2. Dosaparihārāvabodha-dutiyapariccheda

68.

Kadāci kavikosallā, virodho sakalo pya’yaṃ;

Dosasaṅkhya matikkamma, guṇavīthiṃ vigāhate.

69.

Tena vuttavirodhāna, mavirodho yathā siyā;

Tathā dosaparihārā, vabodho dāni nīyate.

Tattha viruddhatthantarassa parihāro yathā

70.

Vindantaṃ pākasālīnaṃ, sālīnaṃ dassanā sukhaṃ;

Taṃ kathaṃ nāma megho’yaṃ, visado sukhaye janaṃ?

Yathā vā

71.

Vināyakopi nāgo si, gotamopi mahāmati;

Paṇītopi rasā’peto, cittā me sāmi te gati.

Ajha’tthassa yathā

72.

Kathaṃ tādiguṇābhāve, lokaṃ toseti dujjano?

Obhāsitāsesadiso, khajjoto nāma kiṃ bhave?

73.

Pahelikāya [paheḷikāya (ka.)] māruḷhā, na hi duṭṭhā kiliṭṭhatā;

Piyā sukhā’liṅgitaṃ ka, māliṅgati nu no iti.

74.

Yamake no payojeyya, kiliṭṭhapada micchite;

Tato yamaka maññaṃ tu, sabba metaṃmayaṃ viya.

Desavirodhino yathā

75.

Bodhisattappabhāvena , thalepi jalajānya’huṃ;

Nudantāni’va sucirā, vāsaklesaṃ tahiṃ jale.

Kālavirodhino yathā

76.

Mahānubhāva pisuno, munino manda māruto;

Sabbotukamayaṃ vāyi, dhunanto kusumaṃ samaṃ.

Kalāvirodhino yathā

77.

Nimuggamānaso buddha, guṇe pañcasikhassapi;

Tantissara virodho so, na sampīṇeti kaṃ janaṃ?

Lokavirodhino yathā

78.

Gaṇaye cakkavāḷaṃ so, candanāyapi sītalaṃ;

Sambodhi satta hadayo, paditta’ṅgārapūritaṃ.

Ñāyavirodhino yathā

79.

Pariccattabhavopi tva, mupanītabhavo asi;

Acintyaguṇasārāya, namo te munipuṅgava.

Āgamavirodhino yathā

80.

Nevā’lapati kenā’pi, vacīviññattito yati;

Sampajānamusāvādā, phuseyyā’pattidukkaṭaṃ.

Neyyassa yathā

81.

Marīcicandanā’lepa, lābhā sītamarīcino;

Imā sabbāpi dhavalā, disā rocanti nibbharaṃ.

Yathā vā

82.

Manonurañjano māra, ṅganāsiṅgāravibbhamo;

Jinenā’samanuññāto, mārassa hadayā’nalo.

Visesanāpekkhassa yathā

83.

Apayātā’parādhampi, ayaṃ verī janaṃ jano;

Kodhapāṭalabhūtena, bhiyyo passati cakkhunā.

Hīnatthassa yathā

84.

Appakānampi pāpānaṃ, pabhāvaṃ nāsaye budho;

Api nippabhātā’nīta, khajjoto hoti bhāṇumā.

Anatthassa yathā

85.

Na pādapūraṇatthāya, padaṃ yojeyya katthaci,

Yathā vande munindassa, pādapaṅkeruhaṃ varaṃ.

86.

Bhayakodhapasaṃsādi, viseso tādiso yadi;

Vattuṃ kāmīyate doso, na tatthe’katthatākato.

Yathā

87.

Sappo sappo! Ayaṃ handa, nivattatu bhavaṃ tato,

Yadi jīvitukāmo’si, kathaṃ ta mupasappasi?

Bhaggarītino yathā

88.

Yokoci rūpā’tisayo, kanti kāpi manoharā;

Vilāsā’tisayo kopi,

Aho! Buddhamaho’dayo.

89.

Abyāmohakaraṃ bandhaṃ, abyākiṇṇaṃ manoharaṃ;

Adūrapada vinyāsaṃ, pasaṃsanti kavissarā.

Yathā

90.

Nīluppalā’bhaṃ nayanaṃ, bandhukaruciro’dharo;

Nāsā hema’ṅkuso tena, jino’yaṃ piyadassano.

91.

Samatikkanta gāmmattaṃ, kanta vācā’bhisaṅkhataṃ;

Bandhanaṃ rasahetuttā, gāmmattaṃ ativattati.

Yathā

92.

Dunoti kāmacaṇḍālo, so maṃ sadaya niddayo;

Īdisaṃ byasanā’pannaṃ, sukhīpi ki mupekkhase?

93.

Yatihīnaparihāro, na pune’dāni nīyate;

Yato na savanu’bbegaṃ, heṭṭhā yesaṃ vicāritaṃ.

Kamaccutassa yathā

94.

Udāracarito’si tvaṃ, tene’vā’rādhanā tvayi;

Desaṃ vā dehi gāmaṃ vā, khettaṃ vā mama sobhanaṃ.

Ativuttassa yathā

95.

Munindacandasambhūta, yasorāsimarīcinaṃ;

Sakalopya’ya mākāso, nā’vakāso vijambhane.

96.

Vākyaṃ byāpannacittānaṃ, apetatthaṃ aninditaṃ;

Tenu’mmattādikānaṃ taṃ, vacanā’ññatra dussati.

Yathā

97.

Samuddo pīyate so’ya, maha’majja jarāturo;

Ime gajjanti jīmūtā, sakkasse’rāvaṇo piyo.

98.

Sukhumālā’virodhitta, dittabhāvappabhāvitaṃ;

Bandhanaṃ bandhapharusa, dosaṃ saṃdūsayeyya taṃ.

Yathā

99.

Passantā rūpavibhavaṃ, suṇantā madhuraṃ giraṃ;

Caranti sādhū sambuddha, kāle keḷiparammukhā.

Apakkamassa yathā

100.

Bhāvanā, dāna, sīlāni, sammā sampāditāni’ha;

Nibbāna, bhoga, saggādi, sādhanāni na saṃsayo.

101.

Uddiṭṭhavisayo koci, viseso tādiso yadi;

Anu’ddiṭṭhesu neva’tthi, doso kamavilaṅghane.

Yathā

102.

Kusalā’kusalaṃ abyā, kata’miccesu pacchimaṃ;

Abyākataṃ pākadaṃ na, pākadaṃ paṭhamadvayaṃ.

103.

Saguṇānā’vikaraṇe, kāraṇe sati tādise;

Ocityahīnatā’patti, natthi bhūtatthasaṃsino.

104.

Ocityaṃ nāma viññeyyaṃ, loke vikhyāta mādarā;

Tattho’padesapabhavā, sujanā kavipuṅgavā.

105.

Viññātocityavibhavo, cityahīnaṃ parihare;

Tato’cityassa sampose,

Rasaposo siyā kate.

Yathā

106.

Yo mārasena māsanna, māsannavijayu’ssavo;

Tiṇāyapi na maññittha, so vo detu jayaṃ jino.

107.

Āraddhakattukammādi, kamā’tikkamalaṅghane;

Bhaggarītivirodho’yaṃ, gatiṃ na kvā’pi vindati.

Yathā

108.

Sujana’ññāna mitthīnaṃ, vissāso no’papajjate;

Visassa siṅgino roga, nadīrājakulassa ca.

Yathā

109.

Bhesajje vihite suddha, buddhādiratanattaye;

Pasāda mācare niccaṃ, sajjane saguṇepi ca.

Sasaṃsayassa yathā

110.

Munindacandimā’loka, rasa lola vilocano;

Jano’vakkantapantho’va, raṃsidassanapīṇito.

111.

Saṃsayāye’va yaṃkiñci, yadi kīḷādihetunā;

Payujjate na doso’va, sasaṃsayasamappito.

Yathā

112.

Yāte dutiyaṃ nilayaṃ, garumhi sakagehato;

Pāpuṇeyyāma niyataṃ, sukha’majjhayanā’dinā.

113.

Subhagā bhaginī sā’yaṃ, etassi’ccevamādikaṃ;

Na ‘gāmma’miti niddiṭṭhaṃ, kavīhi sakalehipi.

114.

Duṭṭhā’laṅkāravigame, sobhanā’laṅkatikkamo;

Alaṅkāraparicchede, āvibhāvaṃ gamissati.

115.

Dose parīharitu mesa varo’padeso,

Satthantarānusaraṇena kato mayevaṃ;

Viññāyi’maṃ garuvarāna’dhika’ppasādā,

Dose paraṃ parihareyya yasobhilāsī.

Iti saṅgharakkhitamahāsāmiviracite subodhālaṅkāre

Dosaparihārāvabodho nāma

Dutiyo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app