2. Nāmakaṇḍa

Atha nāmikavibhatyāvatāro vuccate.

Atthābhimukhaṃ namanato, attani catthassa nāmanato nāmaṃ, dabbābhidhānaṃ.

Taṃ pana duvidhaṃ anvattharuḷhīvasena, tividhaṃ pumitthinapuṃsakaliṅgavasena. Yathā – rukkho, mālā, dhanaṃ.

Catubbidhaṃ sāmaññaguṇakriyāyadicchāvasena, yathā – rukkho, nīlo, pācako, sirivaḍḍhotiādi.

Aṭṭhavidhaṃ avaṇṇivaṇṇuvaṇṇokāraniggahītantapakatibhedena.

Pulliṅga

Iti padarūpasiddhiyaṃ nāmakaṇḍo dutiyo.

Tattha paṭhamaṃ akārantamhā pulliṅgā jātinimittā purisasaddā syādivibhattiyo parā yojīyante.

60.Jinavacanayuttañhi.

Adhikāroyaṃ. Tattha pañca māre jitavāti jino, buddho. Jinassa vacanaṃ jinavacanaṃ, tassa jinavacanassa yuttaṃ jinavacanayuttaṃ, tepiṭakassa buddhavacanassa māgadhikāya sabhāvaniruttiyā yuttaṃ anurūpamevāti idaṃ adhikāratthaṃ veditabbaṃ.

Sā māgadhī mūlabhāsā, narā yāyādikappikā;

Brahmāno ca’ssutālāpā, sambuddhā cāpi bhāsare.

Adhikāro pana tividho sīhagatikamaṇḍūkagatikayathānupubbikavasena, ayaṃ pana sīhagatiko pubbāparavilokanato, yathānupubbikoyeva vā.

Sakkatavisadisaṃ katvā jinavacanānurūpavasena pakatiṭṭhapanatthaṃ paribhāsamāha.

61.Liṅgañca nipaccate.

Liṅgaṃpāṭipadikaṃ, yathā yathā jinavacanayuttañhi liṅgaṃ, tathā tathā idha liṅgaṃ nipaccate ṭhapīyati. Casaddena dhātavo cāti jinavacanānurūpato ‘‘purisa’’iti liṅge ṭhapite tato tassa dhātuppaccayavibhattivajjitassa atthavato saddassa ‘‘parasamaññā payoge’’ti paribhāsato liṅgasaññāyaṃ –

Ito paraṃ vibhattippaccayādividhāne sabbattha liṅgaggahaṇamanuvattate.

62.Tato ca vibhattiyo.

Tato jinavacanayuttehi liṅgehi parā vibhattiyo honti. Casaddaggahaṇena tavetunādipaccayantanipātatopi. Kammādivasena, ekattādivasena ca liṅgatthaṃ vibhajantīti vibhattiyo.

Kā ca pana tā vibhattiyo? ‘‘Vibhattiyo’’ti adhikāro.

63.Siyo, aṃyo, nāhi, sanaṃ, smāhi, sanaṃ, smiṃsu.

Syādayo dvisatta vibhattiyo nāma honti. Tattha si, yo iti paṭhamā, aṃ, yo iti dutiyā, nā, hi iti tatiyā, sa, naṃ iti catutthī, smā, hi iti pañcamī, sa, naṃ iti chaṭṭhī, smiṃ, su iti sattamī.

Idaṃ pana saññādhikāraparibhāsāvidhisuttesu saññāsuttanti daṭṭhabbaṃ, vuttañhi vuttiyaṃ ‘‘vibhattiiccanena kvattho, amhassa mamaṃ savibhattissa se’’ti, itarathā purimasuttena ekayogo kattabboti. Ettha ca paṭhamādivohāro, ekavacanādivohāro ca anvatthavasena, parasamaññāvasena vā siddhoti veditabbo.

Ekassa vacanaṃ ekavacanaṃ, bahūnaṃ vacanaṃ bahuvacanaṃ, dvinnaṃ pūraṇī dutiyātiādi, itarathā purimasutte casaddena saññākaraṇe appakataniratthakavidhippasaṅgo siyā.

‘‘Jinavacanayuttañhi, liṅgañca nipaccate’’ti ca vattate. Idha pana padanipphādanampi jinavacanassāvirodhenāti ñāpetuṃ paribhāsantaramāha.

64.Tadanuparodhena.

Yathā yathā tesaṃ jinavacanānaṃ uparodho na hoti, tathā tathā idha liṅgaṃ, casaddenākhyātañca nipaccate, nipphādīyatīti attho. Teneva idha ca ākhyāte ca dvivacanāggahaṇaṃ, sakkatavisadisato vibhattippaccayādividhānañca katanti daṭṭhabbaṃ.

Tattha avisesena sabbasyādivibhattippasaṅge ‘‘vatticchānupubbikā saddappavattī’’ti vatticchāvasā –

65.Liṅgatthe paṭhamā.

Liṅgatthābhidhānamatte paṭhamāvibhatti hotīti paṭhamā. Tatthāpi aniyamenekavacanabahuvacanappasaṅge ‘‘ekamhī vattabbe ekavacana’’nti paribhāsato liṅgatthassekattavacanicchāyaṃ paṭhamekavacanaṃ si.

‘‘Ato nenā’’ti ito ‘‘ato’’ti vattate, liṅgaggahaṇañca.

66.So.

Si, oiti dvipadamidaṃ. Liṅgassa akārato parassa sivacanassa okāro hoti.

Suttesu hi paṭhamāniddiṭṭhassa kāriyino chaṭṭhīvipariṇāmena vivaraṇaṃ ādesāpekkhanti daṭṭhabbaṃ.

Ettha ca ti vibhatti gayhate vibhattikāriyavidhippakaraṇato, ‘‘tato ca vibhattiyo’’ti ito vibhattiggahaṇānuvattanato vā, evaṃ sabbattha syādīnaṃ kāriyavidhāne vibhattiyevāti daṭṭhabbaṃ.

‘‘Vā paro asarūpā’’ti paralope sampatte tadapavādena pubbalopamāha.

67.Saralopo’mādesappaccayādimhi saralope tu pakati.

Pubbassarassa lopo hoti aṃvacane, ādesappaccayādibhūte ca sare pare, saralope kate tu parasarassa pakatibhāvo hoti. Ettha ca ‘‘saralope’’ti punaggahaṇaṃ imināva katasaralopanimitteyeva parassa vikāre sampatte pakatibhāvatthaṃ. Parasarassa pakatibhāvavidhānasāmatthiyato amādesappaccayādibhūte sare paretipi siddhaṃ.

Tyādivibhattiyo cettha, paccayattena gayhare;

Ādiggahaṇamākhyāta-kitakesvāgamatthidaṃ.

Paccayasāhacariyā, cādeso pakatīparo;

Padantassaralopo na, tena’bbhāhādike pare.

Tuggahaṇaṃ bhikkhunīādīsu saralopanivattanatthaṃ, ‘‘naye paraṃ yutte’’ti paraṃ netabbaṃ. Puriso tiṭṭhati.

Puriso ca puriso cāti purisa purisaiti vattabbe –

68.Sarūpānamekasesvasakiṃ.

Sarūpānaṃ samānarūpānaṃ padabyañjanānaṃ majjhe ekova sissate, aññe lopamāpajjante asakinti ekaseso. Ettha ca ‘‘sarūpāna’’nti vuttattāva siddhe asakimpayoge punāsakiṃgahaṇaṃ ekavibhattivisayānamevāsakimpayoge evāyanti dassanatthaṃ, na ca vicchāpayoge’tippasaṅgo. ‘‘Vaggā pañcapañcaso mantā’’ti ettha ‘‘pañcapañcaso’’ti niddeseneva vicchāpayogasiddhiyā ñāpitattā, atha vā sahavacanicchāya’maya’mekaseso.

Yogavibhāgato cettha, ekasesvasakiṃ iti;

Virūpekaseso hoti, vā ‘‘pitūna’’ntiādisu.

Tattheva liṅgatthassa bahuttavacanicchāyaṃ ‘‘bahumhi vattabbe bahuvacana’’nti paṭhamābahuvacanaṃ yo, purisa yo itīdha ‘‘ato, vā’’ti ca vattate.

69.Sabbayonīnamāe.

Akārantato liṅgamhā paresaṃ sabbesaṃ paṭhamāyonīnaṃ, dutiyāyonīnañca yayākkamaṃ ākārekārādesā honti vāti ākāro, sabbaggahaṇaṃ sabbādesatthaṃ, saralopādi purimasadisameva, purisā tiṭṭhanti.

Vā icceva rūpā rūpāni, aggayo, munayo.

saddoyaṃ vavatthitapibhāsattho, tena cettha –

Niccameva ca pulliṅge, aniccañca napuṃsake;

Asantaṃ jhe katatte tu, vidhiṃ dīpeti suti.

Tatthevālapanavacanicchāyaṃ ‘‘liṅgatthe paṭhamā’’ti vattate.

70.Ālapane ca.

Abhimukhaṃ katvā lapanaṃ ālapanaṃ, sambodhanaṃ. Tasmiṃ ālapanatthādhike liṅgatthābhidhānamatte ca paṭhamāvibhatti hoti. Pure viya ekavacanādi.

Purisa si iccatra –

71.Ālapane si gasañño.

Ālapanatthe vihito si gasañño hotīti gasaññāyaṃ ‘‘bho ge tū’’ti ito ‘‘ge’’ti vattate.

72.Akārapitādyantānamā.

Liṅgassa sambandhī akāro ca pitusatthuiccevamādīnamanto ca ākārattamāpajjate ge pare.

‘‘Ge, rassa’’miti ca vattate.

73.Ākāro vā.

Liṅgassa sambandhī ākāro rassamāpajjate ge pare vikappena, adūraṭṭhassālapanevāyaṃ.

74.Sesato lopaṃ gasipi.

‘‘Siṃ, so, syā ca, sakhato gasse vā, ghate cā’’ti evamādīhi niddiṭṭhehi añño seso nāma, tato sesato liṅgamhā gasiiccete lopamāpajjante. Apiggahaṇaṃ dutiyatthasampiṇḍanatthaṃ, ettha ca satipi siggahaṇe vaiti vacanameva ñāpakamaññatthāpi siggahaṇe ālapanāggahaṇassa. Keci ālapanābhibyattiyā bhavantasaddaṃ vā hesaddaṃ vā payujjante. Bho purisa tiṭṭha, he purisā vā.

Bahuvacane na viseso, bhavanto purisā tiṭṭhatha.

Tattheva kammatthavacanicchāyaṃ ‘‘va,’’ti vattate.

75.Yaṃ karoti taṃ kammaṃ.

Yaṃ vā karoti, yaṃ vā vikaroti, yaṃ vā pāpuṇāti, taṃ kārakaṃ kriyānimittaṃ kammasaññaṃ hoti.

76.Kammatthe dutiyā.

Kammatthe dutiyāvibhatti hoti. Pure viya dutiyekavacanaṃ aṃ, ‘‘saralopo’’tiādinā sare lutte ‘‘dīgha’’nti dīghe sampatte pakatibhāvo ca, purisaṃ passa.

Bahuvacane ‘‘sabbayonīnamāe’’ti yovacanassekāro, purise passa.

Tattheva kattuvacanicchāyaṃ –

77.Yo karoti sa kattā.

Yo attappadhāno kriyaṃ karoti, so kattusañño hoti.

‘‘Tatiyā’’ti vattate.

78.Kattari ca.

Kattari ca kārake tatiyāvibhatti hotīti tatiyekavacanaṃ .

79.Atonena.

Enāti avibhattikaniddeso. Akārantato liṅgamhā parassa vacanassa enādeso hoti, saralopādi, purisena kataṃ.

Bahuvacanamhi –

80.Suhisvakāro e.

Su, hiiccetesu vibhattirūpesu paresu liṅgassa sambandhī akāro ettamāpajjate.

81.Smāhismiṃnaṃ mhābhimhi vā.

Sabbato liṅgamhā smā hi smiṃiccetesaṃ yathākkamaṃ mhā, bhi, mhiiccete ādesā honti vā, purisehi, purisebhi kataṃ.

Tattheva karaṇavacanicchāyaṃ –

82.Yena vā kayirate taṃ karaṇaṃ.

Yena vā kayirate, yena vā passati, yena vā suṇāti, taṃ kārakaṃ karaṇasaññaṃ hoti.

83.Karaṇe tatiyā.

Karaṇakārake tatiyāvibhatti hoti, sesaṃ kattusamaṃ, āviṭṭhena purisena so puññaṃ karoti, purisehi, purisebhi.

Tattheva sampadānavacanicchāyaṃ –

84.Yassadātukāmo rocate dhārayate vā taṃ sampadānaṃ.

Yassa vā dātukāmo, yassa vā rocate, yassa vā dhārayate, taṃ kārakaṃ sampadānasaññaṃ hoti.

85.Sampadāne catutthī.

Sampadānakārake catutthīvibhatti hotīti catutthiyā ekavacanaṃ sa.

86.Sāgamo se.

Sabbato liṅgamhā sakārāgamo hoti se vibhattimhi pare. Purisassa dhanaṃ dadāti.

Bahuvacanamhi ‘‘dīgha’’nti vattate.

87.Sunaṃhisu ca.

Su naṃ hiiccetesu paresu liṅgassa antabhūtā sabbe rassasarā dīghamāpajjante, caggahaṇamikārukārānaṃ kvaci nivattanatthaṃ. Purisānaṃ.

Tatthevāpādānavacanicchāyaṃ –

88.Yasmā dapeti bhayamādatte vā tadapādānaṃ.

Yasmā vā avadhibhūtā apeti, yasmā vā bhayaṃ, yasmā vā ādatte, taṃ kārakaṃ apādānasaññaṃ hoti.

89.Apādānepañcamī.

Apādānakārake pañcamīvibhatti hotīti pañcamiyā ekavacanaṃ smā.

‘‘Ato, sabbesaṃ, ā e’’ti ca vattate.

90.Smāsmiṃna vā.

Akārantato liṅgamhā sabbesaṃ smā smiṃiccetesaṃ yathākkamaṃ ākārekārādesā honti vā, aññattha mhādeso. Purisā apeti, purisamhā, purisasmā.

Bahuvacane sabbattha tatiyāsamaṃ, hissa bhiādeso hoti. Purisehi, purisebhi apeti.

Tattheva sāmivacanicchāyaṃ –

91.Yassa vā pariggaho taṃ sāmi.

Yassa vā pariggaho, taṃ sāmisaññaṃ hoti.

92.Sāmismiṃ chaṭṭhī.

Sāmismiṃ chaṭṭhīvibhatti hoti. Ṭhapetvā āyādesaṃ sabbattha catutthīchaṭṭhīnaṃ samānaṃ rūpaṃ. Purisassa etaṃ dhanaṃ, purisānaṃ.

Tattheva okāsavacanicchāyaṃ –

93.Yodhāro tamokāsaṃ.

Yo kattukammānaṃ kriyāya ādhāro, taṃ kārakaṃ okāsasaññaṃ hoti.

94.Okāsesattamī.

Okāsakārake sattamīvibhatti hotīti sattamiyā ekavacanaṃ smiṃ, tassa ‘‘smāsmiṃnaṃ vā’’ti ekāro, mhiādeso ca, purise patiṭṭhitaṃ, purisamhi, purisasmiṃ.

Bahuvacane ‘‘suhisvakāro e’’ti ekāro, purisesu.

Puriso, purisā, bho purisa bho purisā vā, bhavanto purisā, purisaṃ, purise, purisena, purisehi purisebhi, purisassa, purisānaṃ, purisā purisasmā purisamhā, purisehi purisebhi, purisassa, purisānaṃ, purise purisasmiṃ purisamhi, purisesu.

Tathā sugato, sugatā, bho sugata bho sugatā vā, bhavanto sugatā, sugataṃ, sugate, sugatena, sugatehi sugatebhi, sugatassa, sugatānaṃ, sugatā sugatasmā sugatamhā, sugatehi sugatebhi, sugatassa, sugatānaṃ, sugate sugatasmiṃ sugatamhi, sugatesu.

Evaṃ surā’sura naro’raga nāga yakkhā,

Gandhabba kinnara manussa pisāca petā;

Mātaṅga jaṅgama turaṅga varāha sīhā,

Byaggha’ccha kacchapa taraccha miga’ssa soṇā.

Āloka loka nilayā’nila cāga yogā, vāyāma gāma

Nigamā’gama dhamma kāmā;

Saṅgho’gha ghosa paṭighā’sava kodha lobhā,

Sārambha thambha mada māna pamāda makkhā.

Punnāga pūga panasā’sana campaka’mbā,

Hintāla tāla bakula’jjuna kiṃsukā ca;

Mandāra kunda pucimanda karañja rukkhā,

Ñeyyā mayūra sakunaṇḍaja koñca haṃsā –

Iccādayopi.

Manogaṇādissa tu nāsasmāsmiṃsu viseso. Aññattha purisasamaṃ.

Mano, manā, he mana he manā vā, bhavanto manā, manaṃ, mane.

‘‘Vā’’ti vattate.

95.Manogaṇādito smiṃnānamiā.

Manopabhuti gaṇo manogaṇo, manogaṇādito smiṃ, nāiccetesaṃ yathākkamaṃ ikārākārādesā honti vā. Ādiggahaṇena bilapadāditopi.

‘‘Manogaṇādito’’ti vattate.

96.Sa sare vāgamo.

Eteheva manogaṇādīhi sare pare gamo hoti vā. Manasā, manena.

Vavatthitavibhāsatthoyaṃ saddo, tena ‘‘mano manā manaṃ mane manaāyatana’’ntiādīsu na hoti. ‘‘Mānasikaṃ, cetasika’’ntiādīsu niccaṃ. Manehi, manebhi.

‘‘Manogaṇādito, vā’’ti ca vattate.

97.Sassaco.

Manogaṇādito parassa sassa vibhattissa okāro hoti vā. gamo.

Manaso manassa, manānaṃ, manā manasmā manamhā, manehi manebhi, manaso manassa, manānaṃ, manasi mane manasmiṃ manamhi, manesu.

Evaṃ vaco vayo tejo,

Tapo ceto tamo yaso;

Ayo payo siro chando,

Saro uro raho aho –

Iccādi manogaṇo.

Guṇavantusaddassa bhedo. Guṇavantu si itīdha –

‘‘Savibhattissa, ntussā’’ti ca adhikāro.

98.Ā simhi.

Sabbasseva ntupaccayassa savibhattissa āādeso hoti simhi vibhattimhi. Guṇavā.

‘‘Yomhi, paṭhame’’sīhagatiyā ‘‘vā’’ti ca vattate.

99.Ntussa nto.

Sabbasseva ntupaccayassa savibhattissa ntoādeso hoti vā yomhi paṭhame, guṇavanto tiṭṭhanti.

‘‘Sunaṃhisu, atta’’nti ca vattate.

100.Ntussantoyosu ca.

Ntupaccayassa anto ukāro attamāpajjate sunaṃhi yoiccetesu, caggahaṇena aññesu aṃ nā smāsmiṃsu ca. Guṇavantā, chaṭṭhiyā siddhepi antādese puna antaggahaṇakaraṇato yonaṃ ikāro ca kvaci. Guṇavanti.

‘‘A’’miti vattate.

101.Avaṇṇā ca ge.

Sabbasseva ntupaccayassa savibhattissa aṃ avaṇṇaiccete ādesā honti ge pare.

Bho guṇavaṃ bho guṇava bho guṇavā, bhavanto guṇavanto guṇavantā, guṇavantaṃ, guṇavante.

‘‘Vā’’ti vattate.

102.Totitā sasmiṃnāsu.

Sabbasseva ntupaccayassa savibhattissa toti tāādesā honti vā sasmiṃnāiccetesu yathāsaṅkhyaṃ. Guṇavatā guṇavantena, guṇavantehi guṇavantebhi.

103.Ntassa se vā.

Sabbasseva ntupaccayassa savibhattissa ntassaiccayamādeso hoti vā se vibhattimhi. Guṇavantassa guṇavato.

104.Naṃmhi taṃ vā.

Sabbasseva ntupaccayassa savibhattissa taṃādeso hoti vā naṃmhi vibhattimhi. Guṇavataṃ guṇavantānaṃ.

‘‘Amha tumha ntu’’iccādinā smāvacanassa nābyapadeso.

Guṇavatā guṇavantā guṇavantasmā guṇavantamhā, guṇavantehi guṇavantebhi, guṇavantassa guṇavato, guṇavataṃ guṇavantānaṃ, guṇavati guṇavante guṇavantasmiṃ guṇavantamhī, guṇavantesu.

Evaṃ gaṇavā kulavā balavā yasavā dhanavā sutavā bhagavā himavā phalavā sīlavā paññavā iccādayo.

Himavantusaddato simhi kate –

‘‘Attaṃ, ntussa’nto’’ti ca vattamāne –

105.Simhī vā.

Ntupaccayassa anto attaṃ hoti vā simhi vibhattimhi. Himavanto, himavā, sesaṃ samaṃ.

Puna ggahaṇakaraṇaṃ himavantusaddato aññatra attanisedhanatthaṃ, vavatthitavibhāsatthoyaṃ saddo. Tena guṇavantādīsu nātippasaṅgo.

Evaṃ satimā dhitimā gatimā matimā mutimā muttimā jutimā sirimā hirimā thutimā ratimā yatimā sucimā kalimā balimā kasimā rucimā buddhimā cakkhumā bandhumā hetumā setumā ketumā rāhumā bhāṇumā khāṇumā vijjumā iccādayo.

Tattha satimantu bandhumantusaddānaṃ aṃsesu rūpabhedo. ‘‘Attaṃ, ntussā’’ti ca vattate.

106.Sabbassa vā aṃsesu.

Sabbasseva ntupaccayassa attaṃ hoti vā aṃsaiccetesu. Idhāpi saddassa vavatthitavibhāsattā nātippasaṅgo . Satimaṃ satimantaṃ, bandhumaṃ bandhumantaṃ, satimassa satimato satimantassa, bandhumassa bandhumato bandhumantassa, sesaṃ samaṃ.

Gacchantasaddassa bhedo, gacchanta si,

‘‘Vā’’ti vattate.

107.Simhi gacchantādīnaṃ ntasaddo aṃ.

Gacchanticcevamādīnaṃ antappaccayantānaṃ ntasaddo aṃrūpaṃ āpajjate vā simhi vibhattimhi. Saralopasilopā, so gacchaṃ, gacchanto vā gaṇhāti.

‘‘Gacchantādīnaṃ, ntasaddo’’ti ca vattamāne –

108.Sesesu ntuva.

Gacchantādīnaṃ ntasaddo ntupaccayova daṭṭhabbo sesesu vibhattippaccayesu, asmimhi kāriyātidesoyaṃ. Sesaṃ guṇavantusamaṃ.

Te gacchanto gacchantā, bho gacchaṃ bho gaccha bho gacchā, bhavanto gacchanto gacchantā, [gacchaṃ] gacchantaṃ, gacchante, gacchatā gacchantena, gacchantehi gacchantebhi, gacchato gacchantassa, gacchataṃ gacchantānaṃ, gacchatā gacchantasmā gacchantamhā, gacchantehi gacchantebhi, gacchato gacchantassa, gacchataṃ gacchantānaṃ, gacchati gacchante gacchantasmiṃ gacchantamhī, gacchantesu.

Evaṃ mahaṃ caraṃ tiṭṭhaṃ, dadaṃ bhuñjaṃ suṇaṃ pacaṃ;

Jayaṃ jīraṃ cavaṃ mīyaṃ, saraṃ kubbaṃ japaṃ vajaṃ –

Iccādayo.

Bhavantasaddassa ga yo nā savacanesu viseso. So bhavaṃ.

‘‘Bhavato’’ti vattate.

109.Obhāvo kvaci yosu vakārassa.

Bhavantaiccetassa vakārassa obhāvo hoti kvaci yoiccetesu. Te bhonto bhavanto bhavantā.

‘‘Bhavato’’ti vattate.

110.Bho ge tu.

Sabbasseva bhavantasaddassa bho hoti ge pare. Tusaddena bhante, bhontādi ca, galopo, bho bhante bhonta bhontā, bhonto bhavanto bhavantā, bhavantaṃ, bhonte bhavante.

Nāsesu ‘‘obhāvo kvacī’’ti yogavibhāgena obhāvo.

Bhotā bhavatā bhavantena, bhoto bhavato bhavantassa iccādi.

111.Bhadantassa bhaddanta bhante.

Sabbasseva bhadantasaddassa bhaddanta bhanteiccete ādesā honti kvaci ge pare yosu ca. Bho bhaddanta bhante, bhadanta bhadantā vā iccādi purisasaddasamaṃ.

112.Santasaddassa so bhe bo cante.

Sabbasseva santasaddassa sasaddādeso hoti bhakāre pare, ante ca bakārāgamo hoti.

Casaddaggahaṇena abhakārepi samāse kvaci sakārādeso. Sabbhi.

Bheti kiṃ? Santehi, sesaṃ gacchantasaddasamaṃ.

Atthi rāja brahma atta sakhasaddādīnaṃ bhedo, tatheva syādyuppatti, ‘‘rāja si’’iti ṭhite –

‘‘Brahmattasakharājādito’’ti adhikāro.

113.Syā ca.

Brahma atta sakha rājaiccevamādito sivacanassa ākāro hoti. Ādisaddena ātumādisaddato ca. Saralopādi. Rājā tiṭṭhati.

114.Yonamāno.

Brahmattasakharājādito yonaṃ ānoādeso hoti. Rājāno tiṭṭhanti, bho rāja bho rājā, bhavanto rājāno.

‘‘Vā’’ti vattate.

115.Brahmattasakharājādito amānaṃ.

Brahmādīhi parassa aṃvacanassa ānaṃ hoti vā. Rājānaṃ passa rājaṃ vā, rājāno.

‘‘Savibhattissa, rājassā’’ti ca vattate.

116.Nāmhi raññā vā.

Sabbasseva rājasaddassa savibhattissa raññāādeso hoti vā mhi vibhattimhi. Raññā kataṃ rājena vā.

117.Rājassarāju sunaṃhisu ca.

Sabbassa rājasaddassa rājuādeso hoti su naṃ hiiccetesu vacanesu. Casaddo vikappanattho, ‘‘sunaṃhisu cā’’ti dīgho, rājūhi rājūbhi, rājehi rājebhi vā.

‘‘Savibhattissā’’ti adhikāro.

118.Rājassa raññorājino se.

Sabbasseva rājasaddassa savibhattissa rañño rājinoiccete ādesā honti se vibhattimhi. Rañño, rājino deti.

‘‘Rājassā’’ti vattate.

119.Raññaṃ naṃ mhī vā.

Sabbasseva rājasaddassa savibhattissa raññaṃādeso hoti vā naṃmhi vibhattimhi. Raññaṃ rājūnaṃ rājānaṃ.

Pañcamiyaṃ –

120.Amhatumhanturājabrahmattasakhasatthupitādīhi smā nāva.

Amhatumhanturājabrahmattasakhasatthupituiccevamādīhi smāvacanaṃ va daṭṭhabbanti smāvacanassa nābhāvātideso. Atideso pana chabbidho.

Vuttañca –

‘‘Byapadeso nimittañca, taṃrūpaṃ taṃsabhāvatā;

Suttañceva tathā kāri-yātidesoti chabbidho’’ti.

Tatrāyaṃ brahmattasakhādīsu pāṭhasāmatthiyato rūpātideso. Sesaṃ tatiyāsamaṃ.

Raññā apeti, rājūhi rājūbhi, rājehi rājebhi, rañño, rājino santakaṃ, raññaṃ rājūnaṃ rājānaṃ.

‘‘Rājassā’’ti vattate.

121.Smiṃmhi raññe rājini.

Sabbasseva rājasaddassa savibhattissa raññerājiniiccete ādesā honti smiṃmhi vibhattimhi. Raññe, rājini patiṭṭhitaṃ, rājūsu rājesu.

Brahmasaddassa ca ga nā sa smiṃsu viseso. Brahmā, brahmāno.

Ālapane ca ‘‘e’’ti vattate.

122.Brahmato gassa ca.

Brahmasaddato gassa ca ekāro hoti, caggahaṇaṃ eggahaṇānukaḍḍhanatthaṃ, bho brahme, bhavanto brahmāno, brahmānaṃ brahmaṃ, brahmāno.

Vipariṇāmena ‘‘brahmassa, anto’’ti ca vattate.

123.Uttaṃ sanāsu.

Brahmasaddassa anto uttamāpajjate sa nāiccetesu vacanesu. Uttamiti bhāvaniddeso katthaci abhāvadassanattho. Brahmunā, brahmehi brahmebhi.

Sasmiṃ utte kate ‘‘ivaṇṇuvaṇṇā jhalā’’ti lasaññāyaṃ –

124.Jhalatosassa no vā.

Jhalasaññehi ivaṇṇuvaṇṇehi parassa saiccetassa vacanassa noiccādeso hoti vā. Brahmuno brahmassa, brahmānaṃ brahmūnaṃ vā, uttamiti yogavibhāgena aññatthāpi uttaṃ.

Pañcamiyaṃ nābhāvātideso. Brahmunā, brahmehi brahmebhi, brahmuno brahmassa, brahmānaṃ brahmūnaṃ vā.

125.Brahmato tu smiṃ ni.

Brahmasaddato smiṃvacanassa ni hoti. Tusaddena kammacammamuddhādito ca kvaci. Brahmani, brahmesu.

Attasaddassa tatiyādīsveva viseso.

Attā, attāno, bho atta bho attā, bhavanto attāno, attānaṃ attaṃ, attāno.

mhi ‘‘akammantassa cā’’ti ettha casaddena attantassa attaṃ vā. Attanā attena vā.

126.Attanto hismimanattaṃ.

Attasaddassa anto anattamāpajjate hismiṃ pare. Attanehi attanebhi.

‘‘Tato, attato’’ti ca vattate.

127.Sassa no.

Tato attasaddato sassa vibhattissa no hoti. Attano, attānaṃ.

128.Smānā.

Tato attasaddato smāvacanassa  hoti. Attanā apeti.

Nābhāvātideseneva siddhepi uttarasuttena ekayogamakatvā bhinnayogakaraṇaṃ atthantaraviññāpanatthaṃ, tena attantatakārassa rakāro jakāre kvaci. Atrajo attajo vā. Attanehi attanebhi, attano, attānaṃ.

‘‘Attato’’ti vattate.

129.Tato smiṃ ni.

Tato attasaddato smiṃvacanassa ni hoti. Attani, attesu.

Sakhasaddassa bhedo. Sakhā, sakhāno.

‘‘Yona’’miti vattate.

130.Sakhato cāyono.

Sakhasaddato yonaṃ āyo noādesā ca honti. Sakhāyo.

131.Sakhantassi nonānaṃsesu.

Sakhasaddantassa ikārādeso hoti nonānaṃsaiccetesu paresu. Sakhino tiṭṭhanti.

Ālapane gasaññāyaṃ –

132.Sakhatogasse vā.

Sakhato gassa akāra ākāra ikāra īkāraekārādesā honti. saddena aññasmāpi kvaci ekāro. Yathā – bhaddante ise iti.

A ca ā ca i ca ī ca e cātipi e, pubbassarānaṃ kamena lopo.

Bho sakha bho sakhā bho sakhi bho sakhī bho sakhe, bhavanto sakhāno sakhāyo sakhino.

‘‘Sakhantassa, āro cā’’ti ca vattate.

133.Sunamaṃsu vā.

Sakhantassa āro bhoti vā sunaṃ aṃiccetesu paresu. Sakhāraṃ sakhānaṃ sakhaṃ, sakhāno sakhāyo sakhino, sakhinā.

‘‘Sakhantassā’’ti vattate.

134.Āro himhi vā.

Sakhantassa āro hoti vā himhi vibhattimhi. Sakhārehi sakhārebhi, sakhehi sakhebhi.

Ikārādese ‘‘jhalato sassa no vā’’ti no. Sakhino sakhissa, sakhārānaṃ sakhīnaṃ.

Smāvacanassa bhāvo. Sakhinā, sakhārehi sakhārebhi sakhehi sakhebhi, sakhino sakhissa, sakhārānaṃ sakhīnaṃ.

‘‘Sakhato’’ti ca vattate.

135.Smime.

Sakhato smiṃvacanassa ekāro hoti. Niccatthoyamārambho. Sakhe, sakhāresu sakhesu.

Ātumasaddassa paṭhamādutiyāsu attasaddasseva rūpanayo. Ātumā, ātumāno, bho ātuma bho ātumā, bhavanto ātumāno, ātumānaṃ ātumaṃ, ātumāno, ātumena iccādi purisasamaṃ.

Pumasaddassa bhedo. Puma si,

‘‘Savibhattissā’’ti adhikāro.

136.Pumantassā simhi.

Pumasaddassa savibhattissa ākārādeso hoti simhi vibhattimhi. Antaggahaṇena maghavayuvādīnamantassa ca. Pumā.

‘‘Pumantassā’’ti adhikāro.

137.Yosvāno.

Pumantassa savibhattissa ānoādeso hoti yosu vibhattīsu. Pumāno.

138.Amālapanekavacane.

Pumantassa savibhattissa aṃ hoti ālapanekavacane pare. He pumaṃ, he pumāno, pumaṃ, pumāno.

‘‘Ā, vā’’ti ca vattate.

139.Unāmhi ca.

Pumantassa āuādesā honti vā mhi vibhattimhi. Casaddena pumakammathāmantassa cu’kāro vā sasmāsu. Pumānā pumunā pumena vā.

‘‘Āne’’ti vattate.

140.Hivibhattimhi ca.

Pumantassa hivibhattimhī ca āneādeso hoti. Vibhattiggahaṇaṃ savibhattiggahaṇanivattanatthaṃ. Pumānehi pumānebhi.

Casaddena yuvamaghavādīnamantassa vā ānādeso hoti sabbavibhattīsu. ‘‘U nāmhi cā’’ti ettha casaddena pumantassukāro vā sasmāsu vibhattīsu. ‘‘Jhalato sassa no vā’’ti no. Pumuno pumassa, pumānaṃ.

‘‘Smā, nā’’ti vattate.

141.Jhalato ca.

Jhalaiccetehi smāvacanassa  hoti. Caggahaṇaṃ kvaci nivattanatthaṃ. Pumānā pumunā pumā pumasmā pumamhā, pumānehi pumānebhi pumehi pumebhi, pumuno pumassa, pumānaṃ.

142.Āne smiṃmhi vā.

Pumantassa savibhattissa āneādeso hoti vā smiṃmhi vibhattimhi. Pumāne pume pumasmiṃ pumamhi.

143.Susmimāvā.

Pumantassa suiccetasmiṃ pare āādeso hoti vā. Pumāsu pumesu.

Yuvādīsu ‘‘yuva si’’ itīdha –

‘‘Pumantassā simhī’’ti ettha antaggahaṇena ākāro, ‘‘hivibhattimhi cā’’ti sutte casaddena ānādeso ca.

Yuvā yuvāno, yuvānā yuvā, he yuva he yuvā he yuvāna he yuvānā, bhavanto yuvānā, yuvānaṃ yuvaṃ, yuvāne yuve.

‘‘Akammantassa cā’’ti ettha casaddena yuvamaghavādīnamantassa ā hoti vā nāsuiccetesūti āttaṃ.

Yuvānā yuvena yuvānena vā, yuvānehi yuvānebhi yuvehi yuvebhi, yuvānassa yuvassa, yuvānānaṃ yuvānaṃ, yuvānā yuvānasmā yuvānamhā, yuvānehi yuvānebhi yuvehi yuvebhi, yuvānassa yuvassa, yuvānānaṃ yuvānaṃ, yuvāne yuvānasmiṃ yuvānamhi yuve yuvamhi yuvasmiṃ, yuvānesu yuvāsu yuvesu.

Evaṃ maghavā maghavāno, maghavānā iccādi yuvasaddasamaṃ.

Akārantaṃ.

Ākāranto pulliṅgo saddo.

Sā si, silopo, sā sunakho.

Bahuvacane –

144.Aghorassamekavacanayosvapi ca.

Ghasaññakaākāravajjito liṅgassanto saro rassamāpajjate ekavacanesu yosu ca paresūti rassattaṃ. Apiggahaṇaṃ simhi nivattanatthaṃ. Sesaṃ neyyaṃ.

Sā tiṭṭhanti, he sa he sā, he sā, saṃ, se, sena, sāhi sābhi, sassa sāya, sānaṃ, sā sasmā samhā, sāhi sābhi, sassa, sānaṃ, se sasmiṃ samhi, sāsu.

Evaṃ paccakkhadhammā gāṇḍīvadhanvāpabhutayo.

Ākārantaṃ.

Ikāranto pulliṅgo aggisaddo. Syādyuppatti, aggi si,

‘‘Anto, simhi, vā’’ti ca vattate.

145.Aggissini.

Aggissa anto ini hoti vā simhi vibhattimhi. ‘‘Sesato lopaṃ gasipī’’ti silopo. Aggini aggi.

Bahuvacane ‘‘ivaṇṇuvaṇṇā jhalā’’ti jhalasaññāyaṃ –

‘‘Jhalato, vā’’ti ca vattate.

146.Ghapato ca yonaṃ lopo.

Ghapasaññehi itthivācakehi ākārivaṇṇuvaṇṇehi, jhalasaññehi ca paresaṃ yovacanānaṃ lopo hoti vā. Vavatthitavibhāsāyaṃ.

147.Yosukatanikāralopesu dīghaṃ.

Liṅgassantabhūtā sabbe rassasarā yosu katanikāralopesu dīghamāpajjante. Katā nikāralopā yesaṃ te katanikāralopā. Aggī.

‘‘Pañcādīnamatta’’nti ito ‘‘atta’’miti vattate.

148.Yosvakatarasso jho.

Yosu paresu akatarasso jho attamāpajjate. Aggayo.

Jhoti kiṃ? Rattiyo.

Ālapanepevaṃ. He aggi, he aggī he aggayo.

Dutiyekavacane pubbassaralope sampatte –

149.Aṃ mo niggahītaṃ jhalapehi.

Jhalapaiccetehi parassa aṃvacanassa, makārassa ca niggahītaṃ ādeso hoti. Aggiṃ.

Aggī aggayo, agginā, aggīhi aggībhi, ‘‘sunaṃhisu cā’’ti ettha caggahaṇena katthaci dīghābhāvo. Aggihi aggibhi.

‘‘Jhalato sassa no vā’’ti no. Aggino aggissa, aggīnaṃ.

‘‘Smā nā’’ti vattamāne ‘‘jhalato cā’’ti vikappena . Agginā aggismā aggimhā, aggīhi aggībhi aggihi aggibhi, aggino aggissa, aggīnaṃ agginaṃ, aggimhi aggismiṃ, aggīsu aggisu.

Evamaññepi –

Joti pāṇi gaṇṭhi muṭṭhi, kucchi vatthi sāli vīhi;

Byādhi odhi bodhi sandhi, rāsi kesi sāti dīpi.

Isi muni maṇi dhani yati giri ravi kavi,

Kapi asi masi nidhi vidhi ahi kimi pati;

Hari ari timi kali bali jaladhi gahapati,

Urudhiti varamati nirupadhi adhipati.

Añjali sārathi atithi samādhi udadhippabhutayo.

Ikārantaṃ.

Īkāranto pulliṅgo daṇḍīsaddo.

‘‘Daṇḍī si’’ itīdha –

‘‘Agho rassamekavacanayosvapi cā’’ti rassatte sampatte etthevāpiggahaṇena sismiṃ tadabhāve siddhe niyamatthamāha.

‘‘Rassa’’nti vattamāne –

150.Na sismimanapuṃsakāni.

Sismiṃ napuṃsakavajjitāni liṅgāni na rassamāpajjanteti rassattābhāvo, silopo. Daṇḍī tiṭṭhati.

Anapuṃsakānīti kiṃ? Sukhakāri dānaṃ.

Ettha ca –

Visadāvisadākāra-vohārobhayamuttakā;

Pumādijānane hetu-bhāvato liṅgamīritā.

Yolope daṇḍī tiṭṭhanti.

Itaratra ‘‘agho rassa’’miccādinā rassatte kate –

‘‘Jhato, katarassā’’ti ca vattate.

151.Yonaṃno.

Sabbesaṃ yonaṃ sālapanānaṃ jhato katarassā paresaṃ noiccādeso hoti. Daṇḍino tiṭṭhanti.

Katarassāti kiṃ? Aggayo.

Adhikāraṃ vinā ‘‘yonaṃ,

No’’ti yogavibhāgato;

Kvaci akatarassāpi,

No sāramatino yathā.

Ālapane ‘‘ge’’ti vattate.

152.Jhalapā rassaṃ.

Jhalapaiccete rassamāpajjante ge pare. Bho daṇḍi.

‘‘Agho rassa’’ntiādināva siddhepi rassatte punārambho niyamattho, tena ‘‘bho go’’tiādīsu na bhavati. Daṇḍī daṇḍino.

Dutiyāyaṃ rassatte kate ‘‘a’’miti vattate, ‘‘ghapato smiṃ yaṃ vā’’ti ito maṇḍūkagatiyā ‘‘vā’’ti vattate.

153.Naṃ jhato katarassā.

Jhato katarassā parassa aṃvacanassa naṃ hoti vā. Daṇḍinaṃ daṇḍiṃ, daṇḍī daṇḍino, daṇḍinā, daṇḍīhi daṇḍībhi, daṇḍino daṇḍissa, daṇḍīnaṃ.

‘‘Jhalato cā’’ti . Daṇḍinā daṇḍismā daṇḍimhā, daṇḍīhi daṇḍībhi, daṇḍino daṇḍissa, daṇḍīnaṃ.

‘‘Jhato, katarassā’’ti ca vattate, pure viya ‘‘vā’’ti ca.

154.Smiṃni.

Jhato katarassā parassa smiṃvacanassa niiccādeso hoti vā. Daṇḍini daṇḍismiṃ daṇḍimhi, daṇḍīsu.

Evamaññānipi –

Dhammī saṅghī ñāṇī hatthī, cakkī pakkhī dāṭhī raṭṭhī;

Chattī mālī vammī yogī, bhāgī bhogī kāmī sāmī.

Dhajī gaṇī sasī kuṭṭhī, jaṭī yānī sukhī sikhī;

Dantī mantī karī cāgī, kusalī musalī balī.

Pāpakārī sattughātī, mālyakārī dīghajīvī;

Dhammacārī sīghayāyī, sīhanādī bhūmisāyī –

Iccādīni īkārantanāmāni.

Gāmaṇīsaddassa tu sattamiyaṃ bhedo.

Gāmaṇī, gāmaṇī gāmaṇino, bho gāmaṇi, bhonto gāmaṇī bhonto gāmaṇino, gāmaṇinaṃ gāmaṇiṃ, gāmaṇī gāmaṇino.

Sesaṃ daṇḍīsamaṃ. Niādesābhāvova viseso. Evaṃ senānī sudhīppabhutayo.

Īkārantaṃ.

Ukāranto pulliṅgo bhikkhusaddo.

Tatheva bhikkhusaddato si, silopo. So bhikkhu.

Bahuvacane ‘‘ghapato ca yonaṃ lopo’’ti yolopo, ‘‘yosu kata’’iccādinā dīgho. Te bhikkhū.

Lopābhāve ‘‘vā, yona’’nti ca vattate.

155.Latovokāro ca.

Lasaññato paresaṃ yovacanānaṃ vokārādeso hoti vā. Kāraggahaṇena yonaṃ no ca hoti. Casaddaggahaṇaṃ katthaci nivattanatthaṃ. Atha vā caggahaṇaṃ noggahaṇānuvattanatthaṃ, tena jantusabbaññūādito yonaṃ no ca hoti. saddo vavatthitavibhāsattho. Tena –

Bhikkhuppabhutito niccaṃ, vo yonaṃ hetuādito;

Vibhāsā na ca vo no ca, amuppabhutito bhave.

‘‘Attaṃ, akatarasso’’ti ca vattate.

156.Vevosu lo ca.

Ve voiccetesu ca paresu akatarasso lo attamāpajjate. Bhikkhavo, bho bhikkhu, bhavanto bhikkhū.

Lopābhāve –

157.Akatarassā lato yvālapanassa vevo.

Akatarassā lato parassa ālapane vihitassa yoiccetassa ve voādesā honti. Attaṃ. Bhavanto bhikkhave bhikkhavo. ‘‘Aṃ mo niggahītaṃ jhalapehī’’ti niggahītaṃ.

Bhikkhuṃ, bhikkhū bhikkhavo, bhikkhunā, bhikkhūhi bhikkhūbhi bhikkhuhi bhikkhubhi, bhikkhuno bhikkhussa, bhikkhūnaṃ bhikkhunaṃ, bhikkhunā bhikkhusmā bhikkhumhā, bhikkhūhi bhikkhūbhi bhikkhuhi bhikkhubhi, bhikkhuno bhikkhussa, bhikkhūnaṃ bhikkhunaṃ, bhikkhumhi bhikkhusmiṃ, bhikkhūsu bhikkhusu.

Evaṃ setu ketu rāhu bhānu paṅgu ucchu veḷu maccu sindhu bandhu neru meru sattu kāru hetu jantu ruru paṭu iccādayo.

Hetujantusaddānaṃ paṭhamādutiyāsu viseso.

Hetu, hetū hetavo hetuyo, bho hetu, bhonto hetū hetave hetavo, hetuṃ, hetū hetavo hetuyo. Sesaṃ bhikkhusamaṃ.

Jantu, jantū jantavo. Kāraggahaṇena yonaṃ no ca hoti. Jantuno jantuyo, bho jantu, jantū jantave jantavo, jantuṃ, jantū jantavo jantuno jantuyo iccādi.

Satthusaddassa bhedo. ‘‘Satthu si’’itīdha –

‘‘Anto’’ti vattate.

158.Satthupitādīnamā sismiṃ silopo ca.

Satthu pitu mātu bhātu dhītu kattuiccevamādīnamanto āttamāpajjate sismiṃ, silopo ca hoti. Satthā.

‘‘Satthu pitādīna’’nti adhikāro.

159.Aññesvārattaṃ.

Satthu pitādīnamanto sivacanato aññesu vacanesu ārattamāpajjate. Ārattamitibhāvaniddesena katthaci aniyamaṃ dasseti.

Āraggahaṇamanuvattate.

160.Tato yonamo tu.

Tato ārādesato sabbesaṃ yonaṃ okārādeso hoti.

Tuggahaṇena aññehipi catuubhanadīgavādīhi yonamokāro hoti, saralopādi. Satthāro.

Ālapane ‘‘akārapitādyantānamā’’ti āttaṃ. ‘‘Ge rassa’’nti adhikicca ‘‘ākāro vā’’ti vikappena rassattaṃ, valopo. Bho sattha bho satthā, bhavanto satthāro, satthāraṃ, satthāre satthāro.

‘‘Tato’’ti ca vattate.

161.Nā ā.

Tato ārādesato vacanassa ākārādeso hoti. Satthārā, satthunāti ārattamitibhāvaniddesena siddhaṃ. Satthārehi satthārebhi.

‘‘Vā naṃmhī’’ti ito ‘‘vā’’ti vattate.

162.Usasmiṃ salopo ca.

Satthu pituiccevamādīnamantassa uttaṃ hoti vā sasmiṃ, salopo ca hoti. Ārādesāpavādoyaṃ. Satthu, aññattha bhāvaniddesenārābhāvo. Satthussa satthuno.

‘‘Āratta’’nti vattate.

163.Vā naṃmhi.

Satthu pituādīnamanto ārattamāpajjate vā naṃmhi vibhattimhi. Satthārānaṃ.

Ārābhāve ‘‘vā naṃmhī’’ti vattate.

164.Satthunattañca.

Satthusaddantassa, pitādīnamantassa ca attaṃ hoti vā naṃmhi vibhattimhi, puna satthuggahaṇaṃ satthuno niccavidhānatthaṃ. Satthānaṃ.

‘‘Amhatumhanturājabrahmattasakhasatthupitādīhi smā nāvā’’ti smāvacanassabhāvo. Satthārā, satthārehi satthārebhi, satthu satthuno satthussa, satthārānaṃ satthānaṃ.

‘‘Ārato’’ti vattate.

165.Tato smimi.

Tato ārādesato smiṃvacanassa ikārādeso hoti. Puna tatoggahaṇena aññasmāpi smiṃvacanassa ikāro. Yathā – bhuvi, divi.

166.Ārorassamikāre.

Ārādeso rassamāpajjate ikāre pare, satthari, satthāresu.

Evaṃ kattā, kattāro, bho katta bho kattā, bhavanto kattāro, kattāraṃ, kattāre kattāro, kattārā, kattārehi kattārebhi. ‘‘U sasmiṃ salopo cā’’ti uttaṃ, salopo ca. Kattu kattuno kattussa, kattārānaṃ kattānaṃ kattūnaṃ kattunaṃ, kattārā, kattārehi kattārebhi, kattu kattuno kattussa, kattārānaṃ kattānaṃ kattūnaṃ kattunaṃ, kattari, kattāresu, ārābhāve kattūsu kattusu.

Evaṃ –

Bhattu vattu netu sotu, ñātu jetu chettu bhettu. Dātu dhātu nattu boddhu, viññāpetu ādayopi.

‘‘U sasmiṃ salopo cā’’ti vattate.

167.Sakamandhātādīnañca.

Sakamandhātuiccevamādīnamanto ca uttamāpajjate sasmiṃ, salopo ca, niccaṃ punabbidhānā. Sakamandhātu viya assa rājino vibhavo, sesaṃ samaṃ. Evaṃ mahāmandhātuppabhutayo.

Pitusaddassa bhedo. Simhi āttaṃ, silopo, pitā.

Yomhi ‘‘āro, rassa’’nti ca vattate.

168.Pitādīnamasimhi.

Pitādīnamārādeso rassamāpajjate asimhi vibhattimhi. Sismiṃ ārādesābhāvepi asimhīti adhikavacanamatthantaraviññāpanatthaṃ, tena toādimhi pitādīnamikāro ca. Yathā – pitito, mātito, bhātito, dhītito, pitipakkho, mātipakkhoti.

Pitaro, sesaṃ kattusamaṃ. Bho pita bho pitā, bhavanto pitaro, pitaraṃ, pitare pitaro, pitarā pitunā, pitarehi pitarebhi. Bhāvaniddesena ārādesābhāve pitūhi pitūbhi pituhi pitubhi, pitu pituno pitussa, pitarānaṃ pitānaṃ pitūnaṃ, dīghābhāve pitunaṃ vā, pitarā, pitarehi pitarebhi pitūhi pitūbhi pituhi pitubhi, pitu pituno pitussa, pitarānaṃ pitānaṃ pitūnaṃ pitunaṃ, pitari, pitaresu pitūsu pitusu.

Evaṃ bhātā, bhātaro iccādi.

Ukārantaṃ.

Ūkāranto pulliṅgo abhibhūsaddo.

Tatheva syādyuppatti, silopo. So abhibhū, yolope kate te abhibhū.

‘‘Agho rassa’’ntiādinā rassattaṃ, vokāro. Katarassattā attābhāvo. Abhibhuvo, bho abhibhu, bhavanto abhibhū abhibhuvo.

Katarassattā veādeso na hoti. Sesaṃ bhikkhusaddasamaṃ, rassattameva viseso. Abhibhuṃ, abhibhū abhibhuvo , abhibhunā, abhibhūhi abhibhūbhi, abhibhuno abhibhussa, abhibhūnaṃ iccādi.

Evaṃ sayambhū, vessabhū, parābhibhū, sahabhūādayo. Sahabhūsaddassa yonaṃ noādesova viseso. Sahabhū, sahabhū sahabhuvo sahabhuno iccādi.

Tathā sabbaññūsaddassa yosveva viseso. So sabbaññū te sabbaññū, yolopābhāve rassattaṃ, ‘‘lato vokāro cā’’ti ettha kāraggahaṇena yonaṃ noādeso. dhikārassa vavatthitavibhāsattā na ca vokāro. Sabbaññuno, bho sabbaññu, bhonto sabbaññū sabbaññuno, sabbaññuṃ, sabbaññū sabbaññuno iccādi.

Evaṃ maggaññū dhammaññū atthaññū kālaññū rattaññū mattaññū kataññū tathaññū viññū vidū vedagū pāragū iccādayo.

Ūkārantaṃ.

Ekāranto appasiddho.

Okāranto pulliṅgo gosaddo.

Tato syādyuppatti, silopo, go gacchati.

‘‘Gāva se’’ti ito ‘‘go’’ti adhikāro, ‘‘āvā’’ti ca vattate.

169.Yosu ca.

Goiccetassa okārassa āvādeso hoti yosu. Casaddena nā smā smiṃsuiccetesu ca. ‘‘Tato yonamo tū’’ti ettha tuggahaṇena yonamokāro, saralopādi. Gāvo tiṭṭhanti.

170.Avaṃmhica.

Goiccetassa okārassa āva avaiccete ādesā honti aṃmhi vibhattimhi. Seddena yo nā sa smāsmiṃsuiccetesu ca avādeso hoti. Gavo gacchanti, he go, he gāvo he gavo.

Dutiyāyaṃ ‘‘aṃmhī’’ti vattate.

171.Āvassu vā.

Āvaiccetassa gāvādesassa antasarassa ukārādeso hoti vā aṃmhi vibhattimhi. Āvassa a āva, tassa āvasaddantassa. ‘‘Aṃmo’’tiādinā niggahītaṃ. Gāvuṃ gāvaṃ gavaṃ, gāvo gavo.

‘‘Goṇa, vā’’ti vattate.

172.Suhināsu ca.

Su hi nāiccetesu sabbassa gosaddassa goṇādeso hoti vā. Casaddena sesesu ca. Goṇo, goṇā, he goṇa he goṇā, goṇaṃ, goṇe, goṇena, goṇehi goṇebhi, goṇassa.

173.Goṇa naṃmhi vā.

Sabbassa gosaddassa goṇādeso hoti vā naṃmhi vibhattimhi. Goṇānaṃ, goṇā goṇasmā goṇamhā, goṇehi goṇebhi, goṇassa, goṇānaṃ, goṇe goṇasmiṃ goṇamhi, goṇesu.

Goṇādesābhāve gāvena gavena, gohi gobhi.

174.Gāvase.

‘‘Go āva se’’iti tipadamidaṃ. Gossa o go, gosaddokārassa āvādeso hoti se vibhattimhi. Gāvassa gavassa.

Naṃmhi ‘‘go, avā’’ti ca vattate.

175.Tato namaṃ patimhālutte ca samāse.

Tato gosaddato parassa naṃvacanassa aṃādeso hoti, gosaddokārassa avādeso ca patimhi pare alutte ca samāse. Casaddena asamāsepi aṃ avādesā. Gavaṃpatissa therassa, gavaṃ.

‘‘Suhināsu cā’’ti ettha casaddena naṃmhi guādeso. ‘‘No ca dvādito naṃmhī’’ti sutte casaddena nakārāgamo ca. Gunnaṃgonaṃ vā.

Gāvā gāvamhā gāvasmā gavā gavamhā gavasmā, gohi gobhi, gāvassa gavassa, gavaṃ gunnaṃ gonaṃ, gāve gāvamhi gāvasmiṃ gave gavamhi gavasmiṃ, gāvesu gavesu gosu.

Okārantaṃ.

Puriso guṇavā rājā, sā’ggi daṇḍī ca bhikkhu ca;

Satthā’bhibhū ca sabbaññū, goti pulliṅgasaṅgaho.

Pulliṅgaṃ niṭṭhitaṃ.

Asmā nasmā tasmā namhā tamhā, nehi nebhi tehi tebhi, assa nassa tassa, nesaṃ tesaṃ nesānaṃ tesānaṃ, asmiṃ nasmiṃ tasmiṃ namhi tamhi, nesu tesu.

Itthiyaṃ ‘‘tā si’’ itīdha desasilopā. Sā kaññā, nattaṃ. Nā tā nāyo tāyo, naṃ taṃ, nā tā nāyo tāyo, nāya tāya, nāhi tāhi nābhi tābhi.

‘‘Etimāsamī’’ti ito etimāggahaṇañca ‘‘tassā vā’’ti ito taggahaṇañca pañcamiyantavasena vattate ‘‘vā’’ti ca.

215.Tato sassa ssāya.

Tato tā etā imāto parassa sassa vibhattissa ssāyādeso hoti vā.

‘‘Saṃsāsvekavacanesu ca, i’’iti ca vattate.

216.Tassā vā.

iccetassa itthiyaṃ vattamānassa antassa ikāro hoti vā saṃ sāsvekavacanesu vibhattādesesu. Tissāya tassāya assāya nassāya assā nassā tissā tassā nāya tāya, nāsaṃ tāsaṃ.

Pañcamīchaṭṭhīsu tatiyācatutthīsamaṃ. Sattamiyaṃ assaṃ nassaṃ tissaṃ tassaṃ nāyaṃ tāyaṃ, nāsu tāsu.

Napuṃsake simhidesābhāvā nattaṃ. Naṃ taṃ, nāni tāni, naṃ taṃ, nāni tāni, nena tena iccādi pulliṅgasamaṃ.

Eta si, ‘‘etatesaṃ to’’ti sakārādeso. Eso puriso, ete, etaṃ, ete iccādi sabbasaddasamaṃ.

Itthiyaṃ etā si, sādeso. Esā kaññā, etā etāyo, etaṃ, etā etāyo, etāya, etāhi etābhi.

Sa smiṃsu pana ‘‘saṃsāsvekavacanesu cā’’ti vattate.

217.Etimāsami.

Antāpekkhāyaṃ chaṭṭhī, etā imāiccetesamanto saro ikāro hoti saṃsāsvekavacanesu vibhattādesesu. desagatikattā ssāyādesepi. Casaddādhikārato aññekāsaddādīnamantassa ca.

Etissāya etissā etāya, etāsaṃ etāsānaṃ, etāya, etāhi etābhi, etissāya etissā etāya, etāsaṃ etāsānaṃ, etissaṃ etāyaṃ, etāsu.

Casaddato aññissā aññāya, aññissaṃ aññāyaṃ. Ekissā ekāya, ekissaṃ ekāyaṃ. Itarissā itarāya, itarissaṃ itarāyaṃ iccādi.

Napuṃsake etaṃ, etāni, etaṃ, etāni, sesaṃ ñeyyaṃ.

Imasaddassa bhedo. Ima si –

‘‘Sabbassimassā’’ti vattate.

218.Anapuṃsakassāyaṃ simhi.

Imasaddassa sabbasseva anapuṃsakassa ayaṃādeso hoti simhi vibhattimhi, silopo. Ayaṃ puriso, ime, imaṃ, ime.

219.Animināmhi ca.

Imasaddassa sabbasseva ana imiādesā honti mhi vibhattimhi. Anitthiliṅgassevetaṃ gahaṇaṃ. Anena iminā.

‘‘Sunaṃhisū’’ti vattate.

220.Sabbassimasse vā.

Sabbassa imasaddassa ekāro hoti vā su naṃ hiiccetesu vacanesu.

Āppaccayantāniddesā, sabbatthāti avuttato;

Anitthiliṅgassevettha, gahaṇañhi imassiti.

Ehi ebhi imehi imebhi.

‘‘Sabbassa, vā, sabbattha, sasmāsmiṃsaṃsāsvatta’’nti ca vattate.

221.Imasaddassa ca.

Imasaddassa ca sabbasseva attaṃ hoti vā sa smā smiṃsaṃ sāiccetesu vacanesu sabbattha liṅgesu.

Assa imassa, esaṃ esānaṃ imesaṃ imesānaṃ, asmā imasmā imamhā, ehi ebhi imehi imebhi, assa imassa, esaṃ esānaṃ imesaṃ imesānaṃ, asmiṃ imasmiṃ imamhi, esu imesu.

Itthiyaṃ imā si, ayamādesasilopā.

Ayaṃ kaññā, imā imāyo, imaṃ, imā imāyo, imāya, imāhi imābhi. Catutthiyaṃ attaṃ, ikāra- ssāyādesā ca, assāya imissāya assā imissā imāya, imāsaṃ imāsānaṃ. Sattamiyaṃ assaṃ imissaṃ imissā vā, ‘‘tesu vuddhilopā’’dinā smiṃvacanassa vā deso. Imāyaṃ, imāsu. Sesaṃ ñeyyaṃ.

Napuṃsake ima si, ‘‘savibhattissa, vā’’ti ca vattate.

222.Imassidamaṃsisu na puṃsake.

Napuṃsake vattamānassa sabbasseva imasaddassa savibhattissa idaṃ hoti vā aṃ sisu paresu.

Idaṃ cittaṃ virocati, imaṃ, imāni, idaṃ pupphaṃ passasi, imaṃ, imāni, anena iminā, ehi ebhi imehi imebhi iccādi pulliṅge viya ñeyyaṃ.

Amusaddassa bhedo. Amu si –

‘‘Vā, anapuṃsakassa, simhī’’ti ca vattate.

223.Amussa mo saṃ.

Anapuṃsakassa amusaddassa makāro sakāramāpajjate vā simhi pare. Asu rājā.

‘‘Sabbanāmato, vā’’ti ca vattate.

224.Sabbato ko.

Sabbato sabbanāmato paro kaiccayamāgamo hoti vā. Puna sabbatoggahaṇena hīnāditopi ko. ‘‘Amussa mo sa’’nti vinādhikārena yogena kakārepi deso.

Asuko , asukā, asukaṃ. desābhāve amuko, amukā, amukaṃ iccādi.

Bahuvacane ‘‘lato vokāro cā’’ti sutte anuvattamānaggahaṇena vokāro na hoti, niccaṃ yolopo, dīgho ca.

Amū purisā, amuṃ, amū, amunā, amūhi amūbhi amuhi amubhi, amussa. ‘‘Amussādu’’nti vinādhikārena yogena aduṃādeso, adussa, amūsaṃ amūsānaṃ amusaṃ amusānaṃ, amusmā amumhā, amūhi amūbhi amuhi amubhi, amussa adussa, amūsaṃ amūsānaṃ amusaṃ amusānaṃ, amusmiṃ amumhi, amūsu amusu.

Itthiyaṃ simhi desādi.

Asu kaññā asukā amukā vā, amū amuyo, amuṃ, amū amuyo, amuyā, amūhi amūbhi, amussā amuyā, amūsaṃ amūsānaṃ, amuyā, amūhi amūbhi, amussā amuyā, amūsaṃ amūsānaṃ, amussaṃ amuyaṃ amuyā, amūsu.

Napuṃsake amusi. ‘‘Savibhattissa’’, imassidamiccādito ‘‘aṃsisu napuṃsake’’ti ca vattate.

225.Amussāduṃ.

Napuṃsake vattamānassa sabbasseva amusaddassa savibhattissa aduṃ hoti aṃsisu paresu. Aduṃ pupphaṃ, amū amūni, aduṃ, amū amūni, amunā iccādi pulliṅgasamaṃ.

Kiṃsaddassa bhedo. ‘‘Kiṃ si’’ itīdha –

‘‘Kissa ka ve cā’’ti ito ‘‘kissa, ka’’iti ca vattate.

226.Sesesu ca.

Kimiccetassa kasaddo ādeso hoti vappaccayato sesesu vibhattibhedesu. Ettha ca ‘‘kissa ka ve cā’’ti sutte casaddena vappaccayāvasiṭṭha thamādippaccayānaṃ gahitattā sesaggahaṇena vibhattiyova gayhante. Caggahaṇaṃ katthaci nivattanatthaṃ, tena ‘‘kissa, kismi’’ntiādi ca sijjhati. ‘‘So’’ti sissa o, saralopādi.

Ko eso, ke, kaṃ, ke, kena, kehi kebhi, kassa kissa, niggahītalopādi, kesaṃ kesānaṃ, kasmā kamhā, kehi kebhi, kassa kissa, kesaṃ kesānaṃ, kasmiṃ kismiṃ kamhi kimhi, kesu.

Itthiyaṃ ‘‘kiṃ si’’itīdha ‘‘sesesu cā’’ti vibhattiyaṃ parāyaṃ dese kate ‘‘itthiyamato āppaccayo’’ti majjhe āppaccayo, silopo.

Kā esā kaññā, kā kāyo, kaṃ, kā kāyo iccādi sabbāsaddasamaṃ.

Napuṃsake kiṃ si, lopavidhissa balavatarattā paṭhamaṃ silope kate puna vibhattiparattābhāvā, ‘‘tadanuparodhenā’’ti paribhāsato vā desābhāvo. Kiṃ etaṃ, kāni.

Dutiyekavacane ‘‘kvaci lopa’’nti niggahītalope kate ‘‘aṃmo niggahītaṃ jhalapehī’’ti niggahītaṃ. Kiṃ, kāni iccādi pulliṅgasamaṃ.

Ekasaddo saṅkhyātulyāsahāyaññavacano. Yadā saṅkhyāvacano, tadā sabbatthekavacanantova, aññattha bahuvacanantopi. Eko, ekā, ekaṃ iccādi sabbattha sabbasaddasamaṃ. Saṃsāsveva viseso.

Ubhasaddo dvisaddapariyāyo, sadā bahuvacanantova.

‘‘Ubha yo’’ itīdha ‘‘tato yonamo tū’’ti ettha tuggahaṇena kvaci yonamokāro. Ubho purisāubhe vā, ubho purise ubhe. Su hisu ‘‘tesu vuddhī’’tiādinā kvaci ekārassokāro. Ubhohi ubhobhi ubhehi ubhebhi.

227.Ubhādito naminnaṃ.

Ubhaiccevamādito naṃvacanassa innaṃ hoti.

Ubhinnaṃ, ubhohi ubhobhi ubhehi ubhebhi, ubhinnaṃ, ubhosu ubhesu.

Dviādayo saṅkhyāsaṅkhyeyyavacanā, bahūnaṃ vācitattā sadā bahuvacanantāva.

‘‘Dvi yo’’itīdha ‘‘savibhattissa, itthipumanapuṃsakasaṅkhya’’nti ca adhikāro.

228.Yosu dvinnaṃ dve ca.

Dviiccetassa saṅkhyāsaddassa itthipumanapuṃsake vattamānassa savibhattissa dveiccādeso hoti yosu paresu. Casaddena duve ca, kvaci duvi ca naṃmhi. Bahuvacanuccāraṇaṃ dvisaddato bahuvacanameva hotīti ñāpanatthaṃ. Dve dhammā, dve itthiyo, dve rūpāni, duve vā, evaṃ dutiyāyampi, dvīhi dvībhi.

Naṃmhi dīghe sampatte –

229.No ca dvādito naṃmhi.

Dviiccevamādito saṅkhyāto nakārāgamo hoti naṃmhi vibhattimhi. Casaddaggahaṇena itthiyaṃ ti ca tusaddato ssañcāgamo naṃmhi vibhattimhi. Dvinnaṃ duvinnaṃ vā, dvīhi dvībhi, dvinnaṃ duvinnaṃ, dvīsu.

Tisaddassa bhedo. ‘‘Ti yo’’itīdha

Yolope sampatte

‘‘Yosū’’ti vattate.

230.Ti catunnaṃ tisso catasso tayocattārotīṇi cattāri.

Ti catunnaṃ saṅkhyānaṃ itthipumanapuṃsake vattamānānaṃ savibhattīnaṃ yathākkamaṃ tisso catasso tayo cattārotīṇi cattāriiccete ādesā honti yosu paresu. Tayo purisā, tayo purise passa, tīhi tībhi.

‘‘Na’’miti vattate.

231.Iṇṇamiṇṇannaṃ tīhi saṅkhyāhi.

Tiiccetasmā saṅkhyāsaddā parassa naṃvacanassa iṇṇaṃ iṇṇannaṃiccete ādesā honti, saralopādi. Tiṇṇaṃ tiṇṇannaṃ, tīhi tībhi, tiṇṇaṃ tiṇṇannaṃ, tīsu.

Itthiyaṃ tisso itthiyo, tisso, tīhi tībhi, naṃmhi ssañcāgamo, tissannaṃ, ssaṃbyavadhānato iṇṇābhāvo, sesaṃ samaṃ.

Napuṃsake tīṇi, tīṇi. Sesaṃ pulliṅgasamaṃ.

Tathā catusaddassapi yosu ‘‘ticatunna’’ntiādinā yathāvuttādeso, ‘‘tato yonamo tū’’ti ettha tusaddena kvaci okāro ca. Cattāro caturo vā, cattāro caturo, catūhi catūbhi catubbhi, catunnaṃ, nakārāgamo. Catūhi catūbhi catubbhi, catunnaṃ, catūsu.

Itthiyaṃ catasso, catasso, naṃmhi ssañcāgamo, ‘‘tesu vuddhī’’tiādinā caturukārassa akāro. Catassannaṃ. Sesaṃ samaṃ.

Napuṃsake cattāri, cattāri. Sesaṃ pulliṅgasamaṃ.

Tathā –

Nīlādiguṇanāmañca, bahubbīhi ca taddhitaṃ;

Sāmaññavutyatītādi-kitantaṃ vāccaliṅgikaṃ.

Etthedaṃ vuccate –

Ese’so etamiti ca,

Pasiddhi atthesu yesu lokassa;

Thīpunnapuṃsakāniti,

Vuccante tāni nāmāni.

Tiliṅgaṃ niṭṭhitaṃ.

Aliṅganāma

Athāliṅgesu nāmesu tumhamhasaddā vuccante.

Tesaṃ panāliṅgattā tīsu liṅgesu samānarūpaṃ. ‘‘Tumhamha’’iti ṭhite syādyuppatti.

‘‘Savibhattīnaṃ, tumhamhāka’’nti adhikāro.

232.Tvamahaṃ simhi ca.

Sabbesaṃ tumhaamhasaddānaṃ savibhattīnaṃ yathākkamaṃ tvaṃahaṃiccete ādesā honti simhi vibhattimhi. Casaddena tumhassa tuvañca hoti. Tvaṃ pumā, tvaṃ itthī, tvaṃ napuṃsakaṃ, tuvaṃ satthā vā. Ahaṃ pumā, ahaṃ itthī, ahaṃ napuṃsakaṃ.

Bahuvacane ‘‘sabbanāmakārate paṭhamo’’ti ekāro. Tumhe tiṭṭhatha, bhiyyo amhe mahemase.

‘‘Amhassā’’ti vattate.

233.Mayaṃ yomhi paṭhame.

Sabbassa amhasaddassa savibhattissa mayaṃādeso hoti yomhi paṭhame. Mayaṃ gacchāma.

Ettha ca ekasmimpi gāravabahumānena bahuttasamāropā bahuvacanaṃ hoti.

‘‘Aṃmhī’’ti vattate.

234.Tavaṃ mamañca navā.

Sabbesaṃ tumha amhasaddānaṃ savibhattīnaṃ tavaṃ mamaṃiccete ādesā honti navā yathākkamaṃ aṃmhi vibhattimhi. Tavaṃ, mamaṃ passa.

235.Taṃmamaṃmhi.

Sabbesaṃ tumha amhasaddānaṃ savibhattīnaṃ taṃ maṃiccete ādesā honti yathākkamaṃ aṃmhi vibhattimhi. Taṃ, maṃ.

236.Tumhassa tuvaṃ tvamaṃmhi.

Sabbassa tumhasaddassa savibhattissa tuvaṃtvaṃiccete ādesā honti aṃmhi vibhattimhi. Tuvaṃ tvaṃ.

Bahuvacane ‘‘tumhamhehi, āka’’nti ca vattate.

237.Vā yvappaṭhamo.

Tumhamhehi paro appaṭhamo yo ākaṃ hoti vā. Tumhākaṃ passāmi, tumhe passāmi, amhākaṃ passasi, amhe passasi.

238.Nāmhi tayā mayā.

Sabbesaṃ tumha amhasaddānaṃ savibhattīnaṃ tayā mayāiccete ādesā honti yathākkamaṃ mhi vibhattimhi.

239.Tayātayīnaṃ takāro tvattaṃ vā.

Tayā tayiiccetesaṃ takāro tvattamāpajjate vā. Tvayā tayā, mayā, tumhehi tumhebhi, amhehi amhebhi.

‘‘Sasmiṃ, vā’’ti vattate.

240.Sassaṃ.

Tumhamhehi sassa vibhattissa amādeso hoti vā. Tumhaṃ, amhaṃ dīyate.

241.Tavamama se.

Sabbesaṃ tumha amhasaddānaṃ savibhattīnaṃ yathākkamaṃ tavamamaiccete ādesā honti se vibhattimhi, vikappenāyaṃ vijjhantarassa vijjamānattā.

‘‘Se’’ti vattate.

242.Tuyhaṃ mayhañca.

Sabbesaṃ tumha amhasaddānaṃ savibhattīnaṃ yathākkamaṃ tuyhaṃmayhaṃiccete ādesā ca honti se vibhattimhi. Tava, mama tuyhaṃ, mayhaṃ vā dīyate.

243.Amhassa mamaṃ savibhattissa se.

Sabbasseva amhasaddassa savibhattissa mamaṃādeso hoti se vibhattimhi. Mamaṃ dīyate.

‘‘Sassa’’nti ito sīhagatiyā ‘‘a’’miti vattate.

244.Tumhamhehi namākaṃ.

Tumhamhehi parassa naṃvacanassa ākamiccādeso hoti, añca. ‘‘Tesu vuddhī’’tiādinā amhassa kvaci asmādeso. Tumhaṃ tumhākaṃ, amhaṃ amhākaṃ asmākaṃ vā.

Pañcamiyaṃ ‘‘amhatumhanturāja’’iccādinā smāvacanassa bhāvātideso. Tayā, mayā apeti, tumhehi, amhehi tumhebhi amhebhi, tumhaṃ amhaṃ tava mama, tuyhaṃ, mayhaṃ mamaṃ pariggaho, tumhaṃ tumhākaṃ, amhaṃ amhākaṃ asmākaṃ dhammatā.

‘‘Smiṃmhī’’ti vattate.

245.Tumhamhākaṃtayi mayi.

Sabbesaṃ tumha amhasaddānaṃ savibhattīnaṃ tayi mayiiccete ādesā honti yathākkamaṃ smiṃmhi vibhattimhi. Takārassa tvattaṃ. Tvayi tayi mayi, tumhesu amhesu.

Tesaṃ eva tumha amhasaddānaṃ padato paresaṃ kvaci ādesantaravidhāne rūpabhedo.

‘‘Navā’’ti adhikāro.

246.Padato dutiyācatutthīchaṭṭhīsu vo no.

Sabbesaṃ tumha amhasaddānaṃ savibhattīnaṃ padasmā paresaṃ vo noādesā honti yathākkamaṃ dutiyācatutthīchaṭṭhīsu bahuvacanesu navā. Ettha ca ‘‘ekavacanesū’’ti vakkhamānattā ‘‘bahuvacanesū’’ti laddhaṃ. Pahāya vo gamissāmi, mā no ajja vikantiṃsu, dhammaṃ vo bhikkhave desissāmi, saṃvibhajetha no rajjena, tuṭṭhosmi vo pakatiyā, satthā no bhagavā anuppatto.

Navāti kiṃ? Bhayaṃ tumhāka no siyā, eso amhākaṃ satthā.

‘‘Padato, catutthīchaṭṭhīsū’’ti vattate.

247.Temekavacanesu ca.

Sabbesaṃ tumha amhasaddānaṃ savibhattīnaṃ padasmā paresaṃ te meādesā honti yathākkamaṃ catutthīchaṭṭhīsu ekavacanesu navā. Dadāmi te gāmavarāni pañca, dadāhi me gāmavaraṃ, idaṃ te raṭṭhaṃ, ayaṃ me putto.

Navāti kiṃ? Idaṃ cīvaraṃ tuyhaṃ vikappanatthāya dammi, suṇātha vacanaṃ mama.

Navādhikārato cettha,

Vo no te meti ye ime;

Pādādo ca ca vā evā-

Diyoge ca na honti te.

Yathā –

Na socāmi na rodāmi, tava sutvāna māṇava;

Tuyhañcāpi mahārāja, mayhañca raṭṭhavaḍḍhana.

Evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañcāti.

Padatoti kiṃ? Tava ñāti, mama ñāti.

‘‘Te me’’ti vattate.

248.Na aṃmhi.

Sabbesaṃ tumha amhasaddānaṃ savibhattīnaṃ padasmā paresaṃ te meādesā na honti aṃmhi vibhattimhi. Passeyya taṃ vassasataṃ ārogyaṃ. So mamabravīti.

‘‘Temekavacane’’ti vattate.

249.Vā tatiye ca.

Sabbesaṃ tumha amhasaddānaṃ savibhattīnaṃ padasmā paresaṃ te me ādesā honti vā yathākkamaṃ tatiyekavacane pare . Kataṃ te pāpaṃ, kataṃ tayā pāpaṃ, kataṃ me puññaṃ, kataṃ mayā puññaṃ.

‘‘Vā, tatiye’’ti ca vattate.

250.Bahuvacanesu vo no.

Sabbesaṃ tumha amhasaddānaṃ savibhattīnaṃ padasmā paresaṃ vo noādesā honti vā yathākkamaṃ tatiyābahuvacane pare. Kataṃ vo kammaṃ, kataṃ no kammaṃ.

Bahuvacananiddesena kvaci yomhi paṭhame ca vo no honti. Gāmaṃ vo gaccheyyātha, gāmaṃ no gaccheyyāma.

Tathā pañcādīnamaṭṭhārasantānaṃ, katisaddassa cāliṅgattā tiliṅgepi samānarūpaṃ, aliṅgattā eva pañcādito itthippaccayābhāvo.

‘‘Pañca yo’’itīdha –

‘‘Yosu dvinnaṃ dve cā’’ti ito ‘‘yosū’’ti vattate, ‘‘itthipumanapuṃsakasaṅkhya’’nti ca.

251.Pañcādīnamakāro.

Antāpekkhāyaṃ chaṭṭhī, pañcādīnaṃ aṭṭhārasantānaṃ saṅkhyānaṃ itthipumanapuṃsake vattamānānamantassa savibhattissa akāro hoti yosu paresu. Ā eādesāpavādoyaṃ, pañcakkhandhā, pañca gatiyo, pañca indriyāni. Evaṃ dutiyāyañca.

‘‘Sunaṃhisū’’ti vattate.

252.Pañcādīnamattaṃ.

Pañcādīnamaṭṭhārasantānaṃ saṅkhyānamanto attamāpajjate su naṃ hiiccetesu paresu. Ettadīghāpavādoyaṃ. Pañcahi pañcabhi , pañcannaṃ, pañcahi pañcabhi, pañcannaṃ, pañcasu. Evaṃ cha sa tta aṭṭhanava dasasaddā.

‘‘Ekañca dasa cā’’ti atthe dvandasamāse, ‘‘ekena adhikā dasā’’ti atthe tappurise vā kate

‘‘Saṅkhyāne’’ti vattate.

253.Dvekaṭṭhānamākāro vā.

Dviekaaṭṭhaiccetesamanto ākāro hoti vā saṅkhyāne uttarapade pare. Vavatthitavibhāsāyaṃ. Ekādasa, dvādasa, aṭṭhārasa.

Saṅkhyāneti kimatthaṃ? Ekadanto, dvidanto, aṭṭhatthambho.

‘‘Vā’’ti vattate.

254.Ekādito dassa ra saṅkhyāne.

Ekādito saṅkhyāto parassa dasassa ādissa dassa rakāro hoti vā saṅkhyāne. Sesaṃ samaṃ. Ekārasa, ekādasa.

Dve ca dasa ca, dvīhi vā adhikā dasāti dvidasa itīdha –

‘‘Vā’’ti vattate.

255.Vīsatidasesu bā dvissa tu.

Vīsati dasaiccetesu paresu dvisaddassa  hoti vā. Tusaddena tiṃsāyampi. Rakāro, āttañca. Bārasa, dvādasa.

Tayo ca dasa ca, tīhi vā adhikā dasāti terasa. Ettha ‘‘tesu vuddhī’’tiādinā tisaddassa teādeso ānavutiyā.

Cattāro ca dasa ca, catūhi vā adhikā dasāti catuddasa iccatra –

‘‘Gaṇane, dasassā’’ti ca vattate.

256.Catūpapadassa lopo tuttarapadādi cassa cu copi navā.

Gaṇane dasassādimhi ṭhitassa catuiccetassa upapadassa tusaddo lopo hoti, uttarapadādimhi ṭhitassa catūpapadassa cakārassa cu coādesā honti navā. Cuddasa, coddasa, catuddasa.

Apiggahaṇena anupapadassāpi gaṇane padādicakārassa lopo, cu co honti navā. Yathā – tālīsaṃ, cuttālīsaṃ, cottālīsaṃ, cattālīsaṃ.

Pañca ca dasa ca, pañcahi vā adhikā dasāti atthe pañcadasa. ‘‘Tesu vuddhī’’tiādinā pañcasaddassa dasa vīsatīsu kvaci pannapaṇṇaādesā. Pannarasa, paṇṇarasa.

Cha ca dasa ca, chahi vā adhikā dasāti atthe chadasa itīdha –

‘‘Chassā’’ti vattate.

257.Dase so niccañca.

Chaiccetassa saṅkhyāsaddassa niccaṃ so hoti dase pare.

‘‘Saṅkhyānaṃ, vā’’ti ca vattate.

258.La darānaṃ.

Saṅkhyānaṃ dakārarakārānaṃ lakārādeso hoti vā.

Laḷānamaviseso . Vavatthitavibhāsatthoyaṃ saddo, tena ‘‘soḷasa’’ iti niccaṃ, ‘‘teḷasa, terasa, cattālīsaṃ, cattārīsa’’miti vibhāsā, dasa pannarasādīsu na ca hoti.

Satta ca dasa ca, sattahi vā adhikā dasāti atthe sattarasa, sattadasa.

Aṭṭha ca dasa ca, aṭṭhahi vā adhikā dasāti atthe aṭṭhadasa itīdha ātte kate –

‘‘Vā, dassa, ra, saṅkhyāne’’ti ca vattate.

259.Aṭṭhādito ca.

Aṭṭhādito ca dasasaddassa dakārassa rakāro hoti vā saṅkhyāne. Aṭṭhārasa, aṭṭhādasa.

Aṭṭhāditoti kiṃ? Catuddasa.

Katisaddo bahuvacanantova, ‘‘kati yo’’ itīdha

Niccaṃ yolopādi, rassattaṃ, kati tiṭṭhanti, kati passasi, katihi katibhi, katinaṃ, katihi katibhi, katinaṃ, katisu.

Aliṅganāmaṃ niṭṭhitaṃ.

Vibhattippaccayavidhāna

Atha vibhattippaccayantā vuccante.

Tesaṃ panāliṅgattā, nipātattā ca tiliṅge, vacanadvaye ca samānaṃ rūpaṃ.

Purisasmā, purisehi vāti atthe –

260.Kvacito pañcamyatthe.

Sabbasmā suddhanāmato, sabbanāmato ca liṅgamhā kvaci topaccayo hoti pañcamyatthe.

261.Tvādayo vibhattisaññā.

Toādi yesaṃ dānipariyantānaṃ paccayānaṃ te honti paccayā tvādayo, te paccayā vibhattisaññā honti. Tena tadantānampi vibhatyantapadattaṃ siddhaṃ hoti.

Purisato, evaṃ rājato vā, corato vā, aggito vā, gahapatito vā, hatthito, hetuto, sabbaññuto, kaññato, yuttito, itthito, bhikkhunito, ettha ca ‘‘kvacādimajjhuttarānaṃ dīgharassāpaccayesu cā’’ti topaccaye rassattaṃ. Yāguto, jambuto, cittato, āyuto iccādi.

Sabbanāmato sabbasmā, sabbehīti vā atthe sabbato, evaṃ yato, tato, katarato, katamato, itarato, aññato, ekato, ubhayato, pubbato, parato, aparato, dakkhiṇato, uttarato, amuto.

‘‘Kissa, ku’’iti ca vattate.

262.Tratothesu ca.

Kimiccetassa ku hoti trato thaiccetesu ca paresu. Kasmā, kehīti vā kuto.

‘‘Tothesū’’ti vattate.

263.Sabbassetassākārovā.

Sabbassa etasaddassa akāro hoti vā tothaiccetesu. Etasmā, etehīti vā ato.

‘‘Sabbassetassā’’ti ca vattate.

264.E tothesu ca.

Sabbassa etasaddassa ekāro hoti vā tothaiccetesu. Dvittaṃ, etto.

‘‘Sabbassā’’ti vattate.

265.Imassi thaṃdānihatodhesu ca.

Imasaddassa sabbasseva ikāro hoti thaṃdānihatodhaiccetesu ca. Imasmāti ito.

‘‘Kvaci to’’ti yogavibhāgena ādippabhutīhi to sattamiyatthe. Aniccādīhi tatiyatthe ca. Yathā – ādimhībhi atthe ādito. Evaṃ majjhato, ekato, purato, pacchato, passato, piṭṭhito, pādato, sīsato, aggato, mūlato, parato iccādayo.

Tatiyatthe aniccenāti aniccato, aniccato sammasati. Evaṃ dukkhato, rogato, gaṇḍato iccādayo.

‘‘Atthe, kvacī’’ti ca vattate.

266.Tratha sattamiyā sabbanāmehi.

Sabbanāmehi parā tra thaiccete paccayā honti kvaci sattamyatthe. Sabbasmiṃ, sabbesu cāti sabbatra sabbattha. Evaṃ yatra yattha, tatra tattha, itaratra itarattha, aññatra aññattha, ubhayatra ubhayattha, paratra parattha, kutra kuttha, ‘‘tratothesu cā’’ti kuttaṃ. ‘‘Kissa ka ve cā’’ti sutte casaddena deso. Kattha, amutra amuttha.

‘‘Sabbassetassākāro’’ti vattate.

267.Tre niccaṃ.

Sabbasseva etasaddassa akāro hoti niccaṃ tre pare. Atra. ‘‘Sabbassetassākāro vā’’ti attaṃ, ‘‘e tothesu cā’’ti ekāro, attha, ettha.

‘‘Kvaci, atthe, sattamiyā’’ti ca adhikāro, sabbasminti atthe –

268.Sabbato dhi.

Sabbaiccetasmā dhippaccayo hoti kvaci sattamyatthe. Sabbadhi.

269.Kismā vo.

Kimiccetasmā vappaccayo hoti kvaci sattamyatthe.

270.Kissa ka ve ca.

Kimiccetassa kasaddo ādeso hoti vappaccayepare. Caggahaṇena thahamādiavappaccayepi. ‘‘Tesu vuddhī’’tiādinā kakāre akārassa lopo ca vamhi. Kva gatosi tvaṃ.

‘‘Kismā’’ti vattate.

271.Hiṃhaṃhiñcanaṃ.

Kimiccetasmā hiṃ haṃ hiñcanaṃiccete paccayā honti kvaci sattamyatthe.

‘‘Kissā’’ti vattate.

272.Ku hiṃhaṃsu ca.

Kimiccetassa ku hoti hiṃ haṃ iccetesu. Caggahaṇena hiñcanaṃdācanamiccādīsupi. Kisminti kuhiṃ, kuhaṃ, kuhiñcanaṃ, kahaṃ deso.

‘‘Hiṃ ha’’nti vattate.

273.Tamhā ca.

Taiccetasmā ca sabbanāmato hiṃhaṃpaccayā honti kvaci sattamyatthe. Tasminti tahiṃ, tahaṃ.

274.Imasmā hadhā ca.

Imasaddato hadhappaccayā honti kvaci sattamyatthe. ‘‘Imassi tha’’ntiādinā ikāro. Imasminti iha, idha.

275.Yato hiṃ.

Yaiccetasmā sabbanāmato hiṃpaccayo hoti kvaci sattamyatthe. Yasminti yahiṃ.

‘‘Kāle’’ti adhikāroyaṃ.

Kasmiṃ kāleti atthe

276.Kiṃsabbaññekayakuhidā dācanaṃ.

Kiṃ sabbaaññaekayaiccetehi sabbanāmehi paccayo hoti. Kuiccetasmā dācanañca kāle kvaci sattamyatthe.

‘‘Kissa ka ve cā’’ti sutte casaddena kādeso, kadā.

277.Sabbassa so dāmhi vā.

Sabbaiccetassa saddassa sasaddādeso hoti vā paccaye pare. Sabbasmiṃ kāleti sadā, sabbadā.

Evaṃ aññadā, ekadā, yadā, kasmiṃ kāleti kudācanaṃ, ‘‘ku hiṃhaṃsu cā’’ti sutte casaddena kuttaṃ, ‘‘ku’’iti nipātanena vā.

‘‘Dā’’ti vattate.

278.Tamhā dāni ca.

Taiccetasmā sabbanāmato dānidāpaccayā honti kāle kvaci sattamyatthe. Tasmiṃ kāleti tadāni, tadā.

279.Imasmā rahidhunādāni ca.

Imasaddato rahi dhunā dāniiccete paccayā honti kāle kvaci sattamyatthe.

‘‘Sabbassa, imassā’’ti ca vattate.

280.Etarahimhi.

Sabbassa imasaddassa etādeso hoti rahimhi paccaye pare. Imasmiṃ kāleti etarahi.

281.A dhunāmhi ca.

Sabbasseva imasaddassa akāro hoti dhunāpaccaye pare. Adhunā, imasaddassa ikāro. Imasmiṃ kāleti idāni.

Vibhattippaccayavidhānaṃ niṭṭhitaṃ.

Opasaggikapada

Athāliṅgasaṅkhyāvibhattibhedā upasagganipātā vuccante.

Pa parā ni nī u du saṃ vi ava anu pari adhi abhi pati su ā ati api apa upa iti pīsati upasaggā.

Tattha pasaddo pakārā’dikamma padhāni’ssariya’ntobhāvaviyoga tappara bhusattha sambhavatitti anāvila patthanādīsu. Paiti ayamupasaggo etesu pakārādīsu atthesu vattati, yathā – pakāre paññā, ādikamme vippakataṃ, padhāne paṇītaṃ, padhānaṃ padhānattaṃ, issariye pabhū ayaṃ desassa, antobhāve pakkhittaṃ, viyoge pavāsī, tappare pācariyo, bhusatthe pavuddhakāyo, sambhave himavatā gaṅgā pabhavati, tittiyaṃ pahūtamannaṃ, anāvile pasannamudakaṃ, patthane paṇihitaṃ.

Parāiti parihāni parājaya gativikkamā’masanādīsu. Yathā – parihāniyaṃ parābhavo, parājaye parājito, gatiyaṃ parāyanaṃ. Vikkame parakkamati, āmasane aṅgassa parāmasanaṃ.

Niiti nissesa niggata nīharaṇa’ntopavesanā’bhāvanisedha nikkhanta pātubhāvā’vadhāraṇa vibhajana upamū’padhāraṇā’vasānachekādīsu. Nissese nirutti, niravasesaṃ deti, niggate nikkileso, niyyāti, nīharaṇe niddhāraṇaṃ, antopavesane nikhāto, abhāve nimmakkhikaṃ, nisedhe nivāreti, nikkhante nibbāno, nibbānaṃ, pātubhāve nimmitaṃ, avadhāraṇe nicchayo, vibhajane niddeso, upamāyaṃ nidassanaṃ, upadhāraṇe nisāmanaṃ, avasāne niṭṭhitaṃ, cheke nipuṇo.

iti nīharaṇā’varaṇādīsu. Nīharaṇe nīharati, āvaraṇe nīvaraṇaṃ.

Uiti uggatu’ddhakamma padhāna viyoga sambhava atthalābhasatti sarūpakathanādīsu. Uggate uggacchati, uddhakamme āsanā uṭṭhito, ukkhepo, padhāne uttamo, lokuttaro, viyoge ubbāsito, sambhave ubbhūto, atthalābhe uppannaṃ ñāṇaṃ, sattiyaṃ ussahati gantuṃ, sarūpakathane uddisati suttaṃ.

Duiti asobhanā’bhāvakucchitā’samiddhi kiccha virūpatādīsu. Asobhane duggandho, abhāve dubbhikkhaṃ, kucchite dukkaṭaṃ, asamiddhiyaṃ dussassaṃ, kicche dukkaraṃ, virūpatāyaṃ dubbaṇṇo, dummukho.

Saṃiti samodhāna sammāsama samantabhāvasaṅgata saṅkhepabhusattha sahattha appattha pabhavā’bhimukhabhāva saṅgaha pidhāna punappunakaraṇa samiddhādīsu. Samodhāne sandhi, sammāsamesu samādhi , sampayutto, samantabhāve saṃkiṇṇā samullapanā, saṅgate saṅgamo, saṅkhepe samāso, bhusatthe sāratto, sahatthe saṃvāso, appatthe samaggho. Pabhave sambhavo, abhimukhabhāve sammukhaṃ, saṅgahe saṅgaṇhāti, pidhāne saṃvutaṃ, punappunakaraṇe sandhāvati, samiddhiyaṃ sampanno.

Viiti visesa vividha viruddha vigata viyoga virūpatādīsu. Visese vimutti visiṭṭho, vividhe vimati vicitraṃ, viruddhe vivādo, vigate vimalaṃ, viyoge vippayutto, virūpatāyaṃ virūpo.

Avaiti adhobhāga viyoga paribhava jānana suddhi nicchayadesa theyyādīsu. Adhobhāge avakkhittacakkhu, viyoge omukkaupāhano avakokilaṃ vanaṃ, paribhave avajānanaṃ avamaññati, jānane avagacchati, suddhiyaṃ vodānaṃ, nicchaye avadhāraṇaṃ, dese avakāso, theyye avahāro.

Anuiti anugatā’nupacchinna pacchattha bhusattha sādissa hīnatatiyattha lakkhaṇi’tthambhūtakkhāna bhāga vicchādīsu. Anugate anveti, anupacchinne anusayo, pacchāsaddatthe anurathaṃ, bhusatthe anuratto, sādisse anurūpaṃ. Hīne anusāriputtaṃ paññavanto, tatiyatthe nadimanvavasitā senā, lakkhaṇe rukkhaṃ anu vijjotate vijju, itthambhūtakkhāne sādhu devadatto mātaraṃ anu, bhāge yadettha maṃ anusiyā taṃ dīyatu, vicchāyaṃ rukkhaṃ rukkhaṃ anu vijjotate cando.

Pariiti samantatobhāva pariccheda vajjanā’liṅgana nivāsanapūjābhojanā’vajānana dosakkhāna lakkhaṇādīsu. Samantatobhāve parivuto, paricchede pariññeyyaṃ, vajjane pariharati , āliṅgane parissajati, nivāsane vatthaṃ paridhassati, pūjāyaṃ pāricariyā, bhojane bhikkhuṃ parivisati. Avajānane paribhavati, dosakkhāne paribhāsati, lakkhaṇādīsu rukkhaṃ pari vijjotate vijjuiccādi.

Adhiiti adhiki’ssa’rūparibhāvā’dhibhavanajjhāyanā’dhiṭṭhānanicchayapāpuṇanādīsu. Adhike adhisīlaṃ, issare adhipati, adhi brahmadatte pañcālā, uparibhāve adhirohati, pathaviṃ adhisessati, adhibhavane adhibhavati, ajjhāyane byākaraṇamadhīte, adhiṭṭhāne bhūmikampādiṃ adhiṭṭhāti, nicchaye adhimokkho, pāpuṇane bhogakkhandhaṃ adhigacchati.

Abhiiti abhimukhabhāva visiṭṭhā’dhi ku’ddhakamma kula sāruppavandana lakkhaṇi’tthambhūtakkhāna vicchādīsu. Abhimukhabhāve abhimukho abhikkamati, visiṭṭhe abhidhammo, adhike abhivassati, uddhakamme abhiruhati, kule abhijāto, sāruppe abhirūpo, vandane abhivādeti, lakkhaṇādīsu purimasamaṃ.

Patiiti patigata paṭilomapatinidhi patidāna nisedhanivattana sādissa patikaraṇā’dāna patibodha paṭicca lakkhaṇi’tthambhūtakkhāna bhāgavicchādīsu. Patigate paccakkhaṃ, paṭilome patisotaṃ, patinidhimhi ācariyato pati sisso, patidāne telatthikassa ghataṃ pati dadāti, nisedhe paṭisedhanaṃ, nivattane paṭikkamati, sādisse patirūpakaṃ, patikaraṇe patikāro, ādāne patiggaṇhāti, patibodhe paṭivedho, paṭicce paccayo, lakkhaṇādīsu purimasamaṃ.

Suiti sobhana suṭṭhusammā samiddhi sukhatthādīsu. Sobhane sugandho, suṭṭhusammādatthesu suṭṭhu gato sugato, sammā gatotipi sugato, samiddhiyaṃ subhikkhaṃ, sukhatthe sukaro.

Āiti abhimukhabhāvu’ddhakamma mariyādā’bhividhi patti’cchāparissajana ādikammaggahaṇa nivāsa samīpa’vhānādīsu. Abhimukhabhāve āgacchati, uddhakamme ārohati, mariyādāyaṃ āpabbatā khettaṃ, abhividhimhi ākumāraṃ yaso kaccāyanassa, pattiyaṃ āpattimāpanno, icchāyaṃ ākaṅkhā, parissajane āliṅganaṃ, ādikamme ārambho, gahaṇe ādīyati ālambati, nivāse āvasatho, samīpe āsannaṃ, avhāne āmantesi.

Atiiti abhikkamanā’tikkantā’tisaya bhusatthādīsu. Atikkamane atirocati amhehi, atīto, atikkante accantaṃ, atisaye atikusalo, bhusatthe atikkodho ativuddhi.

Apiiti sambhāvanā’pekkhā samuccaya garaha pañhādīsu. Sambhāvanāyaṃ api dibbesu kāmesu, merumpi vinivijjhitvā gaccheyya, apekkhāyaṃ ayampi dhammo aniyato, samuccaye itipi arahaṃ, antampi antaguṇampi ādāya, garahe api amhākaṃ paṇḍitaka, pañhe api bhante bhikkhaṃ labhittha.

Apaiti apagata garaha vajjana pūjā padussanādīsu. Apagate apamāno apeto, garahe apagabbho, vajjane apasālāya āyanti vāṇijā, pūjāyaṃ vuddhāpacāyī, padussane aparajjhati.

Upaiti upagamana samīpū’papatti sādissā’dhikū’paribhāvā’nasana dosakkhāna saññā pubbakamma pūjā gayhākāra bhusatthādīsu. Upagamane nisinnaṃ vā upanisīdeyya, samīpe upanagaraṃ, upapattiyaṃ saggaṃ lokaṃ upapajjati, atha vā upapatti yutti, yathā – upapattito ikkhatīti upekkhā, sādisse upamānaṃ upamā, adhike upa khāriyaṃ doṇo, uparibhāve upasampanno, anasane upavāso, dosakkhāne paraṃ upapadati, saññāyaṃ upadhā upasaggo, pubbakamme upakkamo upakāro, pūjāyaṃ buddhupaṭṭhāko, mātupaṭṭhānaṃ, gayhākāre soceyyapaccupaṭṭhānaṃ, bhusatthe upādānaṃ, upāyāso, upanissayoti. Iti anekatthā hi upasaggā.

Vuttañca –

‘‘Upasagga nipātā ca, paccayā ca ime tayo;

Nekenekatthavisayā, iti neruttikābravu’’nti.

Tattha upasaggānaṃ nāmākhyātavisesakattā liṅgasaññāyaṃ aniyamena syādimhi sampatte tesaṃ saṅkhyākammādibhedābhāvā tehi paṭhamekavacanameva bhavati.

‘‘Lopa’’nti vattamāne

282.Sabbāsamāvusopasagganipātādīhi ca.

Āvusosaddato, upasagganipātehi ca sabbāsaṃ parāsaṃ vibhattīnaṃ lopo hoti. Ādisaddena kvaci suttapadādīhi ca. Ettha ca āvusotimassa visuṃ gahaṇaṃ sasaṅkhyattadīpanatthanti daṭṭhabbaṃ.

Upeccatthaṃ sajjantīti, upasaggā hi pādayo;

Cādī padādimajjhante, nipātā nipatantiti.

Paharaṇaṃ pahāro, evaṃ parābhavo, nivāso, nīhāro, uhāro, duhāro, saṃhāro, vihāro, avahāro, anuhāro, parihāro, adhihāro, abhihāro, patihāro, suhāro, āhāro, atihāro, apihāro, apahāro , upahāro. Paharati, parābhavati, nivasati, nīharati, uddharati iccādi yojetabbaṃ.

Dhātvatthaṃ bādhate koci, koci tamanuvattate;

Tamevañño viseseti, upasaggagatī tidhā.

Opasaggikapadaṃ niṭṭhitaṃ.

Nepātikapada

Samuccayavikappanapaṭisedhapūraṇādiatthaṃ asatvavācakaṃ nepātikaṃ padaṃ.

Tatra caiti samuccayā’nvācaye’tarītarayogasamāhārā’vadhāraṇādīsu.

iti vikappanū’pamāna samuccaya vavatthitavibhāsāsu.

Na no mā a alaṃ halaṃ iccete paṭisedhanatthe.

Alaṃ pariyatti bhūsanesu ca.

Pūraṇatthaṃ duvidhaṃ atthapūraṇaṃ padapūraṇañca.

Tattha atha khalu vata vatha atho assu yagghe hi carahi naṃ taṃ vā ca tuva vo pana have kīva ha tato yathā sudaṃ kho ve haṃ enaṃ seyyathidaṃ iccevamādīni padapūraṇāni.

Tattha – athaiti pañhā’nantariyā’dhikārādīsu ca.

Khaluiti paṭisedhā’vadhāraṇa pasiddhīsu ca.

Vataiti ekaṃsa khedā’nukampasaṅkappesu ca.

Athoiti anvādese ca.

Hiiti hetu avadhāraṇesu ca.

Tuiti visesa hetu nivattanādīsu ca.

Panaiti visesepi.

Have, veiccete ekaṃsatthepi.

Haṃiti visāda sambhamesupi.

Seyyathidanti taṃ katamanti atthepi.

Atthapūraṇaṃ duvidhaṃ vibhattiyuttaṃ, avibhattiyuttañca.

Atthi sakkā labbhā iccete paṭhamāyaṃ.

Āvuso ambho hambho re are hare jeiccete āmantane.

Divā bhiyyo namo iccete paṭhamāyaṃ, dutiyāyañca.

Sayaṃ sāmaṃ saṃ sammā kinti iccete tatiyatthe, soto dhāpaccayantā ca. Suttaso padaso aniccato dukkhato ekadhā dvidhā iccādi.

Tave tuṃpaccayantā catutthiyā, kātave dātave kātuṃ kāretuṃ dātuṃ dāpetuṃ iccādi.

So topaccayantā pañcamiyatthe, dīghaso oraso rājato vā corato vā iccādi.

To sattamyatthepi, trathādipaccayantā ca. Ekato purato pacchato passato piṭṭhito pādato sīsato aggato mūlato yatra yattha yahiṃ tatra tattha tahiṃ tahaṃ iccādi.

Samantā sāmantā parito abhito samantato ekajjhaṃ ekamantaṃ heṭṭhā upari uddhaṃ adho tiriyaṃsammukhāparammukhā āvi raho tiro uccaṃ nīcaṃ anto antarā ajjhattaṃ bahiddhā bāhirā bāhiraṃ bahi oraṃ pāraṃ ārā ārakā pacchā pure huraṃ pecca iccete sattamiyā.

Sampati āyati ajja aparajju parajja suve sve parasuve hiyyo pare sajju sāyaṃ pāto kālaṃ kallaṃ divā nattaṃ niccaṃ satataṃ abhiṇhaṃ abhikkhaṇaṃ muhuṃ muhuttaṃ bhūtapubbaṃ purā yadā tadā kadā iccādayo kālasattamiyā. Iti vibhattiyuttāni.

Avibhattiyuttesu ca appeva appevanāma nu iccete saṃsayatthe.

Addhā aññadatthu taggha jātu kāmaṃ sasakkaṃiccete ekaṃsatthe.

Evaiti avadhāraṇe.

Kaccinu’kinnunanukathaṃ kiṃsu kiṃiccete pucchanatthe.

Evaṃ iti itthaṃ iccete nidassane.

Iti hetu vākyaparisamattīsu ca.

Yāva tāva yāvatā tāvatā kittāvatā ettāvatā kīva iccete paricchedanatthe.

Evaṃ sāhu lahu opāyikaṃ patirūpaṃ āma sādhu iti sampaṭicchanatthe.

Yathā tathā yatheva tatheva evaṃ evameva evamevaṃ evampi yathāpi seyyathāpi seyyathāpināma viya iva yathariva tathariva yathānāma tathānāma yathāhi tathāhi yathācatathāca iccete paṭibhāgatthe.

Yathāiti yoggatā vicchā padatthānativattanidassanesu ca.

Evaṃiti upadesa pañhādīsu ca.

Kiñcāpiiti anuggahatthe.

Ahoiti garaha pasaṃsana patthanesu ca.

Nāmaiti garaha pasaṃsana saññā pañhesu ca.

Sādhuiti pasaṃsana yācanesu ca.

Iṅgha handa iccete codanatthe.

Sādhu suṭṭhu evametanti anumodane.

Kiraiti anussavaṇa assaddheyyesu.

Nūnaiti anumānā’nussaraṇa parivitakkanesu.

Kasmāiti kāraṇapucchane.

Yasmā tasmā tathāhi tena iccete kāraṇacchedanatthe.

Saha saddhiṃ samaṃ amāiti samakriyāyaṃ.

Vinā riteiti vippayoge.

Nānā puthu bahuppakāre.

Puthu visuṃ asaṅghāte ca.

Duṭṭhu ku jigucchāyaṃ.

Puna appaṭhame.

Kathañci kicchatthe ca.

Dhā kkhattuṃ sakiñca saṅkhyāvibhāge.

Īsakaṃ appatthe.

Saṇikaṃ mandatthe.

Khippaṃ araṃ lahu āsuṃ tuṇṇaṃ aciraṃ sīghatthe.

Ciraṃ cirassaṃ dīghakāle.

Ce yadi saṅkāvaṭṭhāne.

Dhuvaṃ thirāvadhāraṇesu.

 visāde.

Tuṇhī abhāsane.

Sacchi paccakkhe.

Musā micchā alikaṃ asacce.

Suvatthi āsīsatthe iccādi.

Tuna tvāna tvāpaccayantā ussukkanatthe bhavanti.

Yathā – passituna passiya passitvāna passitvā disvā disvānadassetvā dātuna datvāna datvā upādāya dāpetvā viññāpetvā viceyya vineyya nihacca samecca apecca upecca ārabbha āgamma iccādi.

Evaṃ nāmākhyātopasaggavinimuttaṃ yadabyayalakkhaṇaṃ, taṃ sabbaṃ nipātapadanti veditabbaṃ.

Vuttañca –

‘‘Muttaṃ padattayā yasmā, tasmā nipatatyantarā;

Nepātikanti taṃ vuttaṃ, yaṃ abyaya salakkhaṇa’’nti.

Nepātikapadaṃ niṭṭhitaṃ.

Pulliṅgaṃ itthiliṅgañca, napuṃsakamathāparaṃ;

Tiliṅgañca aliṅgañca, nāmikaṃ pañcadhā ṭhitaṃ.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app