3. Kārakakappa

Chaṭṭhakaṇḍa

271, 88, 308.Yasmādapeti bhayamādatte vā tadapādānaṃ.

Yasmā vā apeti, yasmā vā bhayaṃ jāyate, yasmā vā ādatte, taṃ kārakaṃ apādānasaññaṃ hoti.

Taṃ yathā? Gāmā apenti munayo, nagarā niggato rājā, corā bhayaṃ jāyate, ācariyupajjhāyehi sikkhaṃ gaṇhāti sisso.

Apādānamiccanena kvattho? Apādāne pañcamī.

272, 309.Dhātunā mānamupasaggayogādvīsvapi ca.

Dhātunāmānaṃ payoge ca upasaggayogādīsvapi ca taṃ kārakaṃ apādānasaññaṃ hoti.

Dhātūnaṃ payoge tāva jiiccetassa dhātussa parāpubbassa payoge yo asaho, so apādānasañño hoti.

Taṃ yathā? Buddhasmā parājenti aññatitthiyā.

Bhūiccetassa dhātussa papubbassa payoge yato acchinnappabhavo, so apādānasañño hoti.

Taṃ yathā? Himavatā pabhavanti pañca mahānadiyo, anavatattamhā pabhavanti mahāsarā, aciravatiyā pabhavanti kunnadiyo.

Nāmappayogepi taṃ kārakaṃ apādānasaññaṃ hoti.

Taṃ yathā? Urasmā jāto putto, bhūmito niggato raso, ubhato sujāto putto mātito ca pitito ca.

Upasaggayoge taṃ kārakaṃ apādānasaññaṃ hoti.

Taṃ yathā? Apasālāya āyanti vāṇijā, ābrahmalokā saddo abbhuggacchati upari pabbatā devo vassati, buddhasmā pati sāriputto dhammadesanāya bhikkhū ālapati temāsaṃ, ghatamassa telasmā pati dadāti, uppalamassa padumasmā pati dadāti, kanakamassa hiraññasmā pati dadāti.

Ādiggahaṇena kārakamajjhepi pañcamīvibhatti hoti. Ito pakkhasmā vijjhati migaṃ luddako, kosā vijjhati kuñjaraṃ, māsasmā bhuñjati bhojanaṃ.

Apiggahaṇena nipātapayogepi pañcamīvibhatti hoti dutiyā ca tatiyā ca. Rahitā mātujā puññaṃ katvā dānaṃ deti, rahitā mātujaṃ, rahitā mātujena vā. Rite saddhammā kuto sukhaṃ labhati, rite saddhammaṃ, rite saddhammena vā. Te bhikkhū nānā kulā pabbajitā, vinā saddhammā natthañño koci nātho loke vijjati, vinā saddhammaṃ, vinā saddhammena vā. Vinā buddhasmā, vinā buddhaṃ, vinā buddhena vā.

Caggahaṇena aññatthāpi pañcamīvibhatti hoti. Yatohaṃ bhagini ariyāya jātiyā jāto. Yato sarāmi attānaṃ, yato pattosmi viññutaṃ, yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāsaveyyuṃ.

273, 310.Rakkhaṇatthānamicchitaṃ.

Rakkhaṇatthānaṃ dhātūnaṃ payoge yaṃ icchitaṃ, taṃ kārakaṃ apādānasaññaṃ hoti.

Kāke rakkhanti taṇḍulā, yavā paṭisedhenti gāvo.

274, 311.Yena vā’ dassanaṃ.

Yena vā adassanamicchitaṃ, taṃ kārakaṃ apādānasaññaṃ hoti.

Upajjhāyā antaradhāyati sisso, mātarā ca pitarā ca antaradhāyati putto.

ti kimatthaṃ? Sattamīvibhatyattaṃ. Jetavane antaradhāyati bhagavā.

275, 312.Dūranti kaddha kāla nimmāna tvālopa disāyogavibhattārappayoga suddhappamocana hetu vivittappamāṇa pubbayogabandhana guṇavacana pañha kathana thokākattūsu ca.

Dūratthe, antikatthe, addhanimmāne, kālanimmāne, tvālope, disāyoge, vibhatte, ārappayoge, suddhe, pamocane, hetvatthe, vivittatthe, pamāṇe, pubbayoge, bandhanatthe, guṇavacane, pañhe, kathane, thoke, akattari ca iccetesvatthesu, payogesu ca, taṃ kārakaṃ apādānasaññaṃ hoti.

Dūratthetāva – kīva dūro ito naḷakāragāmo, dūrato vā gamma, ārakā te moghapurisā imasmā dhammavinayā. Dutiyā ca tatiyā ca, dūraṃ gāmaṃ āvato, dūrena gāmena vā āgato. Ārakā imaṃ dhammavinayaṃ, anena dhammavinayena vā iccevamādi.

Antikatthe – antikaṃ gāmā, āsannaṃ gāmā, samīpaṃ gāmā, samīpaṃ saddhammā. Dutiyā ca tatiyā ca, antikaṃ gāmaṃ, antikaṃ gāmena vā. Āsannaṃ gāmaṃ, āsannaṃ gāmena vā. Samīpaṃ gāmaṃ. Samīpaṃ gāmena vā. Samīpaṃ saddhammaṃ, samīpaṃ saddhammena vā iccevamādi.

Addhanimmāne – ito mathurāya catūsu yojanesu saṅkassaṃ nāma nagaraṃ atthi, tattha bahū janā vasanti iccevamādi.

Kālanimmāne – ito bhikkhave ekanavutikappe vipassī nāma bhagavā loke udapādi, ito tiṇṇaṃ māsānaṃ accayena parinibbāyissati iccevamādi.

Tvālope kammādhikaraṇesu – pāsādā saṅkameyya, pāsādaṃ abhiruhitvā vā. Pabbatā saṅkameyya, pabbataṃ abhiruhitvā vā. Hatthikkhandhā saṅkameyya, hatthikkhandhaṃ abhiruhitvā vā. Āsanā vuṭṭhaheyya. Āsane nisīditvā vā iccevamādi.

Disāyoge – avicito yāva uparibhavaggamantare bahū sattanikāyā vasanti, yato khemaṃ tato bhayaṃ, puratthimato, dakkhiṇato, pacchimato, uttarato aggī pajjalanti, yato assosuṃ bhagavantaṃ, uddhaṃ pādatalā adho kesamatthakā iccevamādi.

Vibhatte – yato paṇītataro vā visiṭṭhataro vā natthi. Chaṭṭhī ca, channavutīnaṃ pāsaṇḍānaṃ, dhammānaṃ pavaraṃ yadidaṃ sugatavinayo iccevamādi.

Ārappayoge – gāmadhammā vasaladhammā asaddhammā ārati virati paṭivirati, pāṇātipātā veramaṇī iccevamādi.

Suddhe – lobhaniyehi dhammehi suddho asaṃsaṭṭho, mātito ca pitito ca suddho asaṃsaṭṭho anupakuddho agarahito iccevamādi.

Pamocane – parimutto dukkhasmāti vadāmi, muttosmi mārabandhanā, na te muccanti maccunā iccevamādi.

Hetvatthe – kasmā hetunā, kena hetunā, kissa hetunā, kasmā nu tumhaṃ daharā na mīyare, kasmā idheva maraṇaṃ bhavissati iccevamādi.

Vivittatthe – vivitto pāpakā dhammā, vivicceva kāmehi vivicca akusalehi dhammehi iccevamādi.

Pamāṇe – dīghaso navavidatthiyo sugatavidatthiyā pamāṇikā kāretabbā, majjhimassa purisassa aḍḍha teḷasahatthā iccevamādi.

Pubbayoge – pubbeva sammodhā iccevamādi.

Bandhanatthe – satasmā bandho naro. Tatiyā ca, satena bandho naro raññā iṇatthena iccevamādi.

Guṇavacane – puññāya sugatiṃ yanti, cāgāya vipulaṃ dhanaṃ, paññāya vimuttimano, issariyāya janaṃ rakkhati rājā iccevamādi.

Pañhe tvālope kammādhikaraṇesu – abhidhammā pucchanti, abhidhammaṃ sutvā, abhidhamme ṭhatvā vā. Vinayā pucchanti, vinayaṃ sutvā, vinaye ṭhatvā vā. Dutiyā ca tatiyā ca, abhidhammaṃ, abhidhammena vā. Vinayaṃ, vinayena vā. Eva suttā, geyyā, gāthāya, veyyākaraṇā, udānā, itivuttakā, jātakā, abbhutadhammā, vedallā iccevamādi.

Kathane tvālope kammādhikaraṇesu – abhidhammā kathayanti, abhidhammaṃ sutvā, abhidhamme ṭhatvā vā. Vinayā kathayanti, vinayaṃ sutvā, vinaye ṭhatvā vā. Dutiyā ca tatiyā ca, abhidhammaṃ, abhidhammena vā. Vinayaṃ vinayena vā. Evaṃ suttā, geyyā, gāthāya, veyyākaraṇā, udānā, itivuttakā, jātakā, abbhutadhammā, vedallā iccevamādi.

Thoke – thokā muccanti. Appamattakā muccanti, kicchā muccanti. Tatiyā ca. Thokena, appamattakena, kicchena vā iccevamādi.

Akattarica – kammassa katattā upacitattā ussannattā vipulattā cakkhuviññāṇaṃ uppannaṃ hoti iccevamādi.

Caggahaṇena sesesupi ye mayā nopadiṭṭhā apādānapayogikā, te payogavicakkhaṇehi yathāyogaṃ yojetabbā.

276, 302.Yassa dātukāmo rocate dhārayate vā taṃ sampadānaṃ.

Yassa vā dātukāmo yassa vārocate, yassa vā dhārayate, taṃ kārakaṃ sampadānasaññaṃ hoti.

Samaṇassa cīvaraṃ dadāti, samaṇassa rocate saccaṃ, devadattassa suvaṇṇacchattaṃ dhārayate yaññadatto.

Sampadānamiccanena kvattho? Sampadāne catutthī.

ti vikappanatthaṃ, dhātunāmānaṃ payoge vā upasaggappayoge vā nipātappayoge vā sati atthavikappanatthaṃ ti padaṃ payujjati.

277, 303.Silāgha hanu ṭhā sapa dhāra piha kudha duhissosūya rādhikkha paccāsuṇa anupatigiṇa pubbakattārocanattha tadattha tumatthālamattha maññānādarappāṇini, gatyatthakammani, āsīsattha sammuti bhiyya sattamyatthesu ca.

Silāgha hanu ṭhā sapa dhāra piha kudha duha issaiccetesaṃ dhātūnaṃ payoge, usūyatthānañca payoge, rādhikkhappayoge, paccāsuṇaanupatigiṇānaṃ pubbakattari, ārocanatthe , tadatthe, tumatthe, alamatthe, maññatippayoge anādare appāṇini, gatyatthānaṃ dhātūnaṃ kammani, āsīsatthe ca sammuti bhiyya sattamyatthesu ca, taṃ kārakaṃ sampadānasaññaṃ hoti.

Silāghappayoge tāva – buddhassa silāghate, dhammassa silāghate, saṅghassa silāghate, sakaṃupajjhāyassa silāghate, tava silāghate mama silāghate iccevamādi.

Hanuppayoge – hanute tuyhameva, hanute mayhameva iccevamādi.

Ṭhāpayoge – upatiṭṭheyya sakyaputtānaṃ vaḍḍhakī, bhikkhussa bhuñjantassa pānīyena vā vidhūpanena vā upatiṭṭheyya bhikkhunī iccevamādi.

Sapappayoge – tuyhaṃ sapate, mayhaṃ sapate iccevamādi.

Dhārappayoge – suvaṇṇaṃ te dhārayate iccevamādi.

Pihappayoge – buddhassa aññatitthiyā pihayanti, devā dassanakāmā te, yato icchāmi bhaddantassa, samiddhānaṃ pihayanti daliddā iccevamādi.

Kudhaduhaissausūyappayoge – kodhayati deva dattassa, tassa kujjha mahāvīra, mā raṭṭhaṃ vinassa idaṃ. Duhayati disānaṃ megho, titthiyā samaṇānaṃ issayanti guṇagiddhena, titthiyā samaṇānaṃ issayanti lābhagiddhena, dujjanā guṇavantānaṃ usūyanti guṇagiddhena, kā usūyā vijānataṃ iccevamādi.

Rādha ikkha iccetesaṃ dhātūnaṃ payoge yassa akathitassa pucchanaṃ kammavikkhyāpanatthañca, taṃ kārakaṃ sampadānasaññaṃ hoti, dutiyā ca.

Ārādhohaṃ rañño, ārādhohaṃ rājānaṃ, kyāhaṃ ayyānaṃ aparajjhāmi, kyāhaṃ ayye aparajjhāmi, cakkhuṃ janassa dassanāya taṃ viya maññe, āyasmato upālittherassa upasampadāpekkho upatisso, āyasmantaṃ vā iccevamādi.

Paccāsuṇa anupatigiṇānaṃ pubbakattari suṇotissa paccāyoge yassa kammuno pubbassa yo kattā, so sampadānasañño hoti.

Taṃ yathā? Bhagavā bhikkhū etadavoca.

Bhikkhūti akathīta kammaṃ, etanti kathitakammaṃ. Yassa kammuno pubbassa yo kattā, so‘bhagavā’ti ‘‘yo karoti sa kattā’’ti suttavacanena kattusañño. Evaṃ yassa kammuno pubbassa yo kattā, so sampadānasañño hoti.

Taṃ yathā? Te bhikkhū bhagavato paccassosuṃ, āsuṇanti buddhassa bhikkhū.

Giṇassa anupatiyoge yassa kammuno pubbassa yo kattā, so sampadānasañño hoti.

Taṃ yathā? Bhikkhu janaṃ dhammaṃ sāveti, tassa bhikkhuno jano anugiṇāti, tassa bhikkhuno jano patigiṇāti.

Yo vadeti sa‘kattā’ti,

Vuttaṃ ‘kamma’nti vuccati;

Yo paṭiggāhako tassa,

‘Sampadānaṃ’ vijāniyā.

Iccevamādi.

Ārocanatthe – ārocayāmi vo bhikkhave, āmantayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave, ārocayāmi te mahārāja, āmantayāmi te mahārāja, paṭivedayāmi te mahārāja iccevamādi.

Tadatthe – ūnassa pāripūriyā taṃ cīvaraṃ nikkhipitabbaṃ. Buddhassa atthāya, dhammassa atthāya, saṅghassa atthāya, jīvitaṃ pariccajāmi iccevamādi.

Tumatthe -lokānukampāya atthāya hitāya sukhāya devamanussānaṃ buddho loke uppajjati. Bhikkhūnaṃ phāsuvihārāya vinayo paññatto iccevamādi.

Alamatthappayoge-alamiti arahati paṭikkhittesu. Alaṃ me buddho, alaṃ me rajjaṃ, alaṃ bhikkhu pattassa, alaṃ mallo mallassa, arahati mallo mallassa. Paṭikkhitte alaṃ te rūpaṃ karaṇīyaṃ, alaṃ me hiraññasuvaṇṇena iccevamādi.

Maññatippayoge anādare appāṇini-kaṭṭhassa tuvaṃ maññe, kaliṅgarassa tuvaṃ maññe.

Anādareti kimatthaṃ? Suvaṇṇaṃ viya taṃ maññe.

Appāṇinīti kimatthaṃ? Gadrabhaṃ tuvaṃ maññe iccevamādi.

Gatyatthakammani-gāmassa pādena gato, nagarassa pādena gato, appo saggāya gacchati, saggassa gamanena vā, mūlāya paṭikasseyya saṅgho. Dutiyā ca, gāmaṃ pādena gato, nagaraṃ pādena gato, appo saggaṃ gacchati, saggaṃ gamanena vā, mūlaṃ paṭikasseyya saṅgho iccevamādi.

Āsīsatthe-āyasmato dīghāyuko hotu, bhaddaṃ bhavato hotu, kusalaṃ bhavato hotu, anāmayaṃ bhavato hotu, sukhaṃ bhavato hotu, svāgataṃ bhavato hotu, attho bhavato hotu, hitaṃ bhavato hotu iccevamādi.

Sammutippayoge– aññatra saṅghasammutiyā bhikkhussa vippavatthuṃ na vaṭṭati, sādhu sammuti me tassa bhagavato dassanāya iccevamādi.

Bhiyyappayoge – bhiyyoso mattāyaṃ iccevamādi.

Sattamyatthe – tuyhañcassa āvi karomi, tassa me sakko pāturahosi iccevamādi.

Atthaggahaṇena bahūsu akkharappayogesu dissati.

Taṃ yathā? Upamaṃ mata karissāmi, dhammaṃ vo desessāmi.

Sāratthe ca – desetu bhante bhagavā dhammaṃ bhikkhūnaṃ. Tassa phāsu vihārāya hoti, etassa pahiṇeyya, yathā no bhagavā byākareyya, tathāpi tesaṃ byākarissāma , kappati samaṇānaṃ āyogo, amhākaṃ maṇinā attho, kimattho me buddhena, seyyo me attho, bahūpakārā bhante mahāpajā patigotamī bhagavato, bahūpakārā bhikkhave mātāpitaro puttānaṃ iccevamādi.

Sesesu akkharappayogesupi aññepi payogā payogavicakkhaṇehi yojetabbā.

Caggahaṇaṃ vikappanatthavāggahaṇānukaḍḍhanatthaṃ. Ye keci saddā sampadānappayogikā mayā nopadiṭṭhā, tesaṃ gahaṇatthaṃ idha vikappīyati vāsaddo.

Taṃ yathā? Bhikkhusaṅghassa pabhū ayaṃ bhagavā, desassa pabhū ayaṃ rājā. Khettassa pabhū ayaṃ gahapati, araññassa pabhū ayaṃ luddako iccevamādi. Kvaci dutiyā tatiyā pañcamī chaṭṭhī sattamyatthesu ca.

178, 320.Yodhāro tamokāsaṃ.

Yo ādhāro, taṃ okāsasaññaṃ hoti. Svādhāro catubbidho byāpiko, opasilesiko, vesayiko sāmīpiko cāti.

Tattha byāpiko tāva–jalesu khīraṃ tiṭṭhati, tilesu telaṃ, ucchūsu raso.

Opasilesiko–pariyaṅke rājā seti, āsane upaviṭṭho saṅgho.

Vesayiko–bhūmīsu manussā caranti, antalikkhe vāyū vāyanti. Ākāse sakuṇā pakkhandanti.

Sāmīpiko–vane hatthino caranti, gaṅgāyaṃ ghoso tiṭṭhati, vaje gāvo duhanti, sāvatthiyaṃ viharati jetavane.

Okāsamiccanena kvattho? Okāse sattamī.

279, 292.Yena vā kayirate taṃ karaṇaṃ.

Yena vā kayirate, yena vā passati, yena vā suṇāti, taṃ kārakaṃ karaṇasaññaṃ hoti.

Dattena vihiṃ lunāti, vāsiyā kaṭṭhaṃ tacchati, pharasunā rukkhaṃ chindati, kudālena pathaviṃ khaṇati, satthena kammaṃ karoti. Cakkhunā rūpaṃ passati.

Karaṇamiccanena kvattho? Karaṇe tatiyā.

280, 285.Yaṃkaroti taṃ kammaṃ.

Yaṃ vā karoti, yaṃ vā passati, yaṃ vā suṇāti, taṃ kārakaṃ kammasaññaṃ hoti.

Chattaṃ karoti, rathaṃ karoti, rūpaṃ passati, saddaṃ suṇāti, kaṇṭakaṃ maddati, visaṃ gilati.

Kammamiccanena kvattho? Kammatthe dutiyā.

281, 294.Yo karoti sa kattā.

Yo karoti, so kattusañño hoti.

Ahinā daṭṭho naro, garuḷena hato nāgo. Buddhena jito māro, upaguttena māro bandho.

Kattuiccanena kvattho? Kattari ca.

282, 295.Yo kāreti sa hetu.

Yo kattāraṃ kāreti, so hetusañño hoti, kattā ca.

So puriso taṃ purisaṃ kammaṃ kāreti so puriso tena purisena kammaṃ kāreti, so puriso tassa purisassa kammaṃ kāreti. Evaṃ hāreti pāṭheti pāceti, dhāreti.

Hetuiccanena kvattho? Dhātūhi ṇe ṇaya ṇāpe ṇāpayā kāritāni hetvatthe.

283, 316.Yassavā pariggaho taṃ sāmī.

Yassa vā pariggaho, taṃ sāmīsaññaṃ hoti.

Tassa bhikkhuno paṭivīso, tassa bhikkhuno patto, tassa bhikkhuno cīvaraṃ, attano mukhaṃ.

Sāmīiccanena kvattho? Sāmismiṃ chaṭṭhī.

284, 283.Liṅgatthe paṭhamā.

Liṅgatthābhidhānamatte paṭhamāvibhatti hoti.

Puriso, purisā, eko, dve, ca, vā, he, ahe, re, are.

285, 70.Ālapane ca.

Ālapanatthā dhike liṅgatthābhidhānamatte ca paṭhamāvibhatti hoti.

Bho purisa, bhavanto purisā, bho rāja, bhavanto rājāno, he sakhe, he sakhino.

286, 291.Karaṇe tatiyā.

Karaṇakārake tatiyāvibhatti hoti.

Agginā kuṭiṃ jhāpeti, manasā ce paduṭṭhena, manasā ce pasannena, kāyena kammaṃ karoti.

287, 299.Sahādiyogeca.

Sahādiyogatthe ca tatiyāvibhatti hoti.

Sahāpi gaggena saṅgho uposathaṃ kareyya, vināpi gaggena, mahatā bhikkhusaṅghena saddhiṃ, sahassena samaṃ mitā.

288, 293.Kattari ca.

Kattari ca tatiyāvibhatti hoti.

Raññā hato poso, yakkhena dinno varo, ahinā daṭṭho naro.

289, 297.Hetvatthe ca.

Hetvatthe ca tatiyāvibhatti hoti.

Annena vasati, dhammena vasati, vijjāya vasati, sakkārena vasati.

290, 298.Sattamyatthe ca.

Sattamyatthe ca tatiyāvibhatti hoti.

Tena kālena, tena samayena. (Yena kālena, yena samayena,) tena kho pana samayena.

291, 299.Yenaṅgavikāro.

Yena byādhimatā aṅgena aṅgino vikāro lakkhīyate. Tattha tatiyāvibhatti hoti.

Akkhinā kāṇo, hatthena kuṇī, kāṇaṃ passati nettena, pādena khañjo, piṭṭhiyā khujjo.

292, 300.Visesane ca.

Visesanatthe ca tatiyāvibhatti hoti.

Gottena gotamo nātho, suvaṇṇena abhirūpo, tapasā uttamo.

293, 301.Sampadāne catutthī.

Sampadānakārake catutthīvibhatti hoti.

Buddhassa vā dhammassa vā saṅghassa vā dānaṃ deti, dātā hoti samaṇassa vā brāhmaṇassa vā.

294, 305.Namoyogādīsvapi ca.

Namoyogādīsvapi ca catutthīvibhatti hoti.

Namo te buddha vīratthu, sotthi pajānaṃ, namo karohi nāgassa, svāgataṃ te mahārāja.

295, 307.Apādāne pañcamī.

Apādānakārake pañcamīvibhatti hoti.

Pāpā cittaṃ nivāraye, abbhā muttova candimā, bhayā muccati so naro.

296, 314.Kāraṇatthe ḍha.

Kāraṇatthe ca pañcamīvibhatti hoti.

Ananubodhā appaṭivedhā catunnaṃ ariyasaccānaṃ yathābhūtaṃ adassanā.

297, 284.Kammatthe dutiyā.

Kammatthe dutiyāvibhatti hoti.

Gāvaṃ hanati, vīhayo lunāti, satthaṃ karoti, ghaṭaṃ karoti, rathaṃ karoti, dhammaṃ suṇāti, buddhaṃ pūjeti, vācaṃ bhāsatī, taṇḍulaṃ vacati, coraṃ ghāteti.

298, 287.Kāladdhānamaccantasaṃyoge.

Kāladdhānaṃ accantasaṃyoge dutiyāvibhatti hoti.

Māsaṃ maṃsodanaṃ bhuñjati, saradaṃ ramaṇīyā nadī, māsaṃ sajjhāyati, yojanaṃ vanarāji, yojanaṃ dīgho pabbato, kosaṃ sajjhāyati.

Accantasaṃyogeti kimatthaṃ? Saṃvacchare bhojanaṃ bhuñjati.

299, 288.Kammappavadhanīyayutte.

Kammappavacanīyayutte dutiyāvibhatti hoti.

Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato, pabbajitamanupabbajiṃsu.

300, 286.Gati buddhi bhuja paṭha hara kara sayādīnaṃ kārite vā.

Gati buddhi bhuja paṭha hara kara sayādīnaṃ payoge kārite dutiyāvibhatti hoti vā.

Puriso purisaṃ (gāmaṃ) gāmayati, puriso purisena vā, puriso purisassa vā. Evaṃ bodhayati, bhojayati, pāṭhayati, hārayati, kārayati, sayāpayati. Evaṃ sabbattha kārite.

301, 215.Sāmismiṃ chaṭṭhī.

Sāmismiṃ chaṭṭhīvibhatti hoti.

Tassa bhikkhuno paṭivīso, tassa bhikkhuno patto, tassa bhikkhuno cīvaraṃ, attano mukhaṃ.

302, 319.Okāse sattamī.

Okāsakārake sattamīvibhatti hoti.

Gambhīre odakantike, pāpasmiṃ ramati mano, bhagavati brahmacariyaṃ vussati kulaputto.

303, 321.Sāmissarādhipati dāyāda sakkhīpatibhū pasutakusalehi ca.

Sāmī issara adhipati dāyāda sakkhīpatibhū pasutakusala iccetehi payoge chaṭṭhīvibhatti hoti, sattamī ca.

Goṇānaṃ sāmī, goṇesu sāmī, goṇānaṃ issaro, goṇesu issaro. Goṇānaṃ adhipati, goṇesu adhipati. Goṇānaṃ dāyādo, goṇesu dāyādo. Goṇānaṃ sakkhī, goṇesu sakkhī, goṇānaṃ patibhū, goṇesu patibhū. Goṇānaṃ pasuto, goṇesu pasuto. Goṇānaṃ kusalo, goṇesu kusalo.

304, 322.Niddhāraṇe ca.

Niddhāraṇatthe ca chaṭṭhīvibhatti hoti, sattamī ca.

Kaṇhā gāvīnaṃ sampannakhīratamā, kaṇhā gāvīsu sampannakhīratamā. Sāmā nārīnaṃ dassanīyatamā, sāmā nārīsu dassanīyatamā. Manussānaṃ khattiyo sūratamo, manussesu khattiyo sūratamo. Pathikānaṃ dhāvanto sīghatamo, pathikesu dhāvanto sīghatamo.

305, 323.Anādare ca.

Anādare chaṭṭhīvibhatti hoti, sattamī ca.

Rudato dārakassa pabbaji, rudantasmiṃ dārake pabbaji.

306, 289.Kvaci dutiyā chaṭṭhīnamatthe.

Chaṭṭhīnamatthe kvaci dutiyāvibhatti hoti.

Apissu maṃ aggivessana tisso upamā paṭibhaṃsu.

307, 290.Tatiyāsattamīnañca.

Tatiyāsattamīnaṃ atthe ca kvaci dutiyāvibhatti hoti.

Sace maṃ samaṇo gotamo ālapissati, tvañca maṃ nābhibhāsasi. Evaṃ tatiyatthe.

Pubbaṇhasamayaṃ nivāsetvā, ekaṃ samayaṃ bhagavā. Evaṃ sattamyatthe.

308, 317.Chaṭṭhīca.

Tatiyāsattamīnaṃ atthe ca kvaci chaṭṭhīvibhatti hoti.

Kato me kalyāṇo, kataṃ me pāpaṃ. Evaṃ tatiyatthe.

Kusalā naccagītassa sikkhitā cāturitthiyo, kusalo tvaṃ rathassa aṅgapaccaṅgānaṃ. Evaṃ sattamyatthe.

Kvacīti kimatthaṃ? Yo vo ānanda mayā dhammo ca vinayo ca desito paññatto, ānando atthesu vicakkhaṇo.

309, 318.Dutiyāpañcamīnañca.

Dutiyāpañcamīnañca atthe kvaci chaṭṭhīvibhatti hoti.

Tassa bhavanti vattāro, sahasā kammassa kattāro, evaṃ dutiyatthe.

Assavanatā dhammassa parihāyanti, kinnu kho ahaṃ tassa sukhassa bhāyāmi, sabbe tasanti daṇḍassa, sabbe bhāyanti maccuno, bhīto catunnaṃ āsīvisānaṃ ghoravisānaṃ, bhāyāmi ghoravisassa nāgassa. Evaṃ pañcamyatthe.

310, 324.Kammakaraṇa nimittatthesu sattamī.

Kammakaraṇanimittatthesu sattamīvibhatti hoti.

Sundarāvuso ime ājīvakā bhikkhūsu abhivādenti. Evaṃ kammatthe.

Hatthesu piṇḍāya caranti, pattesu piṇḍāya caranti, pathesu gacchanti. Evaṃ karaṇatthe.

Dīpi cammesu haññate, kuñjaro dantesu haññate, evaṃ nimittatthe.

311, 325.Sampadāne ca.

Sampadāne ca sattamīvibhatti hoti.

Saṅghe dinnaṃ mahapphala, saṅghe gotamī dehi, saṅghe te dinne ahañceva pūjito bhavissāmi.

312, 326.Pañcamyatthe ca.

Pañcamyatthe ca sattamīvibhatti hoti.

Kadalīsu gaje rakkhanti.

313, 327.Kālabhāvesu ca.

Kālabhāvesu ca kattari payujjamāne sattamīvibhatti hoti.

Pubbaṇhasamaye gato, sāyanhasamaye āgato. Bhikkhūsu bhojīyamānesu gato, bhuttesu āgato. Gosuduyhamānesu gato, duddhāsu āgato.

314, 328.Upa’jhādhikissaravacane.

Upaadhiiccetesaṃ payoge adhikaissaravacane sattamīvibhatti hoti.

Upa khāriyaṃ doṇo, upa nikkhe kahāpaṇaṃ. Adhi brahmadatte pañcālā, adhi naccesu gotamī, adhi devesu buddho.

315, 329.Maṇḍitu’ssukkesu tatiyā.

Maṇḍitaussukkaiccetesvatthesu tatiyāvibhatti hoti, sattamī ca.

Ñāṇena pasīdito, ñāṇasmiṃ vā pasīdito, ñāṇena ussukko, ñāṇasmiṃ vā ussukko tathāgato vā tathāgatagotto vā.

Iti nāmakappe kārakakappo chaṭṭho kaṇḍo.

Kārakakappo niṭṭhito.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app