3. Guṇāvabodhapariccheda

Anusandhivaṇṇanā

116.

Sambhavanti guṇā yasmā,

Dosāne’va’matikkame;

Dassessaṃ te tato dāni,

Sadde sambhūsayanti ye.

116. Evaṃ dosaparihāropadesaṃ dassetvā idāni dosaparihārā samupagataguṇaṃ upadassitumadhikāraṃ viracayanto āha ‘‘sambhavanti’’iccādi. Dosānaṃ yathāvuttānaṃ padadosādīnaṃ evaṃ yathāvuttanayena atikkame sati guṇā dhammā saddālaṅkārasabhāvā pasādādayo yasmā kāraṇā sambhavanti sijjhanti, tañca ‘‘pasādo kiliṭṭhādīnaṃ vajjanā sambhavatī’’tyādinā yathāyogaṃ viññeyyaṃ, tato tasmā kāraṇā ye guṇā sadde sambhūsayanti alaṅkaronti, te saddālaṅkārasaṅkhāte guṇe idāni dassessaṃ upadisissāmi.

116. Evaṃ dosaparihārapavesopāyaṃ dassetvā idāni yathāvuttadosānaṃ parihārena ‘‘bandhanissitaguṇā ete’’ti dassetuṃ pubbāparaparicchedānaṃ sambandhaṃ ghaṭento ‘‘sambhavanti’’ccādigāthamāha. Dosānaṃ niddiṭṭhapadadosādīnaṃ evaṃ anantaraparicchede niddiṭṭhakkamena atikkame sati guṇā pasādādisaddālaṅkārasaṅkhātā pasādādayo saddadhammā yasmā sambhavanti, tato ye saddadhammā sadde sambhūsayanti sajjanti, te saddadhamme dassessaṃ pakāsissāmīti. Ettha kiliṭṭhadosabyākiṇṇadosaparihārehi pasādālaṅkāro sijjhati, sesāpi yathālābhato ñātabbā.

Saddālaṅkārauddesavaṇṇanā

117.

Pasādo’jo madhuratā,

Samatā sukhumālatā;

Sileso’dāratā kanti,

Atthabyattisamādhayo.

117. Idāni te vibhajati ‘‘pasādo’’iccādinā pasatthi pasādo pakāsatthatā, ojo samāsavuttibāhullaṃ atthapāriṇatyañca, madhuratā saddānaṃ rasavantatā, samatā pajjāpekkhāya catunnaṃ pādānamekajātiyasambandhatā, gajjāpekkhāya tu padānaṃ, sukhumālatā apharusakkharabāhullaṃ, silesanaṃ sileso bandhagāravaṃ, udāratā ukkaṃsatā kenaci atthena sanāthatā visiṭṭhavisesanayuttatā ca, kanti sabbalokamanoharatā, atthabyatti siddhena ñāyena vā abhidheyyassa gahaṇaṃ, samādhi lokappatītyanusāriamukhyatthatā, tesu ojaudāratā saddatthaguṇā, samādhi atthaguṇo, atthānugāmittā ettha saddānaṃ, aññe tu saddaguṇāva.

117. Idāni ‘‘pasādojo’’iccādinā te saddālaṅkāre kamena vibhajituṃ uddisati. Pasādo pasannaphaḷikāvali attani āvunitarattakambalasuttamiva saddānaṃ atthassa pasādanasaṅkhāto pasādālaṅkāro ca, ojo samāsavuttibāhulyaatthapāriṇatyasaṅkhato saddatthānaṃ guṇo ca, madhuratā saddānaṃ rasavantabhāvasaṅkhātakaṇṇamadhuratā ca, samatā pajje pādassa sutito sadisatā ca, gajje padānaṃ tatheva sadisatāti evaṃ pādānaṃ padānañca tulyaguṇatā ca, sukhumālatā vaṇṇānaṃ atipharusaatisithilabhāvaṃ vinā samappamāṇamuduguṇo ca, sileso ṭhānakaraṇādisambhūtasabhāgavaṇṇasutīhi acchiddaguruguṇo ca, udāratā ukkaṭṭhena kenaci atthena bandhassa sajjitabhāvo ca, visiṭṭhavisesanapadena yuttatā ca, kanti sabbesaṃ piyaguṇatā ca, atthabyatti icchitatthassa siddhena vā nyāyena vā supākaṭabhāvo ca, samādhayo lokappatītianatikkantaaññadhammāropanena amukhyatthatā cāti ime saddatthaguṇā dasa honti. ‘‘Samādhayo’’ti tasseva bahuttaṃ dīpeti, imesu dasasu ojodāratāti dve saddatthaguṇā, samādhi atthaguṇo pariyāyena tadatthajotakasaddaguṇopi, sesā satta saddaguṇā eva, ete sabbepi alaṅkaronti bandhamanenāti vākyena alaṅkārā nāma.

Saddālaṅkārapayojanavaṇṇanā

118.

Guṇehe’tehi sampanno, bandho kavimanoharo;

Sampādayati kattūnaṃ, kittimaccantanimmalaṃ.

118.‘‘Guṇehi’’ccādi. Etehiyeva vuttehi dasahi guṇehi dhammehi saddālaṅkārasabbhāvehi sampanno yutto samiddho vā kavīnaṃ mano harati savase vattetīti kavimanoharo kavihadayahilādakārī bandho kattūnaṃ bandhantānaṃ kavīnaṃ accantanimmalaṃ atisayaparisuddhaṃ aguṇalesenāpa’nālimpattā kittiṃ guṇaghosaṃ sampādayati nipphādeti.

118.‘‘Guṇe’’ccādi. Etehi guṇehi imehi saddālaṅkārasaṅkhātadasavidhasaddadhammehi sampanno samannāgato samiddho vā bandho pajjādibandho kavimanoharo attano niravajjattā kavīnaṃ cittaṃ pīṇento kattūnaṃ racayantānaṃ accantanimmalaṃ appakadosenāpi asammissattā atiparisuddhaṃ kittiṃ bandhanavisayabhūtayasorāsiṃ sampādayati nipphādetīti. Iminā kāraṇena bandhassa yathāvuttadasavidhaguṇapariggaho saussāhaṃ kātabboti adhippāyo. Mano haratīti manoharo, kavīnaṃ manoharo kavimanoharoti viggaho.

Saddālaṅkāraniddesavaṇṇanā

119.

Adūrāhitasambandha-subhagā yā padāvali;

Supasiddhābhidheyyā’yaṃ, pasādaṃ janaye yathā.

119. Idāni yathoddesānamesaṃ niddesaṃ sodāharaṇaṃ karonto āha ‘‘adūra’’iccādi. Adūre āsanne adūrena vā adūrāhitakriyākattukammādipadavasena āhito ṭhapito kato sambandho anvayo, tena subhagā manoharā supasiddho suppakāso sugammo abhidheyyo attho yassā sāti tathā, na tu bhāvattho tassa sabhāvagambhīrattā. Vuttañhi –

‘‘Kavīna’dhippāya’masaddagocaraṃ,

Pade phurantaṃ mudukamhi kevalaṃ;

Visanti bhāvāvagamā katassamā,

Pakāsayantyā’katiyo tu tādisā’’ti.

Tādisā yā padāvali padapanti ayaṃ pasādaṃ tannāmakaṃ guṇaṃ janaye uppādayati. Yathāti tamudāharati.

119. Idāni uddesakkamena etesaṃ saddālaṅkārādīnaṃ niddesaṃ sodāharaṇaṃ dassento āha ‘‘adūrāhite’’ccādi. Adūre āsannapadese tadupacārena āsanne vā āhito kriyāya, laddhakriyāyogakattukammādipadānaṃ vasena ca kato, no ce vinyāsavasena ṭhapito vā sambandho icchitatthapatītikkamena aññamaññāpekkhalakkhaṇakriyākārakayogo tena subhagā manoharā, supasiddho pasiddhatthavisaye saddapayogato atipākaṭo abhidheyyo saddattho yassā sā ayaṃ padāvali padapanti pasādaṃ pasādanāmakaṃ guṇaṃ janaye uppādayati. Yathāti lakkhiyaṃ dasseti. Adūre āhitoti vā, upacaritattā adūro ca so āhito cāti vā, so ca so sambandho ceti ca, tena subhagāti ca, su atisayena pasiddhoti ca, so abhidheyyo asseti ca vākyaṃ. Ettha supasiddho nāma saddattho, adhippāyattho pana pakatigambhīro. Vuttañhi –

‘‘Kavīna’dhippāya’masaddagocaraṃ,

Pade phurantaṃ mudukamhi kevalaṃ;

Visanti bhāvāvagamā katassamā,

Pakāsayantyā’katiyo tu tādisā’’ti.

Tassattho – asaddagocaraṃ saddassa avisayaṃ hutvā mudukamhi pade kevalaṃ visuṃ phurantaṃ cāpentaṃ kavīnadhippāyaṃ kavīnamajjhāsayaṃ katassamā saddatthavisaye kataparicayā paṇḍitā bhāvāvagamā padatthāvabodhena visanti pavisanti, tādisā ākatiyo tu saddasaddatthānaṃ ākārā pakāsayanti adhippāyatthaṃ jotentīti.

120.

Alaṅkarontā vadanaṃ, munino’dhararaṃsiyo;

Sobhante’ruṇaraṃsī’va, sampatantā’mbujodare.

120.‘‘Alaṅkarontā’’iccādi. Munino sammāsambuddhassa vadanaṃ sabhāvamadhurapakatimukhaṃ alaṅkarontā sajjantā sobhayamānā adharānaṃ raṃsiyo supakkabimbaphalopamaoṭṭhayugaḷavinissaṭabahutarakanticchitābhā muninoti viññāyati sutattā. Ambujodare tā kālopanatapupphakāsaramaṇīye padumabbhantare sampatantā pavattamānā aruṇaraṃsīva bālasūriyaraṃsiyo viya sobhante virājanti.

120.‘‘Alaṅkaronte’’ccādi. Munino vadanaṃ pakatisundaramukhaṃ alaṅkarontā sajjantā adhararaṃsiyo tasseva munino oṭṭhadvayato nikkhantakantisamūhā ambujodare vikasanānurūpakālābhimukhe padumagabbhe upaḍḍhavikasiteti vuttaṃ hoti. Sampatantā pavattamānā aruṇaraṃsī iva bālasūriyaraṃsīva sobhante dibbantīti. Ettha adūrasambandhaṃ pasiddhatthañca nissāya pasādaguṇo pākaṭo. Adhararaṃsīnaṃ munisambandho sutānumitasambandhesu sutasambandhassa balavattā [sutānumitesu sutasambandho balavā (paribhāsendusere 112)], kākakkhigoḷakanayena vā labbhatīti. Adhare raṃsīti ca, ambujassa udaranti ca vākyaṃ.

121.

Ojo samāsabāhulya-

Meso gajjassa jīvitaṃ;

Pajjepya’nākulo so’yaṃ,

Kanto kāmīyate yathā.

121.‘‘Ojo’’iccādi. Samāsassa ekatthavuttiyā bāhulyaṃ bhiyyobhāvo ityanuvaditvā puna ojo vidhīyate, eso ojo samāsabāhullalakkhaṇo gajjassa vuttirūpassa jīvitaṃ hadayaṃ sāraṃ tappadhānattā gajjassa, na pajjassa, soyaṃ ojo anākulo agahano atoyeva kanto hadayaṅgamo, pajjepi na kevalaṃ gajje kāmīyate payujjate. Yathetyudāharati.

121. Idāni ojaguṇaṃ dasseti ‘‘ojo’’ccādinā. Ojo nāma samāsabāhulyaṃ bhinnatthesu pavattasaddānaṃ ekatthapavattilakkhaṇassa samāsassa bahulatā, eso ojo gajjassa gajjabandhassa jīvitaṃ hadayaṃ, jīvitasīsena hadayasaṅkhataṃ cittaṃ vuttanti veditabbaṃ. So ayaṃ ojo anākulo nibyākulo kanto tatoyeva viññūnaṃ piyabhūto pajjepi pajjabandhepi kāmīyate kavīhi payujjateti. Bahulassa bhāvo bāhulyaṃ, samāsassa bāhulyanti viggaho. Gajjabandhādhikārassābhāvā pajjavisayassa ojaguṇassa lakkhiyaṃ dasseti ‘‘yathe’’ccādinā.

122.

Munindamandasañjāta-hāsacandanalimpitā;

Pallavā dhavalā tasse-vekonā’dharapallavo.

122. ‘‘Muninda’’iccādi. Munindassa mandaṃ īsakaṃ sañjāto pavatto taṃsabhāvattā bhagavato hāsassa [yasassa (ka.)]hāso hasitaṃ sova candanamiva candanaṃ dhavalattarūpattā, tena limpitā upadehitā pallavā sabbāni kilasayāni ‘‘idameve’’ti niyamābhāvato, dhavalā pakativaṇṇapariccāgena sukkā ahesuṃ gāhāpitattā saguṇassa tādisavisiṭṭhassa paṭilābhato, evaṃ santepi tassa munindasseva eko aññassa tādisassābhāvā adharapallavo na dhavalo dhavalo nāhosi. Accāsannadesiyopi bahumantabbo’ya’massānubhāvoti.

‘‘Pemāvabandhahadaye sadaye jinasmiṃ,

Tasmiṃ nu kiṃ kumatayo bhavatha’ppasannā;

Kiṃ tena vo na vihitaṃ hita’muggadugga-

Saṃsārasāgarasamuttaraṇāvasānaṃ’’.

Iccaparamudāharaṇaṃ. Evametādiso anākulo kanto ojo jānitabboti. Nanu ca ya-tasaddānaṃ nicco sambandho, tasmā kathaṃ ‘‘tasseveko nādharapallavo’’ti ettha yasaddābhāvoti? Saccaṃ, kintu pakkantavisayo, tathā pasiddhavisayo, anubhūtavisayo ca tasaddo yasaddaṃ nāpekkhate. Yathā –

‘‘Savāsane kilese so, eko sabbe nighātiya;

Ahu susuddhasantāno, pūjānañca sadāraho’’.

Iccādi. Ettha buddho ‘‘buddhānussatimādito’’ti pakkanto.

Pasiddhavisayo yathā –

‘‘Aggiṃ pakkhanda’ atha vā, ‘pabbataggā pate’ti vā;

Yadi vakkhati kattabbaṃ, ñātakārīhi so jino’’.

Iccādi.

Anubhūtavisayo yathā –

‘‘Atītaṃ nānusocāmi, nappajappāma’nāgataṃ;

Paccuppannena yāpemi, tena vaṇṇo pasīdati’’.

Iccādi.

Yasaddo tuttaravākyaṭṭho pubbavākye tasaddameva gamayati. Yathā –

‘‘Bodhiṃ namāmi natibhājanamaccuḷāraṃ,

Puññākaraṃ bhuvanamaṇḍalasotthibhūtaṃ;

Yo cakkhusotasatigocarataṃ sameto,

Dosāridappamathane’karaso budhānaṃ’’.

Iccādi.

Pubbavākyopātto tu yasaddo uttaravākyetasaddopādānaṃ vinā sākaṅkhe vākyassa ūnattaṃ janeti. Ettha pakkantavisayo tasaddo.

122. Munindassa mandaṃ īsakaṃ sañjāto pavatto hāsoyeva sitaṃ candanacuṇṇamiva tena limpitā ālepitā pallavā rukkhalatādīnaṃ pakatirattāni kisalayāni dhavalā saguṇapariccāgena setā ahesuṃ, tathāpi tasseva tathāgatassa eko atulo asahāyo vā adharapallavo dantāvaraṇasaṅkhātapallavo na raṃsisaṃsaṭṭhopi samīpaṭṭhopi dhavalo seto nāhosi. Evamettha agahanasamāsabāhulyaṃ dīpitaṃ hoti.

‘‘Pemāvabandhahadaye sadaye jinasmiṃ,

Tasmiṃ nu kiṃ kumatayo bhavatha’ppasannā;

Kiṃ tena vo na vihitaṃ hita’muggadugga-

Saṃsārasāgarasamuttaraṇāvasāna’’nti.

Aparamudāharaṇaṃ. Tassattho – kumatayo he aññāṇā! Pemāvabandhahadaye sabbesu tumhesu niccaṃ pavattitadaḷhapemānubandhacitte sadaye tatoyeva dayāsahite tasmiṃ jinasmiṃ visayabhūte kiṃ nu kasmā appasannā bhavatha, tathā hi vo tumhākaṃ tena jinena uggo dāruṇo ca, duggo gantumasakkuṇeyyo ca, soyeva saṃsārasāgaro tassa samuttaraṇaṃ pariyantappattiyeva avasānaṃ yassa taṃ na vihitaṃ akataṃ hitaṃ vuddhi nāma kiṃ hoti, na hoteva. Etthāpi samāsassa pākaṭattā ojo guṇo kanto hotīti.

Nanu ya-tasaddānaṃ niccasambandhoti kathaṃ ‘‘tasseveko’’ti ca ‘‘tasmiṃ nu kiṃ kumatayo’’ti ca iccādīsu heṭṭhā vuttayasaddo natthīti? Saccaṃ, tathāpi pakkantatthavisayo, pasiddhatthavisayo, anubhūtatthavisayo vā tasaddo yasaddaṃ nāpekkhati. Tathā hi –

‘‘Savāsane kilese so, eko sabbe nighātiya;

Ahu susuddhasantāno, pūjānañca sadāraho’’ti.

Evamādīsu ‘‘so’’ti niddiṭṭhatasaddo ‘‘buddhānussatimādito’’ti ettha atītena buddhasaddena vacanīyavisayo hoti.

‘‘Aggiṃ pakkhanda’ athavā, ‘pabbataggā pate’ti vā;

Yadi vakkhati kattabbaṃ, ñātakārīhi so jino’’ti.

Evamādīsu tasaddo ñātakārīhi kattabbattā pasiddhabuddhapadatthavisayo.

‘‘Atītaṃ nānusocāmi, nappajappāma’nāgataṃ;

Paccuppannena yāpemi, tena vaṇṇo pasīdatī’’ti.

Evamādīsu tasaddo ananusocananappajappanayāpanasaṅkhātavijānanavasena anubhūtatthavisayo, tasmā tīsupi ṭhānesu tasaddo yasaddaṃ nāpekkhate. Ettha pana pakkantavisayo tasaddo adhippeto. Apica uttaravākye ṭhito yasaddo pubbavākye tasadde asatipi tameva dīpeti. Tathā hi –

Bodhiṃ namāmi natibhājanamaccuḷāraṃ,

Puññākaraṃ bhuvanamaṇḍalasotthibhūtaṃ;

Yo cakkhusotasatigocarataṃ sameto,

Dosāridappamathane’karaso budhānanti.

Yo budhānaṃ cakkhusotasatīnaṃ gocarataṃ visayabhāvaṃ sameto patto, tesaṃyeva dosārīnaṃ kilesapaccatthikānaṃ dappamathane dappamaddane ekaraso padhānakicco samiddhivanto vā hoti, taṃ bodhiṃ namāmīti sambandho. Pubbavākye payojito yasaddo uttaravākye tasaddopādāne asati saṃsayamuppādayamāno vākyassa ūnattaṃ karoti. Udāharaṇaṃ pana pākaṭaṃ.

123.

Padābhidheyyavisayaṃ,

Samāsabyāsasambhavaṃ;

Yaṃ pāriṇatyaṃ hoti’ha,

Sopi ojova taṃ yathā.

123.‘‘Padi’’ccādi. Padassa abhidheyyo attho so visayo yassa. Yattha pacurasaddābhidheyyo attho saṃkhittapadehi vuccate, so samāso. Yatthappakehi padehi abhidheyyattho pacurapadehi vuccate, so byāso. Tato samāsabyāsato sambhavo yassa. Taṃ tathāvidhaṃ yaṃ pāriṇatyaṃ pariṇatabhāvo hotīti anuvaditvā sopi iha sasatthe ojovāti vidhīyate. Taṃ yathetyubhayampi udāharati.

123.‘‘Pade’’ccādi. Padānaṃ bahūnaṃ appakānaṃ vā padānaṃ abhidheyyavisayaṃ vitthārasaṃkhittatthavisayavantaṃ samāsabyāsasambhavaṃ yathākkamaṃ saṅkhepavitthāradvayena nipphannaṃ nipphattivantaṃ vā yaṃ pāriṇatyaṃ kattūnaṃ ganthavisaye pariṇatippakāsako yo saddadhammo atthadhammo hoti, saddaguṇo atthaguṇoti vuttaṃ hoti, sopi iha subodhālaṅkāre ojo nāma saddaguṇo atthaguṇo. Taṃ yathāti dvīsu lakkhiyaṃ dasseti, padānaṃ abhidheyyo visayo yassa pāriṇatyasseti ca, samāso ca byāso cāti ca, tato sambhavanti ca, tato sambhavo assāti ca, pariṇatassa kattuno ganthassa eva vā bhāvoti ca viggaho. Kattu pāriṇatyapakkhe tappakāsakaganthassa tadatthena pāriṇatyaṃ siddhaṃ.

124.

Jotayitvāna saddhammaṃ,

Santāretvā sadevake;

Jalitvā aggikhandho’va,

Nibbuto so sasāvako.

124.‘‘Jotayitvāne’’ccādi. Iminā heṭṭhā pacurapadābhihito buddhavaṃso saṅkheparūpena vutto.

124.‘‘Jotayi’’ccādi. So tathāgato saddhammaṃ sapariyattikaṃ navalokuttarasaddhammaṃ jotayitvāna ñāṇālokena obhāsetvā sadevake satte santāretvā saṃsārasāgarapariyantamupanetvā aggikhandhova mahātejena aggikkhandho viya jalitvā anaññasādhāraṇarūpakāyasampattiyā pajjalitvā ante sasāvako sāvakehi saha nibbuto khandhaparinibbānena parinibbutoti. Iminā sakalabuddhavaṃse bahūhi padehi vuttattho saṅkhepakkamena vutto. Sataṃ dhammo, santo saṃvijjamāno vā dhammoti ca, saha devehi vattamānāti ca, saha sāvakehi vattamānoti ca viggaho.

125.

Matthakaṭṭhī matassāpi, rajobhāvaṃ vajantu me;

Yato puññena te senti [sentu (ka.)], jenapādambujadvaye.

125.‘‘Matthakaṭṭhī’’iccādi. Matassāpi maraṇamāpannassāpi me matthake muddhani aṭṭhī rajobhāvaṃ dhūlittaṃ vajantu pāpuṇantu. Kasmāti ce? Yato yasmā kāraṇā puññena kusalena kammena hetunā te rajā jinassa ime jenā, pādā, teyeva ambujāniva ambujāni, tesaṃ dvaye senti pavattanti, tathā hotu vā mā vā, paṇatigedheneva vadati. Ettha ‘‘kathamahaṃ bhagavato pāde niccaṃ sirasā paṇamāmī’’tyadhippāyo vitthārena vutto.

125.‘‘Matthaki’’ccādi, matassāpi me mayhaṃ matthakaṭṭhī muddhani aṭṭhīni rajobhāvaṃ atisukhumarajattaṃ vajantu pāpuṇantu. Kasmā āsīsanaṃ karotīti ce? Yato yasmā kāraṇā puññena mayhaṃ tathāvidhena kusalakammena hetunā te rajā jenapādambujadvaye jinapaṭibaddhacaraṇapadumayugaḷe senti pavattanti, buddhassa siripāde kiñcipi rajojallaṃ na upalimpateva, tathāpi vandanābhilāsena evaṃ vuttaṃ. Ettha ‘‘kathamahaṃ bhagavato siripāde muddhanā niccaṃ paṇamāmī’’tyabhilāso vitthārena vutto. Matthake aṭṭhīti ca, rajaso bhāvoti ca, jinassa imeti ca, jenā ca te pādā ceti ca, teyeva ambujānīti ca, tesaṃ dvayanti ca viggaho.

126.

Iccatra niccaṃpaṇati-gedho sādhu padissati;

Jāyate’yaṃ guṇo tikkha-paññāna’mabhiyogato.

126. Byāsattamevassa vivarati ‘‘iccatri’’ccādinā. Iccevaṃ atra gāthāyaṃ paṇatiyaṃ paṇāme gedho adhikacchando sādhu sundaraṃ padissati viññāyate, ayaṃ yathāvutto ojo guṇo pariṇatabhāvasaṅkhāto tikkhapaññānaṃ sātisayamatīnaṃ evaṃ santepi abhiyogato punappunappavattitaparicayabalena jāyate uppajjati.

126. Idāni saṃkhittassatthassa vitthārena pakāsitabhāvaṃ ‘‘iccatra’’iccādinā niddisati. Iti iminā anantaragāthāyaṃ vuttakkamena atra imissaṃ gāthāyaṃ niccaṃpaṇatigedho nirantarapaṇāme adhikakattukāmatākusalacchando sādhu vibhūto vibhūtaṃ vā padissati paññāyati, ayaṃguṇo yathāvutto ayaṃ pariṇatabhāvasaṅkhāto ojo nāma saddatthaguṇo tikkhapaññānaṃ sukhumabuddhimantānaṃ abhiyogato ganthavisayabhūtena nirantarābhyāseneva jāyate sijjhati, vattu pāriṇatyeneva bhavanato yesaṃ kesañci yena kenaci pakārena na sijjhatīti. Niccaṃ pavattā paṇatīti ca, tassaṃ gedhoti ca, tikkhā paññā yesanti ca, abhi punappunaṃ yogo yuñjananti ca viggaho.

127.

Madhurattaṃ padāsatti-ranuppāsavasā dvidhā;

Siyā samasuti pubbā, vaṇṇāvutti paro yathā.

127. Mādhuriyamavadhārayamāha ‘‘madhuratta’’miccādi. Savanīyattena manoharattaṃ madhurattaṃ. Taṃ padāni vākyālaṅkārāni samānāni uttaruttarehi, tesaṃ āsatti ṭhānādināyathākathañci samasutīnaṃ āsannatā padāsatti, paṭhamappayuttassakkharassa pacchā pāso pakkhepo anuppāso, padāsatti ca anuppāso ca, tesaṃ vasena dvidhā hoti. ‘‘Kīdisā te’’ti āha ‘‘siyā’’tiādi. Pubbā paṭhamābhihitā padāsatti samā yena kenaci ṭhānamattāsaṃyogādinā padantarena suti vaṇṇo yassā sā siyā bhaveyya, paro pacchimo anuppāso tu vaṇṇassa sarabyañjanalakkhaṇassa āvutti punappunuccāraṇaṃ siyāti. Evaṃ katthaci bandhe samānapadāsatti katthaci anuppāso katthaci tadubhayaṃ, dvayena rahito viraso bandho nassādīyate kavīhi, tādisaṃ madhurattaṃ duvidhaṃ paṭipajjitabbaṃ, silesasamatānvitantuccantameva ramaṇīyaṃ siyāti lakkhaṇaṃ dassetvā ‘‘yathe’’ti lakkhiyamubhayatthodāharati ‘‘yade’’ccādinā, ‘‘munindi’’ccādinā ca.

127. Idāni madhuraguṇaṃ dasseti ‘‘madhuri’’ccādinā. Madhurattaṃ savanīyabhāvato manoharattaṃ madhuraguṇaṃ, padānaṃ vākyāvayavasaṅkhātānaṃ syādyantādīnaṃ uparūparipadehi samānānaṃ āsatti ṭhānakaraṇādinā yena kenaci pakārena aññamaññaṃ āsannatā, anuppāso pubbuccāritavaṇṇānaṃ puna pakkhipanañcāti dvinnaṃ vasā vibhāgena dvidhā hoti. Tattha pubbā padāsatti samasuti siyā, pubbāparavaṇṇānaṃ ṭhānamattākaraṇādīhi āsannasutisaṅkhatavaṇṇavutti hoti, paro anuppāso pana vaṇṇāvutti sarabyañjanasabhāvānaṃ pubbuccāritavaṇṇānaṃ punappunuccāraṇaṃ siyāti. Yathāti dvīsu udāharaṇamādisati. Evaṃ katthaci bandhe padāsatti katthaci anuppāso katthaci tadubhayaṃ, dvīhi vinimutto pana bandho viññūhi assādanīyo na hoti. Upari vakkhamānāhi silesasamatāhi yuttaṃ madhurattaṃ pana visesato assādanīyaṃ hotīti. Madhurassa bandhassa bhāvoti ca, padānaṃ āsattīti ca, anu pacchā pāso pakkhepoti ca, padāsatti ca anuppāso cāti ca, tesaṃ vaso bhedoti ca, samā suti vaṇṇo yassāti ca, vaṇṇassa āvuttīti ca viggaho.

128.

Yadā eso’bhisambodhiṃ,

Sampatto munipuṅgavo;

Tadā pabhuti dhammassa,

Loke jāto mahussavo.

128. Eso munipuṅgavo yadā yato pabhuti abhisambodhiṃ sabbaññutaññāṇaṃ sampatto samadhigato, tadā pabhuti tato ārabbha dhammassa catusatipaṭṭhānādibhedassa sattatiṃsabodhipakkhiyasaṅkhātassa mahussavo mahanto abbhudayo nippaṭipakkhā pavatti loke tividhe jāto ahosīti. Iha kvaci dīghatākataṃ sadisattaṃ, kvaci ṭhānakataṃ, kvaci saṃyogakataṃ, kvaci aññathā, tenāha ‘‘siyā samasuti pubbā’’ti.

128.‘‘Yadi’’ccādi. Eso munipuṅgavo yadā abhisambodhiṃ sabbaññutaṃ sampatto sasantāne uppādanavasena sampāpuṇi, tadā pabhuti tato paṭṭhāya dhammassa kāyānupassanāsatipaṭṭhānādipabhedassa sattatiṃsabodhipakkhiyadhammassa mahussavo mahābhivuddhi loke kāmādilokattaye jātoti. Iha ‘‘yadā eso’’ti dīghakālavasena āsannatā, ‘‘ya e’’ti ṭhānavasena āsannatā, ‘‘abhisambodhiṃ sampatto’’ti saṃyogavasena āsannatā, ‘‘bhi dhi’’nti dhanitato āsannatāti iccādinā padāsatti daṭṭhabbā. Abhisambujjhati etāyāti ca, pumā ca so goceti ca, munīnaṃ puṅgavoti ca, mahanto ca so ussavo cāti ca viggaho.

129.

Munindamandahāsā te, kundasandohavibbhamā;

Disanta’manudhāvanti, hasantā candakantiyo.

129.Kundānaṃ kusumānaṃ sandoho samūho, tassa vibbhamo yesaṃ te, munindassa mandahāsā manuññā hasitāni candassa kantiyo sobhāyo hasantā viḍambayantā disantamanudhāvanti anuvicaranti. Iccatra nakārasahitassa dakārassa, takārassa cānuvattanaṃ.

‘‘Indanīladaladvanda-sundaraṃ sirimandiraṃ;

Munindanayanadvandaṃ, vindati’ndīvarajjutiṃ’’.

Iccaparamudāharaṇaṃ.

129.‘‘Munindi’’ccādi. Kundasandohavibbhamā supupphitakundakusumarāsisadisalīlāvantā te munindamandahāsā buddhassa manuññā hasitā candakantiyo nimmalacandakiraṇe hasantā nindantā disantaṃ taṃ taṃ disaṃ, disāpariyantaṃ vā anudhāvanti vidhāvantīti. Ettha nakārasahitadakārassa, nakārasahitatakārassa ca āvutti daṭṭhabbā. Mandā ca te hāsā ceti ca, munindassa mandahāsāti ca, kundānaṃ sandohoti ca, tassa vibbhamo yesanti ca, disāyeva disantaṃ, disānaṃ vā antanti ca viggaho.

‘‘Indanīladaladvanda-sundaraṃ sirimandiraṃ;

Munindanayanadvandaṃ, vindati’ndīvarajjuti’’nti.

Idampi nakārasahitadakāravaṇṇāvuttiyā aparamudāharaṇaṃ.

Tattha indanīladaladvandasundaraṃ indanīlamaṇisakalikāyugaḷamiva manoharaṃ sirimandiraṃ tatoyeva sobhāya nivāsaṭṭhānabhūtaṃ munindanayanadvandaṃ indīvarajjutiṃ nīluppalakantiṃ vindati anubhoti, indīvarajjutisamānāti adhippāyo.

130.

Sabbakomalavaṇṇehi, nā’nuppāso pasaṃsiyo;

Yathā’yaṃ mālatīmālā, linalolālimālinī.

130. Yehi kehici āvuttito anuppāsoti ce? Netyāha ‘‘sabba’’iccādi. Sabbehi komalehi sukumārehi vaṇṇehi akkharehi anuppāso na pasaṃsiyo silāghanīyo na hoti silesavirodhittā. ‘‘Yathe’’ti taṃ udāharati. Ayaṃ mālatīmālā jātikusumadāmaṃ linānaṃ byādhitānaṃ lolānaṃ kusumarasārabbha lolupānaṃ alīnaṃ bhamarānaṃ mālā panti sā assā atthīti linalolālimālinī.

130. Vuttānuppāsopi sabbakomalavaṇṇehi viracito na pasaṃsiyoti dassetuṃ ‘‘sabbakomalavaṇṇehī’’tiādimāha. Sabbakomalavaṇṇehi sabbehi sukumārakkharehi kato anuppāso vaṇṇāvuttilakkhaṇo na pasaṃsiyo silesālaṅkāraviruddhattā pasattho na hoti. ‘‘Yathā’’ti tamudāharati. Ayaṃ mālatīmālā esā jātisumanamālikā linānaṃ byāvaṭānaṃ patantānaṃ lolānaṃ gandhaluddhānaṃ alīnaṃ bhamarānaṃ mālinī pantiyuttāti. Ettha lakārasseva punappunappayogena komalavaṇṇāvutti. Mālatīnaṃ mālāti ca, lolā ca te alayo cāti ca, linā ca te lolālayo cāti ca, tesaṃ mālāti ca, sā assa atthīti ca viggaho.

131.

Mudūhi vā kevalehi,

Kevalehi phuṭehi vā;

Missehi vā tidhā hoti,

Vaṇṇehi samatā yathā.

131. Samataṃ sambhāveti ‘‘mudūhi’’ccādinā. Kevalehi kevalaphuṭādibhāvāpavattehi sakalehi mudūhi catūsupi pādesu sajātiyehi asithilakomalehi vā kakārādīhi vā sithilakomalassa silesapaṭipakkhattā kevalehi phuṭehi vā adhimattasutīhi bhakārādīhi [rāgādīhi (ka.)] vā akicchavacanīye kicchavacanīyassa sukhumālavipariyayattā missehi vā majjhimasutīhi mudubhūtasaṃsaṭṭhehi vā vaṇṇehi akkharehi karaṇabhūtehi samatā tidhā hoti gajje pajje vā. ‘‘Yathe’’ti tividhamudāharati.

131. Idāni samataṃ vibhāvetuṃ ‘‘mudūhi’’ccādimāha. Kevalehi phuṭamissehi aññattā sakalehi mudūhi sithilakomalehi vaṇṇehi kakārādīhi vā kevalehi phuṭehi kevalakomalavaṇṇarahitattā sakalehi akicchuccāraṇīyehi adhimattasutīhi bhakārādīhi vaṇṇehi vā missehi yathāvuttamuduphuṭasammissehi vaṇṇehi vā karaṇabhūtehi samatā gajje vā pajje vā tidhā hotīti. Yadi sithilakomalavaṇṇehi vicaritaṃ silesālaṅkārassa, kicchuccāraṇīyehi phuṭavaṇṇehi kataṃ sukhumālālaṅkārassa ca virujjhatīti. ‘‘Yathā’’ti tividhamudāharati.

Kevalamudusamatā

132.

Kokilālāpasaṃvādī,

Munindālāpavibbhamo;

Hadayaṅgamataṃ yāti,

Sataṃ deti ca nibbutiṃ.

132.‘‘Kokile’’ccādi. Kokilānaṃ karavīkasakuṇānaṃ ālāpo kūjitaṃ, taṃ saṃvadati pakāsati sīlenāti kokilālāpasaṃvādī, taṃsadisoti attho, munindassa ālāpo visaṭṭhādiaṭṭhaṅgiko saro tassa vibbhamo vilāso sataṃ sappurisānaṃ hadayaṅgamataṃ manonusāritaṃ madhurabhāvaṃ yāti, nibbutiṃ nibbānañca tesaṃ deti.

132.‘‘Kokili’’ccādi. Kokilānaṃ karavīkasakuṇānaṃ ālāpaṃ nādalīlaṃ saṃvādī pakāsanasīlo, taṃsadisoti adhippāyo, munindassa sabbaññuno ālāpassa visaṭṭhādiaṭṭhaṅgikanādassa vibbhamo vilāso sataṃ sappurisānaṃ hadayaṅgamataṃ cittārādhitabhāvaṃ yāti ca, nibbutiṃ sutasambandhena tesaṃyeva sādhūnaṃ nibbānaṃ deti ca dentopi hotīti. Ettha kokilālāpasaddena nissite nissayavohārena līlā gahitā.

Kevalaphuṭasamatā

133.

Sambhāvanīyasambhāvaṃ,

Bhagavantaṃ bhavantaguṃ;

Bhavantasādhanākaṅkhī,

Ko na sambhāvaye vibhuṃ.

133.‘‘Sambhāvanīye’’ccādi. Sambhāvanīyo ādaraṇīyo. Sadevake loke santo sobhano bhāvo adhippāyo yassa taṃ. Bhavantaṃ nibbānaṃ gatoti bhavantagu, taṃ vibhuṃ. Bhagavantaṃ sammāsambuddhaṃ. Bhavassa saṃsārassa anto avasānaṃ nibbānaṃ, tassa sādhanaṃ sampādanamākaṅkhati sīlenāti bhavantasādhanākaṅkhī, ko nāma saṃsāravattijano. Na sambhāvaye ādaraṃ na kareyya, karotyevāti attho.

133.‘‘Sambhāvanīyi’’ccādi. Sambhāvanīyasambhāvaṃ sadevakena lokena ādaraṇīyasobhanādhippāyaṃ bhavantaguṃ bhavassa antasaṅkhātaṃ nibbānaṃ gataṃ vibhuṃ pabhuṃ bhagavantaṃ sammāsambuddhaṃ bhavantasādhanākaṅkhī nibbānasādhanābhilāsī ko katamo saṃsāravattijano na sambhāvaye ādaraṃ na kareyya, karotyeva. Santo ca so bhāvo cāti ca, sambhāvanīyo sambhāvo yasseti ca, bhavassa antanti ca, bhavantaṃ gatoti ca, tassa sādhananti ca, taṃ ākaṅkhati sīlenāti ca viggaho.

Missakasamatā

134.

Laddhacandanasaṃsagga-sugandhimalayānilo;

Manda’māyāti bhītova, munindamukhamārutā.

134.‘‘Laddhi’’ccādi. Laddho candanatarūnaṃ saṃsaggo paricayo tena sobhano gandho assāti sugandhī surabhi malayānilodakkhiṇapavamāno munindassa mukhamārutā bhītova tādisamuduttasītalattasugandhasampattiyā attano dūratarattā āyāti anuvattati. Mandanti āgamanakriyāvisesanaṃ.

134.‘‘Laddhi’’ccādi. Laddhacandanasaṃsaggasugandhimalayānilo paṭiladdhacandanatarusārasamavāyena sobhanagandhasamannāgato malayadesato āgacchamānamāluto munindamukhamārutā buddhassa mukhasurabhivāsitapavanato bhīto iva tādisamudusurabhisītalattassa attani asambhavato bhītova mandaṃ saṇikaṃ yāti abhimukhametīti. Candanānaṃ saṃsaggoti ca, laddho ca so candanasaṃsaggoti ca, sobhano gandho yassāti ca, laddhacandanasaṃsaggena sugandhīti ca, malayato āgato aniloti ca, munindamukhato nikkhanto mārutoti ca viggaho. Mandanti kriyāvisesanaṃ. Ettha tividhasamatāyaṃ ‘‘kokilālāpasaṃvādi’’ccāditividhalakkhiyassāpi ‘‘mudūhi vā kevalehi’’ccādinā dassitalakkhaṇattayena tulyatā supākaṭāvāti.

135.

Aniṭṭhurakkharappāyā, sabbakomalanissaṭā;

Kicchamuccāraṇāpeta-byañjanā sukhumālatā.

135. Sukhumālatā kathīyati ‘‘aniṭṭhurakkhare’’ccādinā. Aniṭṭhurāni apharusāni akkharāni vaṇṇāni pāyāni bahūni yassā sā tathā, ‘‘niṭṭhurāni appakānī’’ti pāyaggahaṇena sūcitaṃ, tatoyeva sabbehi kevalehi komalehi sithilehi laghūhi akkharehi nissaṭā niggatā kicchena dukkhena uccāraṇā tato apetāni apagatāni byañjanāni yassā sāti anuvaditvā sukhumālatā vidhīyate.

135. Idāni sukhumālataṃ dasseti ‘‘aniṭṭhure’’ccādinā. Aniṭṭhurakkharappāyā akakkasavaṇṇabahulā sabbakomalanissaṭā aniṭṭhurakkharānaṃ yebhuyyaggahaṇatoyeva sakalasithilavaṇṇavirahitā kicchamuccāraṇāpetabyañjanā dukkhuccāraṇīyavaṇṇehi vigataakkharasamannāgatā sukhumālatā nāmāti. Aniṭṭhurāni akkharāni pāyāni bahūni yassanti ca, sabbe ca te komalā ceti ca, tehi nissaṭāti ca, kicchena uccāraṇāti ca, tehi apetānīti ca, tāni byañjanāni yassāti ca viggaho. Niggahītāgamo.

136.

Passantā rūpavibhavaṃ, suṇantā madhuraṃ giraṃ;

Caranti sādhū sambuddha-kāle keḷiparammukhā.

136. Udāharati ‘‘passantā’’iccādi. Rūpavibhavaṃ rūpasampattiṃ passantā madhuraṃ giraṃ vācaṃ suṇantā sādhavo keḷiparammukhā kīḷāya nicchantā carantīti sambandho. Katthāti āha ‘‘sambuddhakāle’’ti.

136.‘‘Passanti’’ccādinā lakkhiyamudāharati, taṃ vuttatthameva.

137.

Alaṅkāravihīnāpi, sataṃ sammukhate’disī;

Ārohati visesena, ramaṇīyā tadujjalā.

137. Visiṭṭhassāññadhammassa abhāvepimināvopādeyo bandhoti āha ‘‘alaṅkāre’’ccādi. Alaṅkārehi vihīnāpi edisī sukhumālatā sataṃ paṇḍitajanānaṃ sammukhataṃ abhimukhabhāvaṃ vācāgocarattaṃ ārohati upagacchati, kimutaatthālaṅkārālaṅkitetyapisaddo. Tena sabhāvavutyādinā alaṅkārena ujjalā dittā pana visesenātisayena ramaṇīyā manuññāti.

137.‘‘Alaṅkāre’’ccādi. Edisī evaṃvidhā sukhumālatā alaṅkāravihīnāpi atthālaṅkāravirahitāpi sataṃ paññavantānaṃ sammukhataṃ abhimukhabhāvaṃ tesaṃ vacanavisayabhāvanti attho ārohati pāpuṇāti. Tadujjalā tena sabhāvavuttivaṅkavuttisambhūtena atthālaṅkārena jotamānā visesena atisayena ramaṇīyā manuññā hoti. Alaṅkārehi vihīnāti ca, tena ujjalāti ca viggaho.

138.

Romañcapiñcharacanā, sādhuvādāhitaddhanī;

Laḷanti’me munīmeghu-mmadā sādhu sikhāvalā.

138. Tamudāharati ‘‘romañce’’ccādinā. Romañcā lomahaṃsā iva romañcā eva vā, piñchāni barihāni [parihārāni (ka.)] tesaṃ racanā chattākārena vidhānaṃ yesaṃ te tathā, ‘‘sādhū’’ti vādo vacanaṃ taṃsadisoyeva vā, āhito dhani kekāsaṅkhāto yesaṃ te tathā, munimeghena munisadisena munisaṅkhātena vā vāridena ummadā mattā sādhusadisā sādhu eva vā sikhāvalā mayūrā laḷanti līlopetā vicaranti, aññamaññaṃ ramantīti attho.

138. Atthālaṅkārayuttasukhumālatamudāharati ‘‘rome’’ccādinā. Romañcapiñcharacanā lomahaṃsasadisā romā eva vā piñchānaṃ barihānaṃ racanā chattākārena vitthāravantā sādhuvādāhitaddhanī ‘‘sādhū’’ti vacanasadisehi sādhuvādehi vā pavattakekāninnādehi samannāgatā munimeghummadā munisadisena munisaṅkhātena vā meghena sañjātamadā ime sādhusikhāvalā sajjanasadisā sādhuno eva vā mayūrā laḷanti līlopetā bhavantīti. Idaṃ asesavatthuvisayaṃ samāsarūpakaṃ amukhyapakkhe ‘‘romañcā viya sādhuvādo viya muni viya sādhavo viyā’’ti ca, mukhyapakkhe ‘‘piñcharacanā viya āhitaddhanī viya megho viya sikhāvalā viyā’’ti upacaritabbaṃ. Romañcā eva piñchānīti ca, tesaṃ racanā yesanti ca, ‘‘sādhu’’iti vādoti ca, āhito ca so dhani ceti ca, sādhuvādo āhitaddhani yesanti ca, muni eva meghoti ca, tena ummadāti ca, sādhavo eva sikhāvalāti ca vākyaṃ. ‘‘Munīmegho’’ti ettha dīghattaṃ chandānurakkhaṇatthaṃ.

139.

Sukhumālattamattheva, padatthavisayampi ca;

Yathā matādisaddesu, kittisesādikittanaṃ.

139. Na kevalaṃ sukhumālatā saddeva, atthepīti dassetumāha ‘‘sukhumālatta’’miccādi. Atthevāti vijjateva, taṃ tu anocityagāmmādivajjanā sambhavati. ‘‘Yathe’’ti tamudāharati. Matādisaddesu vattabbesu kittisesādīnaṃ saddānaṃ kittanaṃ kathanaṃ.

139. Ayaṃ sukhumālatā na kevalaṃ saddeva, atthepīti dassetuṃ āha ‘‘sukhumālatta’’miccādi. Sukhumālattamattheva padatthavisayampi ca padābhidheyyagocarampi sukhumālattaṃ attheva, tañca ocityahīnagāmmadosaparihārena sijjhati. ‘‘Yathā’’ti tamudāharati. Matādisaddesu vattabbesu kittisesādisaddānaṃ kittanaṃ kathananti. Mato itiādi yesaṃ ‘‘jīvitakkhayaṃ patto’’ iccādīnamiti ca, kittiseso itiādiyesaṃ ‘‘devattaṃ gato, saggakāyamalaṅkarī’’tyādīnamiti ca viggaho.

140.

Siliṭṭhapadasaṃsagga-

Ramaṇīyaguṇālayo;

Sabandhagāravo so’yaṃ,

Sileso nāma taṃ yathā.

140. Silesaṃ dasseti ‘‘siliṭṭhe’’ccādinā. Siliṭṭhānaṃ bandhalāghavābhāvena aññamaññaṃ siliṭṭhānaṃ padānaṃ saṃsaggena ramaṇīyo manuñño guṇo tassa ālayo pavattiṭṭhānaṃ. Bandhassa racanāya gāravo asithilatā, saha tena vattatīti sabandhagāravoti anuvaditvā soyaṃ sileso nāmāti vidhīyate. ‘‘Taṃ yathe’’tyudāharati. Yathā ayaṃ sileso, tathā aññopi tādiso daṭṭhabbo, na tvayameveti ‘‘taṃ yathā’’ saddassattho.

140. Idāni silesaṃ niddisati ‘‘siliṭṭhe’’ccādinā. Siliṭṭhapadasaṃsaggaramaṇīyaguṇālayo ṭhānakaraṇādīhi āsannavaṇṇānaṃ vinyāsahetu aññamaññanissitānaṃ padānaṃ samavāyena manuññaguṇassa pavattiṭṭhānabhūto sabandhagāravo bandhagāravasaṅkhātaracanāya asithilabhāvena saha pavatto so ayaṃ bandho sileso nāmāti. Sileso nāma bandhagāravo, tappaṭipādakabandhopyettha silesoti vuccati. Siliṭṭhā ca te padā ceti ca, tesaṃ saṃsaggoti ca, tena ramaṇīyoti ca, so eva guṇoti ca, tassa ālayoti ca, bandhassa guruno bhāvoti ca, tena saha pavattatīti ca vākyaṃ. Taṃ yathā ‘‘bālindu’’iccādi.

141.

Bālinduvibbhamacchedi-nakharāvalikantibhi;

Sā munindapadambhoja-kanti vo valitā’vataṃ.

141.‘‘Bālindu’’iccādi. Bālinduno pañcamī [pañcamīcandassa (?)] pañcadasakalassa vibbhamo manoharattaṃ, taṃ chindati sīlenāti bālinduvibbhamacchediyo pañcamīcandassa kalāsannibhānaṃ nakharānaṃ nakhānaṃ āvaliyo tāsaṃ kantibhi sobhāhi saha valitā saṃyuttā sā, munindassa padāniyeva ambhojāni padumāni tesaṃ kanti. Vo tumhe sāmaññena vadati. Avataṃ pālayatu.

141.Bālindu…pe… kantibhi taruṇacandavilāsavināsanasabhāvasamannāgatanakhapantisobhāhi saha valitā saṃyuttā sā munindapadambhojakanti sā sambuddhapādapadumasobhā vo tumhe avataṃ rakkhatūti. Bālo ca so indu cāti ca, tassa vibbhamoti ca, taṃ chindati sīlenāti ca, nakhānaṃ āvaliyoti ca, tāsaṃ kantīti ca, bālinduvibbhamacchediyo ca tā nakharāvalikantiyo cāti ca, munindassa padānīti ca, tāniyeva ambhojānīti ca, tesaṃ kantīti ca viggaho.

142.

Ukkaṃsavanto yo koci,

Guṇo yadi patīyate;

Udāro’yaṃ bhave tena,

Sanāthā bandhapaddhati.

142. Udārattamavadhārayamāha ‘‘ukkaṃsavanto’’iccādi. Yo koci ‘‘idameve’’ti niyamābhāvā guṇo cāgātisayādiko ukkaṃsavanto adhimatto yadi patīyate viññāyate bandheti viññāyati ‘‘bandhapaddhatī’’ti vakkhamānattā, ayaṃ udāro bhaveti vidhi. Udāroyaṃ hotu, kiṃ tato siyāti āha ‘‘teni’’ccādi. Tena ukkaṃsavatā guṇena bandhapaddhati racanakkamo nāthabhūtena udāraguṇena saha vattatīti sanāthā, sampadāvāti [sampadāvatīti (?)] vuttaṃ hoti.

142. Idāni udārattamuddisati ‘‘ukkaṃse’’ccādinā. Ukkaṃsavanto atisayavā yokoci guṇo cāgātisayādiko saddāvaliyā paṭipādanīyo ānubhāvo yadi patīyate sace katthaci bandhe viññāyate, ayaṃ yathāvuttaguṇo udāro nāma bhave. Tena kiṃ payojananti ce? Bandhabandhati padāvali tena ukkaṃsavatā guṇena sanāthā sappatiṭṭhā hoti. Ukkaṃso assa atthīti ca, nāthena saha vattatīti ca, bandhassa paddhatīti ca viggaho.

143.

Pādambhojarajolitta-gattā yetava gotama;

Aho te jantavo yanti, sabbathā nirajattanaṃ.

143. Tamudāharati ‘‘pāde’’ccādinā. Gotamāti bhagavantaṃ gottena ālapati. Tava bhagavato pādambhojānaṃ rajāni reṇavo, tehi littāni upadehitāni gattāni yesanti viggaho. Ye janā te jantavo sabbappakārena rajolavenāpyanupalittattā rajehi kilesasaṅkhātehi niggatā nirajā, tesaṃ bhāvo nirajattanaṃ nikkilesabhāvaṃ yanti pāpuṇanti. Aho acchariyaṃ yato rajasā littā nāma saṃkiliṭṭhāyeva siyuṃ, bhavaṃ pana pādarajasā vilepane jane niraje karoti. Acchariyaṃ bhavato idanti attho.

143. Idāni udāharati ‘‘pādambhoje’’ccādinā. Bho gotama ye sattā tava tuyhaṃ pādambhojarajolittagattā pādapadumareṇulittamatthakanalāṭādisarīrāvayavayuttā te jantavo sattā sabbathā kilesasaṅkhātarajojallehi anupalittattā sabbappakārena nirajattanaṃ vigatakilesarajobhāvaṃ yanti pāpuṇanti, aho acchariyaṃ. Rajolittā nāma saṃkiliṭṭhā siyuṃ, tvaṃ pana pādarajasā upalittepi satte niraje karosīti bhāvo. Iha bhagavato ukkaṃsaguṇo dīpito hoti. Pādāniyeva ambhojānīti ca, tesaṃ rajānīti ca, tehi littāni gattāni yesanti ca, rajehi kilesehi niggatāti ca, tesaṃ bhāvoti ca vākyaṃ.

144.

Evaṃ jinānubhāvassa, samukkaṃso’tradissati;

Paññavā vidhinā’nena, cintaye paramīdisaṃ.

144. Ko panettha ukkaṃsavanto guṇo yena bandho sanātho siyāti ce? Āha ‘‘eva’’miccādi. Evamiti jinānubhāvassa sammāsambuddhapabhāvassa samukkaṃso atisayo dissati padissate atra bandhe, tasmā jinānubhāvena ukkaṃsavatā guṇena bandho sanātho siyāti. Pakāramimamaññatrapiatidisanto āha ‘‘paññavā’’tiādi. Paññavā paññāsampanno anena vidhinā iminā pakārena edisaṃ evarūpaṃ paraṃ aññaṃ cintaye vitakkeyya.

144. Idāni yathāvuttaguṇanidassanañca sissānusāsanañca dasseti ‘‘eva’’miccādinā. Atra imissaṃ anantaragāthāyaṃ evaṃ yathāvuttakkamena jinānubhāvassa tathāgatappabhāvassa samukkaṃso ādhikkaṃ dissati padissate, tasmā jinānubhāvasaṅkhātena ukkaṃsavatā guṇena bandho sanātho bhaveyya. Paññavā pasatthañāṇavanto anena vidhinā iminā kamena īdisaṃ paraṃ aññaṃ cintaye kappeyya.

145.

Udāro sopi viññeyyo,

Yaṃ pasatthavisesanaṃ;

Yathā kīḷāsaro līlā-

Hāsa[hāso (ka.)]hemaṅgadādayo.

145. Aparamudārappakāraṃ dassetumāha ‘‘udāro’’iccādi. Yaṃ pasatthaṃ silāghanīyaṃ visesanaṃ upādiyati, sopi na pana yathāvuttova udāro viññeyyo. ‘‘Yathe’’tyudāharati. Kīḷāya kīḷatthaṃ saro, līlāya yutto hāso, hemaṃ hemamayamaṅgadanti samāso, taṃ ādi yesanti bāhirattho. Ādisaddena kusumadāmamaṇimekhalādīnaṃ saṅgaho. Ayaṃ tu bandhapharusagāmmapariccāgā sambhavati.

145. Aññamapi udāraṃ dasseti ‘‘udāro’’ccādinā. Yaṃ pasatthavisesanaṃ pasaṃsanīyavisesanaṃ hoti, sopi udāroti viññeyyo. ‘‘Yathā’’ti tamudāharati. Kīḷāsaro kīḷāya kato saro. Līlāhāso līlāya yutto hāso. Hemaṅgadādayo suvaṇṇakeyūrāiccādayoti. Kīḷatthāya saroti ca, līlāya yutto hāsoti ca, hemaṃ hemamayaṃ aṅgadanti ca, līlāhāso ca hemaṅgadañcāti ca, tāni ādīni yesaṃ kusumadāmamaṇimekhalādīnanti ca viggaho. Ayamudāro bandhapharusagāmmādidosapariccāgena sijjhati.

146.

Lokiyatthānatikkantā,

Kantā sabbajanānapi;

Kanti nāmā’tivuttassa,

Vuttā sā parihārato.

Yathā ‘‘muninda’’iccādi.

146. Kantiṃ kathayati ‘‘lokiyi’’ccādinā. Loke vidito lokiyo, taṃ lokiyaṃ atthaṃ abhidheyyaṃ anatikkantā anatītā sabbesaṃ kavīnamitaresaṃ vā janānaṃ eva kantā manoharā kanti nāmāti vuccati. Ayaṃ pana saddaguṇo ativuttassa vākyadosassa pariccāgena sambhavati. Tenāha ‘‘ativuttassā’’tiādi. Udāharaṇattho heṭṭhā vuttoyeva.

146. Idāni kantiṃ dasseti ‘‘lokiyi’’ccādinā. Lokiyatthānatikkantā loke pasiddhasaddatthamanatikkantā sabbajanānaṃ sakalakavīnaṃ kantā manuññā kanti nāma vuccate, sā ativuttassa ativuttadosassa parihārato vuttā dosaparihāraparicchede kathitā hoti. Ativuttadosaparihārato eva kantiyā siddhattā tassa lakkhiyo eva etissā hotīti adhippāyo. Loke viditoti ca, so ca so attho ceti ca viggaho. ‘‘Yathā’’ti kantiyā udāharaṇaṃ dasseti ‘‘muninda’’iccādi. Taṃ vuttameva.

147.

Atthabyattā’bhidheyyassā-

Neyyatā saddato’tthato;

Sā’yaṃ tadubhayā neyya-

Parihāre padassitā.

Yathā ‘‘marīci’’ccādi ca, ‘‘manonurañjano’’ccādi ca.

147. Atthabyattiṃ byañjayati ‘‘atthabyattābhidheyyi’’ccādinā. Abhidheyyassa sambandhaatthassa saddato atthato vā sāmatthiyato vā aneyyatā patīti aññathā vagamo gatyantarābhāvā, yato vuttaṃ ‘‘dullabhāvagatī sadda-sāmatthiyavilaṅghinī’’ti. Tamanuvaditvā atthabyatti vidhīyate. Sā pana byākiṇṇaneyyādidosavajjanāya jāyate. Tadubhayā jātā sāyaṃ aneyyatā neyyaparihāre padassitā pakāsitā. Paṭhamadutiyodāharaṇassattho vutto.

147. Idāni atthabyattiṃ dasseti ‘‘atthabyatti’’ccādinā. Abhidheyyassa atthassa saddato atthato atthasāmatthiyato ca aneyyatā tattheva vijjamānattā saddassa atthassa vā āharitvā vattabbassa abhāvo atthabyatti nāma, tadubhayā tehi dvīhi jātā sā ayaṃ aneyyatāsaṅkhatā atthabyatti neyyaparihāre neyyadosaparihārapadese padassitā pakāsitāti. ‘‘Dullabhāvagatī sadda-sāmatthiyavilaṅghinī’’ti vuttattā atthapatīti pana vinā saddañca sāmatthiyañca aññathānupalabbhatīti iha ‘‘saddato atthato’’ti vuttaṃ. Atthassa byatti patītīti ca, natthi neyyaṃ āharitabbaṃ assa abhidheyyassāti ca, tassa bhāvoti ca, te ca te ubho saddatthā cāti ca, te avayavā etissāti ca, neyyassa parihāroti ca vākyaṃ. Idāni ‘‘yathe’’ccādinā dvippakārāya atthabyattiyā yathākkamaṃ udāharaṇamanussāreti ‘‘mari’’ccādigāthādvayena, taṃ heṭṭhā vuttameva.

Puna atthena yathā –

148.

Sabhāvāmalatā dhīra,

Mudhā pādanakhesu te;

Yato te’vanatānanta-

Moḷicchāyā jahanti no.

148. Puna dutiye tu dhīrāti āmantanaṃ. Te tava pādanakhesu sabhāvāmalatā pakatiparisuddhatā mudhā tucchā. Kasmāti ce? Yato yasmā kāraṇā te pādanakhā avanatassa sannatassa anantassa nāgarājassa moḷino kirīṭassa avanatānaṃ vā naramarānaṃ anantānaṃ moḷīnaṃ chāyā chaviyo no jahanti na pariccajanti, sañchaviyo pana jahantīti. Ettha nakhesu sañchavittā pādanakhassa moḷīnaṃ nirantarappaṇāmābyabhicārānaramarādīnaṃ bhagavato pādāravindavandanaṃ sāmatthiyā phuṭaṃ gamyate.

148.‘‘Puna atthena yathā sabhāvi’’ccādi. Dhīra te tava pādanakhesu sabhāvāmalatā pakatiparisuddhatā mudhā tucchā. Kasmāti ce? Yato yasmā te caraṇanakhā avanatānantamoḷicchāyā pādānatassa anantanāgarājassa kirīṭassa sambandhinī, avanatānaṃ vā anantānaṃ devamanussānaṃ moḷīnaṃ chāyā kantiyo no jahanti na vijahanti, pakativaṇṇaṃ pahāya kirīṭakantisadisā te honti, tasmā ettha candakiraṇasannibhānaṃ nakharaṃsīnaṃ samīpe moḷīnaṃ nakharaṃsīhi amadditasakakantiyuttabhāvamāpajjanaṃ tādisānaṃ nirantarappaṇāmābhāvābhāvato khattiyādīnaṃ munindapādāravindadvande nirantarappaṇāmo sāmatthiyā vibhūtaṃ gamyate. Sassa bhāvoti ca, tena amalāti ca, tesaṃ bhāvoti ca, paṭhamapakkhe avanato ca so ananto cāti ca, tassa moḷīti ca, tassa chāyāyoti ca, dutiyapakkhe anantā ca te moḷī ceti ca, avanatānaṃ anantamoḷīti ca, tesaṃ chāyāyoti ca vākyaṃ.

149.

‘‘Bandhasāro’’ti maññanti, yaṃ samaggāpi viññuno;

Dassanāvasaraṃ patto, samādhi nāma’yaṃ guṇo.

149. Samādhiphalaṃ kiccāha ‘‘bandhe’’ccādi. Yanti yaṃ samādhiṃ bandhassa gajjapajjamissabhāvassa sāroti sabbassa jīvitaṃ tapparāyattā bandhassa samaggāpi viññuno sabbepi kavino maññanti cintenti jānanti, ayaṃ samādhi nāma samādhikhyo guṇo dassane pakāsane avasaraṃ okāsaṃ anottarattā parassa sampatto uddiṭṭhānukkamenāti.

149. Idāni samādhayo niddisati ‘‘bandhi’’ccādinā. Samaggā api viññuno sabbepi kavayo yaṃ samādhiṃ ‘‘bandhasāro’’ti pajjagajjavimissasaṅkhātassa bandhassa jīvitamiti maññanti, ayaṃ samādhi nāma guṇo dassanāvasaraṃ patto uddiṭṭhānukkamena dassanokāsaṃ patto hoti. Bandhassa sāroti ca, dassane avasaranti ca, taṃ pattoti ca viggaho.

150.

Aññadhammo tato’ññattha,

Lokasīmānurodhato;

Sammā ādhīyate’cce’so,

Samādhīti niruccati.

150. Kathamayaṃ saddavohāro bandhe ‘‘samādhī’’ti vuccatītyāha ‘‘aññe’’ccādi. Aññassa vatthuno pakatāpekkhāya dhammo guṇo pasiddho, tato tasmā mukhyavisayā aññattha amukhye visaye lokasīmānurodhato lokappatītyanuvattanena sammā sādhu lokasīmānuvattanameveha sādhuttaṃ ādhīyate āropyate, iti iminā kāraṇena eso evaṃvidho dhammo ‘‘samādhī’’ti niruccatītidha sammā ādhīyatīti evaṃ nīharitvā vuccatīti attho.

150. ‘‘Samādhī’’ti ayaṃ vohāro bandhavisaye kathaṃ pavattatīti āsaṅkāyaṃ paṭhamaṃ nibbacanaṃ dassetuṃ āha ‘‘aññi’’ccādi. Yasmā aññadhammo samādhānassa visayabhūtaamukhyato aññassa mukhyavatthuno pasiddhaguṇo, tato mukhyavisayato aññattha amukhyavisaye lokasīmānurodhato lokavohāramariyādāvirodhabhāvena lokappatītyanuvattaneneva sammā ādhīyati ṭhapīyati, iti iminā kāraṇena eso yathāvuttaguṇo ‘‘samādhī’’ti niruccati vuccatīti. Aññassa dhammoti ca, lokassa sīmāti ca, tassā anurodhoti ca viggaho.

Samādhiuddesa

151.

Apāṇe pāṇinaṃ dhammo, sammā ādhīyate kvaci;

Nirūpe rūpayuttassa, nirase sarasassa ca.

152.

Adrave dravayuttassa, akattaripi kattutā;

Kaṭhinassā’sarīrepi, rūpaṃ tesaṃ kamā siyā.

151-152. Samādhānavisayamāha ‘‘apāṇe’’iccādi. Kvaci ṭhāne pāṇinaṃ pāṇavantānaṃ padatthānaṃ dhammo guṇo apāṇe pāṇavirahite vatthuni sammā lokapatītyanuvattanena ādhīyate āropyate, evamuparipi yathānurūpaṃ. Nirūpeti rūpavirahite vatthuni, kvacīti sabbattha anuvattati. Asarīre aghane asaṃhate vatthuni kaṭhinassa daḷhassa, tesaṃ yathāvuttānaṃ samādhīnaṃ rūpaṃ udāharaṇaṃ kamā uddiṭṭhānukkamena.

151-152. Uddese ‘‘samādhayo’’ti bahuvacanena niddiṭṭhānaṃ samādhīnaṃ visayamupadasseti ‘‘apāṇe’’ccādinā. Kvaci kismiñci ṭhāne pāṇinaṃ dhammo indriyabaddhānaṃ guṇo apāṇe pāṇarahitavatthumhi sammā lokapatītianusārena ādhīyate āropyate, kvaci rūpayuttassa rūpavantavatthuno dhammo nirūpe rūparahitavatthumhi, kvaci sarasassa rasavantassa vatthuno dhammo nirase rasarahite ca, kvaci dravayuttassa dravavantavatthuno dhammo adrave dravarahite ca, kvaci kattutā kattuguṇo akattaripi, kvaci kaṭhinassa thaddhassa vatthuno dhammo asarīrepi sarīrarahitepi sammā ādhīyate. Tesaṃ channaṃ samādhīnaṃ rūpaṃ udāharaṇaṃ kamā ‘‘apāṇe pāṇina’’nti uddiṭṭhānukkamena siyā bhaveyyāti. Na santi pāṇā asseti ca, rūpā niggatoti ca, rūpena yuttoti ca, rasā niggatoti ca, rasena saha vattamānoti ca, dravāaññoti ca, dravena dravabhāvena yuttoti ca, kattuto aññoti ca, kattuno bhāvoti ca, natthi sarīraṃ assāti ca viggaho.

Samādhiniddesa

Apāṇe pāṇinaṃ dhammo

153.

Uṇṇāpuṇṇindunā nātha, divāpi saha saṅgamā;

Viniddā sampamodanti, maññe kumudinī tava.

153.‘‘Uṇṇā’’iccādi. Nāthāti lokattayekapaṭisaraṇabhūtatāya bhagavantaṃ ālapati. Tava uṇṇāromadhātusaṅkhātena puṇṇindunā saha saṅgamā saṃyogena kumudinī kumudiniyo kumudākarā divāpi viniddā vigatasoppā sampamodanti maññe suṭṭhuyeva pamodantīti parikappemīti. Ettha pāṇidhammassa suratarūpassa saṅgamassa viniddāya sampīṇanassa ca apāṇini āropitapumbhāve uṇṇāpuṇṇindumhi, tathā āropitaitthibhāvāsu kumudinīsu lokasīmānurodhena samādhānato soyaṃ pasiddho dhammo ‘‘samādhī’’ti vuccati. Tadabhidhāyī saddo ca upacārato atthānugāmittā saddikavohāraṃ dasseti, evamuparipi yathāyogaṃ.

153. Tesu pāṇidhammasamādhino udāharaṇamādisati ‘‘uṇṇā’’iccādinā. Nātha tava tuyhaṃ uṇṇāpuṇṇindunā uṇṇāromamaṇḍalasaṅkhātapuṇṇacandena saha saṅgamā aññamaññasamavāyahetunā kumudinī keravākarasaṅkhātā kumudiniyo divāpi viniddā vikasitā sampamodanti maññe atisantuṭṭhā hontīti kappemīti indusampamodo sahasaddena ñāyate. Ettha pāṇidhammasaṅkhāto suratasaṅgamo ca niddāpagamo ca sampamodanañcāti tiṇṇaṃ uṇṇāpuṇṇindukumudinīsaṅkhātesu apāṇesu lokavohārānatikkamma buddhiyā āropanena pāṇidhammato pasiddhā tayo atthā idha samādhayo nāma, tappaṭipādakaganthopi atthānugāmittā tadupacārena samādhīti daṭṭhabbo. Puṇṇo ca so indu ceti ca, uṇṇā eva puṇṇindu cāti ca, vigatā niddā yehīti ca viggaho.

Nirūpe rūpayuttassa

154.

Dayārasesu mujjantā, janā’matarasesvi’va;

Sukhitā hatadosā te, nātha pādambujānatā.

154.‘‘Dayā’’iccādi. Nātha te pādambujesu ānatā paṇāmavasena janā tilokakuharapavattino sattā amatarasesviva pīyūsarasesu viya dayārasesu karuṇārasesu guṇesu. ‘‘Siṅgārādo vise vīriye, guṇe rāge drave raso’’ti [amarakosa 3.3.226] hi nighaṇṭu. Mujjantā nimujjamānā hatā naṭṭhā dosā vātādayo amatapakkhe, aññattha tu hatā naṭṭhā dosā rāgādayo yesanti viggaho, tatoyeva sukhitā sukhaṃ kāyikacetasikasukhaṃ itā pattā gatāti attho.

154. Idāni rūpadhammasamādhino udāharaṇaṃ uddisati ‘‘dayā’’iccādinā. Nātha te tava pādambujānatā caraṇapadume paṇatā janā devamanussā amatarasesu iva sudhājalesu viya dayārasesu anaññasādhāraṇakaruṇāguṇesu mujjantā nimujjamānā hatadosā vinaṭṭhavātapittādayo vinaṭṭharāgādidosā vā sukhitā tatoyeva ajarāmarasaṅkhātasukhaṃ itā pattāti. Ettha rūpayuttajale labbhamānaṃ mujjanaṃ nirūpe dayāguṇe āropitaṃ hoti. Dayā eva rasā guṇāti ca, amatā eva rasāti ca, hatā vātādayo rāgādayo vā dosā yesanti ca, pādāni eva ambujānīti ca, tesu ānatāti ca viggaho.

‘‘Siṅgārādovise vīriye, guṇe rāge draveraso’’ti [amarakosa 3.3.226] ettha rasasaddo guṇajalesu vattati.

Nirase sarasassa

155.

Madhurepi guṇe dhīra, nappasīdanti ye tava;

Kīdisīmanaso vutti, tesaṃ khāraguṇānabho[he (sī.)].

155.‘‘Madhure’’ccādi. Dhiyā īratīti dhīro, bho dhīra tava madhurepi manoharepi guṇe karuṇādike ye nappasīdanti pasādaṃ na karonti, khāraguṇānaṃ amadhuraguṇānaṃ tesaṃ janānaṃ manaso vutti cittappavatti kīdisīti kimiva dissati, na viññāyate ‘‘īdisī’’ti. Yato tādisaguṇāvabodhaparammukhā mohandhakārasambandhitāti.

155. Idāni sarasadhammasamādhino udāharaṇamuddisati ‘‘madhuri’’ccādinā. Bho dhīra tava te madhure api guṇe pakatisundare karuṇāpaññāguṇepi ye hīnādhimuttikā janā nappasīdanti, khāraguṇānaṃ amadhuraguṇānaṃ tesaṃ janānaṃ manaso vutti cittappavatti kīdisī kathaṃ ruhati. Dhiyā īrati pavattatīti ca, kā viya sā dissatīti ca, khārā guṇā yesanti ca viggaho. Ettha samādhi nāma rasahīne āropitarasayuttadhammabhūtaṃ madhurakhāraguṇadvayaṃ.

Adrave dravayuttassa

156.

Sabbatthasiddha cūḷaka-puṭapeyyā mahāguṇā;

Disā samantā dhāvanti, kundasobhāsalakkhaṇā.

156.‘‘Sabbatthasiddhi’’ccādi. Sabbatthasiddhassa mahāmunino cūḷakapuṭena peyyā pātabbā kundasobhāsalakkhaṇā kundakusumassa sobhāsavantā jutivijambhino mahāguṇā samantā parito disā disantāni dhāvanti.

156. Idāni dravayuttasamādhino udāharaṇamuddisati ‘‘sabbatthi’’ccādinā. Sabbatthasiddha sabbakicce parinipphanna, nipphannehi sabbatthehi vā samannāgata he tathāgata tava cūḷakapuṭapeyyā cūḷakapuṭena pātabbā kundasobhāsalakkhaṇā kundasobhāhi samānalakkhaṇā kundasobhāsadisā vā mahāguṇā saṅkhyāmahantattā ānubhāvamahantattā vā mahantā vā arahattādayo guṇā samantā samantato disā dasadisāsu dhāvantīti. Ettha dravayuttaguṇabhūto cūḷakapuṭapeyyabhāvo dravarahite guṇe āropito samādhi nāma hoti. Sabbe ca te atthā ceti ca, te siddhā yasseti ca, cūḷakameva puṭamiti ca, tena peyyāti ca, mahantā ca te guṇā ceti ca, kundānaṃ sobhāti ca, tāhi samānaṃ lakkhaṇaṃ yesanti ca viggaho.

Akattari kattutā

157.

Mārāribalavissaṭṭhā, kuṇṭhā nānāvidhā’yudhā;

Lajjamānā’ññavesena, jina pādānatā tava.

157.‘‘Mārā’’iccādi. Māroyeva ari sattūti mārārī, tena, balena attano sattiyā, tassa vā balena senāya vissaṭṭhā abhimukhaṃ chaḍḍitā nānāvidhā anekappakārā āyudhā bhindivāḷādayo kuṇṭhā[bheṇḍivālādayo (ka.)] pariccattatikhiṇabhāvā tāyeva kuṇṭhabhāvappattiyā lajjamānā ‘‘lokappatītānubhāvānamamhākampi evarūpaṃ jāta’’nti lajjantā aññavesena ‘‘kathaṃ nāma pare amhe na jāneyyu’’nti attano āvudhavesaṃ parivattitvā kusumavesena, jināti āmantanaṃ, tava pādānatā pādesu sannatā.

157. Idāni kattudhammasamādhino udāharaṇamuddisati ‘‘mārāri’’ccādinā. He jina mārāribalavissaṭṭhā mārasattunā attano sattiyā vissaṭṭhā, mārārino vā senāya vissaṭṭhā abhimukhe pātitā nānāvidhāyudhā anekappakārabhindivāḷaususattitomarādayo āvudhā kuṇṭhā atikhiṇā lajjamānā ‘‘kasmā evaṃ lokapasiddhānubhāvānamamhākampi īdisaṃ vippakāramahosī’’ti lajjantā aññavesena ‘‘kathamamhe pare na jāneyyu’’nti āvudhavesaṃ hitvā tadaññabhūtena pupphavesena tava pādānatā pādasamīpe natā ahesunti. Ettha kattudhammabhūtaṃ lajjanañca aññavesena parivattanañca ānatañceti ime lajjanādīnaṃ akattubhūtesu visayesu āropitā samādhayo nāma honti. Māro eva arīti ca, balena vissaṭṭhāti ca, mārārinā balavissaṭṭhāti ca mārārino balaṃ senāti ca, tena vissaṭṭhāti ca, nānā anekavidhā pakārā yesanti ca, aññesaṃ vesoti ca, añño ca so veso cāti ca, pādesu ānatāti ca viggaho.

Kaṭhinassa asarīre

158.

Munindabhāṇumā kālo-

Dito bodhodayācale;

Saddhammaraṃsinā bhāti,

Indamandhatamaṃ paraṃ.

158.‘‘Muninda’’iccādi. Bodho sabbaññutaññāṇasadiso soyeva vā udayācalo udayapabbato tasmiṃ kāle rattipariyante abhinikkhantasamaye udito pātubhūto munindo munindasadiso soyeva vā bhāṇumā sūriyo andhatamaṃ andhakāraṃ mohaṃ vā paraṃ accantameva saddhammaraṃsinā saddhammasadisena saddhammasaṅkhatena vā raṃsinā bhindaṃ padālento bhāti sobhatīti.

158. Idāni kaṭhinadhammasamādhino udāharaṇamuddisati ‘‘munindi’’ccādinā. Bodhodayācale sabbaññutaññāṇasadise sabbaññutaññāṇasaṅkhāte vā udayapabbate kālodito rattikkhaye māraparājitasamaye vā udito pātubhūto munindabhānumā munindasadiso munindoyeva vā sūriyo andhatamaṃ pakatighanandhakāraṃ bahalamohandhakāraṃ saddhammaraṃsinā saddhammasadisena saddhammabhūtena vā kiraṇena paramatisayena bhindaṃ padālento bhāti sobhatīti. Ettha thaddhadhammabhūtaṃ bhedanaṃ asarīrabhūte andhakāre buddhiyā āropitaṃ samādhi nāma hoti. Munīnaṃ indoti ca, soyeva bhānumāti ca, bodho eva udayācaloti ca, saddhammo eva raṃsīti ca viggaho.

159.

Vamanuggiranādye’taṃ, guṇavutyapariccutaṃ;

Atisundaramaññaṃ tu, kāmaṃ vindati gāmmataṃ.

159. Koci dhammo amukhyavisaye bandhe sobhate, na mukhyavisayeti dassanto āha ‘‘vamanaṃ’’iccādi. Vamanañca uggiranañca, ādisaddena virecanādipariggaho. Etaṃ yathāvuttaṃ guṇā padhānetarā pasiddhavisayā visayantarapariggahalakkhaṇā vutti payogarūpā, tato apariccutaṃ aparigaḷitaṃ santaṃ amukhyabhūtaṃ atisundaraṃ accantamanoharamalaṅkārarūpattā, aññaṃ tu itaraṃ pana mukhyanti vuttaṃ hoti. Kāmaṃ ekantena gāmmataṃ asabbhasabhāvaṃ bandhe tassānucitabhāvato vindati paṭilabhati pasavatīti attho.

159. Idāni imesuyeva pāṇidhammādīsu koci dhammo amukhyavisaye payutto pasattho, mukhyavisaye payutto apasatthoti dassento ‘‘vamanuggi’’ccādimāha. Etaṃ vamanuggiranādi vamanauggiranavirecanādikaṃ guṇavutyapariccutaṃ amukhyapayogato agaḷitaṃ amukhyabhūtaṃ atisundaraṃ sabbesaṃ atipiyaṃ hoti, aññaṃ tu uttato byatirekaṃ mukhyavisaye payuttaṃ vamanuggiranādikaṃ pana kāmaṃ ekantena gāmmataṃ sabhāvaappiyagāmmadosataṃ vindati sevatīti. Vamanañca uggiranañceti ca, tāni ādīni yasseti ca, guṇā appadhānā vuttīti ca, tato apariccutanti ca viggaho.

160.

Kantīnaṃ vamanabyājā, munipādanakhāvalī;

Candakantī pivantīva, nippabhaṃ taṃ karontiyo.

160. Udāharati ‘‘kantīna’’miccādi. Munino sammāsambuddhassa pādanakhānaṃ āvalī seṇiyo kantīnaṃ attano nirantaraṃ nissarantīnaṃ sobhāvisesānaṃ vamanabyājā uggiranalesena candakantī candacchaviyo sabbattha patthaṭattā pivantīva pānaṃ karontīti takkemi. Kīdisī viyāti parikappanābījamāha ‘‘nippabha’’ntiādi. Taṃ candaṃ nippabhaṃ pabhāvirahitaṃ karontiyo vidahamānā. Idañhi kappanābījaṃ yato nakhasobhāliṅganena candassa sobhāvato nippabhattaṃ passitvā mahattañca tassā nakhāvaliyo candakantī pivantīti parikappeti kantīnañca vamanabyājaṃ.

160. Iṭṭhavisaye payuttavamanuggiranādīnamudāharaṇamuddisati ‘‘kantīna’’miccādinā. Munipādanakhāvalī munipādanakhaseṇiyo kantīnaṃ attano candamarīcisadisasobhānaṃ vamanabyājā uggiranalesena taṃ nimmalacandaṃ nippabhaṃ karontiyo attano sabbattha patthaṭattā nippabhaṃ karontiyo candakantī candaraṃsiyo pivanti maññe. Nakharaṃsīnaṃ sabbattha patthaṭattā sappabhassāpi candassa nippabhattañca nakharaṃsīnaṃ adhikattañca disvā candakantī pivanti iveti nakhāvalīnaṃ candakantipivanañca sakakantivamanañca pakati na hoti, byājamiti kavinā parikappitaṃ hoti. Ettha bhattasitthādimukhyavisayato aññakantisaṅkhataamukhyavisaye payuttaṃ vamanaṃ guṇavuttīti ñātabbaṃ. Vamanameva byājamiti ca, munino pādāti ca, tesu nakhāti ca, tesaṃ āvaliyoti ca, candassa kantiyoti ca, niggato pabhāhīti ca viggaho.

161.

Acittakattukaṃ rujha-miccevaṃ guṇakamma taṃ[guṇakammakaṃ (sī.)];

Sacittakattukaṃ pe’taṃ, guṇakammaṃ yadu’ttamaṃ.

161. Yathāvuttaṃ nigameti ‘‘acitta’’iccādinā. Iccevaṃ acitto kattā yassa taṃ acittakattukaṃ. Guṇo kammaṃ yassa taṃ guṇakammaṃ. Tañca vamanādi rujhamatimanoharaṃ bhavati bandhocitattā. Nakhāvaliyo hi acittakattāro, kantiyo guṇakammanti vamanamatrātisundaraṃ. Nedameva rujhanti āha ‘‘sacitta’’iccādi. Etaṃ vamanādikaṃ sacittakattukampiyadiguṇakammaṃ, uttamaṃ seṭṭhaṃ bandhocitattā.

161. Anantarodāharaṇassa pasatthattañca kammani guṇe sati sacittakattukavamanādikañca iṭṭhamiti dassento ‘‘acittakattuka’’miccādimāha. Iccevaṃ iminā pakārena acittakattukaṃ nakhāvalisaṅkhātaaviññāṇakakattuvantaṃ guṇakammaṃ nakhakantisaṅkhātaappadhānakammavantaṃ vamanādikaṃ rujhaṃ racanāya ucitattā rucijanakaṃ hoti, etaṃ vamanādikaṃ sacittakattukampi saviññāṇakakattuvantampi yadi guṇakammaṃ amukhyakammaṃ ce, uttamaṃ visiṭṭhameva, ‘‘kantīna’’nti bhāvasambandhe chaṭṭhiyā satipi vamanakriyāya kammattaṃ nātivattati. Natthi cittaṃ yesanti ca, acittā kattāro yassāti ca, guṇo kammaṃ yasseti ca, saha cittena vattamānoti ca vākyaṃ. Iti nidassane evaṃ pakāre nipāto, atha vā vacanavacanīyānaṃ [vacanavacanīyādīnaṃ (ka.)] nigamārambhe nipātasamudāyo.

162.

Uggirantova sa sneha-rasaṃ jinavaro jane;

Bhāsanto madhuraṃ dhammaṃ, kaṃ na sampīṇaye janaṃ.

162. Tadudāharati ‘‘uggirantovā’’tiādinā. So jinavaro jane sakalasattanikāye sneharasaṃ attano pemasaṅkhātaṃ anurāgaṃ uggirantova vamanto viya madhuraṃ atipaṇītaṃ dhammaṃ bhāsanto kaṃ janaṃ na sampīṇaye, sabbameva sampīṇeti. Ettha jinavaro kattā sacitto, sneharaso guṇakammaṃ.

162. Idāni sacittakakattupakkhe udāharaṇamuddisati ‘‘uggiranto’’ccādinā. So jinavaro jane sakalasattanikāye sneharasaṃ attano pemasaṅkhātaanurāgaṃ uggiranto iva vamanto viya madhuraṃ ādikalyāṇādibhāvena paṇītaṃ dhammaṃ saddhammaṃ bhāsanto desento yathāsayaṃ vadanto kaṃ janaṃ kīdisaṃ puggalaṃ na sampīṇaye, pīṇeti evāti. Ettha uggiranaṃ jinavarasaṅkhatasacittakakattuvantampi sneharasasaṅkhātaamukhyakammayuttattā pasatthaṃ hoti. Sneho eva raso anurāgoti viggaho.

163.

Yo saddasatthakusalo kusalo nighaṇṭu-

Chandoalaṅkatisu niccakatābhiyogo;

So’yaṃ kavittavikalopi kavīsu saṅkhya-

Mogayha vindati hi kitti’mamandarūpaṃ.

Iti saṅgharakkhitamahāsāmipādaviracite

Subodhālaṅkāre

Guṇāvabodho nāma tatiyo paricchedo.

163. Ganthantarāhitavāsanāya, tadanubandhapaṭibhāne cāvijjamānepi sutena abhiyogabalena kavitā kitti ca tadanugatā samupalabbhatīti samanusāsati ‘‘yo’’iccādinā. Saddasatthe byākaraṇe kismiñci ‘‘idameve’’ti niyamābhāvā kusalo cheko nighaṇṭumhi abhidhānasatthe ca chandasi vuttijātippapañcapakāsakachandovicitisatthe ca alaṅkatisu alaṅkārasatthe ca kusalo na kevalaṃ saddasattheyeva, atha ca pana niccamanavarataṃ divā ca ratto ca kato abhiyogo vāyāmo racanāvisaye yassa soyaṃ kavittavikalopi bandhakaraṇasaṅkhātakaviguṇaparihīnopi kavīsu kaviguṇopetesu saṅkhyaṃ gaṇanaṃ ogayha paṭilabhitvā amandarūpaṃ atibahuṃ kittiṃ parisuddhabandharacanālakkhaṇaṃ tappabhavaṃ khyātaṃ vindati paṭilabhatevāti.

Iti subodhālaṅkāre mahāsāmināmikāyaṃ

Subodhālaṅkāraṭīkāyaṃ

Guṇāvabodhaparicchedo tatiyo.

163. Idāni uddesakkamena saddālaṅkāre niddisitvā byākaraṇanighaṇṭuchandoparivārite imasmiṃ nirantarābhiyogo ihalokiyādimahantayasassa kāraṇamiti sissānamanusāsanto ‘‘yo saddasatthakusalo’’ccādimāha. Yo theranavamajjhimesu koci saddasatthakusalo saddānusāsanabyākaraṇavisaye pakatipaccayādivibhāgakappanāya cheko nighaṇṭuchandoalaṅkatīsu abhidhānachandoalaṅkārasatthesupi kusalo taṃtaṃvibhāgabuddhīnaṃ paṭipādanena cheko niccakatābhiyogo dhāraṇamanasikāravasena niccaṃ katussāho hoti. So ayaṃ appamādī kavittavikalopi pakatisiddhakabbaracanaguṇarahitopi kavīsu saṅkhyaṃ kabbakattūsu gaṇanaṃ ogayha kabbakaraṇaṭīkākaraṇādipakārena ogāhetvā taṃ gaṇanaṃ pāpuṇitvā amandarūpaṃ anappakasabhāvaṃ atibahuṃ kittiṃ niddosaṃ sattharacanalakkhaṇaṃ puññasañcayaṃ, tappabhavaṃ pasiddhiṃ vā vindati labhatevāti. Yathāvuttasatthesu abhiyogo bandhassa ekantakāraṇameva. Vuttaṃ hi–

‘‘Sābhāvikī ca paṭibhā,

Sutañca bahunimmalaṃ;

Amando cābhiyogo’yaṃ,

Hetu hoti’ha bandhane’’ti [kābyādāsa 1.103].

Tattha sābhāvikī sabhāvasiddhā paṭibhā ca paññā ca bahu nimmalaṃ anappakaṃ nijjaṭaṃ sutañca amando abhiyogo ca anappako abhyāso ceti ayameso sabbopi iha bandhane imissaṃ kabbaracanāyaṃ hetu hoti kāraṇaṃ bhavatīti. Sadde sāsati ettha etenāti imasmiṃ atthe tappaccayañca tassa thādesañca katvā saddasatthanti ñātabbaṃ, saddasatthe kusaloti ca, nighaṇṭu ca chando ca alaṅkati alaṅkārañceti ca viggaho, ettha alaṅkatisaddo satthāpekkhāya napuṃsako hoti, niccaṃ kato abhiyogo asseti ca, kavino bhāvoti ca, tena vikaloti ca, amandaṃ rūpaṃ sabhāvo yasseti ca vākyaṃ.

Iti subodhālaṅkāranissaye

Tatiyo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app