānu, ssuka, harisa,

Sati, ssā, visādā, bahitthā [bahiddhā (ka.)];

Cintā, gabbā, pamāro, marisa, mada,

Matu, mmāda, mohā, vibodho,

Niddā, vegā, sabilaṃ, maraṇa,

Capalatā [sacapalā (ka.)], byādhi, tettiṃsa mete.

Sattikabhāvaadhippāya

345.

Samāhita’tta’ppabhavaṃ, sattaṃ[satvaṃ (ka.)] teno’papāditā;

Sattikā[sātvikā (ka.)] pya’nubhāvatte, visuṃ bhāvā bhavanti te.

Sattikabhāvappabheda

346.

Thambho, paḷaya, romañcā, tathā seda, ssu, vepathu;

Vevaṇṇiyaṃ, visaratā, bhāvā’ṭṭhe’te tu sattikā.

347.

Yadā ratyādayo bhāvā, ṭhitisīlā na honti ce;

Tadā sabbepi te bhāvā, bhavanti byabhicārino.

348.

Vibhāvo kāraṇaṃ tesu, ppattiyu’ddīpane tathā;

Yo siyā bodhako tesaṃ,

Anubhāvo’ya mīrito.

349.

Nekahetuṃ manovutti, visesañca vibhāvituṃ;

Bhāvaṃ vibhāvā’nubhāvā, vaṇṇiyā bandhane phuṭaṃ.

350.

Savibhāvā’nubhāvehi, bhāvā te te yathārahaṃ;

Vaṇṇanīyā yatho’cityaṃ, lokarūpā’nugāminā.

351.

Citta vutti visesattā, mānasā sattikā’ṅgato;

Bahi nissaṭa sedādi, anubhāvehi vaṇṇiyā.

Rasaadhippāya

352.

Sāmājikāna mānando, yo bandhatthā’nusārinaṃ;

Rasīyatīti taññūhi, raso nāmā’ya’mīrito.

Rasappabheda

353.

Savibhāvā, nubhāvehi, sattika,byabhicāribhi;

Assādiyatta mānīya, māno ṭhāye’va so raso.

354.

Siṅgāra,hassa,karuṇā, rudda,vīra,bhayānakā;

Bībhaccha,bbhuta,santā, ca, rasā ṭhāyīna nukkamā.

355.

Dukkharūpe’ya’ mānando, kathaṃ nu karuṇādike?

Siyā sotūnamānando,

Soko vessantarassa hi.

Ṭhāyībhāva niddesa ratiṭṭhāyībhāva

356.

Ramma,desa, kalā, kāla, vesādi, paṭisevanā;

Yuvāna’ññoññarattānaṃ, pamodo rati ruccate.

357.

Yutyā bhāvānubhāvā te, nibandhā posayanti naṃ;

Sopya’yoga, vippayoga, sambhogānaṃ vasā tidhā.

Hassaṭṭhāyībhāva

358.

Vikārā’katiādīhi, attano tha parassa vā;

Hasso niddā, samā’lasya, mucchādi,byabhicāribhi;

Paripose siyā hasso, bhiyyo’tthipabhutīnaṃ so.

Hassappabheda

359.

Sita miha vikāsi nayanaṃ,

Kiñcā’lakkhiya dijaṃ tu taṃ hasitaṃ;

Madhurassaraṃ vihasitaṃ, aṃsasirokampamupahasitaṃ.

360.

Apahasitaṃ sajala’kkhi, vikkhittaṅgaṃ bhavatya’tihasitaṃ;

Dve dve kathitā ce’saṃ,

Jeṭṭhe [majjhe’dhameti ettha majjhe adhameti padacchedo] majjhe’dhame ca kamaso.

Karuṇaṭṭhāyībhāva

361.

Sokarūpo tu karuṇo, niṭṭhappatti’ṭṭha nāsato;

Tatthā’nubhāvā rudita, paḷaya,tthambhakādayo;

Visādā,lasya,maraṇa, cintā’dī byabhicārino.

Ruddaṭṭhāyībhāva

362.

Kodho macchariyā’dīhi, pose tāsa, madādibhi;

Nayanā’ruṇatādīhi, ruddo nāma raso bhave.

Vīraṭṭhāyībhāva

363.

Patāpa, vikkamā’dīhu, ssāho ‘vīro’ti saññito;

Raṇa,dāna,dayāyogā, vīro’yaṃ tividho bhave;

Tevā’nubhāvā dhiti,ma, tyā’dayo byabhicārino.

Bhayaṭṭhāyībhāva

364.

Vikārā,sani,sattā’di, bhayu’kkaṃso bhayānako;

Sedā’dayo nubhāve’ttha, tāsā’dī byabhicārino.

Jigucchāṭṭhāyībhāva

365.

Jigucchā rudhirā’dīhi, pūtyā’dīhi virāgato;

Bībhaccho khobhanu’bbegī, kamena karuṇāyuto;

Nāsā vikūṇanādīhi, saṅkādīhi’ssa posanaṃ.

Vimhayaṭṭhāyībhāva

366.

Ati loka padatthehi, vimhayo’yaṃ raso’bbhuto;

Tassā’nubhāvā seda,ssu, sādhuvādā’dayo siyuṃ;

Tāsā,vega,dhiti,ppaññā, honte’ttha byabhicārino.

Samaṭṭhāyībhāva

367.

Ṭhāyībhāvo samo mettā, dayā,modā’di sambhavo;

Bhāvādīhi ta’dukkaṃso, santo santa nisevito.

Iti saṅgharakkhita mahāsāmiviracite subodhālaṅkāre

Rasabhāvā’vabodho nāma

Pañcamo paricchedo.

Subodhālaṅkāro samatto.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app