5. Taddhitakaṇḍa

Apaccataddhita

Atha nāmato eva vibhatyantā apaccādiatthavisese taddhituppattīti nāmato paraṃ taddhitavidhānamārabhīyate.

Tattha tasmā tividhaliṅgato paraṃ hutvā hitā sahitāti taddhitā, ṇādipaccayānametaṃ adhivacanaṃ, tesaṃ vā nāmikānaṃ hitā upakārā taddhitāti anvatthabhūtaparasamaññāvasenāpi ṇādippaccayāva taddhitā nāma.

‘‘Vasiṭṭhassa apacca’’nti viggahe –

‘‘Liṅgañca nipaccate’’ti ito liṅgaggahaṇamanuvattate.

361.Vā ṇa’pacce.

Chaṭṭhiyantato liṅgamhā ṇappaccayo hoti vikappena ‘‘tassa apacca’’miccetasmiṃ atthe.

So ca –

362.Dhātuliṅgehi parā paccayā.

Dhātūhi, liṅgehi ca paccayā parāva hontīti paribhāsato apaccatthasambandhiliṅgato chaṭṭhiyantāyeva paro hoti. Paṭicca etasmā attho etīti paccayo, patīyanti anena atthāti vā paccayo, ‘‘vuttatthānamappayogo’’ti apaccasaddassa appayogo, ‘‘tesaṃ vibhattiyo lopā ce’’ti vibhattilopo ca.

363.Tesaṃṇo lopaṃ.

Tesaṃ taddhitappaccayānaṃ ṇānubandhānaṃ ṇakāro lopamāpajjate.

364.Vuddhādisarassa vāsaṃyogantassa saṇe ca.

Ādisarassa vā ādibyañjanassa vā asaṃyogantassa vuddhi hoti saṇakārappaccaye pare. Saṃyogo anto assāti saṃyoganto, tadañño asaṃyoganto. Atha vā vavatthitavibhāsatthoyaṃ saddo, tadā ca pakatibhūte liṅge sarānamādisarassa asaṃyogantassa vuddhi hoti saṇakāre taddhitappaccaye pareti attho.

Tena –

Vāsiṭṭhādīsu niccāyaṃ, aniccoḷumpikādisu;

Na vuddhi nīlapītādo, vavatthitavibhāsato.

Casaddaggahaṇamavadhāraṇatthaṃ.

Tassā vuddhiyā aniyamappasaṅge niyamatthaṃ paribhāsamāha.

365.Ayuvaṇṇānañcāyo vuddhī.

Tesaṃ akāraivaṇṇuvaṇṇānameva yathākkamaṃ ā eoiccete vuddhiyo honti. Casaddaggahaṇamavuddhisampiṇḍanatthaṃ, avadhāraṇatthaṃ vā. I ca u ca yu, yu eva vaṇṇā yuvaṇṇā, a ca yuvaṇṇā ca ayuvaṇṇā. Ā ca e ca o ca āyo. Puna vuddhiggahaṇaṃ ‘‘negamajānapadā’’tiādīsu uttarapadavuddhibhāvatthaṃ, ettha ca ‘‘ayuvaṇṇāna’’nti ṭhānaniyamavacanaṃ āyonaṃ vuddhibhāvappasaṅganivattanatthaṃ.

Yathā hi katavuddhīnaṃ, puna vuddhi na hotiha;

Tathā sabhāvavuddhīnaṃ, āyonaṃ puna vuddhi na.

Tato akārassa ākāro vuddhi, ‘‘saralopomādesappaccayādimhi saralope tu pakatī’’ti saralopapakatibhāvā, ‘‘naye paraṃ yutte’’ti paranayanaṃ katvā taddhitattā ‘‘taddhitasamāsa’’iccādinā nāmabyapadese kate pure viya syādyuppatti.

Vāsiṭṭho, vasiṭṭhassa putto vā, vāsiṭṭhā iccādi purisasaddasamaṃ. Tassa nattupanattādayopi tadupacārato vāsiṭṭhāyeva. Evaṃ sabbattha gottataddhite paṭhamappakatitoyeva paccayo hoti.

Itthiyaṃ ṇappaccayantattā ‘‘ṇava ṇika ṇeyya ṇa ntūhī’’ti vāsiṭṭhasaddato īpaccayo. Saralopādiṃ katvā itthippaccayantattā ‘‘taddhitasamāsa’’iccādisutte caggahaṇena nāmabyapadese kate syādyuppatti, vāsiṭṭhī kaññā, vāsiṭṭhī, vāsiṭṭhiyo iccādi itthisaddasamaṃ.

Napuṃsake vāsiṭṭhaṃ apaccaṃ, vāsiṭṭhāni apaccāni iccādi cittasaddasamaṃ. Evaṃ uparipi taddhitantassa tiliṅgatā veditabbā.

Bhāradvājassa putto bhāradvājo, vesāmittassa putto vesāmitto, gotamassa putto gotamo. Ettha ca ayuvaṇṇattābhāvā ākārādīnaṃ na vuddhi hoti. Vasudevassa apaccaṃ vāsudevo, baladevo. ‘‘Cittako’’tiādīsu pana saṃyogantattā vuddhi na bhavati.

‘‘Vacchassa apacca’’nti viggahe ṇamhi sampatte ‘‘vā ṇa’pacce’’ti ito ti taddhitavidhāne sabbattha vattate, tena sabbattha vākyavuttiyo bhavanti. ‘‘Apacce’’ti padaṃ yāva saṃsaṭṭhaggahaṇāva vattate.

366.Ṇāyanaṇāna vacchādito.

Vaccha kaccaiccevamādito chaṭṭhiyantato gottagaṇato ṇāyana ṇānaiccate paccayā honti vā ‘‘tassāpacca’’miccetasmiṃ atthe. Sabbattha ṇakārānubandho vuddhattho, sesaṃ pubbasamaṃ, saṃyogantattā vuddhiabhāvova viseso.

Vacchāyano vacchāno vacchassa putto vā. Evaṃ kaccassa putto kaccāyano kaccāno, moggallassa putto moggallāyano moggallāno. Evaṃ aggivessāyano aggivessāno, kaṇhāyano kaṇhāno, sākaṭāyano sākaṭāno, muñcāyano muñcāno, kuñjāyano kuñjāno iccādi. Ākatigaṇo’yaṃ.

‘‘Kattikāya apacca’’nti viggahe –

367.Ṇeyyo kattikādīhi.

Ādisaddoyaṃ pakāre vattate. Kattikā vinatārohiṇīiccevamādīhi itthiyaṃ vattamānehi liṅgehi ṇeyyappaccayo hoti vā ‘‘tassāpacca’’miccetasmiṃ atthe.

Vibhattilope ‘‘pakati cassa sarantassā’’ti pakatibhāvo. Kattikeyyo, kattikāya putto vā. Evaṃ vinatāya apaccaṃ venateyyo, ikārassekāro vuddhi, rohiṇiyā putto rohiṇeyyo, gaṅgāya apaccaṃ gaṅgeyyo, bhaginiyā putto bhāgineyyo, nadiyāputto nādeyyo. Evaṃ anteyyo, āheyyo, kāmeyyo. Suciyā apaccaṃ soceyyo, ettha ukārassokāro vuddhi, bālāya apaccaṃ bāleyyo iccādi.

‘‘Dakkhassāpacca’’nti viggahe ṇamhi sampatte –

368.Ato ṇi vā.

Akārantato liṅgamhā ṇipaccayo hoti vā ‘‘tassāpacca’’miccetasmiṃ atthe. Dakkhi, dakkhī, dakkhayo, doṇassa apaccaṃ doṇi. Evaṃ vāsavi, sakyaputti, nāṭaputti, dāsaputti, dāsarathi. Vāruṇi, kaṇḍi, bāladevi, pāvaki, jinadattassa apaccaṃ jenadatti, suddhodani, anuruddhi iccādi.

Puna ggahaṇena apaccatthe ṇikappaccayo, aditiādito ṇyappaccayo ca. Yathā – sakyaputtassa putto sakyaputtiko, ‘‘tesu vuddhī’’tiādinā kakārassa yakāro, sakyaputtiyo. Evaṃ nāṭaputtiko, jenadattiko, vimātuyā putto vemātiko.

‘‘Aditiyā putto’’ti atthe ṇyappaccayo, vuddhi ca.

369.Avaṇṇo ye lopañca.

Avaṇṇo taddhitabhūte yappaccaye pare lopamāpajjate. Casaddena ivaṇṇopīti ikāralopo, ‘‘yavataṃ talanadakārānaṃ byañjanāni ca la ña jakāratta’’nti tyakārasaṃyogassa cakāro, ‘‘paradvebhāvo ṭhāne’’ti dvittaṃ, ādicco. Evaṃ ditiyā putto decco.

‘‘Kuṇḍaniyā putto’’ti atthe ṇyappaccaye kate –

‘‘Kvacādimajjhuttaresū’’ti vattate.

370.Tesuvuddhilopāgamavikāraviparītādesā ca.

Tesu ādimajjhuttaresu avihitalakkhaṇesu jinavacanānuparodhena kvaci vuddhi lopa āgama vikāra viparītaādesā hontīti saṃyogantattepi ādivuddhi, ikāralope nyassañādeso, koṇḍañño, kuruno putto korabyo, etthāpi teneva ukārassa avādeso, bhātuno putto bhātabyo.

‘‘Upagussa apacca’’nti viggahe –

371.Ṇavopagvādīhi.

Upagu manuiccevamādīhi ukārantehi gottagaṇehi ṇavappaccayo hoti vā ‘‘tassāpacca’’miccetasmiṃ atthe. Ādisaddassa cettha pakāravācakattā ukārantatoyevāyaṃ. Opagavo, opagavī, opagavaṃ, manuno apaccaṃ mānavo, ‘‘mānuso’’ti ṇappaccaye, game ca kate rūpaṃ, bhagguno apaccaṃ bhaggavo, paṇḍuno apaccaṃ paṇḍavo, upavindussa apaccaṃ opavindavo iccādi.

‘‘Vidhavāya apacca’’nti atthe –

372.Ṇera vidhavādito.

Vidhavādito ṇerappaccayo hoti vā apaccatthe. Vigato dhavo pati etissāti vidhavā, vedhavero, bandhukiyā abhisāriṇiyā putto bandhukero, samaṇassa upajjhāyassa putto puttaṭṭhāniyattāti sāmaṇero, nāḷikero iccādi.

Apaccataddhitaṃ.

Saṃsaṭṭhādianekatthataddhita

‘‘Tilena saṃsaṭṭha’’nti viggahe –

373.Yena vā saṃsaṭṭhaṃ tarati carati vahati ṇiko.

Yena vā saṃsaṭṭhaṃ, yena vā tarati, yena vā carati, yena vā vahati, tato tatiyantato liṅgamhā tesu saṃsaṭṭhādīsvatthesu ṇikappaccayo hoti vā. Telikaṃ bhojanaṃ, tilena abhisaṅkhatanti attho. Telikī yāgu. Guḷena saṃsaṭṭhaṃ egāḷikaṃ. Evaṃ ghātikaṃ, dādhikaṃ, māricikaṃ, loṇikaṃ.

Nāvāya taratīti nāviko, uḷumpena taratīti oḷumpiko, vuddhiabhāvapakkhe uḷumpiko. Evaṃ kulliko, gopucchiko. Sakaṭena caratīti sākaṭiko. Evaṃ pādiko, daṇḍiko, dhammena carati pavattatīti dhammiko. Sīsena vahatīti sīsiko, ggahaṇena īkārassa vuddhi na hoti. Evaṃ aṃsiko, khandhiko, hatthiko, aṅguliko.

Puna ggahaṇena aññatthesupi ṇikappaccayo, paradāraṃ gacchatīti pāradāriko, pathaṃ gacchatīti pathiko.

‘‘Vinayamadhīte, aveccādhīte’’ti vā viggahe –

‘‘Ṇiko’’ti vattate.

374.Tamadhīte tenakatādisannidhānaniyogasippabhaṇḍajīvikatthesu ca.

Catuppadamidaṃ. Tamadhīteti atthe, tena katādīsvatthesu ca tamhi sannidhāno, tattha niyutto, tamassa sippaṃ, tamassa bhaṇḍaṃ , tamassa jīvikā iccetesvatthesu ca dutiyādivibhatyantehi liṅgehi ṇikappaccayo hoti vā. Venayiko. Evaṃ suttantiko, ābhidhammiko.

‘‘Byākaraṇamadhīte’’ti atthe ṇikappaccayādimhi kate –

‘‘Vuddhādisarassa vāsaṃyogantassa saṇe cā’’ti vattamāne –

375.Māyūnamāgamo ṭhāne.

I uiccebhesaṃ ādisarānaṃ asaṃyogantānaṃ mā vuddhi hoti saṇe, tatreva vuddhi āgamo hoti ca ṭhāneti ekāravuddhāgamo.

‘‘Ṭhāne’’ti vacanā cettha, namādesabhūtato;

Yavehi pubbeva eo-vuddhiyo honti āgamā.

Yakārassa dvibhāvo.

Veyyākaraṇiko, nyāyamadhīteti neyyāyiko. Evaṃ takkiko, vediko, nemittiko, kāyena kato payogo kāyiko, kāyena kataṃ kammaṃ kāyikaṃ, vacasā kataṃ kammaṃ vācasikaṃ. Evaṃ mānasikaṃ, ettha ca ‘‘sasare vāgamo’’ti sutte vavatthitasaddena paccaye parepi gamo, therehi katā saṅgīti therikā. Evaṃ pañcasatikā, sattasatikā, ettha ‘‘ṇavaṇikā’’disutte anuvattitaggahaṇena īpaccayo na hoti.

Sannidhānatthe sarīre sannidhānā vedanā sārīrikā, sārīrikaṃ dukkhaṃ. Evaṃ mānasikā, mānasikaṃ.

Niyuttatthe dvāre niyutto dovāriko, ettha ‘‘māyūnamāgamo ṭhāne’’ti vakārato pubbeokārāgamo. Evaṃ bhaṇḍāgāriko, nāgariko, navakammiko, vanakammiko, ādikammiko, odariko, rathiko, pathiko, upāye niyutto opāyiko, cetasi niyuttā cetasikā.

Sippatthe vīṇāvādanaṃ vīṇā, vīṇā assa sippaṃ veṇiko. Evaṃ pāṇaviko, modiṅgiko, vaṃsiko.

Bhaṇḍatthe gandho assa bhaṇḍanti gandhiko. Evaṃ teliko, goḷiko, pūviko, paṇṇiko, tambūliko, loṇiko.

Jīvikatthe urabbhaṃ hantvā jīvati, urabbhamassa jīvikāti vā orabbhiko. Evaṃ māgaviko, ettha vakārāgamo. Sūkariko, sākuṇiko, macchiko iccādi.

‘‘Tena katādī’’ti ettha ādiggahaṇena tena hataṃ, tena baddhaṃ, tena kītaṃ, tena dibbati, so assa āvudho, so assa ābādho, tattha pasanno, tassa santakaṃ, tamassa parimāṇaṃ, tassa rāsi, taṃ arahati, tamassa sīlaṃ, tattha jāto, tattha vasati, tatra vidito, tadatthāya saṃvattati, tato āgato, tato sambhūto, tadassa payojananti evamādiatthe ca ṇikappaccayo hoti. Yathā – jālena hato, hanatīti vā jāliko. Evaṃ bāḷisiko, vākariko, suttena baddho suttiko, varattāya baddho vārattiko nāgo.

Vatthena kītaṃ bhaṇḍaṃ vatthikaṃ. Evaṃ kumbhikaṃ, phālikaṃ, sovaṇṇikaṃ, sātikaṃ. Akkhena dibbatīti akkhiko. Evaṃ sālākiko, tindukiko, ambaphaliko. Cāpo assa āvudhoti cāpiko. Evaṃ tomariko, muggariko, mosaliko.

Vāto assa ābādhoti vātiko. Evaṃ semhiko, pittiko.

Buddhe pasanno buddhiko. Evaṃ dhammiko, saṅghiko. Buddhassa santako buddhiko. Evaṃ dhammiko, saṅghiko vihāro, saṅghikā bhūmi, saṅghikaṃ cīvaraṃ, puggalikaṃ.

Kumbho assa parimāṇanti kumbhikaṃ. Evaṃ khārikaṃ, doṇikaṃ. Kumbhassa rāsi kumbhiko. Kumbhaṃ arahatīti kumbhiko. Evaṃ doṇiko, aṭṭhamāsiko, kahāpaṇiko, āsītikā gāthā, nāvutikā, sātikaṃ, sāhassikaṃ. Sandiṭṭhamarahatīti sandiṭṭhiko, ‘‘ehi passā’’ti imaṃ vidhiṃ arahatīti ehipassiko.

Sīlatthe paṃsukūladhāraṇaṃ paṃsukūlaṃ, taṃ sīlamassāti paṃsukūliko. Evaṃ tecīvariko, ekāsane bhojanasīlo ekāsaniko, rukkhamūle vasanasīlo rukkhamūliko, tathā āraññiko, sosāniko.

Jātatthe apāye jāto āpāyiko. Evaṃ nerayiko, sāmuddiko maccho, vassesu jāto vassiko, vassikā, vassikaṃ pupphaṃ, sāradiko, hemantiko, vāsantiko, cātuddasiko, rājagahe jāto, rājagahe vasatīti vā rājagahiko jano, magadhesu jāto, vasatīti vā māgadhiko, māgadhikā, māgadhikaṃ, sāvatthiyaṃ jāto, vasatīti vā sāvatthiko, kāpilavatthiko, vesāliko.

Loke vidito lokiko, lokāya saṃvattatītipi lokiko. Tathā mātito āgataṃ mātikaṃ, pitito āgataṃ pettikaṃ nāmaṃ.

Sambhūtatthe mātito sambhūtaṃ mattikaṃ. Evaṃ pettikaṃ. Upadhitassa payojanaṃ opadhikaṃ.

Sakatthepi asaṅkhāroyeva asaṅkhārikaṃ. Evaṃ sasaṅkhārikaṃ, nāmameva nāmikaṃ. Evaṃ ākhyātikaṃ, opasaggikaṃ, nepātikaṃ, catumahārāje bhatti etesanti cātumahārājikā. Evaṃ aññatthepi yojetabbaṃ.

‘‘Kasāvena ratta’’nti viggahe –

376.Ṇa rāgā tenarattaṃ tassedamaññatthesu ca.

Rāgatthavācakā liṅgamhā ‘‘tena ratta’’miccetasmiṃ atthe, ‘‘tasse’’ti chaṭṭhiyantato ‘‘ida’’miccetasmiṃ atthe ca aññatthesu ca ṇappaccayo hoti vā.

Kāsāvaṃ vatthaṃ. Evaṃ kāsāyaṃ, kusumbhena rattaṃ kosumbhaṃ, haliddiyā rattaṃ hāliddaṃ, pattaṅgaṃ, mañjiṭṭhaṃ, kuṅkumaṃ, nīlena rattaṃ nīlaṃ. Evaṃ pītaṃ.

Idamatthe mahiṃsassa idaṃ māhiṃsaṃ maṃsaṃ, dadhi sappi cammādikaṃ vā, sūkarassa idaṃ sūkaraṃ, kaccāyanassa idaṃ kaccāyanaṃ byākaraṇaṃ. Evaṃ sogataṃ sāsanaṃ.

‘‘Isissa ida’’nti atthe ṇappaccaye kate vuddhimhi sampatte –

‘‘Saṇe, yūnamāgamo ṭhāne’’ti ca vattate.

377.Āttañca.

I uiccetesaṃ ādisarānaṃ āttañca hoti saṇakārappaccaye pare, casaddena rikārāgamo ca ṭhāneti ikārassa āttaṃ.

Ṭhānādhikārato āttaṃ, isūsabhaujādinaṃ;

Isissa tu rikārāga-mo cāttānantare bhave.

Ārisyaṃ, usabhassa idaṃ āsabhaṃ ṭhānaṃ, āsabhī vācā.

Aññatthaggahaṇena pana avidūrabhavo, tatra bhavo, tatra jāto, tato āgato, so assa nivāso, tassa issaro, kattikādīhi niyutto māso, sāssa devatā, tamaveccādhīte, tassa visayo deso, tasmiṃ dese atthi, tena nibbattaṃ, taṃ arahati, tassa vikāro, tamassa parimāṇanti iccevamādīsvatthesu ca ṇappaccayo. Yathā – vidisāya avidūre bhavo vediso gāmo, udumbarassa avidūre bhavaṃ odumbaraṃ vimānaṃ.

Bhavatthe manasi bhavaṃ mānasaṃ sukhaṃ, sāgamo. Sare bhavo sāraso sakuṇo, sārasā sakuṇī, sārasaṃ pupphaṃ , urasi bhavo oraso putto, urasi saṃvaḍḍhitattā, mitte bhavā mettā, mettī vā, pure bhavā porī vācā.

Jātādīsu pāvuse jāto pāvuso megho, pāvusā ratti, pāvusaṃ abbhaṃ, sarade jāto sārado māso, sāradā ratti, sāradaṃ pupphaṃ. Evaṃ sisiro, hemanto, vasanto, vimho, mathurāyaṃ jāto māthuro jano, māthurā gaṇikā, māthuraṃ vatthaṃ. Mathurāya āgato māthuro, mathurā assa nivāsoti māthuro, mathurāya issaro māthuro rājā. ‘‘Sabbato ko’’ti ettha puna sabbatoggahaṇena taddhitatopi kvaci sasarakakārāgamo, māthurako vā, rājagahe jāto, rājagahā āgato, rājagaho assa nivāsoti vā, rājagahassa issaroti vā rājagaho, rājagahako vā. Evaṃ sāgalo, sāgalako vā, pāṭaliputto, pāṭaliputtako vā, vesāliyaṃ jātotiādiatthe vesālo, vesālako vā, kusināre jāto kosināro, kosinārako vā. Evaṃ sāketo, sāketako vā, kosambo, kosambako vā, indapatto, indapattako vā, kapillo, kapillako vā, bhārukaccho, bhārukacchako vā, nagare jāto, nagarā āgato, nagare vasatīti vā nāgaro, nāgarako vā. Evaṃ jānapado.

Janapadanāmesu pana sabbattha bahuvacanameva bhavati. Yathā – aṅgesu jāto, aṅgehi āgato, aṅgā assa nivāso, aṅgānaṃ issaro vā aṅgo, aṅgako vā, māgadho, māgadhako vā, kosalo, kosalako vā , vedeho, vedehako vā, kambojo, kambojako vā, gandhāro, gandhārako vā, sovīro, sovīrako vā, sindhavo, sindhavako vā, assako, kāliṅgo, pañcālo, sakko, tathā suraṭṭhe jāto, suraṭṭhassa issaro vā soraṭṭho, soraṭṭhako vā. Evaṃ mahāraṭṭho, mahāraṭṭhako vā iccādi.

Nakkhattayoge kattikāya puṇṇacandayuttāya yutto māso kattiko, magasirena candayuttena nakkhattena yutto māso māgasiro. Evaṃ phussena yutto māso phusso, maghāya yutto māso māgho, phagguniyā yutto māso phagguno, cittāya yutto māso citto, visākhāya yutto māso vesākho, jeṭṭhāya yutto māso jeṭṭho, uttarāsāḷhāya yutto māso āsāḷho, āsāḷhī vā, savaṇena yutto māso sāvaṇo, sāvaṇī. Bhaddena yutto māso bhaddo, assayujena yutto māso assayujo, buddho assa devatāti buddho. Evaṃ sogato, māhindo, yāmo, somo.

Byākaraṇaṃ aveccādhīte veyyākaraṇo. Evaṃ mohutto, nemitto, aṅgavijjo, vatthuvijjo. Vasātīnaṃ visayo deso vāsāto, udumbarā asmiṃ padese santīti odumbaro deso.

Sahassena nibbattā sāhassī parikhā, payasā nibbattaṃ pāyāsaṃ, sahassaṃ arahatīti sāhassī gāthā, ayaso vikāro āyaso. Evaṃ sovaṇṇo, puriso parimāṇamassāti porisaṃ udakaṃ.

Caggahaṇena tattha jāto, tattha vasati, tassa hitaṃ, taṃ arahatītiādīsu ṇeyyappaccayo. Bārāṇasiyaṃ jāto, vasatīti vā bārāṇaseyyako, pure viya kakārāgamo. Evaṃ campeyyako, sāgaleyyako, mithileyyako jano, gaṅgeyyo maccho, silāya jātaṃ seleyyakaṃ, kule jāto koleyyako sunakho, vane jātaṃ vāneyyaṃ pupphaṃ. Evaṃ pabbateyyo mānuso, pabbateyyā nadī, pabbateyyaṃ osadhaṃ, pathassa hitaṃ pātheyyaṃ, sapatissa hitaṃ sāpateyyaṃ dhanaṃ, padīpeyyaṃ telaṃ, mātu hitaṃ matteyyaṃ. Evaṃ petteyyaṃ. Dakkhiṇamarahatīti dakkhiṇeyyo iccādi.

378.Jātādīnamimiyā ca.

Jātaiccevamādīnaṃ saddānaṃ atthe ima iyaiccete paccayā honti vā.

Pacchā jāto pacchimo, pacchimā janatā, pacchimaṃ cittaṃ, ante jāto antimo, antimā, antimaṃ. Evaṃ majjhimo, purimo, uparimo, heṭṭhimo, paccantimo, gopphimo, ganthimo.

Tathā iyappaccaye manussajātiyā jāto manussajātiyo, manussajātiyā, manussajātiyaṃ. Evaṃ assajātiyo, hatthijātiyo, bodhisattajātiyo, dabbajātiyo, samānajātiyo, lokiyo iccādi.

Ādiggahaṇena tattha niyutto, tadassa atthi, tattha bhavotiādīsvapi ima iyappaccayā honti, casaddena ikappaccayo ca. Ante niyutto antimo, antiyo, antiko, putto assa atthi, tasmiṃ vā vijjatīti puttimo, puttiyo, vuttiko, kappo assa atthīti kappiyo, jaṭā assa atthīti jaṭiyo, hānabhāgo assa atthīti hānabhāgiyo. Evaṃ ṭhitibhāgiyo, bodhissa pakkhe bhavā bodhipakkhiyā, pañcavagge bhavā pañcavaggiyā. Evaṃ chabbaggiyā, udariyaṃ, attano idanti attaniyaṃ, nakārāgamo.

Casaddaggahaṇena kiya yaṇyappaccayā ca. Jātiyā niyutto jātikiyo. Evaṃ andhakiyo, jaccandhe niyutto jaccandhakiyo. Sassa ayanti sakiyo. Evaṃ parakiyo.

Yappaccayo sādhuhitabhavajātādiatthesu. Yathā – kammani sādhu kammaññaṃ. Sabhāyaṃ sādhu sabbhaṃ, ‘‘yavataṃ talanā’’dinā ukārādi. Evaṃ medhāya hitaṃ mejjhaṃ ghaṭaṃ. Pādānaṃ hitaṃ pajjaṃ telaṃ, rathassa hitā racchā, gāme bhavo gammo , gave bhavaṃ gabyaṃ, ‘‘osare cā’’ti sutte casaddena yappaccaye parepi avādeso. Kavimhi bhavaṃ kabyaṃ, divi bhavā dibyā, thanato jātaṃ thaññaṃ, dhanāya saṃvattatīti dhaññaṃ.

Ṇyappaccayo parisāyaṃ sādhu pārisajjo, dakārāgamo, samaṇānaṃ hitā sāmaññā janā, brāhmaṇānaṃ hitā brāhmaññā, arūpe bhavā āruppā iccādi.

‘‘Rājaputtānaṃ samūho’’ti viggahe –

379.Samūhatthe kaṇaṇā.

Chaṭṭhiyantato ‘‘tesaṃ samūho’’ti atthe kaṇaṇaiccete paccayā honti. Rājaputtako, rājaputtakaṃ vā, rājaputto. Evaṃ mānussako, mānusso, māthurako, māthuro, porisako, poriso, vuddhānaṃ samūho vuddhako, vuddho. Evaṃ māyūrako, māyūro, kāpoto, kokilo, māhiṃsako, māhiṃso, oṭṭhako, orabbhako, aṭṭhannaṃ samūho aṭṭhako, rājānaṃ samūho rājako, bhikkhānaṃ samūho bhikkho, sikkhānaṃ samūho sikkho, dvinnaṃ samūho dvayaṃ, ‘‘tesu vuddhī’’tiādinā ikārassa ayādeso. Evaṃ tiṇṇaṃ samūho tayaṃ iccādi.

‘‘Samūhatthe’’ti vattate.

380.Gāmajanabandhusahāyādīhi tā.

Gāmajanabandhusahāyaiccevamādīhi paccayo hoti samūhatthe. Gāmānaṃ samūho gāmatā. Evaṃ janatā, bandhutā, sahāyatā, nāgaratā. ‘‘Tā’’ti yogavibhāgena sakatthepi devoyeva devatā, paccayantassa niccamitthiliṅgatā.

381.Tadassa ṭhānamiyo ca.

‘‘Tadassa ṭhāna’’miccetasmiṃ atthe chaṭṭhiyantato iyappaccayo hoti. Madanassa ṭhānaṃ madaniyo, madaniyā, madaniyaṃ, bandhanassa ṭhānaṃ bandhaniyaṃ. Evaṃ mucchaniyaṃ. Rajaniyaṃ, gamaniyaṃ, dassaniyaṃ, upādāniyaṃ, pasādaniyaṃ. Casaddena hitādiatthepi upādānānaṃ hitā upādāniyā iccādi.

382.Upamatthāyitattaṃ.

Upamatthe upamāvāciliṅgato āyitattappaccayo hoti. Dhūmo viya dissatīti dhūmāyitattaṃ. Evaṃ timirāyitattaṃ.

‘‘Tadassa ṭhāna’’nti vattate.

383.Tannissitatthe lo.

‘‘Tannissita’’nti atthe, ‘‘tadassaṭhāna’’nti atthe ca lappaccayo hoti. Duṭṭhu nissitaṃ, duṭṭhu ṭhānaṃ vā duṭṭhullaṃ, duṭṭhullā vācā, lassa dvibhāvo. Evaṃ vedallaṃ.

‘‘Abhijjhā assa pakati, abhijjhā assa bahulā’’ti vā viggahe –

384.Ālu tabbahule.

Paṭhamāvibhatyantato āluppaccayo hoti ‘‘tadassa bahula’’miccetasmiṃ atthe. Abhijjhālu, abhijjhālū, abhijjhālavo. Evaṃ sītālu, dhajālu, dayālu. ‘‘Sabbato ko’’ti ettha puna sabbatoggahaṇena kakārāgamo, abhijjhāluko, abhijjhālukā, abhijjhālukaṃ. Evaṃ sītāluko, dayāluko, tathā hīnova hīnako. Evaṃ potako, kumārako, māṇavako, muduko, ujuko, appamattakaṃ, oramattakaṃ, sīlamattakaṃ iccādi.

‘‘Yadanupapannā nipātanā sijjhantī’’ti iminā paṭibhāgakucchitasaññānukampādiatthesu kappaccayo. Paṭibhāgatthe hatthino iva hatthikā. Evaṃ assakā. Kucchitatthe kucchito samaṇo samaṇako. Evaṃ brāhmaṇako, muṇḍako, paṇḍitako, veyyākaraṇako. Saññāyaṃ katako, bhaṭako. Anukampāyaṃ puttako.

Tathā kiṃyatetato parimāṇatthe ttakavantuppaccayā. Kiṃ parimāṇamassāti kittakaṃ. Evaṃ yattakaṃ, tattakaṃ, ettakaṃ. Vantumhi āttañca, yaṃ parimāṇamassāti yāvā, yāvanto , guṇavantusamaṃ. Evaṃ tāvā, tāvanto. Etāvā, etāvanto iccādi.

‘‘Suvaṇṇena pakata’’nti viggahe –

385.Tappakativacane mayo.

Tappakativacanatthe mayappaccayo hoti, pakarīyatīti pakati, tena pakati tappakati, tappakatiyā vacanaṃ kathanaṃ tappakativacanaṃ. Suvaṇṇamayo ratho, sovaṇṇamayo vā, suvaṇṇamayā bhājanavikati, suvaṇṇamayaṃ bhājanaṃ. Evaṃ rūpiyamayaṃ, rajatamayaṃ, jatumayaṃ, dārumayaṃ, mattikāmayaṃ, iddhiyā nibbattaṃ iddhimayaṃ.

Manato nipphannā manomayā, ayasāpakataṃ ayomayaṃ. Ettha ca ‘‘manogaṇādīna’’nti vattamāne –

386.Etesamo lope.

Etesaṃ manogaṇādīnaṃ anto ottamāpajjate vibhattilope kateti okāro.

Gavena pakataṃ karīsaṃ, goto nibbattanti vā gomayaṃ. ‘‘Mayo’’tiyogavibhāgena sakatthepi dānameva dānamayaṃ, sīlamayaṃ iccādi.

Saṃsaṭṭhādianekatthataddhitaṃ.

Bhāvataddhita

‘‘Alasassa bhāvo’’ti viggahe –

387.Ṇyattatā bhāve tu.

Chaṭṭhiyantato ṇyattatāiccete paccayā honti ‘‘tassa bhāvo’’ iccetasmiṃ atthe, tusaddaggahaṇena ttanaṇeyyādippaccayā ca. Bhavanti etasmā buddhisaddā iti bhāvo, saddappavattinimittaṃ vuccati, vuttañca – ‘‘yassa guṇassa hi bhāvā dabbe saddaniveso tadabhidhāneṇyattatādayo’’ti. Ṇyattattanantānaṃ niccaṃ napuṃsakattaṃ, paccayantassa sabhāvato niccamitthiliṅgatā. Ṇyappaccayoyaṃ guṇavacane brāhmaṇādīhi, tattha ‘‘avaṇṇo ye lopañcā’’ti avaṇṇalopo, ādivuddhi.

Ālasyaṃ. Evaṃ ārogyaṃ, udaggassa bhāvo odagyaṃ, sakhino bhāvo sakhyaṃ, aṇaṇassa bhāvo āṇaṇyaṃ, vidhavāya bhāvo vedhabyaṃ, dubbalassa bhāvo dubbalyaṃ, capalassa bhāvo cāpalyaṃ.

Viyattassa bhāvo veyyattiyaṃ, maccharassa bhāvo macchariyaṃ. Evaṃ issariyaṃ, ālasiyaṃ, muṇḍiyaṃ, mūḷhiyaṃ. Ettha ‘‘veyyattiya’’ntiādīsu ‘‘tesu vuddhī’’tiādinā yamhi ikārāgamo.

‘‘Paṇḍitassa bhāvo paṇḍitya’’ntiādīsu ‘‘yavataṃ talanadakārānaṃ byañjanāni calañajakāratta’’nti tyakārasaṃyogādīnaṃ calañajakārādesā , dvittaṃ. Paṇḍiccaṃ, bahussutassa bhāvo bāhussaccaṃ, ‘‘tesu vuddhī’’tiādinā ukārassa akāro, evaṃ porohiccaṃ, adhipatissa bhāvo ādhipaccaṃ, muṭṭhassatissa bhāvo muṭṭhassaccaṃ, ivaṇṇalopo. Kusalassa bhāvo kosallaṃ. Evaṃ vepullaṃ, samānānaṃ bhāvo sāmaññaṃ, gilānassa bhāvo gelaññaṃ, ‘‘kvacādimajjhuttarā’’disuttena saṃyoge pare rassattaṃ.

Suhadassa bhāvosohajjaṃ. Evaṃ vesārajjaṃ, kusīdassabhāvokosajjaṃ, ‘‘tesu vuddhī’’tiādinā īkārassa akāro. Tathā ‘‘purisassa bhāvo porisa’’ntiādīsu ‘‘yavataṃ talanā’’disutte kāraggahaṇena yavataṃ sakārakacaṭapavaggānaṃ sakārakacaṭapavaggādesā. Sumanassa bhāvo somanassaṃ. Evaṃ domanassaṃ, sovacassaṃ, dovacassaṃ, ettha sakārāgamo. Tathā nipakassa bhāvo nepakkaṃ, dvittaṃ. Evaṃ ādhikkaṃ, dubhagassa bhāvo dobhaggaṃ, vāṇijassa bhāvo vāṇijjaṃ, rājino bhāvo rajjaṃ, ‘‘kvacā’’dinā rassattaṃ. Sarūpassa bhāvo sāruppaṃ. Evaṃ opammaṃ, sokhummaṃ.

Tathassa bhāvo tacchaṃ, dummedhassa bhāvo dummejjhaṃ, samaṇassa bhāvo sāmaññaṃ. Evaṃ brāhmaññaṃ, nipuṇassa bhāvo nepuññaṃ. ‘‘Taccha’’ntiādīsupi kāraggahaṇeneva yavataṃ thadhaṇakārānaṃ chajhañakārādesā.

Ttatāpaccayesu – paṃsukūlikassa bhāvo paṃsukūlikattaṃ, paṃsukūlikatā. Evaṃ tecīvarikattaṃ, tecīvarikatā, odarikattaṃ, odarikatā, manussattaṃ, manussatā jāti, nīlattaṃ, nīlatā guṇo, yācakattaṃ, yācakatā kriyā, daṇḍittaṃ, daṇḍitā dabbaṃ, saccavāditā, pāramitā, kataññutā, sabbaññutā, ‘‘kvacā’’dinā paccaye rassattaṃ, appicchatā, asaṃsaggatā, bhassārāmatā, niddārāmatā, lahutā iccādi.

Ttanapaccaye – puthujjanassa bhāvo puthujjanattanaṃ, vedanattanaṃ, jāyattanaṃ.

Ṇeyye – sucissa bhāvo soceyyaṃ. Evaṃ ādhipabheyyaṃ, kavissa bhāvokāveyyaṃ, thenassa bhāvo theyyaṃ, mahāvuttinā nakārassa lopo.

‘‘Ṇyattatā’’ti yogavibhāgena kammani, sakatthe ca ṇyādayo, vīrānaṃ bhāvo, kammaṃ vā vīriyaṃ, paribhaṭassa kammaṃ pāribhaṭyaṃ, pāribhaṭyassa bhāvo pāribhaṭyatā. Evaṃ sovacassatā, bhisaggassa kammaṃ bhesajjaṃ, byāvaṭassa kammaṃ veyyāvaccaṃ, saṭhassa bhāvo, kammaṃ vā sāṭheyyaṃ.

Sakatthe pana – yathābhūtameva yathābhuccaṃ, karuṇāyeva kāruññaṃ, pattakālameva pattakallaṃ, ākāsānantameva ākāsānañcaṃ, kāyapāguññameva kāyapāguññatā iccādi.

‘‘Visamassa bhāvo’’ti viggahe –

‘‘Ttatā, bhāve’’ti ca vattate.

388.Ṇa visamādīhi.

Visamaiccevamādīhi chaṭṭhiyantehi ṇappaccayo hoti, tta tā ca ‘‘tassa bhāvo’’ iccetasmiṃ atthe. Ākatigaṇoyaṃ. Vesamaṃ, visamattaṃ, visamatā. Sucissa bhāvo socaṃ, sucittaṃ, sucitā, garuno bhāvo gāravo, ādivuddhi, ‘‘o sare cā’’ti sutte casaddaggahaṇena ukārassa ca avādeso. Paṭuno bhāvo pāṭavaṃ, paṭuttaṃ, paṭutā.

Ujuno bhāvo ajjavaṃ, muduno bhāvo maddavaṃ iccatra ‘‘āttañcā’’ti ṇamhi ikārukārānaṃ āttaṃ, dvibhāvo, saṃyoge ādirassattañca. Ujutā, mudutā. Evaṃ isissa bhāvo ārisyaṃ, āsabhaṃ, kumārassa bhāvokomāraṃ, yuvassa bhāvo yobbanaṃ, mahāvuttinā nakārāgamo, paramānaṃ bhāvo, kammaṃ vā pāramī dānādikriyā, ‘‘ṇavaṇikā’’disuttena īpaccayo, samaggānaṃ bhāvo sāmaggī.

389.Ramaṇīyādito kaṇa.

Ramaṇīyaiccevamādito kaṇapaccayo hoti, tta tā ca bhāvatthe. Ramaṇīyassa bhāvo rāmaṇīyakaṃ, ramaṇīyattaṃ, ramaṇīyatā . Evaṃ mānuññakaṃ, manuññattaṃ, manuññatā, piyarūpakaṃ, piyarūpattaṃ, piyarūpatā, kalyāṇakaṃ, kalyāṇattaṃ, kalyāṇatā, corakaṃ, corikā vā, corattaṃ, coratā, aḍḍhakaṃ, aḍḍhattaṃ, aḍḍhatā iccādi.

Bhāvataddhitaṃ.

Visesataddhita

‘‘Sabbe ime pāpā ayamimesaṃ visesena pāpo’’ti viggahe –

390.Visese taratamisikiyiṭṭhā.

Visesatthe tara tama isika iya iṭṭhaiccete paccayā honti. Pāpataro, pāpatarā, pāpataraṃ. Tatopi adhiko pāpatamo, pāpatamā, pāpatamaṃ. Pāpisiko, pāpisikā, pāpisikaṃ. Pāpiyo, pāpiyā, pāpiyaṃ. Pāpiṭṭho, pāpiṭṭhā, pāpiṭṭhaṃ. Atisayena pāpiṭṭho, pāpiṭṭhataro. Evaṃ paṭutaro, paṭutamo, paṭisiko, paṭiyo, paṭiṭṭho. Sabbesaṃ atisayena varo varataro, varatamo, varisiko, variyo, variṭṭho. Evaṃ paṇītataro, paṇītatamo.

‘‘Sabbe ime vuḍḍhā ayamimesaṃ visesena vuḍḍho’’ti atthe iyaiṭṭhappaccayā honti.

391.Vuḍḍhassajo iyiṭṭhesu.

Sabbasseva vuḍḍhasaddassa jo hoti iya iṭṭhaiccetesu paccayesu. Jeyyo, jeṭṭho, ettha ca ‘‘saralopādi’’sutte tuggahaṇena lopamakatvā ‘‘sarā sare lopa’’nti pubbasare lutte ‘‘kvacāsavaṇṇaṃ lutte’’ti ekāro.

‘‘Iyiṭṭhesū’’ti adhikāro, ‘‘jo’’ti ca vattate.

392.Pasatthassa so ca.

Sabbasseva pasatthasaddassa deso hoti, jo ca iyiṭṭhesu. Ayañca pasattho ayañca pasattho sabbe ime pasatthā ayamimesaṃ visesena pasatthoti seyyo, seṭṭho, jeyyo, jeṭṭho.

393.Antikassa nedo.

Sabbasseva antikasaddassa nedādeso hoti iyiṭṭhesu. Visesena antikoti nediyo, nediṭṭho.

394.Bāḷhassa sādho.

Sabbasseva ḷhasaddassa sādhādeso hoti iyiṭṭhesu. Visesena bāḷhoti sādhiyo, sādhiṭṭho.

395.Appassa kaṇa.

Sabbassa appasaddassa kaṇa hoti iyiṭṭhesu. Visesena appoti kaṇiyo, kaṇiṭṭho.

‘‘Visesena yuvā’’ti atthe ‘‘kaṇa’’iti vattate.

396.Yuvānañca.

Sabbassa yuvasaddassa kaṇa hoti iyiṭṭhesu. ‘‘Tesu vuddhī’’tiādinā ṇakārassa nakāro. Kaniyo, kaniṭṭho.

397.Vantu mantu vīnañca lopo.

Vantumantuvī iccetesaṃ paccayānaṃ lopo hoti iyiṭṭhesu. Sabbe ime guṇavanto ayamimesaṃ visesena guṇavāti guṇiyo, guṇiṭṭho, visesena satimāti satiyo, satiṭṭho, visesena medhāvīti medhiyo, medhiṭṭho iccādi.

Visesataddhitaṃ.

Assatthitaddhita

‘‘Medhā yassa atthi, tasmiṃ vā vijjatī’’ti viggahe –

398.Tadassatthīti vī ca.

Paṭhamāvibhatyantā ‘‘tadassa atthi, tasmiṃ vā vijjati’’ iccetesvatthesu paccayo hoti. Medhāmāyā saddehi cāyaṃ. Medhāvī, medhāvino. Itthiyaṃ īkārantattā ‘‘patibhikkhurājīkārantehi inī’’ti inī, medhāvinī, medhāviniyo. Napuṃsake medhāvi kulaṃ. Evaṃ māyāvī, māyāvinī, māyāvi cittaṃ.

Caggahaṇena so i lava ālādippaccayā ca. Yathā – sumedhā yassa atthi, tasmiṃ vā vijjatīti sumedhaso, rassattaṃ. Evaṃ lomaso. Picchaṃ assa atthi, tasmiṃ vā vijjatīti picchilo. Evaṃ phenilo, tuṇḍilo, jaṭilo. Kesā assa atthīti kesavo, vācālo iccādi.

‘‘Tapo assa atthi, tasmiṃ vā vijjatī’’ti viggahe –

‘‘Tadassatthī’’ti adhikāro.

399.Tapādito sī.

Tapaiccevamādito paccayo hoti ‘‘tadassatthi’’ iccetasmiṃ atthe. Sassa dvibhāvo. Tapassī, tapassino, tapassinī, tapassi. Evaṃ tejassī, yasassī, manassī, payassī.

‘‘Daṇḍo assa atthi, tasmiṃ vā vijjatī’’ti viggahe –

400.Daṇḍādito ikaī.

Ādisaddoyaṃ pakārattho, daṇḍaiccevamādito avaṇṇantā ika ī iccete paccayā honti ‘‘tadassatthi’’ iccetasmiṃ atthe. Daṇḍiko, daṇḍī, daṇḍino, daṇḍinī. Evaṃ māliko, mālī, mālinī, chattiko, chattī, rūpiko, rūpī, kesiko, kesī, saṅghī, ñāṇī, hatthī iccādi.

401.Madhvādito ro.

Madhuādito rappaccayo hoti ‘‘tadassatthī’’ti atthe. Madhu assa atthi, tasmiṃ vā vijjatīti madhuro guḷo, madhurā sakkharā, madhuraṃ khīraṃ, kuñjā hanū etassa santīti kuñjaro, sabbasmiṃ vattabbe mukhamassa atthīti mukharo, susi assa atthīti susiro. Evaṃ ruciro, nagaro.

‘‘Guṇo assa atthi, tasmiṃ vā vijjatī’’ti viggahe –

402.Guṇāditovantu.

Guṇaiccevamādito vantuppaccayo hoti ‘‘tadassa atthī’’ti atthe. Vibhattilope, nāmabyapadese ca kate syādyuppatti. Guṇavantu si, ‘‘savibhattissa, ntussā’’ti adhikicca ‘‘ā simhī’’ti āttaṃ, guṇavā puriso, sesaṃ ñeyyaṃ. Evaṃ gaṇavā, kulavā iccādayo. Itthiyaṃ ‘‘ṇava ṇika ṇeyyaṇantūhī’’ti īpaccayo, ‘‘vā’’ti vattamāne ‘‘ntussa tamīkāre’’ti takāro, guṇavatī, guṇavantī iccādi. Napuṃsake ‘‘aṃ napuṃsake’’ti savibhattissa ntussa amādeso, guṇavaṃ iccādi.

‘‘Sati assa atthi, tasmiṃ vā vijjatī’’ti viggahe –

‘‘Tadassatthī’’ti vattate.

493.Satyādīhi mantu.

Satiiccevamādīhi avaṇṇantarahitehi paṭhamāvibhatyantehi liṅgehi mantuppaccayo hoti ‘‘tadassatthī’’ti atthe. Sesaṃ guṇavantusamaṃ. Satimā, satimatī, satimantī, satimaṃ. Evaṃ dhitimā, gatimā iccādayo.

Tathā ‘‘āyu assa atthīti āyu mantu’’iccatra –

404.Āyussukārāsamantumhi.

Āyussa ukāro asa hoti mantumhīti asādeso. Āyasmā, sesaṃ samaṃ. Gāvo assa santīti gomā, gomanto, gomatī, gomantī, gomaṃ kulaṃ iccādi.

‘‘Saddhā assa atthī’’ti viggahe –

405.Saddhādito ṇa.

Saddhā paññāiccevamādito ṇappaccayo hoti ‘‘tadassatthi’’iccetasmiṃ atthe. Saddho puriso, saddhā kaññā, saddhaṃ kulaṃ. Evaṃ pañño, amaccharo, tathā buddhaṃ, buddhi assa atthīti buddho iccādi.

Assatthitaddhitaṃ.

Saṅkhyātaddhita

‘‘Pañcannaṃ pūraṇo’’ti viggahe –

406.Saṅkhyāpūraṇe mo.

Pūrayati saṅkhyā anenāti pūraṇo, saṅkhyāya pūraṇo saṅkhyāpūraṇo, tasmiṃ saṅkhyāpūraṇatthe chaṭṭhiyantato mappaccayo hoti. Pañcamo, pañcannaṃ pūraṇī pañcamī, ‘‘nadādito vā ī’’ti īpaccayo. ‘‘Itthiyamato āpaccayo’’ti āpaccayo, pañcamā vīriyapāramī, pañcamaṃ jhānaṃ. Evaṃ sattamo, sattamī, sattamā, sattamaṃ, aṭṭhamo, aṭṭhamī, aṭṭhamā, aṭṭhamaṃ, navamo , navamī, navamā, navamaṃ, dasamo, dasamī, dasamā, dasamaṃ iccādi.

‘‘Saṅkhyāpūraṇe’’ti adhikāro.

407.Catucchehi thaṭhā.

Catuchaiccetehi thaṭhaiccete paccayā honti saṅkhyāpūraṇatthe. Catunnaṃ pūraṇo catuttho, dvittaṃ, catutthī, catutthā, catutthaṃ, channaṃ pūraṇo chaṭṭho, chaṭṭhī, chaṭṭhā, chaṭṭhaṃ, chaṭṭho eva chaṭṭhamo.

Chāhaṃ, chaḷāyatanaṃ iccatra –

408.Sa chassa vā.

Chassa sakārādeso hoti vā saṅkhyāne. Chāhamassa jīvitaṃ sāhaṃ, chāhaṃ vā, saḷāyatanaṃ.

‘‘Dvinnaṃ pūraṇo’’ti viggahe –

409.Dvitīhi tiyo.

Dvitiiccetehi tiyappaccayo hoti saṅkhyāpūraṇatthe. Vipariṇāmena ‘‘dvi tiṇṇa’’nti vattamāne –

410.Tiye dutāpi ca.

Dvitiiccetesaṃ dutaiccādesā honti tiyappaccaye pare. Dutiyo puriso, dutiyā, dutiyaṃ. Evaṃ tiṇṇaṃ pūraṇo tatiyo, tatiyā, tatiyaṃ. Apiggahaṇena aññatthāpi dvisaddassa duādeso hoti, casaddena di ca. Dve rattiyo durattaṃ, duvidhaṃ, duvaṅgaṃ, dirattaṃ, diguṇaṃ, digu.

411.Tesamaḍḍhūpapadena aḍḍhuḍḍhadivaḍḍhadiyaḍḍhaḍḍhatiyā.

Tesaṃ catutthadutiyatatiyānaṃ aḍḍhūpapadānaṃ aḍḍhūpapadena saha aḍḍhuḍḍhadivaḍḍhadiyaḍḍhaaḍḍhatiyādesā honti.

Ettha ca –

Aḍḍhūpapadapādāna-sāmatthā aḍḍhapubbakā;

Tesaṃsaddena gayhante, catutthadutiyādayo.

Aḍḍhena catuttho aḍḍhuḍḍho, aḍḍhena dutiyo divaḍḍho, diyaḍḍho, aḍḍhena tatiyo aḍḍhatiyo.

‘‘Ekañca dasa cā’’ti atthe dvandasamāse, ‘‘ekena adhikā dasā’’ti atthe tappurisasamāse vā kate ‘‘saṅkhyāne’’ti vattamāne ‘‘dvekaṭṭhānamākāro vā’’ti āttaṃ. Vavatthitavibhāsatthoyaṃ saddo.

Tena cettha –

Dvekaṭṭhānaṃ dase niccaṃ, dvissā’navutiyā navā;

Itaresa’masantañca, āttaṃ dīpeti suti.

‘‘Ekādito dasara saṅkhyāne’’ti rattaṃ.

deso vaṇṇamattattā, vaṇṇamattappasaṅgipi;

Siyā dasassa dasseva, nimittāsannabhāvato.

Tato bahuvacanaṃ yo, ‘‘pañcādīnamakāro’’ti savibhattissa antassa attaṃ. Ekārasa, ekādasa, liṅgattayepi samānaṃ.

‘‘Vā’’ti vattate.

412.Ekāditodasassī.

Ekādito parassa dasassa ante īpaccayo hoti vā pūraṇatthe.

Dasassa paccayāyogā, laddhamanteti atthato;

Tadantassa sabhāvena, itthiyaṃyeva sambhavo.

Ekādasannaṃ pūraṇī ekādasī, aññatra ekādasamo, ekādasamaṃ.

Dve ca dasa ca, dvīhi vā adhikā dasāti ‘‘dvi dasa’’iccatra ‘‘vā’’ti vattate.

‘‘Vīsati dasesu bā dvissa tū’’ti deso, dassa deso. Bārasa, aññatra āttaṃ, dvādasa. Dvādasannaṃ pūraṇo bārasamo, dvādasamo, dvādasī.

Tayo ca dasa ca, tīhi vā adhikā dasāti terasa, ‘‘tesu vuddhi lopā’’dinā tissa teādaso ānavutiyā, terasamo, terasī.

Cattāro ca dasa ca, catūhi vā adhikā dasāti catuddasa iccatra ‘‘gaṇane dasassā’’ti ca vattamāne ‘‘catūpapadassa lopo tuttarapadādi cassa cucopi navā’’ti tulopo, cuco ca. Cuddasa, coddasa, catuddasa. Cuddasamo, catuddasamo, cakuddasī, cātuddasī vā.

Pañca ca dasa ca, pañcahi vā adhikā dasāti pañcadasa, ‘‘tesu vuddhi lopā’’dinā pañcasaddassa dasa vīsesu pannapaṇṇaādesāpi, ‘‘aṭṭhādito cā’’ti rattaṃ. Pannarasa, pañcadasa. Pannarasamo, pañcadasamo, pannarasī, pañcadasī.

‘‘Cha ca dasa ca, chahi vā adhikā dasā’’ti samāse kate ‘‘chassā’’ti vattamāne ‘‘dase so niccañcā’’ti so, ‘‘saṅkhyānaṃ, vā’’ti ca vattate, ‘‘la darāna’’nti lattaṃ, vavatthitavibhāsatthoyaṃ saddo.

Ḷo niccaṃ soḷase dassa, cattālīse ca terase;

Aññatra na ca hotāyaṃ, vavatthitavibhāsato.

Laḷānamaviseso kvaci, soḷasa. Teḷasa, cattālīsaṃ, cattārīsaṃ. Soḷasamo, soḷasī.

‘‘Vā, dasara saṅkhyāne’’ti adhikicca ‘‘aṭṭhādito cā’’ti rattaṃ. Aṭṭhārasa, aṭṭhādasa, āttaṃ. Aṭṭhārasannaṃ pūraṇo aṭṭhārasamo, aṭṭhādasamo. Evaṃ sattarasa, sattadasa. Sattarasamo, sattadasamo.

Aṭṭhāditoti kimatthaṃ? Catuddasa.

Ekena ūnā vīsatīti tappuriso, ekūnavīsati. Ekūnavīsatādayo ānavutiyā ekavacanantā, itthiliṅgā ca daṭṭhabbā, te ca saṅkhyāne, saṅkhyeyye ca vattante, yadā saṅkhyāne vattante, tadā bhikkhūnamekūnavīsati tiṭṭhati, bhoti bhikkhūnamekūnavīsati tiṭṭhatu, bhikkhūnamekūnavīsatiṃ passa, bhikkhūnamekūnavīsatiyā kataṃ iccādi.

Saṅkhyeyye pana ekūnavīsati bhikkhavo tiṭṭhanti, bhonto ekūnavīsati bhikkhavo tiṭṭhatha, ekūnavīsatiṃ bhikkhū passa, ekūnavīsatiyā bhikkhūhi kataṃ iccādi. Evaṃ vīsatādīsupi yojetabbaṃ, ekūnavīsatiyā pūraṇo ekūnavīsatimo.

Dasa ca dasa cāti atthe dvandasamāsaṃ katvā ‘‘dasadasā’’ti vattabbe ‘‘sarūpānamekasesvasaki’’nti ekasese kate dasasaddato paṭhamābahuvacanaṃ yo. ‘‘Dasa yo’’itīdha –

413.Gaṇane dasassa dviti catu pañca cha satta aṭṭhanavakānaṃ vīti cattāra paññā cha sattāsa navā yosu yonañcī samāsaṃ ṭhiri tītuti.

Gaṇane dasassa sambandhīnaṃ dvika tika catukka pañcaka chakkasattaka aṭṭhaka navakānaṃ katekasesānaṃ yathākkamaṃ vīti cattāra paññā cha satta asa nava iccādesā honti yosu paresu, yonañca īsaṃ āsaṃ ṭhi riti īti utiiccete ādesā hontīti dvidasatthavācakassa dasassa ādeso hoti, yovacanassa īsañca, saralopādi.

‘‘Saṅkhyānaṃ, vā, ante’’ti ca vattate.

414.Ti ca.

Tāsaṃ saṅkhyānamante tikārāgamo hoti vā. Vavatthitavibhāsatthoyaṃ saddo.

Vibhāsā vīsa tiṃsāna-mante hoti tiāgamo;

Aññattha na ca hoteva, vavatthitavibhāsato.

‘‘Byañjane cā’’ti niggahītalopo, puna taddhitattā nāmabyapadese syādyuppatti. Bhikkhūnaṃ vīsati, vīsaṃ vā, vīsati bhikkhū, vīsaṃ vā iccādi. Vīsatimo. Tathā ekavīsati kusalacittāni, ekavīsaṃ vā. Ekavīsatimo. Bāvīsati, bāvīsaṃ vā. Bāvīsatimo. Dvāvīsati, dvāvīsaṃ vā. Dvāvīsatimo. Tevīsati, tevīsaṃ vā. Tevīsatimo. Catuvīsati, catuvīsaṃ vā. Catuvīsatimo. Paṇṇavīsati, paṇṇavīsaṃ vā. Paṇṇavīsatimo. Pañcavīsati, pañcavīsaṃ vā. Pañcavīsatimo. Chabbīsati , chabbīsaṃ vā. Chabbīsatimo. Sattavīsati, sattavīsaṃ vā. Sattavīsatimo. Aṭṭhavīsati, aṭṭhavīsaṃ vā. Aṭṭhavīsatimo. Ekūnatiṃsati, ekūnatiṃsaṃvā. Ekūnatiṃsatimo.

Dasa ca dasa ca dasa cāti ‘‘dasa dasa dasā’’ti vattabbe ekasese kate ‘‘gaṇane dasassā’’tiādinā tiīsamādesā, ‘‘kvacā’’dinā rassattaṃ, niggahītāgamo ca, sesaṃ vīsatisamaṃ. Tiṃsati, tiṃsaṃ, tiṃsa vassāni, niggahītalopo, tiṃsaṃ, tiṃsāya iccādi. Ekatiṃsati, ekatiṃsaṃ vā, bāttiṃsaṃ, dvattiṃsaṃ, tettiṃsaṃ iccādi.

Catudasatthavācakassa katekasesassa dasassa cattāra, yovacanassa īsaṃ, cattālīsaṃ, ‘‘la darāna’’nti rassa lattaṃ, tālīsaṃ vā. Cattālīsatimo. Ekacattālīsaṃ, dvācattālīsaṃ, dvicattālīsaṃ, tecattālīsaṃ, ticattālīsaṃ iccādi.

Pañcadasatthavācakassa dasassa paññā, yovacanassa āsañca. Paññāsaṃ, ‘‘tesu vuddhi lopā’’dinā paṇṇādeso, paṇṇāsaṃ vā. Ekapaññāsaṃ, dvepaññāsaṃ, dvipaññāsaṃ.

Chadasatthavācakassa dasassa cha, yovacanassa ṭhiādeso, ‘‘sa chassa vā’’ti sakārādeso, saṭṭhi, dvāsaṭṭhi, dvesaṭṭhi, dvisaṭṭhi, tesaṭṭhi, tisaṭṭhi.

Sattadasatthavācakassa dasassa satta, yovacanassa ri, ti ca. Sattari, sattati, dvāsattari, dvāsattati, dvisattari, disattati, tesattati, tisattati iccādi.

Aṭṭhadasatthavācakassa dasassa asa, yovacanassa ītiādeso ca. Asīti, ekāsīti, dveasīti, teasīti, caturāsīti, ‘‘kvacā’’dinā dīgho.

Navadasatthavācakassa dasassa nava, yovacanassa uti ca, navuti, dvānavuti, dvenavuti, dvinavuti, tenavuti, tinavuti, catunavuti, channavutiyā, channavutīnaṃ pāsaṇḍānaṃ.

‘‘Gaṇane, dasassā’’ti ca vattate.

415.Dasadasakaṃ sataṃ dasakānaṃ sataṃ sahassañca yomhi.

Gaṇane pariyāpannassa dasadasakatthavācakassa dasasaddassa sataṃ hoti, satadasakatthavācakassa dasassa sahassaṃ hoti yomhi. Iminā nipātanena yolopo, taddhitattā puna nāmabyapadese syādyuppatti, niggahītassa lopo, ‘‘si’’nti amādeso, yojanānaṃ sataṃ, sahassaṃ. Sataṃ napuṃsakamekavacanantañca, tathā sahassaṃ, vaggabhede sabbattha bahuvacanampi bhavati. Dve vīsatiyo. Evaṃ tiṃsādīsupi, dve satāni, bahūni satāni, dve sahassāni, bahūni sahassāni.

Satassa dvikanti atthe chaṭṭhītappurisaṃ katvā ‘‘sataṃ dvika’’nti vattabbe ‘‘dvikādīnaṃ taduttarapadānañca nipaccante’’ti vuttiyaṃ vacanato iminā nipātanena uttarapadassa pubbanipāto, kakāralopo ca hoti. Dvisataṃ. Evaṃ satassa tikaṃ tisataṃ, tathā catusataṃ, pañcasataṃ, chasataṃ, sattasataṃ, aṭṭhasataṃ, navasataṃ, dasasataṃ sahassaṃ hoti. Atha vā dve satāni dvisatanti digusamāso. Evaṃ tisataṃ, catusataṃ iccādi.

416.Yāva taduttari dasaguṇitañca.

Yāva tāsaṃ saṅkhyānamuttari, tāva dasaguṇitañca kātabbaṃ, ettha dakāro sandhijo. Yathā – dasassa gaṇanassa dasaguṇitaṃ sataṃ hoti, satassa dasaguṇitaṃ sahassaṃ, sahassassa dasaguṇitaṃ dasasahassaṃ, idaṃ nahutantipi vuccati, dasasahassassa dasaguṇitaṃ satasahassaṃ, taṃ lakkhantipi vuccati, satasahassassa dasaguṇitaṃ dasasatasahassaṃ.

‘‘Yadanupapannā nipātanā sijjhantī’’ti vattate.

417.Sakanāmehi.

Yāsaṃ pana saṅkhyānaṃ aniddiṭṭhanāmadheyyānaṃ yāni rūpāni, tāni sakehi nāmehi nipaccante. Satasahassānaṃ sataṃ koṭi, itthiliṅgā, ekavacanantā ca, vaggabhede bahuvacanañca bhavati, koṭisatasahassānaṃ sataṃ pakoṭi, pakoṭisatasahassānaṃ sataṃ koṭippakoṭi. Evaṃ nahutaṃ, ninnahutaṃ, akkhobhinī, bindu, abbudaṃ, nirabbudaṃ, ahahaṃ, ababaṃ, aṭaṭaṃ, sogandhikaṃ, uppalaṃ, kumudaṃ, puṇḍarīkaṃ, padumaṃ, kathānaṃ, mahākathānaṃ, asaṅkhyeyyanti.

Iccevaṃ ṭhānato ṭhānaṃ, satalakkhaguṇaṃ mataṃ;

Koṭippabhutinaṃ vīsa-saṅkhyānañca yathākkamaṃ.

‘‘Dve parimāṇāni etassā’’ti viggahe –

418.Dvādito konekatthe ca.

Dviiccevamādito gaṇanato kappaccayo hoti anekatthe. Dviko rāsi dvikaṃ. Evaṃ tikaṃ, catukkaṃ, pañcakaṃ, chakkaṃ, sattakaṃ, aṭṭhakaṃ, navakaṃ, dasakaṃ, paṇṇāsakaṃ, satakaṃ, sahassakaṃ iccādi.

Saṅkhyātaddhitaṃ.

Abyayataddhita

‘‘Ekasmiṃ vāre bhuñjati, dvivāre bhuñjatī’’ti viggahe –

419.Ekādito sakissa kkhattuṃ.

Ekadvitiiccevamādito gaṇanato sakissa ṭhāne vāratthe kkhattuṃpaccayo hoti. Ekakkhattuṃ, dvikkhattuṃ bhuñjati, ‘‘sabbāsamāvuso’’tiādinā silopo. Evaṃ tikkhattuṃ, catukkhattuṃ, pañcakkhattuṃ, chakkhattuṃ, sattakkhattuṃ, aṭṭhakkhattuṃ, navakkhattuṃ, dasakkhattuṃ, satakkhattuṃ, sahassakkhattuṃ, bahukkhattuṃ, katikkhattuṃ.

‘‘Ekena vibhāgenā’’ti viggahe –

Maṇḍūkagatiyā saṅkhyāggahaṇamanuvattate.

420.Vibhāge dhā ca.

Vibhāgatthe ekādisaṅkhyāto dhāpaccayo hoti. Casaddena ekadvito jjha ca, suttādito so ca. Ekadhā. Dvīhi vibhāgehi dvidhā, dudhā vā, dvedhā. Tīhi vibhāgehi tidhā, tedhā vā, ‘‘tesu vuddhī’’tiādinā ikārassekāro. Evaṃ catudhā, pañcadhā, chadhā, sattadhā, aṭṭhadhā, navadhā, dasadhā, satadhā, sahassadhā, katidhā, bahudhā.

Jjhappaccaye ekadhā karotīti ekajjhaṃ. Evaṃ dvejjhaṃ.

Sopaccaye suttena vibhāgena suttaso. Evaṃ byañjanaso, padaso, atthaso, bahuso, sabbākārena sabbaso , upāyaso, hetuso, ṭhānaso, yoniso.

421.Sabbanāmehi pakāravacane tu thā.

Sabbanāmehi pakāravacanatthe thāpaccayo hoti, tusaddena thattāpaccayo ca. Sāmaññassa bhedako viseso pakāro, tassābhidhāneti attho, so pakāro tathā, taṃ pakāraṃ tathā, tena pakārena tathā, yena pakārena yathā. Evaṃ sabbathā, aññathā, itarathā, ubhayathā, thattāpaccaye tena pakārena tathattā. Evaṃ yathattā, aññathattā.

Ko pakāroti atthe –

422.Kimimehi thaṃ.

Kiṃimaiccetehi thaṃpaccayo hoti pakāravacanatthe. ‘‘Kissa ka ve cā’’ti ettha casaddena kissa deso. Kathaṃ, kaṃ pakāraṃ kathaṃ, kena pakārena kathaṃ, ayaṃ pakāro itthaṃ, imaṃ pakāraṃ itthaṃ. Anena pakārena itthaṃ, ‘‘imassi thaṃ dāniha to dhesu cā’’ti imasaddassa ikāro, dvittaṃ. Ettha hi kkhattuṃ ādithaṃpariyosānappaccayantānaṃ abyayataddhitattā nāmabyapadesaṃ katvā vibhattimhi kate ‘‘sabbāsamāvuso’’tiādinā vibhattilopo, ‘‘kvaci to pañcamyatthe’’tiādinā vuttatoādippaccayantā ca idheva abyayataddhite saṅgayhanti.

423.Yadanupapannānipātanā sijjhanti.

Ye saddā lakkhaṇena anupapannā aniddiṭṭhalakkhaṇā akkharādito, nāmopasagganipātato vā samāsataddhitādito vā, te nipātanā sijjhanti.

Taddhitato tāva –

Imasmā jja siyā kāle, samānāparato jju ca;

Imasaddassa’kāro ca, samānassa ca so siyā.

Imasmiṃ kāle, imasmiṃ divase vā ajja, samāne kāle sajju, aparasmiṃdivase aparajju. Nipātehi bhavatthe tanappaccayo. Ajja bhavaṃ ajjatanaṃ, ajja bhavā ajjatanī, sve bhavaṃ svātanaṃ. Evaṃ purātanaṃ, hiyyo bhavaṃ hiyyattanaṃ, hiyyo bhavā hiyyattanī iccādi.

Abyayataddhitaṃ.

Sāmaññavuttibhāvatthā-byayato taddhitaṃ tidhā;

Tatrādi catudhāpaccā-nekatthassatthisaṅkhyāto.

Iti padarūpasiddhiyaṃ taddhitakaṇḍo

Pañcamo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app