5. Bhāvāvabodhapariccheda

338.

Paṭibhānavatā loka-vohāra’manusārinā;

Tato’cityasamullāsa-vedinā kavinā paraṃ.

338. Tadeva yathāpaṭiññātamalaṅkāravibhāgaṃ bodhetvā sampati rasavantālaṅkārappasaṅgenādhigataṃ rasaṃ sakala saṃsāradukkhanissa raṇekanimittavimuttirasekarasavisuddhasaddhammāgamaviggāhasappīṇanoṇatamatīnaṃ paramasaddhālūnamanadhigatattepi lakkhaṇamattena lokavohārakosallamattapariggahāya kiñcimattamupadisituṃ na sākallena ‘‘paṭibhānavatā’’tiādimāha. Paṭibhānaṃ taṃtaṃṭhānānurūpappavattā paññā. Sā hi sarasaracanāyaccantopakārikā, tatova kabbaṃ ‘‘paṭibhāna’’nti vuccati. Tenāha ‘‘paṭibhānavatā’’ti. Kavinā lokavohārānugantabbo. Yo hi sakalaṃ lokavohāraṃ nānusarati, so kaviyeva na hoti. Tenāha ‘‘lokavohāramanusārinā’’ti. Yato ocityaṃ nāma kavīnaṃ paramaṃ rahassaṃ lokavohārepi ucitaññūyeva pasaṃsīyate, samucitalokavohārānusāreneva ca vakkhamānānukkamena viracitā racanā sacetanānaṃ rasassādāya sampajjate, tasmā ocitye samullasattaṃ dittaṃ phuṭameva bandhanaṃ kātuṃ vaṭṭati. Tatovaccantamocityasamullāsavedinā kavinā bhavitabbaṃ. Tenāha ‘‘paraṃ ocityasamullāsavedinā’’ti. Sabbañcetaṃ ‘‘kavinā’’ti ettha visesanaṃ, ‘‘kavinā’’ti cetaṃ ‘‘nibandhā’’ti ettha avutto kattā.

338. Evaṃ yathāpaṭiññātānamalaṅkārānaṃ dassanāvasare rasavantālaṅkārappasaṅgenādhigatanavavidhasiṅgārādirase sakalasaṃsāradukkhanissaraṇaasahāyakaraṇabhūtavimuttirasena ekarasabhūte atipaṇīte saddhammāmataraseyeva luddhānaṃ saddhābāhullasuddhasaṃyamānaṃ vimukhepi lakkhaṇamattapariññāṇena lokavohāresu asammohatthaṃ saṅkhepena dassetukāmo idāni ‘‘paṭibhānavatā’’iccādimāha. Paṭibhānavatā sarasaracanāya accantopakāraṭṭhānocitapaññāvisesavatā lokavohāramanusārinā sakalaloke vohārānurūpamanugatena tato yasmā ocityaṃ nāma hadayato abahi kātabbaṃ, rahassamiva bandhato viyojanīyaṃ na hoti. Tasmā paramatisayena ocityasamullāsavedinā ucitabhāvena vattumicchitatthassa uddīpanasseva anurūpappakārena iṭṭhatthassa samullāsanaṃ dittiṃ jānantena kavinā bandhakārakena nibandhāti sambandho. Paṭibhā paṭibhānanti paññāyetaṃ nāmaṃ, tato jātakabbassapi paṭibhāti vuccamānattā ayaṃ paññāviseso racanāya accantopakāroti ñātabbo. Paṭibhānamassatthīti ca, lokassa vohāroti ca, taṃ anugacchati sīlenāti ca, ocityena samullāsoti ca, taṃ vijānāti sīlenāti ca viggaho.

339.

Ṭhāyīsambandhino bhāva-vibhāvā sānubhāvakā;

Sampajjanti nibandhā te, rasassādāya sādhunaṃ.

339.‘‘Ṭhāyi’’ccādi. Ṭhāyino vakkhamānaratyādayo tehi saha sambandho vibhāvādīhi yoge ratyādīnamassādiyattamānīyamānattā etesamatthīti ṭhāyīsambandhino. Saha anubhāvehi vakkhamānalakkhaṇehīti sānubhāvakā, bhāvo vibhāvo ca, vakkhamāno bhāvena bhāvābhāsopi imināva saṅgahito, rasassādāya sampajjantīti sambandho.

339.‘‘Ṭhāyi’’ccādi. Ṭhāyīsambandhino ṭhāyīpadena, tena vāccaratihāsādiatthena vā sambandhupagatā sānubhāvakā vakkhamānānubhāvehi saha pavattā bhāvavibhāvā vakkhamānabhāvavibhāvā nibandhā vuttaguṇopetakavinā bandhitā ekattha āharitvā dassitā sādhunaṃ issādidosarahitānaṃ sajjanānaṃ rasassādāya siṅgārādivakkhamānarasassa assādanatthaṃ sampajjanti pavattantīti. Imāya gāthāya ṭhāyībhāvo byabhicārībhāvo kevalabhāvo vibhāvo anubhāvo raso ceti ime uddiṭṭhā bhavanti, kathanti ce? Bhāvavibhāvānaṃ ‘‘ṭhāyīsambandhino’’ti visesanaṃ bhavati, tena bhāvassa ṭhāyī ca so bhāvo ceti ca ṭhāyīpadena sambandhattā ṭhāyībhāvo ca, puna byabhicārībhāve sati ‘‘ṭhāyībhāvo’’ti imassa sādhakattā imasseva ṭhāyībhāvapadassa payogasāmatthiyena gammamāno byabhicārībhāvo ca, puna ṭhāyīpadena samāsamakatvā visuṃ dassitabhāvasaddasutiyā ṭhāyībhāvabyabhicārībhāvehi añño bhāvo ca, tathā eva ṭhāyīpadena vāccaratihāsādiatthassa uppattiuddīpanadvayaṃ vibhūtaṃ katvā sajjetvā ṭhitattā tehi ratihāsādīhi atthehi sambandhino ālambaṇauddīpanasaṅkhatavividhavibhāvā ca, evameva sānubhāvakapadena samāyogena dassitānubhāvo ca, ‘‘rasassādāyā’’ti iminā niddiṭṭharaso cāti evamime ṭhāyībhāvādayo uddiṭṭhā honti. Ṭhāyinā saha sambandhoti ca, so etesamatthīti ca, bhāvo ca vibhāvo ceti ca, saha anubhāvehi vattantīti ca, rasassa assādoti ca vākyaṃ.

Bhāvaadhippāya

340.

Cittavuttivisesā tu, bhāvayanti rase yato;

Ratyādayo tato bhāva-saddena parikittitā.

340. Idāni yathāuddiṭṭhesu ṭhāyādīhi bhāvavibhāvānubhāvarasesu paṭhamaṃ bhāvaṃ vibhāvetuṃ bhāvasaddamanvatthayati ‘‘citta’’iccādinā. Cittassa vuttiyo ramaṇahasanādiākārena pavattiyo, tāva visesā visiṭṭhasabhāvatthāti cittavuttivisesā. Ratyādayo ṭhāyībyabhicārīsāttikā. Tusaddo visese. Yato rase siṅgārādayo bhāvayanti nipphādenti. Tato bhāvasaddena parikittitā bharatādīhi kathitā. Ettha hi ṇyanto bhūdhātu karaṇe vattate. Yato cāyaṃ na kevalaṃ karaṇeyeva vattate, atha kho byāpane, paṭipādane ca, tasmāssa paṭibhānaṃ cittaṃ bhāvayanti byāpenti. Atha vā kavino lokaṭṭhitiñāṇalakkhaṇaṃ adhippāyaṃ bhāvayanti paṭipādentīti bhāvāti evamettha attho daṭṭhabbo.

340. Idāni uddiṭṭhesu ṭhāyībhāvādīsu ṭhāyīādīnaṃ [ṭhāyībhāvādīnaṃ (ka.)] tiṇṇaṃ sādhāraṇo bhāvo nāma esoti dassento anvatthavasena dasseti ‘‘citta’’iccādi. Cittavuttivisesā tu cittassa uttari vakkhamānārammaṇahasanasocanādīhi, nibbedādīhi, thambhādīhi ca ākārehi pavattisaṅkhātā aññamaññaṃ asaṅkarākārasaṅkhātā visesā pana ṭhāyībyabhicārīsāttikā yato yasmā rase siṅgārādirase bhāvayanti nipphādenti karonti. No ce, rase siṅgārādirasavisaye paṇḍitānaṃ cittaṃ bhāvayanti byāpanaṃ karonti. No ce, tasmiṃyeva rasavisaye kavino lokasabhāvaṃ visayaṃ katvā pavattañāṇalakkhaṇaṃ adhippāyaṃ bhāvayanti paṭipādanaṃ karonti. Tato bhāvasaddena hetukattari nipphannena ratyādayo ratihāsādayo parikittitā bharatādīhi vuttā hontīti. ‘‘Ratyādayo’’ti ettha ādisaddena hāsādayo ṭhāyībhāvā ca, nibbedādayo byabhicārībhāvā ca, thambhapalayādayo sāttikabhāvā ca saṅgahitāti daṭṭhabbā. Cittassa vuttiyoti ca, tā eva visesāti ca, bhāvo iti saddoti ca vākyaṃ.

Ṭhāyībhāvaadhippāya

341.

Virodhinā’ññabhāvena,

Yo bhāvo na tirohito;

Sīlena tiṭṭhati’cce’so,

Ṭhāyībhāvoti saddito.

341. Ṭhāyādike tividhe bhāve kamenāha ‘‘virodhinā’’iccādinā. Virodhinā aññena jigucchādinā bhāvena yo bhāvo ratyādiko na tirohito nacchādito, eso bhāvo anucchijjamānattā eva tiṭṭhati sīlenāti, ṭhāyī eva bhāvoti ṭhāyībhāvoti saddito kathito. Yo bhāvādīhi ālokitassādaṃ nīto samānīto, so sāmājikehi assādiyamānattā rasoti vuccati. Vakkhati hi ‘‘savibhāva’’iccādi.

341. Idāni ṭhāyīādike tividhabhāve kamena niddisati ‘‘virodhi’’iccādinā. Virodhinā aññabhāvena ratihāsādīnaṃ viruddhena jigucchādinā aññabhāvena yo bhāvo ratihāsādiko tirohito na byavahito na hoti, eso viruddhabhāvena abyavahito bhāvo tiṭṭhati sīlenāti iminā atthena ṭhāyī nāma hotīti katvā ṭhāyībhāvoti saddito kathitoti. Yo vibhāvānubhāvādīhi assādanīyattaṃ pāpito sabbhehi assādanīyattā rasoti vuccati, so ṭhāyī nāmāti vuccati. Añño ca so bhāvo ceti ca, tiro kayiritthāti ca, ṭhāyī ca so bhāvo ceti ca viggaho.

Ṭhāyībhāvappabhedauddesa

342.

Ratihāsā ca soko ca,

Kodhussāhabhaya’mpi ca;

Jigucchāvimhayā ceva,

Samo ca nava ṭhāyino.

342. Ratyādīnaṃ navannameva ṭhāyitvaṃ sambhavatītyāha ‘‘rati’’ccādi. Samo ceti evaṃ ṭhāyino navāti yojanā. Navevete sakasakavibhāvānubhāvehi samullāsitā visumpi bandhitabbā kavinā, abhinetabbā ca naṭena, tathā sesabhāvāpi. Tattha yadi panāyaṃ rati asesaitthipurisaguṇayuttānaṃ itthipurisānaṃ aññamaññaṃ janitā, candādīhi uddīpanavibhāvehi uddīpitā, ussukkatādibādhakehi anubhāvehi paripositā, sakasakānubhāvasāmatthiyā patīyamānehi anekarūpehi byabhicārīhi cittatā siyā, tadā tu ṭhāyī rati naṭābhinayena, subandhasavanena vā sabbhehi assādiyamānā siṅgārarasattamāpajjate. Evaṃ yathāyogaṃ hāsādiṭhāyībhāvānaṃ hassarasādibhāvāpajjane yuttiṃ samanneyya.

342. Ṭhāyībhāvo nāma ratyādayo naveveti dassetuṃ ‘‘ratihāsā’’tiādimāha. Ratihāsā ca soko ca kodhussāhabhayampi ca jigucchāvimhayā ceva samo santaguṇo cāti evaṃ ṭhāyino nava honti. Imesaṃ ratyādīnaṃ navannaṃ sarūpakathanaṃ ‘‘siṅgārahassakaruṇā’’tiādikāya uddesagāthāya anantare niddese pākaṭo hoti. Rati ca hāso cāti ca, kodho ca ussāho ca bhayañceti ca, jigucchā ca vimhayā ceti ca vākyaṃ. Ime nava ca evaṃ byabhicārībhāvasāttikābhāvo ceti ime yathāsakamanurūpavibhāvānubhāvehi dittaṃ katvā paccekaṃ kavinā bandhitabbā, naṭena gahetvā dassitabbā ca. Imesu tividhabhāvesu ayaṃ rati asesapumitthiguṇehi yuttehi naranārīhi aññamaññaṃ uppāditā, candādīhi uddīpanavibhāvehi uddīpitā, ussāhādipakāsakakāyikavācasikapayogasaṅkhātānubhāvena positā, sakasakānubhāvasāmatthiyehi gammamānānekappakārabyabhicārībhāvehi vicittakatā hoti. Īdisā’yaṃ rati naṭassa abhinayena ca pasatthabandhasavanena ca sabbhehi assādiyamānasiṅgārādirasattaṃ pāpuṇātīti viññātabbā. Hāsādīnaṃ sesaṭhāyībhāvānaṃ hassarasādibhāvāpattiyaṃ yutti evaṃ yathārahaṃ veditabbāti.

Byabhicārībhāvaadhippāya

343.

Tirobhāvāvibhāvādi-

Visesenā’bhimukhyato;

Yete caranti sīlena,

Te honti byabhicārino.

343. Byabhicārino āha ‘‘tirobhāva’’iccādinā. Tirobhāvo ṭhāyīnaṃ ekassāpi bhāvassa nibbedādino aciraṭṭhāyitā ca āvibhāvo pākaṭatā ca nānārasanissayattā te ādayo yassa. Ādisaddena ṭhāyīdhammassa sukhadukkhādirūpassa gahaṇaṃ, sova viseso, tena. Ṭhāyīdhammassa sukhadukkharūpassa gahaṇaṃ, attano dhammassa sukhadukkharūpassa ṭhāyini samāropanañcābhimukhyaṃ. Tathā hi ratiyaṃ parisamo sukhānuviddho bhavati, soke dukkhānuviddho. Ratiyaṃ sukhasabhāvāpi gilānippabhutayo byabhicārino sakammaṃ dukkhamimaṃ samāropayanteva. Tato tena abhimukhabhāvena ye ete bhāvā sīlena caranti pavattanti, te byabhicārino hontīti.

343. Idāni uddesakkamena byabhicārībhāve lakkhaṇato dasseti ‘‘tirobhāvā’’iccādinā. Tirobhāvāvibhāvādivisesena byabhicārībhāvānaṃ attano anekarasaṃ nissāya pavattattā, lokassa bhinnarucikattā ca kismiñci ṭhāyībhāve byabhicārībhāvānamattano guṇassa līnattañca kismiñci tasseva guṇassa pākaṭattañcātiādikena visesena abhimukhyato ṭhāyībhāvānaṃ sukhadukkharūpaṃ attani ca attano sukhadukkharūpaṃ ṭhāyībhāvesu ca āropanasaṅkhātena abhimukhabhāvena yete bhāvā sīlena caranti pakatiyā pavattanti, te bhāvā byabhicārino nāma hontīti. Evameva [evarūpā (ka.)] pīḷā sarūpena eko parisamasaṅkhatabyabhicārībhāvo ratiyaṃ saguṇena līno sukhānuviddho hutvā, soke saguṇena pākaṭo dukkhānuviddho ca hutvā pavattate. Evameva sukhasabhāvaratiyaṃ gilānādayo byabhicārino sakiyaṃ dukkhasarūpaṃ āropentīti katvā tirobhāvavibhāvādivisesena abhimukhaṃ pavattanti. Tirobhavanamiti ca, āvibhavanamiti ca, tirobhāvo ca āvibhāvo ceti ca, te ādayo yassa ṭhāyībhāvesu vijjamānānaṃ sukhadukkhasabhāvānaṃ attani āropanasseti ca, soyeva visesoti ca, abhimukhānaṃ bhāvoti ca viggaho. Byabhicārīpade visaddo visesatthe abhisaddo abhimukhabhāve vattati.

Byabhicārībhāvappabheda

344.

Nibbedo takkasaṅkā sama-

Dhitijaḷatā dīnatuggālasattaṃ,

Suttaṃ tāso gilānu’ssukaharisa-

Satissāvisādābahitthā.

Cintā gabbā’pamāro’marisamada-

Matummādamohā vibodho,

Niddāvegā sabiḷaṃ maraṇa-

Sacapalābyādhi tettiṃsame’te.

344. Te dasseti ‘‘nibbedo’’iccādinā. Dīnatuggālasattanti dīnatā ca uggatañca ālasattañca, gilāni ussukaiti ussukkaṃ. Capalaiti cāpallaṃ, saha capalena sacapalo, so cāyaṃ byādhi ca, maraṇañca sacapalabyādhi ca samāhāre. Tañca saha biḷāya vattatīti sabiḷanti ete yathāvuttabyabhicārībhāvā tettiṃsa hontīti. Ussāhavatā vīraraso taṃvaseneva assādīyati. Bhīrunā tu sova bhayānakarasavaseneti lokasabhāvassa anekattā tadatthamete byabhicārino ekekassarasassa bahavo vaṇṇanīyā, yato taṃvaṇṇanādvārena sabbopi tesu kiñci assādetīti. Tattha yasmā pana māraṇopagataveridassanamekameva taṅkhaṇeyeva bhinnaṃ pakativasena bhīruno bhayassa hetu, saṅgāmalolassa tu ussāhanimittaṃ siyā. Tathā naṭena kataṃ vikatamābharaṇaṃ kriyāvā nīcapakatīnaṃ ṭhāyino hāsassa hetu, gambhīrapakatīnaṃ byabhicārino hāsassa, tasmā bhāve vaṇṇayatā kavinā bhāvā tathā vaṇṇanīyā, yathocityapariposo siyā. Ocityabhaṅgo tu mahatā vāyāmena pariharitabbo.

Tesu nibbedo attāvamānanaṃ. Tassa ca itthīnañca nīcānañca dāliddiyaṃ vibhāvo, yogīnaṃ tu tatvasaṃvedanaṃ vibhāvo, assupatanacintādayo ettha anubhāvā.

Takko vitakkanaṃ. Tassa sandeho vibhāvo, sirokampādi anubhāvo.

Saṅkāya viruddhacaraṇaṃ vibhāvo, kampādayo anubhāvo.

Samo khedo. Tattha gatyādi vibhāvo, sedādi anubhāvo.

Dhiti santoso. Ñāṇādi vibhāvo, anubhāvo bhogālolatādi.

Jaḷatā appaṭipatti. Tassā iṭṭhāniṭṭhadassanādi vibhāvo, animisanayanālocanādi anubhāvo.

Dīnatā cetaso anojatā. Tassā vibhāvo duggatatādi, anubhāvo malinavatthatādi.

Uggatā dāruṇattaṃ. Tassā vibhāvo balavāparādhādi, tassa anubhāvo tajjanādi.

Ālasattassa parisamādi vibhāvo, jimhatādi anubhāvo.

Suttassa niddā vibhāvo, tassādādayo anubhāvo.

Tāso cittakkhobho. Vibhāvo assa gajjitādi, kampanādi anubhāvo.

Āyāsapipāsādi vibhāvo gilāniyā, vivaṇṇatādayo anubhāvo.

Kālakkhamatā ussukaṃ. Vibhāvo tassa ramaṇīyadassanicchādi, anubhāvo turitatādi.

Cetopasādo harito. Tatra ussavādi vibhāvo, assusedādayo anubhāvo.

Sadisadassanādi vibhāvo satiyā, anubhāvo bhamusamunnamanādi.

Paresamukkaṃsāsahanatā issā. Tassā dujjanattagabbādayo vibhāvo, dosakathanāvajānanādayo anubhāvo.

Visādo khedo. Vibhāvo tassa āraddhakāriyāsiddhādi, bādhayatāpādi anubhāvo.

Abahitthā kāyasaṃvaraṇaṃ. Tassā vibhāvo lajjādi, anubhāvo’ññavikriyā.

Cintā iṭṭhālābhādīhi, anubhāvo mukulitanayanādi.

Gabbo abhimāno. Vibhāvossa issariyādi, anubhāvo avajānanādi.

Apamāro gāharukkhādīhi [gāharukkhapatanādīhi (?)], bhūpātādayo ettha anubhāvo.

Amariso akkhamatā. Vibhāvo assāvamānanādi, sirokampanatajjanādayo anubhāvo.

Mado pamādukkaṃso. Tassa vibhāvo pānaṃ, calamānaṅgavacogatihāsādayo anubhāvo.

Mati kaṅkhacchedo. Upadesādi vibhāvo, mukhavikāsādi ettha anubhāvo.

Asamekkhitakāritā ummādo. Tassa vibhāvo sannipātagahaṇādi, aṭṭhānaruditagītahāsādayo anubhāvo.

Moho bhayādīhi, anubhāvo thambhakampādi.

Durācārādīhi biḷaṃ, adhomukhatādi anubhāvo.

Maraṇaṃ vibhāvaanubhāvehi supasiddhaṃ.

Capalatā rāgadosādīhi, sacchandacaraṇādi anubhāvo. Byādhi pākaṭo.

Ye vā panaññe idha niddiṭṭhā cittavuttivisesāpi saṃvijjanti sukhumabhedā, tesu keci vuttesvantogadhā honti. Yathā hi icchāsabhāvā sabbe kāmā ratiyaṃ antogadhā, tathā dosappakārā kodhā marisaissādīsvantogadhā, dukkhasabhāvā sokasamabyādhigilāni visādādīsvantogadhā. Pītyādayo sukhasabhāvā hariseti daṭṭhabbaṃ. Tesu bhayā tāso añño, saṅkā tathā amariso. Tasmā issā, tathā gilānito samo, niddāya suttaṃ, ussukā capalatā, tathā mohā palayo vakkhamāno aññoti mantabbaṃ.

344. Idāni te byabhicārībhāve sarūpena dasseti ‘‘nibbedo’’iccādinā. Nibbedo attanindāsaṅkhato ca, takkasaṅkā ca, samadhitijaḷatā parisamo santosalakkhaṇā dhiti jaḷatā ca, dīnatuggālasattaṃ dīnabhāvadāruṇabhāvaalasabhāvā ca, suttaṃ sayanañca, tāso cittakkhobho ca, gilānaparimadditabhāvo ca, ussukaharisasatissāvisādābahitthā ussāhapitisatiissākhedaākārasaṃvarā ca, cintā ca, gabbo abhimāno ca, apamāro ca, amarisamadamatummādamohā akkhantipamādādhikkā kaṅkhacchedaummādamohā ca, vibodho pabodho ca, niddāvegā niddā ca, āvegasaṅkhāto sambhamo ca, sabiḷaṃ lajjāsahitaṃ maraṇasacapalābyādhi maraṇañca cāpalyasahitā byādhi ceti. Ete tettiṃsa byabhicārībhāvā nāma honti. Takko ca saṅkā ceti ca, samo ca dhiti ca jaḷatā ceti ca, dīnatā ca uggo ca alasattañcāti ca, ussukañcahariso ca sati ca issā ca visādo ca abahitthā ceti ca, amariso ca mado ca mati ca ummādo ca moho ceti ca, niddā ca āvego ceti ca, saha biḷāya vattatīti ca, saha capalena cāpalyena vattatīti ca, sacapalo ca so byādhiceti ca, maraṇañca sacapalabyādhi ceti ca vākyaṃ. Maraṇasacapalābyādhīti samāhāradvando. Tasmā ‘‘sabiḷa’’nti padaṃ etassa visesanaṃ hoti.

Lokasabhāvassa anekavidhattā ekoyeva vīraraso ussāhavatā vīrarasākārena assādanīyo hoti, soyeva bhīrunā bhayākārena assādanīyo hoti. Tasmā ekekassa rasassa ime bahū byabhicārino vaṇṇetabbā honti. Evaṃ sati anekādhippāyako loko tesu kiñci assādeti. Evaṃ sati bandho sabbajanassa kanto hoti. Tassaṃ bhāvavaṇṇanāyaṃ yasmā māretumāgacchantānaṃ sattūnaṃ dassanamekameva taṅkhaṇe janādhippāyato bhijjitvā pakatibhīrūnaṃ purisānaṃ bhayassa ca yuddhalolassa ussāhanassa ca kāraṇaṃ hoti. Evaṃ naṭena hasanatthaṃ katavikatamābharaṇañca tādisakiriyā ca uttānapakatikānaṃ purisānaṃ ṭhāyīhāsassa ca gambhīrapakatikānaṃ byabhicārīhāsassa ca hetu bhaveyya. Tasmā bhāve vaṇṇentena kavinā ocityabhaṅgamakatvā sakkaccamocityaṃ sajjetvā bhāvappakāsakāni savibhāvānubhāvakavivacanāni vaṇṇetabbāni. Ettha bhāvāvabodhakavibhāvādīnaṃ jānitabbattā tehi tehi bhāvehi saddhiṃ evaṃ veditabbā.

Tesu bhāvesu attāvamānanalakkhaṇo nibbedo. Itthīnaṃ, hīnānaṃ [hīnācārānaṃ (ka.)] vā uppajjati ce, dāliddiyaṃ ālambaṇavibhāvo nāma, yogīnaṃ ce, tathāvabodho ālambaṇavibhāvo, ettha assupatanacintādikaṃ anubhāvo nāma.

Vitakkassa sandeho uddīpanavibhāvo nāma, sirokampādikaṃ anubhāvo nāma.

Saṅkāya viruddhappavatti uddīpanavibhāvo, kampādiko anubhāvo. Upari ‘‘vibhāvo’’ti vutte ālambaṇuddīpanesu dvīsu yaṃ yujjati, taṃ gahetabbaṃ.

Khedalakkhaṇassa samassa gamanādikaṃ vibhāvo, sedādi anubhāvo.

Santosalakkhaṇāya dhitiyā ñāṇādi vibhāvo, bhogesu alolabhāvādi anubhāvo.

Ayoggatālakkhaṇāya jaḷatāya iṭṭhāniṭṭhānaṃ ajānanādi vibhāvo, vivaṭanayanehi abhimukhavilokanatādi anubhāvo.

Cittassanittejalakkhaṇāya dīnatāya duggatatādi vibhāvo, malinavatthatādi anubhāvo.

Dāruṇatālakkhaṇassa uggabhāvassātisayāparādhādi vibhāvo, tajjanādi anubhāvo.

Alasattassa aṭṭhānaparisamādi vibhāvo, vaṅkikabhāvo anubhāvo.

Sayanasaṅkhātassa suttassa niddādi vibhāvo, assādādi anubhāvo. Ettha assādanaṃ nāma seyyasukhapassasukhādikaṃ.

Cittakkhobhasaṅkhātassa tāsassa gajjitādi vibhāvo, gajjitaṃ nāma bhayajanakavacanaṃ. Kopena kampanā anubhāvo.

Pīḷāsaṅkhātassa gilānassa āyāsapipāsādi vibhāvo, dubbaṇṇatādi anubhāvo.

Anurūpakālassa anolokanassa ussukkassa rammavatthudassanicchādi vibhāvo, turitatādi anubhāvo.

Cetopasādalakkhaṇassa harisassa maṅgalakīḷādi vibhāvo, santosavacanādi anubhāvo.

Saraṇalakkhaṇāya satiyā saññāṇadassanādi vibhāvo, bhamukkhepādi anubhāvo.

Parasampattiasahanalakkhaṇāya issāya dujjanabhāvagabbādi vibhāvo, dosakathanāvajānanādi anubhavo.

Khedalakkhaṇassa visādassa āraddhakāriyāsiddhikāriyabyāpattiādi vibhāvo, manosantāpādi anubhāvo.

Ākārasaṃvaraṇalakkhaṇāya, rasasabhāvapaṭicchādanalakkhaṇāya vā abahitthayalajjādi vibhāvo, tadaññakriyākaraṇaṃ, adhomukhakaraṇaṃ, pādehi bhūmikhaṇanantiādi anubhāvo.

Cintāya iṭṭhatthālābhādī vibhāvo, makulitanayanādi adhokhittacakkhādi vā anubhāvo.

Gabbassa issariyādi vibhāvo, avajānanādi anubhāvo.

Apamārassa yakkhapīḷādi vibhāvo, bhūmipatanādayo anubhāvo.

Akkhamalakkhaṇassa amarisassa avamānanādi vibhāvo, sirokampanatajjanādi anubhāvo.

Pamādādhikkalakkhaṇassa madassa santosapānaṃ vibhāvo, kampamānahatthapādavacanagamanahāsādī anubhāvo.

Kaṅkhācchedanalakkhaṇāya matiyā upadesādi vibhāvo, mukhasantosādi anubhāvo.

Anupaparikkhakāritālakkhaṇassa ummādassa sannipātajjarayakkhādi vibhāvo, akāraṇarodanahasanādi anubhāvo.

Muyhanalakkhaṇassa mohassa adhikabhayādi vibhāvo, sabhāvānavabodhanādi anubhāvo.

Niddāpagamasaṅkhātassa vibodhassa kālapariṇāmādi ālokasaraṇādi vā vibhāvo, akkhimaddanādi anubhāvo.

Manosampīḷanalakkhaṇāya niddāya kassaci acintanaakaraṇādi vibhāvo, akkhipidahanādi anubhāvo.

Bhayāgamanalakkhaṇassa āvegassa paccatthikadassanādi vibhāvo, utrāsakampādi anubhāvo.

Lajjālakkhaṇāya biḷāya durācārādi vibhāvo, adhomukhatādi anubhāvo.

Maraṇassa satthapahārarogādi vibhāvo, mukhavikārādi anubhāvo.

Cāpallassa rāgadosādi vibhāvo, attano sacchandacaraṇādi anubhāvo.

Byādhiyā vātapittādīnaṃ ussadabhāvādi vibhāvo, nitthunanādi anubhāvo.

Imasmiṃ subodhālaṅkāre adassitasukhumabhedā aññāpi cittavuttivisesā santi, tesu icchāsabhāvā sabbe bhedā kāmaratiyañca, dosapakārā kodhaamarisaissādīsu ca, dukkhasabhāvā sokasamabyādhigilānavisādādīsu ca, pitiādayo harise ca antogadhāti veditabbā. Evaṃ samānānaṃ saṅgahe satipi tāsato bhayassa ca, saṅkāya amarissa ca, amarisato issāya ca, gilānato samassa ca, niddāya suttassa ca, ussukkato capalatāya ca, mohato vakkhamānapalayassa ca pākaṭavisesena aññathā visuṃ visuṃ dassitanti daṭṭhabbaṃ.

Sāttikabhāvaadhippāya

345.

Samāhitattappabhavaṃ, sattaṃ teno’papāditā;

Sāttikā’pya’nubhāvatte, visuṃ bhāvābhavanti te.

345. Sāttike vadati ‘‘samāhite’’ccādinā. Samāhito ekaggatābhāvāpādanena katasamādhāno attā cittaṃ tato pabhavaṃ uppannaṃ yaṃ, taṃ sattaṃ nāma. Tena sattena upapāditā nibbattitā thambhādayo sāttikā vuccante. Te ca puna anubhāvāpi bhavanti thambhādibhāvasaṃsūcanasabhāvavikārarūpattā. Tañca ‘‘cittavuttivisesattā’’iccādinā vakkhati. Tenāha ‘‘anubhāvattepī’’ti. Evaṃ satyapi te sāttikā visuṃ puthageva bhāvā bhavanti, vuttanayena cittabhavattavirūpattā tesanti.

345. Idāni uddesakkamenādhigatakevalabhāvasaṅkhātaṃ sāttikābhāvaṃ dasseti ‘‘samāhita’’iccādinā. Samāhitattappabhavaṃ ekaggatābhāvāpādanena katasamādhānacittato sambhūtaṃ sattaṃ nāma hoti. Tena lābhālābhādīsu ekākārassa hetunā thirabhāvena upapāditā nipphāditā thambhādayo sāttikā nāma bhavanti. Te sāttikā anubhāvattepi cittākārasaṅkhātathambhādipakāsanasabhāvavikārasarūpattā attano anubhāvatte satipi visuṃ bhāvā bhavanti yathāvutta ‘‘cittavuttivisesā tu, bhāvayanti rase yato’’tiādinā bhāvā nāma hontīti. Ime sāttikābhāvānubhāvavasena duvidhā honti. Samāhito ca so attā ceti ca, tato pabhavamiti ca, santo upasanto ca so attā ceti ca, sattato bhavantīti ca, sattena uppāditāti ca, anubhāvānaṃ bhāvoti ca vākyaṃ. Apīti anuggahatthe nipāto.

Sāttikabhāvappabheda

346.

Thambho palayaromañcā,

Tathā sedassuvepathu;

Vevaṇṇiyaṃ vissaratā,

Bhāvā’ṭṭhe’te tu sāttikā.

346. Te dasseti ‘‘thambho’’iccādinā. Ettha thambho avissarakāyacittatā. Palayo assāsapassāsamattāvaseso suttāvatthāsabhāvo niddāpabhavo. Subyattalakkhaṇā sesā.

346. Idāni sāttike dasseti ‘‘thambho’’iccādinā. Thambho kāyacittānaṃ avisarabhāvasaṅkhāto ca palayaromañcā niddāya uppajjamānaassāsapassāsamattātirittasuttāvatthā ca pasādādisambhavo romuggamo ca tathā evaṃ sedassuvepathu ca bhayādīhi uppajjamānadāho ca santosādīhi uppajjamānaassu ca kampā ca vevaṇṇiyaṃ virūpatā ca vissaratā virūpasaddatā cāti ete aṭṭha sāttikā bhāvā nāma honti. Romānaṃ añco uggamoti ca, palayo ca romañco ceti ca, vepanaṃ kampanamiti ca, sedo ca assu ca vepathu cāti ca, virūpo vaṇṇo asseti ca, tassa bhāvoti ca, virūpo saro asseti ca, tassa bhāvoti ca vākyaṃ.

347.

Yadā ratyādayo bhāvā,

Ṭhitisīlā na honti ce;

Tadā sabbepi te bhāvā,

Bhavanti byabhicārino.

347. Na kevalaṃ vuttāyeva byabhicārino, ratyādayopīti āha ‘‘yadā’’iccādi. Bhavanti byabhicārinoti yathāyogaṃ yathāsambandhaṃ byabhicārino hontīti attho. Sesaṃ subodhaṃ.

347. Idāni nibbedādayo viya ratihāsādayopi kismiñci kāle byabhicārinopi hontīti dasseti ‘‘yadā’’ iccādinā. Ratyādayo ratihāsādayo bhāvā nava ṭhāyībhāvā yadā ṭhitisīlā na honti ce virodhīhi tehi tehi bhāvantarehi byavahitattā sabhāvato ṭhitisabhāvā yadi na honti, tadā te bhāvā ratyādayo sabbepi byabhicārino bhavantīti. Yathāsakaṃ byabhicāritānurūpavibhāvānubhāvānaṃ yogānurūpena byabhicārībhāvā honti. Ratiādi yesaṃ hāsādīnamiti ca, ṭhiti sīlaṃ yesaṃ ratyādīnamiti ca viggaho.

348.

Vibhāvo kāraṇaṃ tesu’-

Ppattiyu’ddīpane tathā;

Yo siyā bodhako tesa-

Manubhāvo’ya’mīrito.

348. Idāni vibhāvānubhāve dasseti ‘‘vibhāvo’’iccādinā. Tesaṃ ratyādīnaṃ bhāvānaṃ uppattiyā, tathā uddīpane ca kāraṇaṃ ālambaṇauddīpanavasena duvidho vibhāvo nāma. Tattha ālambaṇavibhāvo kantādi, uddīpanavibhāvo candādi. Tesaṃ bodhako ñāpako kāyiko ca vācasiko ca byāpāro siyā, ayaṃ anubhāvo īrito.

348. Idāni vibhāvānubhāve dasseti ‘‘vibhāvo’’iccādinā. Tesaṃ ṭhāyībhāvādīnaṃ tiṇṇaṃ uppattiyā ca tathā uddīpane ca uppannānaṃ dīpane ca kāraṇaṃ ālambaṇauddīpanavasena duvidho hetu vibhāvo nāma, tesaṃ ṭhāyībhāvādīnaṃ bodhako kāyikavācasiko yo siyā naṭakavīnaṃ byāpāro atthi, ayaṃ anubhāvoti īritoti. Visesena bhāveti vaḍḍhetīti vibhāvo. Anubhāveti bodhetīti anubhāvo. Ettha vibhāvo nāma rativisaye naranārīnaṃ aññamaññaṃ ālambaṇavibhāvo, candarammadesādi uddīpanavibhāvo ceti duvidho. Hāsādīnampi duvidhavibhāvaṃ yathārahaṃ yojetabbaṃ. Anubhāvo nāma ṭhāyībhāvādīnaṃ tesaṃ tesaṃ bhāvānaṃ pakāsakavācasikabyāpārasaṅkhātakavipayogo ca kāyikapayogabhūto naṭānaṃ abhinayasaṅkhāto taṃtaṃbhāvasarūpanirūpako ceti duvidho byāpāro.

349.

Nekahetuṃ manovutti-visesañca vibhāvituṃ;

Bhāvaṃ vibhāvānubhāvā, vaṇṇiyā bandhane phuṭaṃ.

349. Vibhāvādivaṇṇanāyameva bhāvavisesāvabodho siyā, aññathā ‘‘devadattassa sāssulocanayugaṃ sañjāta’’miti vutte sokā ānandā rogā ceti ko nāma sakkoti kāraṇaṃ nicchituṃ, cittavuttivisesañca bhāvaṃ vinā vibhāvānubhāvaṃ kavi vaṇṇetuṃ naṭobhinetuṃ sāmajjiko vā viññātuṃ ko sakkotīti dassetumāha ‘‘neka’’iccādi. Nekahetuṃ bahuhetuṃ manovuttivisesañca bhāvaṃ vibhāvituṃ pakāsetuṃ vibhāvānubhāvā vuttalakkhaṇā bandhane sabhāvanirūpakapade phuṭaṃ vaṇṇanīyā, vibhāvādirūpakeneva avuttampi kiñci patīyate.

349. ‘‘Devadattassa cakkhūni assupuṇṇānī’’ti vutte sokena santosena rogena vāti yathā assukāraṇakathanaṃ vinā na jānāti, evaṃ cittassa pavattisaṅkhātā ratihāsādayo te te bhāvā attano patītiyānurūpaṃ vibhāvānubhāvakathanaṃ vinā kavīhi vaṇṇetabbā, naṭehi dassetabbā, sabbhehi assādanīyā natthīti ṭhāyīādīnaṃ vaṇṇanameva kātabbanti idāni anusāsento āha ‘‘neka’’iccādi. Nekahetuṃ tesaṃ tesaṃ bhāvānaṃ uppatyādo ālambaṇavibhāvādibahukāraṇavantaṃ manovuttivisesaṃ bhāvañca cittassa pavattivisesasaṅkhātabhāvañca vibhāvituṃ pakāsetuṃ vibhāvānubhāvā anantaraniddiṭṭhā bandhane rasabhāvappakāsane phuṭaṃ pakāsaṃ katvā vaṇṇiyā kavinā vaṇṇanīyā hontīti. Na ekoti ca, so hetu asseti ca, manaso vuttīti ca, tāya visesoti ca, vibhāvo ca anubhāvo ceti ca vākyaṃ.

350.

Savibhāvānubhāvehi, bhāvā te te yathārahaṃ;

Vaṇṇanīyā yathocityaṃ, lokarūpānugāminā.

350. Idāni te bhāvā lokasabhāvānatikkamena vibhāvādīhi vaṇṇanīyāti āha ‘‘savibhāve’’ccādi. Saha vibhāvehi savibhāvā, te ca te anubhāvā ca, tehi. Yathārahanti attano sambandhīnaṃ vasena yathārahaṃ vaṇṇanīyā.

350. Idāni vibhāvānubhāve nissāya vaṇṇanīyā te bhāvā lokasabhāvamanatikkamma kātabbāti anusāsanto āha ‘‘savibhāvā’’iccādi. Lokarūpānugāminā lokavohāramanuvattamānena te te bhāvā ṭhāyībhāvādayo tayo yathocityaṃ ocityānurūpaṃ savibhāvānubhāvehi vibhāvasahitehi anubhāvehi karaṇabhūtehi yathārahaṃ tehi tehi bhāvehi sambandhīnaṃ vibhāvādīnaṃ vasena anurūpato vaṇṇanīyā vaṇṇetabbā hontīti. Vibhāvehi saha ye vattantīti ca, te ca te anubhāvā ceti ca, anatikkamma arahanti ca, anatikkamma ocityamiti ca, lokassa rūpaṃ sarūpamiti ca, taṃ anugacchati sīlenāti ca viggaho.

351.

Cittavutti visesattā, mānasā sāttika’ṅgato;

Bahinissaṭasedādi-anubhāvehi vaṇṇiyā.

351. Sāttikā kathaṃ vaṇṇanīyāti āha ‘‘citte’’ccādi. Cittassa vuttiviseso yesaṃ, tesaṃ bhāvo, tasmā mānasā manasi bhavā sāttikā aṅgato sarīrato bahinissaṭehi niggatehi sedādīhi anubhāvehi vaṇṇanīyā, na pana sedasalilameva bhāvoti adhippāyo.

351. Evaṃ sāmaññena bhāvavaṇṇanakkamaṃ dassetvā idāni visesena sāttikabhāvavaṇṇanā īdisāti dasseti ‘‘citta’’iccādinā. Cittavuttivisesattā cittassa pavattivisesattā mānasā citte bhavā sāttikābhāvā aṅgato sarīrato bahinissaṭasedādianubhāvehi bahinikkhantasedādīhi anubhāvehi karaṇabhūtehi vaṇṇiyā vaṇṇanīyā hontīti, aṅgato bahi nissaṭanti visesanena visiṭṭhabhūtasedādīnameva bhāvānubhāvattaṃ vinā kevalaṃ sedādayo vuttā samānā bhāvādayo nāma na hontīti adhippāyo. Cittassa vuttīti ca, sā eva viseso yesaṃ sāttikānamiti ca, tesaṃ bhāvoti ca, manasi bhavāti ca, sedo ādi yesaṃ kheḷādīnamiti ca, nissaṭā niggatā ca te sedādayo ceti ca, te eva anubhāvāti ca vākyaṃ.

Rasaadhippāya

352.

Sāmajjikāna’mānando, yo bandhatthānusārinaṃ;

Rasīyatīti taññūhi, raso nāmā’ya’mīrito.

352. Idāni ‘‘rasassādāya sādhūna’’nti vuttattā rase niddisanto āha ‘‘sāmajjikāna’’miccādi. Bandhassa attho, tadanussaranti manobhāvanāvasenāti bandhatthānusārino, tesaṃ sāmajjikānaṃ sabbhānaṃ manasi yo ānando, ayaṃ lokamadhurādiraso viya bandhe siṅgārādi raso nāma īrito taññūhi rasaññūhi. Kathamityāha ‘‘rasīyatī’’ti, assādīyatīti attho. Kiñca? Yathā nānābyañjanasaṅkhatamannaṃ bhuñjamānā rase assādiyanti sumānasā purisā santosañcādhigacchanti, tathā nānābhinayabyañjite vācaṅgasatthopete ṭhāyībhāve assādenti sumānasāpekkhakā, tasmā ete nāṭyātipi vuccanti.

352. Idāni ‘‘rasassādāya sādhūna’’nti vatvā uddiṭṭhakkamena sampattaṃ rasaṃ dasseti ‘‘sāma’’iccādinā. Bandhatthānusārinaṃ bandhassa atthānurūpasārīnaṃ buddhiyā pavattānaṃ sāmajjikānaṃ sabbhānaṃ citte bhavo yo ānando santoso atthi, ayaṃ loke madhurādiraso viya assādanīyo hotīti atthayuttena ‘‘rasīyatī’’ti iminā vacanatthena raso nāmāti taññūhirasaññūhi īrito kathitoti. Samajjāyaṃ niyuttāti ca, bandhassa atthoti ca, taṃ anussarantīti ca, taṃ jānantīti ca vākyaṃ. Yathā nānābyañjanehi abhisaṅkhatamāhāraṃ paribhuñjantā sattā lavaṇambilādayo te te rase assādeyyuṃ, santuṭṭhā ca bhaveyyuṃ, evameva nānappakāraabhinayehi pakāsitavaṇṇanāya aṅgabhūtehi anurūpehi satthehi yutte ṭhāyībhāve issādirahitapaññavantā assādenti, tasmā ime ṭhāyībhāvā naṭābhinayehi byañjitattā ca sabbhānaṃ santosasaṅkhatarasassa hetuttā ca naṭarasātipi vuccanti.

Rasappabheda

353.

Savibhāvānubhāvehi,

Sāttikābyabhicārihi;

Assādiyatta’mānīya-

Māno ṭhāyeva so raso.

353. Ṭhāyīnameva rasattāpattimāha ‘‘savibhāve’’ccādinā. Ṭhāyeva soti so yathāvutto raso ṭhāyībhāvoyeva, nāññoti attho.

353. Idāni ṭhāyībhāvānameva rasasarūpassa pāpuṇanatthaṃ vibhāveti ‘‘savibhāvā’’iccādinā. So raso anantaraniddiṭṭho savibhāvānubhāvehi tesaṃ tesaṃ ṭhāyīnaṃ anurūpehi vibhāvasahitehi anubhāvehi ca, sāttikābyabhicārihi pakāsetabbaṭhāyībhāvasseva anukūlasāttikabhāvabyabhicārībhāvehi karaṇabhūtehi assādiyattaṃ ānīyamāno kavino sāmatthiyā pāpuṇiyamāno ṭhāyeva ṭhāyībhāvo evāti kāriyopacārena raso nāmāti veditabboti. Saha bhāvehi pavattantīti ca, savibhāvā ca te anubhāvā ceti ca, sāttikā ca byabhicārino ceti ca, assādiyassa bhāvoti ca vākyaṃ.

354.

Siṅgārahassakaruṇā, ruddavīrabhayānakā;

Bībhacchabbhutasantā ca, rasā ṭhāyīna’nukkamā.

354. Tesaṃ nāmavasena vibhāgamāha ‘‘siṅgāre’’ccādinā. Ṭhāyīnanukkamāti ‘‘ratihāsā ca soko cā’’tiādinā vuttānaṃ ṭhāyībhāvānaṃ anukkamā, paṭipāṭiyāti attho.

354. Rasāvatthāsampattaratihāsādīnaṃ ṭhāyībhāvānaṃ idāni kamena nāmantaraṃ dasseti ‘‘siṅgāra’’iccādinā. Ṭhāyīnaṃ heṭṭhā vuttānaṃ ratihāsādiṭhāyībhāvānaṃ anukkamā paṭipāṭiyā siṅgārahassakaruṇā siṅgāro hasso karuṇā ca ruddavīrabhayānakā ruddo vīro bhayānako ca bībhacchabbhutasantā ca bibhaccho abbhuto santo ceti nava rasā nāma hontīti. Siṅgāraraso hassarasotiādinā rasasaddo paccekaṃ yojetabbo. Siṅgāro ca hasso ca karuṇā ceti ca viggaho. Sesesupi liṅgasamāsā imeyeva. Ime siṅgārādīnaṃ ratyādīhi anaññattā upari ratyādivivaraṇeyeva ñātabbā.

355.

Dukkharūpe’ya’mānando,

Kathaṃ nu karuṇādike;

Siyā sotūna’mānando,

Soko vessantarassa hi.

355. Sokādirūpokaruṇādi kathaṃ raso siyāti āha ‘‘dukkhe’’ccādi. Vessantarassa puttadāraviyogā karuṇā sokarūpo dukkhameva ahosi, sampati pana sotūnaṃ sabbhānaṃ ānandoyevāti etthādhippāyo.

355. Heṭṭhā vuttaraso santosova, sokakodhādilakkhaṇo karuṇāruddādiko kathaṃ raso nāma bhaveyyāti āsaṅkāyamāha ‘‘dukkharūpe’’iccādi. Ayaṃ ānando ‘‘sāmajjikānamānando’’tiādinā niddiṭṭho dukkharūpe dukkhalakkhaṇe karuṇādike karuṇāruddādike visaye kathaṃ bhaveyyāti ce, nesa doso hi tatheva vessantarassa bodhisattassa soko puttadāravirahato jātasoko sotūnaṃ idāni suṇantānaṃ sabbhānaṃ ānando siyā ānandassa kāraṇattā kāriyopacārena santoso nāma bhaveyyāti. Vattuno sāmatthiyā karuṇārasādikaṃ pāpetvā pakāsiyamānassa sokādikassa dukkharūpena ṭhitattā suṇantānaṃ pīti uppādiyatevāti adhippāyo. Dukkhaṃ rūpaṃ sabhāvo yassa karuṇādinoti ca, karuṇā ādi yassa ruddādinoti ca vākyaṃ.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app