7. Kibbidhānakaṇḍa

Tekālika

Kiccappaccayantanaya

Atha dhātūhiyeva bhāvakammakattukaraṇādisādhanasahitaṃ kibbidhānamārabhīyate.

Tattha kiccakitakavasena duvidhā hi paccayā, tesu kiccasaññāya paṭhamaṃ vuttattā, kiccānamappakattā ca kiccappaccayā tāva vuccante.

Bhū sattāyaṃ, ‘‘bhūyate, abhavittha, bhavissate vā devadattenā’’ti viggahe –

‘‘Dhātuyā kammādimhi ṇo’’ti ito ‘‘dhātuyā’’ti sabbattha paccayādividhāne vattate, ‘‘parā, paccayā’’ti ca adhikāro.

Āsa upavesane, āsīyittha, āsīyate, āsīyissateti āsitabbaṃ tayā, āsanīyaṃ. Kamme upāsitabbo garu, upāsanīyo.

 saye, asīyittha, sīyate, sīyissateti sayitabbaṃ bhavatā, sayanīyaṃ, ‘‘e ayā’’ti ayādeso, atisayitabbo paro, atisayanīyo.

Pada gatimhi, uppajjittha, uppajjate, uppajjissateti uppajjitabbaṃ tena, uppajjanīyaṃ, ettha ca ‘‘kattarī’’ti adhikāraṃ vinā ‘‘divādito yo’’ti vinādhikārayogavibhāgena yappaccayo, ‘‘tassa cavaggayakāra’’iccādinā cavaggo, ‘‘paradvebhāvo ṭhāne’’ti dvibhāvo, paṭipajjitabbo maggo, paṭipajjanīyo.

Budha avagamane, abujjhittha, bujjhate, bujjhissateti bujjhitabbo dhammo, bujjhanīyo.

Su savaṇe, asūyittha, sūyate, sūyissateti sotabbo dhammo, idha yathāgamaggahaṇena ikārāgamābhāvo, suṇitabbo, ‘‘svādito ṇu ṇā uṇā cā’’ti vinādhikārayogavibhāgena ṇāpaccayo, savaṇīyo.

Kara karaṇe, karīyittha, karīyati, karīyissatīti atthe tabbā’nīyā.

‘‘Antassa, karassa, ca, tatta’’nti ca vattate.

549.Tuṃtu na tabbesu vā.

Karaiccetassa dhātussa antabhūtassa rakārassa takārattaṃ hoti vā tuṃ tu na tabbaiccetesu paccayesu paresu. Kattabbo bhavatā dhammo, kattabbā pūjā, kattabbaṃ kusalaṃ, tattābhāve ‘‘karotissā’’ti vattamāne ‘‘tavetunādīsu kā’’ti ettha ādisaddena tabbepi deso, kātabbaṃ hitaṃ.

550.Rahādito ṇa.

Rakāra hahārādyantehi dhātūhi parassa anānīyādinakārassa ṇakāro hoti. Ādisaddena ramu apañātāditopi.

Rahādito parassettha, nakārassa asambhavā;

Anānīyādinasseva, sāmathyāyaṃ ṇakāratā.

Karaṇīyo dhammo, karaṇārahoti attho, karaṇīyā, karaṇīyaṃ.

Bhara bharaṇe, bharīyatīti bharitabbo, bharaṇīyo.

Gaha upādāne, agayhittha, gayhati, gayhissatīti gahetabbo, ‘‘tesu vuddhī’’tiādinā ikārassekāro, saṅgaṇhitabbo, ‘‘gahādito ppaṇhā’’ti vinādhikārayogavibhāgena ṇhāpaccayo, halopasaralopādi, saṅgaṇhaṇīyo, gahaṇīyo.

Ādiggahaṇena ramu kīḷāyaṃ, ramīyittha, ramīyati, ramīyissatīti ramitabbo, ramaṇīyo vihāro.

Apa pāpuṇane, uṇāpaccayo, pāpīyatīti pāpuṇitabbo, ‘‘gupādīnañcā’’ti dhātvantassa lopo, dvittañca, pattabbo, patteyyo, pāpuṇaṇīyo, pāpaṇīyo.

‘‘Antassa, vā’’ti ca vattate.

551.Gama khana hanādīnaṃ tuṃtabbādīsu na.

Gama khana hanaiccevamādīnaṃ makāra nakārantānaṃ dhātūnamantassa nakāro hoti vā tuṃ tabba tave tuna tvānatvāiccevamādīsu takārādippaccayesu paresu. Agacchīyittha, gacchīyati, gacchīyissatīti gantabbo maggo, gamitabbaṃ, gamanīyaṃ.

Khanu avadāraṇe, akhaññittha, khaññati, khaññissatīti khantabbaṃ āvāṭaṃ, khanitabbaṃ, ‘‘kvaci dhātū’’tiādinā khanantassa ṇattañca, khaṇitabbaṃ, khaṇaṇīyaṃ, khananīyaṃ vā.

Hana hiṃsā gatīsu, ahaññittha, haññate, haññissateti hantabbaṃ, hanitabbaṃ, hananīyaṃ.

Mana ñāṇe, amaññittha, maññate, maññissateti mantabbo, manitabbo, yappaccaye cavaggādi, maññitabbaṃ, maññanīyaṃ.

Pūja pūjāyaṃ, apūjīyittha, pūjīyati, pūjīyissatīti atthe tabbānīyā. ‘‘Curādito ṇe ṇayā’’ti akattaripi ṇeṇayā, ikārāgamānīyesu ‘‘saralopo’’tiādinā kāritasarassa lopo, pūjetabbo, pūjayitabbo, pūjanīyo bhagavā.

‘‘Tabbānīyā’’ti yogavibhāgena kattukaraṇesupi,  pāpuṇane, niyyātīti niyyānīko maggo. Gacchantīti gamanīyā bhogā. Naha soce, nahāyati etenāti nahānīyaṃ cuṇṇaṃ.

‘‘Bhāvakammesū’’ti adhikāro.

552.Ṇyo ca.

Bhāvakammesu sabbadhātūhi ṇyappaccayo hoti, caggahaṇena ‘‘ñāteyya’’ntiādīsu teyyappaccayo ca.

553.Kāritaṃ viya ṇānubandho.

Anubandho appayogī, ṇakārānubandho paccayo kāritaṃ viya daṭṭhabboti kāritabyapadeso, ‘‘kāritānaṃ ṇo lopa’’nti ṇalopo, ‘‘asaṃyogantassa vuddhi kārite’’ti vuddhi, ikārāgamo, kattabbaṃ kāriyaṃ.

Hara haraṇe, aharīyittha, harīyati, harīyissatīti vā haritabbaṃ hāriyaṃ.

Bhara bharaṇe, bharitabbaṃ bhāriyaṃ.

Labha lābhe, labhitabbaṃ labbhaṃ, ‘‘yavataṃ talana’’iccādisutte kāraggahaṇena yavato bhakārassa bhakāro, dvittaṃ.

Sāsa anusiṭṭhimhi, sāsitabbo sisso, ‘‘kvaci dhātū’’tiādinā ākārassikāro.

Vaca viyattiyaṃ vācāyaṃ, ṇyappaccayādimhi kate ‘‘antānaṃ, ṇānubandhe’’ti ca vattate.

554.Kagācajānaṃ.

Cajaiccetesaṃ dhātvantānaṃ kakāra gakārādesā honti ṇakārānubandhe paccaye pareti cassa deso. Vacanīyaṃ vākyaṃ.

Bhaja sevāyaṃ, bhajanīyaṃ bhāgyaṃ, jassa deso.

Ci caye, acīyittha, cīyati, cīyissatīti cetabbaṃ ceyyaṃ, ikārassekāro vuddhi, yakārassa dvittaṃ, vinipubbo ‘‘do dhassa cā’’ti sutte caggahaṇena cakārassa chakāro, viniccheyyaṃ, vinicchitabbaṃ, vinicchanīyaṃ. ‘‘Kiyādito nā’’ti vinādhikārayogavibhāgena tabbānīya tuṃ tunā dīsu ca paccayo, vinicchinitabbaṃ, vinicchinanīyaṃ.

 pāpuṇane, anīyittha, nīyati, nīyissatīti neyyo, neyyā, neyyaṃ. Netabbaṃ.

Ṇyaggahaṇaṃ chaṭṭhīyantavasenānuvattate, maṇḍūkagatiyā antaggahaṇañca tatiyantavasena.

555.Bhūtobba.

Bhū iccetasmā parassa ṇyappaccayassa saha dhātvantena abbādeso hoti. Bhavitabbo bhabbo, bhabbā, bhabbaṃ.

‘‘Ṇyassa, antenā’’ti ca vattate.

556.Vada mada gamu yuja garahākārādīhi jjammaggayheyyāgāro vā.

Vada mada gamu yuja garahaiccevamādīhi dhātūhi, ākārantehi ca parassa ṇyappaccayassa dhātvantena saha yathākkamaṃ jja mma gga yha e yyaiccete ādesā honti vā, garassa ca gārādeso, garahassa garassevāyaṃ gāro. Vavatthitavibhāsatthoyaṃ saddo.

Vada viyattiyaṃ vācāyaṃ, avajjittha, vajjati, vajjissatīti vā vajjaṃ vadanīyaṃ, rassattaṃ. Vajjaṃ doso.

Mada ummāde, amajjittha, majjate, majjissati etenāti majjaṃ madanīyaṃ. Madaggahaṇena karaṇepi ṇyappaccayo. Gamu sappa gatimhi, gantabbaṃ gammaṃ.

Yuja yoge, ayujjittha, yujjate, yujjissatīti yoggaṃ, niyojjo vā.

Garaha nindāyaṃ, agarayhittha, garahīyati, garahīyissatīti atthe ṇyappaccayo, tassiminā dhātvantena saha yhādeso, garassa gārādeso ca, gārayho, gārayhā, gārayhaṃ, garahaṇīyaṃ.

Ādisaddena aññepi damajahantā gayhante. Gada viyattiyaṃ vācāyaṃ, gajjate, gadanīyaṃ vā gajjaṃ. Pada gatimhi, pajjanīyaṃ pajjaṃ gāthā. Khāda bhakkhaṇe, khajjateti khajjaṃ khādanīyaṃ. Damu damane, adammittha, dammate, damīyissatīti dammo damanīyo. Bhuja pālanabyavaharaṇesu, abhujjittha, bhujjati, bhujjissatīti bhoggaṃ, bhojjaṃ vā, kāraggahaṇena yassa jakāro. Gahetabbaṃ gayhamiccādi.

Ākārantato pana dā dāne, adīyittha, dīyati, dīyissatīti atthe ṇyappaccayo, tassiminā dhātvantena ākārena saha eyyādeso, deyyaṃ, dātabbaṃ. Anīye ‘‘saralopo’’tiādinā pubbasarassa lope sampatte tattheva tuggahaṇena nisedhetvā ‘‘sarā sare lopa’’nti ākāre lutte parasarassa dīgho, dānīyaṃ.

 pāne, apīyittha, pīyati, pīyissatīti peyyaṃ, pātabbaṃ, pānīyaṃ.  cāge, ahīyittha, hīyati, hīyissatīti heyyaṃ, hātabbaṃ, hānīyaṃ.  māne, amīyittha, mīyati, mīyissatīti meyyaṃ, mātabbaṃ, minitabbaṃ, metabbaṃ vā. Ñā avabodhane, aññāyittha, ñāyati, ñāyissatīti ñeyyaṃ, ñātabbaṃ, ñāteyyaṃ. ‘‘Ñāssa jā jaṃ nā’’ti dese ‘‘kiyādito nā’’ti vinādhikārayogavibhāgena paccayo, ikārāgamo ca, jānitabbaṃ, vijānanīyaṃ. Khyāpakathane, saṅkhyātabbaṃ, saṅkhyeyyaṃ iccādi.

557.Karamhā ricca.

Karadhātuto riccappaccayo hoti bhāvakammesu.

558.Ramhi ranto rādi no.

Rakārānubandhe paccaye pare sabbo dhātvanto rādi paccayarakāramariyādo no hoti, lopamāpajjateti attho. Rantoti ettha rakāro sandhijo, kattabbaṃ kiccaṃ. ‘‘Riccā’’ti yogavibhāgena bharāditopi riccappaccayo, yathā, bharīyatīti bhacco, saralopo. I gatimhi, pati etabbo paṭicco.

559.Pesātisaggapattakālesu kiccā.

Pesa atisagga pattakālaiccetesvatthesu kiccappaccayā honti. Pesanaṃ nāma ‘‘kattabbamidaṃ bhavatā’’ti āṇāpanaṃ, ajjhesanañca. Atisaggonāma ‘‘kimidaṃ mayā kattabba’’nti puṭṭhassa vā ‘‘pāṇo na hantabbo’’tiādinā paṭipattidassanamukhena vā kattabbassa anuññā. Pattakālo nāma sampattasamayo yo attano kiccakaraṇasamayamanupaparikkhitvā na karoti, tassa samayārocanaṃ, na tattha ajjhesanamatthīti. Te ca ‘‘bhāvakammesu kiccattakkhatthā’’ti vuttattā bhāvakammesveva bhavanti.

Pesane tāva – karīyatu bhavatā kammanti atthe iminā tabbānīyā, sesaṃ vuttanayameva, kattabbaṃ kammaṃ bhavatā, karaṇīyaṃ kiccaṃ bhavatā.

Atisagge bhujjatu bhavatāti atthe tabbādi, ‘‘aññesu cā’’ti vuddhi.

‘‘Tassā’’ti vattate.

560.Bhujādīnamanto no dvi ca.

Bhujaiccevamādīnaṃ jakārādiantānaṃ dhātūnamanto no hoti, parassa kiccakitakappaccayatakārassa ca dvebhāvo hoti. Bhottabbaṃ bhojanaṃ bhavatā, bhojanīyaṃ bhojjaṃ bhavatā.

Ikārāgamayuttatakāre pana – ‘‘namakarānamantānaṃ niyuttatamhī’’ti ettha ‘‘antānaṃ niyuttatamhī’’ti yogavibhāgena dhātvantalopādinisedho, ‘‘rudhādito niggahītapubba’’nti vinādhikārayogavibhāgena, ‘‘niggahītañcā’’ti vā niggahītāgamo, bhuñjitabbaṃ tayā, yuñjitabbaṃ.

Samayārocane pana – i ajjhayane adhipubbo, adhīyataṃ bhavatāti atthe tabbānīyādi, ikārāgamavuddhiayādesaajjhādesā ca, ṇyappaccaye tu vuddhi, yakārassa dvittañca, ajjhayitabbaṃ, ajjheyyaṃ bhavatā, ajjhayanīyaṃ bhavatā, avassaṃ kattabbanti vākye pana ‘‘kiccā’’ti adhikicca ‘‘avassakādhamiṇesu ṇī cā’’ti avassakādhamiṇatthe ca tabbādayo, kattabbaṃ me bhavatā gehaṃ, karaṇīyaṃ, kāriyaṃ. Evaṃ dātabbaṃ me bhavatā sataṃ, dānīyaṃ, deyyaṃ.

Dhara dhāraṇe, curādittā ṇeṇayā, vuddhi, ikārāgamo ca, dhāretabbaṃ, dhārayitabbaṃ iccādi.

‘‘Nudādīhi yuṇvūnamanānanākānanakā sakāritehi cā’’ti sakāritehipi yuṇvūnamādesavidhānatoyeva dhātuppaccayantatopi kiccakitakappaccayā bhavantīti daṭṭhabbo. Tena titikkhāpīyatīti titikkhāpetabbo. Evaṃ tikicchāpetabbo tikicchāpanīyo. Abhāvīyittha, bhāvīyati, bhāvīyissatīti bhāvetabbo maggo. Bhāvayitabbo, bhāvanīyo, bhāvanīyaṃ, bhāvanīyā, akārīyittha, kārīyati, kārīyissatīti kāretabbaṃ, kārayitabbaṃ, kārāpetabbaṃ, kārāpayitabbaṃ, kārāpanīyamiccādi ca siddhaṃ bhavati.

Kattabbaṃ karaṇīyañca, kāriyaṃ kiccamiccapi;

Kāretabbaṃ tathā kārā-petabbaṃ kiccasaṅgaho.

Kiccappaccayantanayo.

Tekālika

Kitakappaccayantanaya

Idāni kitakappaccayā vuccante.

Kara karaṇe, pure viya dhātusaññādi.

Kumbhaiccupapadaṃ, tato dutiyā.

‘‘Kumbhaṃ karoti, akāsi, karissatī’’ti vā viggahe –

‘‘Parā, paccayā’’ti ca vattate.

561.Dhātuyākammādimhi ṇo.

Kammasmiṃ ādimhi sati dhātuyā paro ṇappaccayo hoti.

So ca –

562.Aññe kita.

Tatiye dhātvādhikāre vihitā kiccehi aññe paccayā kiticceva saññā hontīti kitasaññā katā.

563.Kattari kita.

Kattari kārake kitapaccayo hotīti niyamato kattari bhavati, so ca ‘‘ṇādayo tekālikā’’ti vuttattā kālattaye ca hoti. Pure viya kāritabyapadesaṇalopavuddhiyo, paccayantassāliṅgattā syādimhi asampatte ‘‘taddhitasamāsakitakā nāmaṃvātavetunādīsu cā’’ti kitakantattā nāmaṃva kate syādyuppatti, tato kumbhaṃ karotīti atthe ‘‘amādayo parapadebhī’’ti dutiyātappurisasamāso, ‘‘nāmāna’’ntiādinā samāsasaññā, ‘‘tesaṃ vibhattiyo lopā cā’’ti vibhattilopo, ‘‘pakati cassa sarantassā’’ti pakatibhāvo, puna samāsattā nāmamiva kate syādyuppatti.

So kumbhakāro, te kumbhakārā iccādi. Itthiyaṃ kumbhakārī, kumbhakāriyo iccādi, tathā kammaṃ karotīti kammakāro. Evaṃ mālākāro, kaṭṭhakāro, rathakāro, suvaṇṇakāro, suttakāro, vuttikāro, ṭīkākāro.

Gaha upādāne, pattaṃ agaṇhi, gaṇhāti, gaṇhissatīti vā pattaggāho. Evaṃ rasmiggāho, rajjuggāho.

Ve tantasantāne, tantaṃ avāyi, vāyati, vāyissatīti vā tantavāyo, ‘‘te āvāyā kārite’’ti āyādeso, vākye panettha ‘‘te āvāyā’’ti yogavibhāgena āyādeso. Evaṃ tunnavāyo.

 parimāṇe, dhaññaṃ amini, mināti, minissatīti vā atthe ṇappaccaye kate –

‘‘Ṇamhī’’ti vattate.

564.Ākārantānamāyo.

Ākārantānaṃ dhātūnaṃ antassa āyādeso hoti ṇakārānubandhe paccaye pare, saralopādi. Dhaññamāyo. Evaṃ dānaṃ dadātīti dānadāyo.

Kamu kantimhi, dhammaṃ akāmayi, kāmayati, kāmayissatīti vā dhammakāmo puriso, dhammakāmā kaññā, dhammakāmaṃ cittaṃ. Evaṃ atthakāmo, hitakāmo, sukhakāmo, dhammaṃ pāletīti dhammapālo iccādi.

Damu damane, ‘‘ariṃ adami, dameti, damissatī’’ti viggahe ‘‘dhātuyā’’ti adhikāro, ‘‘kammādimhī’’ti ca vattate.

565.Saññāyamanu.

Kammūpapade ādimhi sati saññāyaṃ gamyamānāyaṃ dhātuyā appaccayo hoti, upapadante nukārāgamo ca. Ettha ca ‘‘nu niggahītaṃ padante’’ti sutte ‘‘padante’’ti vacanato upapadanteyeva nukārāgamo hotīti daṭṭhabbaṃ. ‘‘Tesu vuddhī’’tiādinā ukāralopo. Ayaṃ pana nvāgamo samāsaṃ katvā upapadavibhattilope kateyeva hotīti veditabbaṃ.

566.Nu niggahītaṃ padante.

Upapadabhūtanāmapadante vattamāno nukārāgamo niggahītamāpajjate, niggahītassa vaggantattaṃ, sesaṃ samaṃ, vuddhābhāvova viseso, arindamo rājā.

Tathā tara taraṇe, vessaṃ taratīti vessantaro, taṇhaṃ karoti hiṃsatīti taṇhaṅkaro bhagavā. Evaṃ medhaṅkaro, saraṇaṅkaro, dīpaṅkaro.

‘‘Ādimhi, a’’iti ca vattate.

567.Pure dadā ca iṃ.

Purasadde ādimhi sati ‘‘dada dāne’’iccetāya dhātuyā appaccayo hoti, purasadde akārassa iñca hoti. Ettha ca ‘‘tadanuparodhenā’’ti paribhāsato purasaddantasseva iṃ hotīti daṭṭhabbaṃ. Ṇādīnaṃ tekālikattepi upapadatthavisesena atīteyevāyamappaccayo hotīti daṭṭhabbaṃ. Pure dānaṃ adadīti purindado sakko. Idhāpi vibhattilope kateyeva iṃādeso.

‘‘Kammādimhi, a’’iti ca vattate.

568.Sabbato ṇvu tvāvī vā.

Sabbato dhātuto kammādimhi vā akammādimhi vā sati a ṇvu tu āvī iccete cattāro paccayā honti. ggahaṇaṃ ‘‘akammādimhi vā’’ti vikappanatthaṃ.

Appaccaye tāva – dhara dhāraṇe, dhammaṃ adhari, dharati, dharissatīti vā dhammadharo. Evaṃ vinayadharo. Tathā taṃ karotīti takkaro, dvittaṃ. Evaṃ hitakaro, divasakaro, dinakaro, divākaro, nisākaro, dhanuṃ gaṇhātīti dhanuggaho. Evaṃ kaṭaggaho, sabbakāmaṃ dadātīti sabbakāmadado, sabbadado.

Āto pana – annaṃ adāsi, dadāti, dadissatīti annado. Evaṃ dhanado, saccaṃ sandahatīti saccasandho.  pāne, majjaṃ pivatīti majjapo.  pālane, gavaṃ saddaṃ tāyatīti gottaṃ. Evaṃ kattari.

Akammādimhi pana ‘‘yasmā dapetī’’ti sutte bhayaggahaṇena sesasādhanepi appaccayo.

 pāpuṇane vipubbo, vinesi, vineti, vinessati etena, etthāti vā vinayo, ‘‘aññesu cā’’ti vuddhi, ayādeso ca, nayanaṃ nayo. Si sevāyaṃ nipubbo, nissīyittha, nissīyati, nissīyissatīti vā nissayo. Si saye, anusayi, anuseti, anusessatīti vā anusayo.

I gatimhi patipubbo, paṭicca ekasmā phalametīti paccayo, samudayo. Ci caye, vinicchīyate anena, vinicchayanaṃ vā vinicchayo, uccayanaṃ uccayo, sañcayo, dhammaṃ vicinātīti dhammavicayo. Khī khaye, khayanaṃ khayo. Ji jaye, vijayanaṃ vijayo, jayo.  dabbavinimaye, vikkayanaṃ vikkayo, kayo.  silesane, allīyati etthāti ālayo, layo. Evaṃ ivaṇṇantato.

Āsuṇantīti assavā, avādeso, paṭissavanaṃ paṭissavo. Su gatimhi, ābhavaggā savantīti āsavā. Ru sadde, ravatīti ravo. Bhavatīti bhavo. Pabhavati etasmāti pabhavo.  chedane, lavanaṃ lavo. Evaṃ uvaṇṇantato.

Niggaṇhāti, niggahaṇaṃ vā niggaho, paggaho, saṅgaṇhāti tena, saṅgahaṇaṃ vā saṅgaho. Vara varaṇe, saṃvaraṇaṃ saṃvaro. Dara ādare, ādaraṇaṃ ādaro. Āgacchati, āgamananti vā āgamo, āgamīyanti ettha, etena vā atthāti āgamo pariyatti. Sappatīti sappo. Dibbatīti devo. Kamu padavikkhepe, pakkamanaṃ, pakkamatīti vā pakkamo. Evaṃ vikkamo.

Cara caraṇe, vane caratīti vanacaro, kāmo avacarati etthāti kāmāvacaro loko, kāmāvacarā saññā, kāmāvacaraṃ cittaṃ. Gāvo caranti etthāti gocaro, chaṭṭhītappuriso.

Pādena pivatīti pādapo. Evaṃ kacchapo, tatiyātappuriso.

Ruha janane, sirasmiṃ ruhatīti siroruho, guhāyaṃ sayatīti guhāsayaṃ cittaṃ. Evaṃ kucchisayā vātā. Ṭhā gatinivattimhi, pabbate aṭṭhāsi, tiṭṭhati, ṭhassatīti vā pabbataṭṭho puriso, pabbataṭṭhā nadī, pabbataṭṭhaṃ osadhaṃ. Evaṃ thalaṭṭhaṃ, jalaṭṭhaṃ, sattamītappuriso.

569.Gahassupadhasse vā.

Gahaiccetassa dhātussa upadhassa ettaṃ hoti vā, upadhāti antakkharato pubbakkharassa parasamaññā, gayhatīti gehaṃ, gahaṃ vā.

Ṇvuppaccaye rathaṃ karotīti atthe ṇvuppaccayo, so ca ‘‘aññe kita’’ti kitasaññattā ‘‘kattari kita’’ti kattariyeva bhavati, tato kāritabyapadesa ṇalopavuddhiyo.

570.Anakā yuṇvūnaṃ.

Yuṇvuiccetesaṃ paccayānaṃ ana akaiccete ādesā hontīti akādeso. Sesaṃ kumbhakārasaddasamaṃ, rathakārako. Tathā annaṃ dadātīti annadāyako, ‘‘ākārantānamāyo’’ti āyādeso, ‘‘itthiyamato āpaccayo’’ti āpaccayo, ‘‘tesu vuddhī’’tiādinā akārassa ikāro, annadāyikā kaññā, annadāyakaṃ kulaṃ. Lokaṃ netīti lokanāyako, vineti satteti vināyako, ‘‘te āvāyā kārite’’ti āyādeso.

Akammūpapade karotīti kārako, kārikā, kārakaṃ. Dadātīti dāyako, dāyikā, dāyakaṃ. Netīti nāyako, nāyikā, nāyakaṃ. Bhagavato ovādānusāsaniṃ asuṇi, suṇāti, suṇissatīti vā sāvako, sāvikā, āvādeso. Lunātīti lāvako. Pu pavane, punātīti pāvako, bhavatīti bhāvako, upāsatīti upāsako, upāsikā. Gaṇhātīti gāhako.

Pacatīti pācako. Ayaji, yajati, yajissatīti vā yājako. Ettha hi ‘‘kagā cajāna’’nti cajānaṃ kagatte sampatte –

571.Nakagattaṃ cajā ṇvumhi.

Dhātvantabhūtā cakārajakārā kakāra gakārattaṃ nāpajjante ṇvuppaccaye pareti paṭisiddhattā na bhavati.

Jana janane, janetīti janako, janikā, ‘‘ghaṭādīnaṃ vā’’ti ettha ggahaṇena vuddhi na hoti. Evaṃ khanatīti khanako, sametīti samako, gametīti gamako, dametīti damako, ahani, hanti, hanissatīti vā vadhako, ‘‘vadho vā sabbatthā’’ti hanassa vadhādeso, hantīti yātako, ‘‘hanassa ghāto’’ti ṇvumhi ghātādeso, gāvo hanatīti goghātako, rundhatīti rundhako, niggahītāgamo, saṃyogantattā na vuddhi hoti. Evaṃ bhuñjatīti bhuñjako, kiṇātīti kāyako, pāletīti pālako, pūjetīti pūjako.

572.Nudādīhi yuṇvūnamanānanākānanakā sakāritehi ca.

Nudādīhi dhātūhi, sakāritehi ca dhātūhi paresaṃ yuṇvuppaccayānaṃ yathākkamaṃ ana ānana aka ānanakaiccete ādesā honti.

Ettha hi –

Sakāritehi yuṇvūnaṃ, kāriyassa vidhānato;

Kiccakitthambhavo dhātu-ppaccayehipi vediyo.

Nuda khepe papubbo, panudi, panudati, panudissatīti vā atthe ṇvuppaccayo, tassiminā akādeso, ‘‘kvaci dhātū’’tiādinā nudissa dīgho, panūdako.

Sūda paggharaṇe, sūdatīti sūdako. Ñā avabodhane, aññāsi, jānāti, jānissatīti vā atthe ṇvuppaccayo, tassānena ānanakādeso, ‘‘ñāssa jājaṃnā’’ti deso, saralopādi, jānanako.

Sakāritehi pana āṇa pesane, āṇāpesi, āṇāpeti, āṇāpessatīti vā atthe ‘‘sabbato ṇvutvāvī vā’’ti ṇvuppaccayo, tassiminā akādeso, saralopādi, āṇāpako, saññāpetīti saññāpako, sañjānanako, ettha ānanakādeso, ‘‘kvaci dhātū’’tiādinā kāritalopo. Tathā dāpetīti dāpako, ‘‘anakā yuṇvūna’’nti akādeso, patiṭṭhāpetīti patiṭṭhāpako, nibbānaṃ sampāpetīti nibbānasampāpako, kārāpetīti kārāpako, kārāpikā iccādi.

Tuppaccaye akāsi, karoti, karissatīti vā atthe ‘‘sabbato ṇvutvāvī vā’’ti tuppaccayo, so ca kitasaññattā ṇvuppaccayo viya sabbattha kattariyeva bhavati.

‘‘Antassā’’ti vattate.

573.Karassa ca tattaṃ tusmiṃ.

Karaiccetassa dhātussa antassa rakārassa takārattaṃ hoti tuppaccaye pare. Casaddena bharādīnañca, tato nāmamiva kate syādyuppatti, ‘‘satthupitādīnamā sismiṃ silopo cā’’ti āttaṃ, silopo, tassa kattā takkattā, chaṭṭhīsamāso. Tathā bharatīti bhattā.

Hara haraṇe, haratīti hattā, bhindatīti bhettā, bheditā vā, chindatīti chettā, dadātīti dātā, bhojanassa dābhā bhojanadātā, sandahatīti sandhātā, avaci, vacati , vakkhatīti vā vattā, ‘‘bhujādīnamanto no dvi cā’’ti dhātvantalopo, dvittañca, bhuñjatīti bhottā, abujjhi, bujjhati, bujjhissatīti vā bujjhitā, yarikārāgamā, jānātīti ñātā, jinātīti jetā, suṇātīti sotā, gaṇhātīti gahetā, bhavatīti bhavitā, saratīti saritā, gacchatīti gantā. ‘‘Gama khana hanādīnaṃ tuṃ tabbādīsu na’’iti dhātvantassa nattaṃ. Evaṃ khanatīti khantā, hanatīti hantā, maññatīti mantā, pāletīti pāletā, pālayitā.

Kārite bhāvetīti bhāvetā, bhāvayitā. Evaṃ sāretā, sārayitā, dāpetā, dāpayitā, hāpetā, hāpayitā, nirodhetā, nirodhayitā, bodhetā, bodhayitā, ñāpetā, ñāpayitā, sāvetā, sāvayitā, gāhebhā, gāhayitā, kāretā, kārayitā, kārāpetā, kārāpayitā iccādi.

Āvīpaccaye disa pekkhane, bhayaṃ apassi, passati, passissatīti vā atthe āvīpaccayo, ‘‘kvaci dhātū’’tiādinā disassa dassādeso, bhayadassāvī, bhayadassāvino iccādi daṇḍīva neyyaṃ. Itthiyaṃ bhayadassāvinī. Napuṃsake bhayadassāvi cittaṃ.

Sāsa anusiṭṭhimhi, sadevakaṃ lokaṃ diṭṭhadhammikādivasena sāsatīti atthe –

574.Sāsādīhi ratthu.

Sāsaiccevamādīhi dhātūhi ratthuppaccayo hoti.

‘‘Ramhi ranto rādi no’’ti dilopo, saralopādi, nāmabyapadeso, syādyuppatti, āttaṃ, silopo. Satthā, satthāro.

 rakkhaṇe, puttaṃ pātīti atthe –

575.Pāditoritu.

iccevamādito dhātuggaṇato rituppaccayo hoti, dilopo saralopādi. Pitā. Dhara dhāraṇe, mātāpitūhi dharīyatīti dhītā, ‘‘kvaci dhātū’’tiādinā ikārassa dīgho.

Māna pūjāyaṃ, dhammena puttaṃ mānetīti atthe –

576.Mānādīhi rātu.

Māna bhāsaiccevamādīhi dhātūhi rātuppaccayo hoti, dilopo, mātā. Bhāsa viyattiyaṃ vācāyaṃ, pubbe bhāsatīti bhātā iccādi.

Visa pavesane papubbo, pāvisi, pavisati, pavisissatīti vā atthe –

577.Visa ruja padādito ṇa.

Visa ruja padaiccevamādīhi dhātūhi paro ṇappaccayo hotīti ṇappaccayo. So ca kitasaññattā kattari bhavati, kāritabyapadesaṇalopa vuddhiyo, paveso.

Tathā ruja roge, aruji, rujati, rujissatīti vā rogo, ‘‘kagācajāna’’nti jakārassa gakāro, uppajjatīti uppādo. Phusa phusane, aphusi, phusati, phusissati, phusanti vā tena sampayuttāti phasso, ‘‘kvaci dhātū’’tiādinā phusassa phasso, saṃyogantattā na vuddhi. Bhavatīti bhāvo. Uca samavāye, ucatīti oko, cakārassa kakāro. Aya gatimhi, ayi, ayati, ayissati, ayati vā itoti āyo. Budha avagamane, sammā bujjhatīti sambodho, āharatīti āhāro, upahanatīti upaghāto, ‘‘hanassa ghāto’’ti ghātādeso.

Ranja rāge, ranjatīti atthe ṇappaccayo.

578.Niggahīta saṃyogādi no.

Saṃyogasmiṃ ādibhūto nakāro niggahītamāpajjate. Niggahītassa vaggantattaṃ, jakārassa gattaṃ, raṅgo.

579.Ṇamhi ranjassa jo bhāvakaraṇesu.

Ranjaiccetassa dhātussa antabhūtassa njassa jakārādeso hoti bhāvakaraṇaiccetesvatthesu vihite ṇakāravatippaccaye pare.

Ettha hi –

Ṇamhi ranjassa karaṇe, jādesassa vidhānato;

Akattaripi viññeyyo, kārake ṇassa sambhavoti.

Ranjanti anenāti rāgo, rañjīyati anenāti vā rāgo, sayaṃ rañjatītipi rāgo. ‘‘Ṇamhi ranjassa jo’’ti yogavibhāgena jakāro. Pajjate anenāti pādo, patujjate anenāti patodo, jarīyati anenāti jāro. Evaṃ dāro. Tathā kammādīsu, bhujjatīti bhogo. Evaṃ bhāgo, bhāro, labbhatīti lābho, voharīyatīti vohāro, dīyatīti dāyo, vihaññati etasmāti vighāto, viharanti etthāti vihāro, āramanti etasminti ārāmo. Evaṃ papāto iccādi.

‘‘Ṇa’’iti vattate.

580.Bhāve ca.

Bhāvatthe bhāvābhidheyye dhātūhi ṇappaccayo hoti. Bhūyate, bhavanaṃ vā bhāvo, paccate, pacanaṃ vā pāko, ‘‘kagā cajāna’’nti deso.

Sica paggharaṇe, secanaṃ seko. Suca soke, socanaṃ soko. Caja hānimhi, acajjittha, cajjate, cajjissate, cajanaṃ vā cāgo. Yaja devapūjāsaṅgatikaraṇadānesu, ijjittha, ijjate, ijjissate, yajanaṃ vā yāgo, yuñjanaṃ yogo. Bhaja sevāyaṃ, abhajjittha, bhajjate, bhajjissate, bhajanaṃ vā bhāgo, arajjittha, rajjate, rajjissate, rajanaṃ vā rāgo, jassa gakāro.

Daha bhasmīkaraṇe, pariḍayhittha, pariḍayhati, pariḍayhissati, pariḍayhanaṃ vāti atthe ṇappaccayo.

‘‘Ṇamhi, vā’’ti ca vattate.

581.Dahassa do laṃ.

Dahaiccetassa dhātussa dakāro lattamāpajjate ṇappaccaye pare vā. Pariḷāho, paridāho. Bhanja avamaddane, bhañjanaṃ bhaṅgo. Sanja saṅge, sañjanaṃ saṅgo, nassa niggahītaṃ.

Paccayehi saṅgamma karīyati, saṅkharīyati tena vāti atthe visarujapadādinā, saṅkharaṇanti atthe ‘‘bhāve cā’’ti vā ṇappaccayo.

‘‘Ṇamhī’’ti vattate.

582.Purasamupaparīhikarotissa khakharā vā tappaccayesu ca.

Pura saṃ upa pariiccetehi parassa karotissa dhātussa kha kharaiccete ādesā honti vā tappaccaye, ṇappaccaye ca pare. ‘‘Tappaccayesū’’ti bahuvacananiddesena tuṃ tvādīsupi. Dhātvādesassāpi ṭhānopacārena dhātuvohārato ‘‘asaṃyogantassa vuddhi kārite’’ti vuddhi, saṅkhāro. Evaṃ parikkhāro, purekkhāro.

ti kiṃ? Upakāro.

Lubha giddhimhi, lubbhanti tena, sayaṃ vā lubbhati, lubbhanamattameva vā tanti lobho. Dusa appītimhi, dussanti tena, sayaṃ vā dussati, dussanamattameva vā tanti doso. Muha vecitte, muyhanti tena, sayaṃ vā muyhati, muyhanamattameva vā tanti moho iccādi kattukaraṇabhāvesu yathārahaṃ yojetabbaṃ.

Gaha upādāne, gayhatīti atthe visarujapadādinā kammani ṇappaccayo.

583.Gahassa ghara ṇe vā.

Gahaiccetassa dhātussa gharādeso hoti vā ṇappaccaye pare, saralopādi, gharaṃ, gharāni.

ti kiṃ? Gaṇhāti, gahaṇaṃ vā gāho.

Sambhavatīti atthe –

584.Kvica.

Sabbadhātūhi kvipaccayo hoti, so ca kitasaññattā kattari bhavati.

585.Kvilopo ca.

Kvino sabbassa lopo hoti. Kitantattā nāmamiva katvā syādyuppatti, silopo, sambhū. Evaṃ vibhavatīti vibhū, abhibhū, sayambhū.

Tathā dhū kampane, sandhunātīti sandhū. Bhā dittimhi, vibhātīti vibhā, pabhātīti pabhā, saha, saṅgamma vā bhanti, bhāsanti vā etthāti sabhā, sahassa deso, niggahītalopo ca.

Bhujena gacchatīti atthe kvippaccayo.

586.Dhātvantassa lopo kvimhi.

Dhātvantassa byañjanassa lopo hoti kvippaccaye pare. Kvilopo, bhujago. Evaṃ urasā gacchatīti urago, turaṃ sīghaṃ turitaturito gacchatīti turago, khe gacchatīti khago, vihāyase gacchatīti vihago, vihādeso, na gacchatīti ago, nago.

Khanu avadhāraṇe saṃpubbo, saṅkhani, saṅkhanati, saṅkhanissatīti vā saṅkho. Ramu kīḷāyaṃ, kuñje ramatīti kuñjaro. Jana janane, kammato jātoti atthe kvippaccayo, dhātvantassa lopādi purimasamaṃ, pañcamītappurisova viseso. Kammajo vipāko, kammajā paṭisandhi, kammajaṃ rūpaṃ . Evaṃ cittajaṃ, utujaṃ, āhārajaṃ, attajo putto. Vārimhi jāto vārijo. Evaṃ thalajo, paṅkajaṃ, jalajaṃ, aṇḍajaṃ, sirajaṃ, sattamīsamāso. Dvikkhattuṃ jāto dvijo, pacchā jāto anujo iccādi.

Vida ñāṇe, lokaṃ avedīti atthe kvippaccayo.

‘‘Kvimhī’’ti vattate.

587.Vidante ū.

Vidadhātuno ante ūkārāgamo hoti kvimhi, kvilopo. Lokavidū.

Disa pekkhaṇe, imamiva naṃ apassi, passati, passissatīti, ayamiva dissatīti vā atthe kvippaccayo.

‘‘Dhātvantassa lopo kvimhī’’ti dhātvantalope sampatte –

588.Iyatamakiesānamantassaro dīghaṃ kvaci disassa guṇaṃ do raṃ sakkhī ca.

Ima ya ta amha kiṃ eta samānaiccetesaṃ sabbanāmānaṃ upamānupapadabhāvena disassa dhātussa guṇabhūtānaṃ anto saro dīghamāpajjate, disaiccetassa dhātussa antassa sa kkha īiccete ādesā ca honti. Disassa dakāro rakāramāpajjateti kvimhi dhātvantassa sasaddādesaṃ katvā kvilopādimhi ca kate iiti nipātanena imasaddassikāre, tassiminā dīghe ca kate syādyuppatti.

Īdiso puriso, īdisā kaññā, īdisī vā, īdisaṃ cittaṃ. Tathā yamiva naṃ passati, yo viya dissatīti vā yādiso, yādisā, yādisī, yādisaṃ. Tamiva naṃ passati, so viya dissatīti vā tādiso, tādisā, tādisī, tādisaṃ. Mamiva naṃ passati, ahaṃ viya so dissatīti vā mādiso, mādisā, mādisī, mādisaṃ, maiti nipātanena amhasaddassa masaddādeso. Kimiva naṃ passati, ko viya dissatīti vā kīdiso, kīdisā, kīdisī, kīdisaṃ. Etamiva naṃ passati, eso viya dissatīti vā ediso, etādiso vā, edisā, edisī, edisaṃ, eiti nipātanena etasaddassa ekāro. Samānaṃ katvā naṃ passati, samāno viya dissatīti sādiso, sadiso, saiti nipātanena samānassa deso, tadantassa vā dīgho, sādisā, sādisī, sadisā, sadisī, sādisaṃ, sadisaṃ.

Dakārassa rakārādese pana īriso, yāriso, tāriso, māriso, kīriso, eriso, sāriso, sariso. Kkhādese īdikkho, yādikkho, tādikkho, mādikkho, kīdikkho, edikkho, sādikkho, sadikkho. Rakārādese sārikkho, sarikkho, īkārādese īdī, yādī, tādī, mādī, kīdī, edī, sādī.

Casaddena tumhādiupapadepi tumhe viya dissatīti tumhādiso, tumhādisī, khandhā viya dissantīti khandhādisā iccādi.

Dhara dhāraṇe, apāyesvapatamāne adhigatamaggādike satte dhāreti, dharanti tenāti vā, salakkhaṇaṃ dhāreti vā, paccayehi dharīyati vāti atthe –

589.Dharādīhirammo.

Dharaiccevamādīhi dhātūhi rammappaccayo hoti.

So ca –

Kammaggahaṇabho bhāva- kammesūtettha vediyo;

Akattaripi hotīti, kārake rammappaccayo.

dilopo, dhammo, evaṃ karīyatīti kammaṃ. Vara varaṇe, vammaṃ.

Saṃsa pasaṃsane papubbo, piyaiccupapadaṃ, piyaṃ pasaṃsituṃ sīlaṃ yassāti vā piyaṃ pasaṃsanasīlo, piyaṃ pasaṃsanadhammo, piyaṃ pasaṃsane sādhukārīti vā atthe –

590.Tassīlādīsu ṇītvāvī ca.

Sīlaṃ pakati, tassīla taddhamma tassādhukārīsvatthesu gamyamānesu sabbadhātūhi ṇī tu āvīiccete paccayā hontīti kattari ṇīpaccayo, saṃyogantattāna vuddhi. Sesaṃ neyyaṃ.

Piyapasaṃsī rājā. Atha vā piyaṃ pasaṃsi, pasaṃsati, pasaṃsissati vā sīlena vā dhammena vā sādhu vāti piyapasaṃsī, piyapasaṃsinī, piyapasaṃsi kulaṃ. Brahmaṃ carituṃ sīlaṃ yassāti vā brahmaṃ carati sīlena, dhammena, sādhu vāti brahmacārī, brahmacārinī, brahmacāri. Evaṃ saccavādī, dhammavādī, sīghayāyī, pāpakārī, mālākārī iccādi.

Casaddena attamānepi ṇī, paṇḍitaṃ attānaṃ maññatīti paṇḍitamānī bālo, bahussutamānī iccādi.

Vatu vattane papubbo, pasayha pavattituṃ sīlaṃ yassāti atthe iminā tuppaccayo, pasayhapavattā. Atha vā vaca viyattiyaṃ vācāyaṃ, pasayha pavattituṃ sīlamassāti pasayhapavattā, pasayhapavattāro, bhujādittā dhātvantalopadvittāni, sesaṃ kattusamaṃ.

Bhayaṃ passituṃ sīlaṃ yassāti vā bhayaṃ dassanasīlo, bhayaṃ dassanadhammo, bhayaṃ dassane sādhukārīti vā bhayadassāvī, bhayadassāvinī, bhayadassāvi cittaṃ. Evaṃ ādīnavadassāvī.

‘‘Tassīlādīsū’’ti adhikāro.

591.Sadda ku dha ca la ma ṇḍa ttha rucādīhi yu.

Sadda ku dha ca la maṇḍatthehi dhātūhi, rucādīhi ca yuppaccayo hoti tassīlādīsvatthesu.

Ghusa sadde, ghosituṃ sīlaṃ assāti vā ghosanasīloti vā aghosayi, ghosayati, ghosayissati sīlena, dhammena, sādhu vāti atthe iminā yuppaccayo, tassa ‘‘anakā yuṇvūna’’nti anādeso, ‘‘aññesu cā’’ti vuddhi, so ghosano, sā ghosanā. Bhāsa viyattiyaṃ vācāyaṃ, bhāsituṃ sīlamassāti vā bhāsanasīlo, bhāsanadhammo, bhāsane sādhukārīti vā bhāsano.

Kudha kope, kujjhituṃ sīlamassāti vā kujjhanasīloti vā kodhano, kodhanā, kodhanaṃ.

Rusa rose, rosituṃ sīlamassāti vā rosanasīloti vā rosano.

Cala kampane, calituṃ sīlaṃ yassāti vā calati sīlenāti vā calano. Kapicalane, kampituṃ sīlaṃ yassāti vā akampi, kampati, kampissati sīlenāti vā kampano, ikārānubandhidhātusarato ‘‘kvaci dhātū’’tiādinā, ‘‘niggahītañcā’’ti vā niggahītāgamo. Phadi kiñcicalane, phandituṃ sīlaṃ yassāti vā phandati sīlenāti vā phandano.

Maḍi bhūsāyaṃ, maṇḍayituṃ sīlaṃ yassāti vā maṇḍayati sīlenāti vā maṇḍano. Bhūsa alaṅkāre, bhūsanasīloti vā abhūsayi, bhūsayati, bhūyayissati sīlenāti vā bhūsano, bhūsanā, bhūsanaṃ.

Ruca dittimhi, arucci, ruccati, ruccissati sīlenāti vā rocano. Juta dittimhi, ajoti, jotati, jotissati sīlenāti vā jotano. Vaḍḍha vaḍḍhane, vaḍḍhituṃ sīlamassāti vaḍḍhano iccādi.

592.Pārādigamimhā rū.

Pārādiupapadehi parasmā gamiiccetasmā dhātumhā paro paccayo hoti tassīlādīsvatthesu kattariyeva. Pāro ādi yesaṃ te pārādayo, pārādīhi gami pārādigamidilopo, bhavapāraṃ gantuṃ sīlaṃ yassāti vā bhavapāraṃ gamanasīlo, bhavapāraṃ gamanadhammo, bhavapāraṃ gamane sādhukārīti vā bhavapāragū, bhavapāraguno. Antaṃ gamanasīlo antagū. Evaṃ vedagū, addhagū.

‘‘Rū’’ti vattate.

593.Bhikkhādito ca.

Bhikkhaiccevamādīhi dhātūhi paccayo hoti tassīlādīsvatthesu. Bhikkha yācane, bhikkhituṃ sīlaṃ yassāti vā abhikkhi, bhikkhati, bhikkhissati sīlenāti vā bhikkhanadhammoti vā bhikkhane sādhukārīti vā bhikkhu, ‘‘kvaci dhātū’’tiādinā rassattaṃ. Ikkha dassanaṅkesu, saṃsāre bhayaṃ ikkhatītipi bhikkhu, vijānituṃ sīlaṃ yassa, vijānanasīloti vā viññū, sabbaṃ jānātīti sabbaññū. Evaṃ mattaññū, dhammaññū, atthaññū, kālaññū, kataññū iccādayo.

594.Hanatyādīnaṃ ṇuko.

Hanatyādīnaṃ dhātūnamante ṇukappaccayo hoti tassīlādīsvatthesu kattari, antāpekkhāyaṃ chaṭṭhī, ṇakāro vuddhattho. Āhananasīlo āghātuko, ghātādeso, saralopādi, karaṇasīlo kāruko sippi. Bhī bhaye, bhāyanasīlo bhīruko, rakārāgamo. Ava rakkhaṇe, āvuko pitā.

595.Saṃhanaññāya vā ro gho.

Saṃpubbāya hanaiccetāya dhātuyā, aññāya ca dhātuyā paro rappaccayo hoti, hanassa gho ca. ggahaṇaṃ sampiṇḍanatthaṃ, vikappanatthaṃ vā, tena saṅghātotipi siddhaṃ hoti.

Hanassevāyaṃ gho hoti, abhidhānānurūpato;

Asaṃpubbā ca ro tena, paṭighotipi sijjhati.

Hana hiṃsāgatīsu saṃ pubbo, saṃhanati samaggaṃ kammaṃ samupagacchati, sammadeva kilesadarathe hanatīti vā saṅgho, dilopo , samantato nagarassa bāhiye khaññatīti parikhā, itthiyaṃ āpaccayo, antaṃ karotīti antako maccu.

‘‘Bhāvakammesū’’ti vattate.

596.Nandādīhi yu.

Nandaiccevamādīhi dhātūhi paro yuppaccayo hoti bhāvakammesu. ‘‘Anakā yuṇvūna’’nti yuppaccayassa anādeso, nanda samiddhimhi, nanda nandane vā. Bhāve – nandīyate nandanaṃ. Kamme – anandīyittha, nandīyati, nandīyissati, nanditabbanti vā nandanaṃ vanaṃ, gayhati, gahaṇīyaṃ vā gahaṇaṃ, gaṇhanaṃ vā, caritabbaṃ caraṇaṃ, bhūyate bhavanaṃ, hūyate havanaṃ. Rundhitabbaṃ rundhanaṃ, rodhanaṃ vā, bhuñjitabbaṃ bhuñjanaṃ, bhojanaṃ vā. Bujjhitabbaṃ bujjhanaṃ, bodhanaṃ vā. Sūyati, suti vā savaṇaṃ, pāpīyatīti pāpuṇanaṃ, pāpanaṃ vā, pālīyatīti pālanaṃ iccādi.

‘‘Yū’’ti vattate.

597.Kattukaraṇapadesesu ca.

Kattukaraṇapadesaiccetesvatthesu ca sabbadhātūhi yuppaccayo hoti. Ettha ca padesoti adhikaraṇakārakaṃ vuccati. Kattari tāva – rajaṃ haratīti rajoharaṇaṃ toyaṃ. Āramaṇaṃ vijānātīti viññāṇaṃ, vijānanaṃ vā, ānanajādesā. Ghā gandhopādāne, ghāyatīti ghānaṃ, jhe cintāyaṃ, jhāyatīti jhānaṃ, ‘‘kvaci dhātū’’tiādinā āttaṃ.

Karaṇekara karaṇe, karoti tenāti karaṇaṃ, yathāsarūpaṃ saddā byākarīyanti etenāti byākaraṇaṃ. Pūra pūraṇe, pūrayati tenāti pūraṇaṃ. Dīyati anenāti dānaṃ, pamīyati anenāti pamānaṃ, vuccati anenāti vacanaṃ, panudati, panujjate anenāti vā panūdano. Sūda paggharaṇe, sūdati, sujjate anenāti vā sūdano, suṇāti, sūyati etenāti vā savaṇaṃ.  chedane, lunāti, lūyati anenāti vā lavanaṃ, lavaṇaṃ, loṇaṃ vā. Nayati, nīyati etenāti vā nayanaṃ.  pavane, punāti, pūyate anenāti vā pavano, sameti, samīyati vā pāpaṃ anenāti samaṇo, samaṇaṃ vā. Tathā bhāveti, bhāvīyati ekāyāti vā bhāvanā. Evaṃ pācanaṃ, pācāpanaṃ iccādi.

Adhikaraṇe – ṭhā gatinivattimhi, tiṭṭhati tasminti ṭhānaṃ. Evaṃ sayanaṃ, senaṃ vā, āsanaṃ, adhikarīyati etthāti adhikaraṇaṃ.

Casaddena sampadānāpādānesupi – sammā pakārena dadāti assāti sampadānaṃ, apecca etasmā ādadātīti apādānaṃ.

598.Saññāyaṃ dādhāto i.

Saññāyaṃ gamyamānāyaṃ dādhāiccetehi dhātūhi ippaccayo hoti, bhāvakammādiadhikārevāyaṃ, saralopādi.  dāne āpubbo, ādīyatītiādi. Evaṃ upādi. Dhā dhāraṇe , udakaṃ dadhātīti udadhi, tesu vuddhilopādinā saññāyaṃ udakassa udādeso. Jalaṃ dhīyate asminti jaladhi, vālāni dadhāti tasminti vāladhi, sandhīyati, sandadhātīti vā sandhi, nidhīyatīti nidhi. Evaṃ vidhīyati, vidadhāti, vidhānaṃ vā vidhi, sammā, samaṃ vā cittaṃ ādadhātīti samādhi.

599.Itthiyamatiyavo vā.

Itthiyaṃ abhidheyyāyaṃ sabbadhātūhi akāratiyuiccete paccayā honti vā bhāvakammādīsu. Appaccaye tāva jara vayohānimhi, jīrati, jīraṇanti vā jarā, ‘‘itthiyamato āpaccayo’’ti āpaccayo, paṭisambhijjatīti paṭisambhidā. Paṭipajjati etāyāti paṭipadā. Evaṃ sampadā, āpadā. Upādīyatīti upādā. Sañjānātīti saññā, pajānātīti paññā. Upekkhatīti upekkhā. Cintanaṃ cintā. Patiṭṭhānaṃ patiṭṭhā. Sikkha vijjopādāne, sikkhanaṃ, sikkhīyatīti vā sikkhā. Evaṃ bhikkhā. Jhe cintāyaṃ, parasampattiṃ abhimukhaṃ jhāyatīti abhijjhā, hitesitaṃ upaṭṭhapetvā jhāyatīti upajjhā, upajjhāyo, sammā jhāyati etthāti sajjhā.

Isu icchāyaṃ, esananti atthe appaccayo, ‘‘isu yamūnamanto ccho vā’’ti cchādeso, icchā. Puccha pucchane, pucchanaṃ pucchā, tikicchanaṃ tikicchā, ghasitumicchā jighacchā, titikkhā, bubhukkhā, pātumicchā pipāsā, maṇḍūkagatiyā dhikārato desābhāvo. Byāpitumicchā vicchā iccādi.

Tippaccaye sambhavanaṃ sambhūti. dhikārato tippaccayamhi na vuddhi, savaṇaṃ suti, nayanaṃ, nīyati etāyāti vā nīti. Mana ñāṇe, maññatīti mati.

‘‘Te, no, timhī’’ti ca vattate.

600.Gamakhanahanaramādīnamanto.

Gama khana hana ramaiccevamādīnaṃ makāranakārantānaṃ dhātūnaṃ anto byañjano no hoti tappaccaye, timhi cāti dhātvantalopo. Gamanaṃ, gantabbāti vā gati, upahananaṃ upahati, ramanti tāya, ramaṇaṃ vā rati. Tanu vitthāre, tananaṃ tati. Yamu uparame, niyamanaṃ niyati. ‘‘Ramato, ramatī’’tiādīsu pana akārabyavahitattā na dhātvantalopo, bhuñjanaṃ bhutti, yuñjanaṃ yutti, ‘‘bhujādīnamanto no dvi cā’’ti dhātvantalopo, dvittañca. Samāpajjanaṃ, samāpajjateti vā samāpatti, sampatti, ‘‘gupādīnañcā’’ti dhātvantalopadvittāni. ‘‘Kvaci dhātū’’tiādinā dito tissa ni hoti. Hāni, jāni iccādi.

Yuppaccaye cita sañcetane, cetayatīti atthe yuppaccayo, anādesavuddhī, āpaccayo, cetanā. Vida anubhavane , vedayatīti vedanā. Disī uccāraṇe, desīyatīti desanā, bhāvīyatīti bhāvanā iccādi.

‘‘Itthiyaṃ, vā’’ti ca vattate.

601.Karato ririya.

Karadhātuto itthiyamanitthiyaṃ vā abhidheyyāyaṃ ririyappaccayo hoti, dilopo. Kattabbā kiriyā. Karaṇīyaṃ kiriyaṃ.

‘‘Kattarī’’ti vattate.

602.Jito ina sabbattha.

Jiiccetāya dhātuyā paro inappaccayo hoti sabbakāle kattari. Ji jaye, pāpake akusale dhamme ajini, jināti, jinissatīti vā jino.

‘‘Inā’’ti vattate.

603.Supato ca.

Supaiccetāya dhātuyā ca paro inappaccayo hoti. Supa saye, supati, supananti vā supino, supinaṃ.

 saye, ‘‘īsaṃ’’iti upapadaṃ, īsaṃ sīyati bhavatāti atthe –

604.Īsaṃdusūhi kha.

Īsaṃdusuiccetehi upapadehi parehi dhātūhi khappaccayo hoti.

So ca –

605.Bhāvakammesukiccaktakkhatthā.

Bhāvakammaiccetesvatthesu kiccaktakkhatthaiccete paccayā hontīti niyamato bhāvakammesveva hoti. ‘‘Kvaci dhātū’’ti kkhakārānubandhassa lopo, vuddhi, ayādesadvittāni, īsassayo bhavatā, dukkhena sīyati dussayo, sukhena sīyati sussayo.

Kamme – īsaṃ karīyatīti īsakkaraṃ kammaṃ bhavatā. Evaṃ dukkhena karīyatīti dukkaraṃ hitaṃ bhavatā, sukaraṃ pāpaṃ bālena, dukkhena bharīyatīti dubbharo mahiccho. Sukhena bharīyatīti subharo appiccho. Dukkhena rakkhitabbanti durakkhaṃ cittaṃ. Dukkhena passitabboti duddaso dhammo. Sukhena passitabbanti sudassaṃ paravajjaṃ. Dukkhena anubujjhitabboti duranubodho dhammo. Sukhena bujjhitabbanti subodhamiccādi.

Budha avagamane, sabbe saṅkhatāsaṅkhatasammutibhede dhamme abujjhi, bujjhati, bujjhissatīti vā atthe –

‘‘Ta’’iti vattate.

606.Budhagamāditthe kattari.

Budhagamuiccegamādīhi dhātūhi tadatthe gamyamāne kattari tappaccayo hoti sabbakāle.

‘‘Tassā’’ti vattate.

607.Dhaḍhabhahehi dha ḍhā ca.

Dhaḍhanta bhahantehi dhātūhi parassa paccayatakārassa yathākkamaṃ dhakāraḍhakārādesā hontīti dhabhato takārassa dhakāro, ‘‘hacatutthāna’’nti ettha hakāraggahaṇato hakāratopi kvaci dhattaṃ, abyavadhāne cāyaṃ, tena ‘‘rundhati, ārādhito, vaḍḍhito, labhitvā, gahito’’tiādīsu paccayāgamabyavahitattā na bhavati.

608.Hacatutthānamantānaṃ do dhe.

Hakāravaggacatutthānaṃ dhātvantabhūtānaṃ dakārādeso hoti dhakāre pare. Buddho bhagavā. Saraṇaṃ agacchi, gacchati, gacchissatīti vā saraṇaṅgato upāsako, ‘‘gamakhanahanaramādīnamanto’’ti dhātvantalopo. Evaṃ jānātīti ñāto. I gatimhi, upetīti upeto. Cinta cintāyaṃ, cintetīti cittaṃ, ‘‘gupādīnañcā’’ti dhātvantalopadvittāni. Sanja saṅge, rūpādīsu asajji, sajjati, sajjissatīti vā satto, ‘‘bhujādīnamanto no dvi cā’’ti dhātvantalopo, dvittañca.

‘‘Saññāya’’miti vattate.

609.Tikiccāsiṭṭhe.

Saññāyamabhidheyyāyaṃ āsiṭṭhe gamyamāne dhātūhi tippaccayo hoti, kitapaccayo ca. Jino enaṃ bujjhatūti jinabuddhi, dhakāradakārādesā, dhanamassa bhavatūti dhanabhūti.

Kitapaccaye bhavatūti bhūto, dhammo enaṃ dadātūti dhammadinno, ‘‘bhidādito inna anna īṇā vā’’ti tappaccayassa innādeso. Vaḍḍhatūti vaḍḍhamāno, ‘‘bhūvādito a’’iti mānantesu appaccayo, nandatūti nandako, jīvatūti jīvako iccādi.

610.Āgamātuko.

Āpubbā gamito tukappaccayo hoti, kitakattā kattari. Āgacchatīti āgantuko.

‘‘Gamā’’ti vattate.

611.Bhabbe ika.

Gamito ikappaccayo hoti bhabbatthe. Gantuṃ bhabboti gamiko bhikkhu.

Tekālikappaccayantanayo.

Atītappaccayantanaya

612.Atīte ta tavantu tāvī.

Atīte kāle sabbehi dhātūhi ta tavantu tāvī iccete paccayā honti. Ete eva parasamaññāya niṭṭhasaññakāpi, te ca kitasaññattā kattari bhavanti. Abhavīti bhūto, bhūtā, bhūtaṃ, ‘‘aññesu cā’’ti etthānuvattitaggahaṇena ta tavantutāvīsu vuddhi na hoti. Hu dānādanahabyappadānesu, ahavīti huto aggiṃ.

Tavantuppaccaye – ‘‘ā simhī’’ti ākāro, aggiṃ hutavā, hutavanto iccādi guṇavantusamaṃ. Tāvīmhi – aggiṃ hutāvī, aggiṃ hutāvino iccādi daṇḍīsamaṃ. Itthiyaṃ inīpaccayo – hutāvinī, napuṃsake – rassattaṃ hutāvi.

Vasa nivāse, vassaṃ avasīti atthe tappaccayo, sakārantattā ‘‘sādisanta’’iccādinā ṭhādese sampatte –

‘‘Tassā’’ti adhikāro, ‘‘sādī’’ti ca.

613.Vasatouttha.

Vasaiccetasmā dhātumhā parassa takārassa sahādibyañjanena utthādeso hoti, saralopādi. Vassaṃ vuttho, vutthā sā, ‘‘saralopo’’tiādisutte tuggahaṇato pubbalopābhāve ‘‘adhivatthā devatā, vatthabba’’ntiādīsu paralopo.

‘‘Vasassā’’ti vipariṇāmena vattate.

614.Vassa vā vu.

Vasaiccetassa dhātussa vakārassa takāre pare ukāro hoti, tattha vakārāgamo ca vā hoti. Niṭṭhatakāre evāyaṃ. Atha vā ‘‘vū’’ti ettha vakāro sandhijo, tantañāyena dutiyañcettha ggahaṇamicchitabbaṃ, tena akārassapi ukāro siddho bhavati, usito brahmacariyaṃ, vusito, tathā vusitavā, vusitāvī, ikārāgamena byavahitattā utthādeso na bhavati.

Bhuja pālanabyavaharaṇesu, odanaṃ abhuñjīti atthe tatavantutāvī, ‘‘bhujādīnamanto no dvi cā’’ti dhātvantalopo, takārassa dvittañca, bhutto, bhuttavā, bhuttāvī. Tathā ranja rāge, arañjīti ratto, rattā, rattaṃ. Yuja yoge, ayuñjīti yutto, yuttā, yuttaṃ. Vica vivecane vipubbo, viviccīti vivitto, vivittā, vivittaṃ. Muca mocane, amuccīti bandhanā mutto. Tathā tippaccayepi iminā dhātvantalopadvittāni, āsajjanaṃ āsatti, vimuccanaṃ, vimuccati etāyāti vā vimutti.

Kudha kope, akujjhīti atthe tappaccayo, tassa ‘‘dhaḍhabhahehi dhaḍhā cā’’ti dhattaṃ, ‘‘hacatutthānamantānaṃ dodhe’’ti dhakārassa dakāro, kuddho. Yudha sampahāre, ayujjhīti yuddho, yuddhaṃ. Sidha saṃsiddhimhi, asijjhīti siddho. Āpubbo rabha rābhasse, ārabhīti āraddho gantuṃ. Naha bandhane saṃpubbo, sannayhīti sannaddho, ‘‘dhaḍhabhahehi dhaḍhā cā’’ti nahādito takārassa dhakāro.

Vaḍḍha vaḍḍhane, avaḍḍhīti atthe tappaccayo, tassa ḍhattaṃ, ‘‘kvaci dhātū’’tiādinā dhātvākārassuttaṃ, ḍalopo ca.

‘‘Hacatutthānamantāna’’nti vattate.

615.Ḍo ḍhakāre.

Hacatutthānaṃ dhātvantānaṃ ḍakārādeso hoti ḍhakāre pare. Vuḍḍho, vuḍḍhā, ‘‘bo vassā’’ti batte buḍḍho. Tippaccaye – bujjhanaṃ, bujjhati vā etāyāti buddhi. Evaṃ siddhi, vaḍḍhi. Tabbappaccaye – boddhabbamiccādi.

‘‘Anto, no’’ti ca adhikāro.

616.Tarādīhi iṇṇo.

Taraiccevamādīhi dhātūhi parassa tappaccayassa iṇṇādeso hoti, dhātvanto ca no hoti, saralopādi. Tara taraṇe, saṃsāraṇṇavaṃ atarīti tiṇṇo tāreyyaṃ. Evaṃ uttiṇṇo, tiṇṇaṃ vā. Pūra pūraṇe, saṃpūrīti saṃpuṇṇo, ‘‘saralopo’’tiādisutte tuggahaṇato pubbalopābhāve uvaṇṇato parassa ‘‘vā paro asarūpā’’ti lopo, saṃyoge rassattaṃ. Tura vege, aturīti tuṇṇaṃ , turitaṃ vā. Jara vayohānimhi, parijīrīti parijiṇṇo. Kira vikiraṇe, ākirīti ākiṇṇo iccādi.

617.Susa paca sakato kkhakkā ca.

Susa paca sakaiccetehi dhātūhi parassa tappaccayassa kkhakkādesā honti, anto ca byañjano no hoti. Casaddena mucādito kkādeso. Susa sosane, asussīti sukkho rukkho. Apaccīti pakkaṃ phalaṃ. Saka sāmatthe, asakkhīti sakko assa, omuccīti omukkā upāhanā. ‘‘Pacituṃ, pacitabba’’ntiādīsu pana na bhavati, ikārena byavahitattā. Evaṃ sabbattha byavadhāne na bhavati.

Sīhagatiyā tiggahaṇamanuvattate.

618.Pakkamādīhi nto ca.

Pakkamaiccevamādīhi makārantehi dhātūhi parassa tappaccayassa ntādeso hoti, dhātvanto ca no hoti. Casaddena tippaccayassa nti ca hoti. Kamu padavikkhepe, pakkamīti pakkanto. Evaṃ saṅkanto, nikkhanto, ‘‘do dhassa cā’’ti sutte caggahaṇena kassa khattaṃ. Bhamu anavaṭṭhāne, vibbhamīti vibbhanto, bhanto. Khamu sahane, akkhamīti khanto. Samu upasame, asamīti santo. Damu damane, adamīti danto.

Timhi – saṅkamanaṃ saṅkanti. Evaṃ okkanti, vibbhanti, khanti, santi danti iccādi.

619.Janādīnamātimhi ca.

Janaiccevamādīnaṃ dhātūnamantassa byañjanassa āttaṃ hoti tappaccaye, timhi ca. Yogavibhāgena aññatthāpi. Jana janane, ajanīti jāto, vijāyīti puttaṃ vijātā, jananaṃ jāti. Tappaccaye satipi takāre puna tiggahaṇakaraṇaṃ paccayantaratakāre āttanivattanatthaṃ, yathā – jantu. ‘‘Janitvā, janitu’’ntiādīsu pana ikārena byavahitattā na bhavati.

‘‘Ā, timhi, cā’’ti ca vattate.

620.Ṭhāpānamiī ca.

Ṭhā pāiccetesaṃ dhātūnaṃ antassa ākārassa yathākkamaṃ ikāraīkārādesā honti tappaccaye, timhi ca. Casaddena aññatrāpi kvaci. Ṭhā gatinivattimhi, aṭṭhāsīti ṭhito, upaṭṭhito garuṃ, ṭhitavā, adhiṭṭhitvā, ṭhānaṃ ṭhiti.  pāne, apāyīti pītā, yāguṃ pītavā, pānaṃ pīti, pītvā.

621.Hantehi ho hassa lo vā adahanahānaṃ.

Hakārantehi dhātūhi parassa tappaccayassa, tissa ca hakārādeso hoti, hassa ca dhātvantassa lakāro hoti vā dahanahe vajjetvā, ḍhattāpavādoyaṃ. Ruha janane, aruhīti āruḷho rukkhaṃ. Laḷānamaviseso, ārulho vā, ruhanaṃ ruḷhī. Gāhu viloḷane, agāhīti gāḷho, ajjhogāḷho mahaṇṇavaṃ. Baha vuddhimhi, abahīti bāḷho, ‘‘kvaci dhātū’’tiādinā dīgho. Muha vecitte, amuyhīti mūḷho. Guha saṃvaraṇe, aguhīti gūḷhaṃ. Vaha pāpuṇane , upavahīti upavuḷho, ‘‘vaca vasa vahādīnamukāro vassā’’ti yogavibhāgena uttaṃ.

Adahanahānanti kimatthaṃ? Daḍḍho, sannaddho. ti kiṃ? Duddho, siniddho. ‘‘Gahitaṃ, mahita’’ntiādīsu pana ikārāgamena byavahitattā na bhavati.

Dhātuppaccayantatopi ‘‘atīte ta tavantutāvī’’ti tappaccayo, abubhukkhīti bubhukkhito. Evaṃ jighacchito, pipāsito iccādi.

Evaṃ kattari niṭṭhanayo.

‘‘Atīte’’ti vattate.

622.Bhāvakammesu ta.

Atīte kāle gamyamāne sabbadhātūhi tappaccayo hoti bhāvakammaiccetesvatthesu.

Bhāve tāva –

Ge sadde, gāyanaṃ, agāyitthāti vā atthe tappaccayo.

623.Sabbattha ge gī.

Geiccetassa dhātussa ādeso hoti sabbattha, tappaccayatipaccayesvevāyaṃ. Tassa gītaṃ, gāyanaṃ, gāyitabbāti vā gīti.

Bhāve – tappaccayantā napuṃsakā. Kammani – tiliṅgā.

Nata gattavināme, naccanaṃ, anaccitthāti vā atthe tappaccayo.

624.Paccayā daniṭṭhā nipātanā sijjhanti.

Ye idha sappaccayā saddā paccayehi na niṭṭhaṃ gatā, te nipātanato sijjhantīti dhātvantena saha tappaccayassa cca ṭṭādesā. Naccaṃ, naṭṭaṃ. Hasa hasane, hasanaṃ hasitaṃ, ikārāgamo. Gamanaṃ gataṃ. Evaṃ ṭhitaṃ, sayitaṃ, dhikārassa vavatthitavibhāsattā vuddhi. Ruda assuvimocane, arujjhitthāti roditaṃ, ruṇṇaṃ vā iccādi.

Kammani –

Abhibhūyitthāti abhibhūto kodho bhavatā, abhibhūtā, abhibhūtaṃ. Bhāsa byattiyaṃ vācāyaṃ, abhāsittha tenāti bhāsito dhammo, bhāsitā gāthā, bhāsitaṃ suttaṃ. Disī uccāraṇe, curādittā ṇe. Adesīyitthāti desito dhammo bhagavatā, ikārāgame kāritasaralopo. Ji jaye, ajīyitthāti jito māro.  pāpuṇane, anīyiṃsūti nītā gāmamajā, suto tayā dhammo, ñāto.

Sāsa anusiṭṭhimhi, anusāsīyitthāti atthe tappaccayo.

625.Sāsadisato tassa riṭṭho ca.

Sāsadisaiccetehi dhātūhi parassa tappaccayassa riṭṭhādeso hoti, casaddena tissa riṭṭhi ca, disato kiccatakāratuṃtvādīnañca raṭṭha raṭṭhuṃ raṭṭhādesā ca honti, dilopo, anusiṭṭho so mayā, anusiṭṭhā sā, anusiṭṭhaṃ. Disa pekkhaṇe, adissitthāti diṭṭhaṃ me rūpaṃ.

Timhi – anusāsanaṃ anusiṭṭhi, dassanaṃ diṭṭhi.

Kiccādīsu – dassanīyaṃ daṭṭhabbaṃ, daṭṭheyyaṃ, passitunti daṭṭhuṃ gacchati, passitvāti nekkhamaṃ daṭṭhuṃ, daṭṭhā, ikārāgamena antarikassa na bhavati, yathā – anusāsitaṃ, anusāsitabbaṃ, anusāsituṃ, anusāsitvā, dassitaṃ iccādi.

Tusa pītimhi, atussīti atthe kattari tappaccayo.

‘‘Tassā’’ti adhikāro.

626.Sādi, santapucchabhanjahansādīhi ṭṭho.

Ādinā saha vattatīti sādi. Sakārantehi, puccha bhanjahansaiccevamādīhi ca dhātūhi parassa anantarikassa takārassa sahādibyañjanena dhātvantenaṭṭhādeso hoti. Hansassa satipi santatte punaggabhaṇaṃ kvaci ṭṭhādesassa aniccatādīpanatthaṃ, tena ‘‘viddhasto utrasto’’tiādīsu na hoti. Tuṭṭho, santusito. Bhasa bhassane, abhassīti bhaṭṭho, bhassito. Nasa adassane, nassīti naṭṭho. Daṃsa daṃsane, adaṃsīyitthāti daṭṭho sappena, ḍaṃsito vā, ‘‘kvaci dhātū’’tiādinā dassa ḍattaṃ. Phusa phassane, aphusīyitthāti phuṭṭho rogena, phussito vā. Isu icchāyaṃ, esīyitthāti iṭṭho, icchito, esito. Masa āmasane, āmasīyitthāti āmaṭho. Vasasecane, avassīti vuṭṭho devo, pavisīyitthāti paviṭṭho, uddisīyitthāti uddiṭṭho. Puccha pucchane, apucchīyitthāti puṭṭho pañhaṃ, pucchito. Bhanja avamaddane, abhañjīyitthāti bhaṭṭhaṃ dhaññaṃ. Hansa pītimhi, ahaṃsīti haṭṭho, pahaṭṭho, pahaṃsito.

Ādisaddena yaja devapūjāsaṅgatikaraṇadānesu, ijjitthāti atthe tappaccayo, tassa ṭṭhādeso.

627.Yajassa sarassi ṭṭhe.

Yajaiccetassa dhātussa sarassa ikārādeso hoti ṭṭhe pare. Yiṭṭho mayā jino. Saja vissagge saṃpubbo, saṃsajjitthāti saṃsaṭṭho tena, vissaṭṭho. Maja suddhimhi, amajjīti maṭṭho iccādi.

Kiccatakārādīsu tussitabbaṃ toṭṭhabbaṃ, phusitabbaṃ phoṭṭhabbaṃ, pucchituṃ puṭṭhuṃ, yajituṃ yiṭṭhuṃ, abhiharituṃ abhihaṭṭhuṃ, tosanaṃ tuṭṭhi, esanaṃ eṭṭhi, vassanaṃ vuṭṭhi, vissajjanaṃ vissaṭṭhi iccādi.

‘‘Tassa, sādī’’ti ca vattate.

628.Bhanjato ggo ca.

Bhanjato dhātumhā tappaccayassa sahādibyañjanena ggo ādeso hoti. Bhaggo rāgo anena. Vasanivāse, parivasīyitthāti parivuṭṭho parivāso, vusitaṃ brahmacariyaṃ, uṭṭha uādesā. Vasa acchādane, nivasīyitthāti nivatthaṃ vatthaṃ, ‘‘kvaci dhātū’’tiādinā stakārasaṃyogassa tthattaṃ, evaṃ nivatthabbaṃ. Saṃsa pasaṃsane, pasaṃsīyitthāti pasattho pasaṃsito, pasaṃsanaṃ pasatthi. Badha bandhane, abajjhitthāti baddho raññā, alabhīyitthāti laddhaṃ me dhanaṃ, dhattadattāni. Rabha rābhasse, ārabhīyitthāti āraddhaṃ vīriyaṃ. Daha bhasmīkaraṇe , adayhittāti daḍḍhaṃ vanaṃ, abhujjitthāti bhutto odano, bhujādittā dhātvantalopo, dvittañca. Caja hānimhi, pariccajīyitthāti pariccattaṃ dhanaṃ, amuccitthāti mutto saro.

Vaca viyattiyaṃ vācāyaṃ, avacīyitthāti atthe tappaccayo.

‘‘Anto, no, dvi, cā’’ti ca adhikāro.

629.Vaca vā vu.

Catuppadamidaṃ. Vacaiccetassa dhātussa vakārassa ukārādeso hoti vā, dhātvanto ca cakāro no hoti, tappaccayassa ca dvibhāvo hoti. ggahaṇamavadhāraṇatthaṃ, dhātvādimhi vakārāgamo. Vuttamidaṃ bhagavatā, uttaṃ vā.

630.Gupādīnañca.

Gupaiccevamādīnaṃ dhātūnamanto ca byañjano no hoti, parassa takārassa ca dvibhāvo hoti. Gupa gopane, sugopīyitthāti sugutto, sugopito, ikārena byavahitattā na dhātvantalopo, ‘‘aññesu cā’’ti sutte dhikārassa vavatthitavibhāsattā niṭṭhatakārepi kvaci vuddhi. Gopanaṃ gutti.

Lipa limpane, alimpīyitthāti litto sugandhena. Tapa santāpe, santapīyitthāti santatto tejena. Dīpa dittimhi, ādīpīyitthātiāditto agginā, rassattaṃ, dīpanaṃ ditti. Apa pāpuṇane, pāpīyitthāti patto gāmo, pāpuṇīti patto sukhaṃ, pāpuṇanaṃ patti, pattabbaṃ. Mada ummāde, pamajjīti pamatto. Supa sayane, asupīti sutto iccādi.

Cara caraṇe, acarīyitthāti ciṇṇo dhammo, iṇṇādeso, carito vā. Evaṃ puṇṇo, pūrito.

Nuda khepe, panujjitthāti paṇunno, nassa ṇattaṃ, panudito.  dāne, ādīyitthātiādinno, atto vā, ‘‘kvaci dhātū’’tiādinā saddassa takāro, rassattaṃ.

631.Bhidādito innaannaīṇā vā.

Bhidaiccevamādīhi dhātūhi parassa tappaccayassa inna annaīṇaiccete ādesā honti vā, anto ca no hoti. Vavatthitavibhāsatthoyaṃ saddo, saralopādi.

Bhidi vidāraṇe, abhijjitthāti bhinno ghaṭo bhavatā, bhijjīti vā bhinno devadatto. Chidi dvidhākaraṇe, achijjitthāti chinno rukkho, acchinnaṃ cīvaraṃ, ucchijjīti ucchinno. Adīyitthābhi dinno suṅko. Sada visaraṇagatyāvasānesu, nisīdīti nisinno. Khida uttāsane, khida dīnabhāve vā, akhijjīti khinno.

Annādese chada apavāraṇe, acchādīyitthāti channo, paṭicchannaṃ gehaṃ, pasīdīti pasanno. Pada gatimhi, uppajjīti uppanno, jhānaṃ samāpanno. Rudi assuvimocane, ruṇṇo, paralopo.

Khī khaye īṇādeso, akhīyīti khīṇo doso, khīṇā jāti, khīṇaṃ dhanaṃ.  cāge, ‘‘kvaci dhātū’’tiādinā dito īṇādese ṇakārassa nattaṃ, pahīyitthāti pahīno kileso, parihāyīti parihīno. Āsa upavesane , acchīti āsīno.  silesane, līyīti līno, nilīno. Ji jaye, jiyīti jīno vittamanusocati, jito vā.  khaye, dīno.  tappane, pīno.  chedane, lūyitthāti lūno iccādi.

Vamu uggiraṇe, vamīyitthāti vantaṃ, vamitaṃ, ‘‘pakkamādīhi nto’’ti ntādeso. Agacchīyitthāti gato gāmo tayā, gāmaṃ gato vā, ‘‘gamakhanahanaramādīnamanto’’ti dhātvantalopo. Akhaññitthāti khato kūpo, upahaññitthāti upahataṃ cittaṃ, aramīti rato, abhirato. Mana ñāṇe, amaññitthāti mato, sammato. Tanu vitthāre, atanitthāti tataṃ, vitataṃ. Yamu uparame, niyacchīti niyato.

‘‘No, tamhi, timhī’’ti ca vattate.

632.Rakāro ca.

Rakāro ca dhātūnamantabhūto no hoti tappaccaye, tippaccaye ca pare. Pakarīyitthāti pakato kaṭo bhavatā, katā me rakkhā, kataṃ me puññaṃ. ‘‘Do dhassa cā’’ti etta casaddena ṭo tassa, yathā – sukaṭaṃ, dukkaṭaṃ, pure akarīyitthāti purakkhato, ‘‘purasamupaparīhi karotissa khakharā vā tappaccayesu cā’’ti khakāro, paccayehi saṅgamma karīyitthāti saṅkhato, abhisaṅkhato, upakarīyitthāti upakkhato, upakkhaṭo, parikarīyitthāti parikkhato.

Tippaccaye pakaraṇa pakati. Sara gaticintāyaṃ, asarīti sato, visarīti visaṭo, saraṇaṃ, sarati etāyāti vā sati, nīharīyitthāti nīhaṭo. Dhara dhāraṇe, uddharīyitthāti uddhaṭo, abharīyitthāti bhato, bharaṇaṃ, bharati etāyāti vā bhati.

Ikārāgamayuttesu ‘‘gamito’’tiādīsu dhātvantalope sampatte –

‘‘Lopo’’ti vattate.

633.Namakarānamantānaṃ niyuttatamhi.

Nakāra makāra kakāra rakārānaṃ dhātvantānaṃ lopo na hoti ikārāgamayutte takāre pareti lopābhāvo. Agacchī, gamīyitthāti vā gamito, ramitthāti ramito. Evaṃ vamito, namito. Saki saṅkāyaṃ, saṅkito, sarito, bharito. Tathā khanitabbaṃ, hanitabbaṃ, gamitabbaṃ, ramitabbaṃ iccādi.

Nidhīyitthāti nihito, ‘‘kvaci dhātū’’tiādinā dhissa hi tappaccaye. Evaṃ vihito.

Kārite abhāvīyitthāti atthe ‘‘bhāvakammesu ta’’iti tappaccayo, ‘‘yathāgamamikāro’’ti ikārāgamo, saralopādi, bhāvito maggo tena, bhāvayito, apācīyitthāti pācito odanaṃ yaññadatto devadattena, pācayito, pācāpito, pācāpayito, kammaṃ kārīyitthāti kārito, kārayito, kārāpito, kārāpayito iccādi.

‘‘Bhāvakammesu ta’’iti ettha ‘‘ta’’iti yogavibhāgena acalana gati bhojanatthādīhi adhikaraṇepi tappaccayo, yathā – āsa upavesane, adhikaraṇe acchiṃsu ettha teti idaṃ tesaṃ āsitaṃ ṭhānaṃ. Bhāve idha tehi āsitaṃ. Kammani ayaṃ tehi ajjhāsito gāmo. Kattari idha te āsitā. Tathā aṭṭhaṃsu etthāti idaṃ tesaṃ ṭhitaṃ ṭhānaṃ, idha tehi ṭhitaṃ, ayaṃ tehi adhiṭṭhito okāso, idha te ṭhitā. Nisīdiṃsu etthāti idaṃ tesaṃ nisinnaṃ ṭhānaṃ, ayaṃ tesaṃ nisinnakālo, te idha nisinnā. Nipajjiṃsu etthāti idaṃ tesaṃ nipannaṃ ṭhānaṃ, idha te nipannā.

 gatipāpuṇane. Ayāsuṃ te etthāti ayaṃ tesaṃ yāto maggo, idha tehi yātaṃ, ayaṃ tehi yāto, maggo, idha te yātā. Tathā idaṃ tesaṃ gataṭṭhānaṃ, ayaṃ tesaṃ gatakālo, idha tehi gataṃ, ayaṃ tehi gato gāmo, idha te gatā.

Bhuñjiṃsu etasminti idaṃ tesaṃ bhuttaṭṭhānaṃ, ayaṃ tesaṃ bhuttakālo, idha tehi bhutto odano, idha te bhuttā. Piviṃsu te etthāti idaṃ tesaṃ pītaṃ ṭhānaṃ, idha tehi pītā yāgu, idha te pītā. Dissanti etthāti idaṃ tesaṃ diṭṭhaṭṭhānaṃ iccādi.

‘‘Kattari kiti’’ti ito maṇḍūkagatiyā ‘‘kattarī’’ti vattate.

634.Kammani dutiyāyaṃ kto.

Kammatthe dutiyāyaṃ vibhattiyaṃ vijjamānāyaṃ dhātūhi kattari ktappaccayo hoti. Idameva vacanaṃ ñāpakaṃ abhihite kammādimhi dutiyādīnamabhāvassa. Dānaṃ adāsīti atthe ktappaccayo, ‘‘kvaci dhātū’’tiādinā paccayakakārassa lopo, tassa innādeso, dānaṃ dinno devadatto. Rakkha pālane, sīlaṃ arakkhīti sīlaṃ rakkhito, bhattaṃ abhuñjīti bhattaṃ bhutto, garuṃ upāsīti garumupāsito iccādi.

635.Bhyādīhi matibudhipūjādīhi ca kto.

Bhīiccevamādīhi dhātūhi, mati budhi pūjādīhi ca ktappaccayo hoti. So ca ‘‘bhāvakammesu kiccattakkhatthā’’ti vuttattā bhāvakammesveva bhavati.

Bhī bhaye, abhāyitthāti bhītaṃ bhavatā. Supa saye, asupīyitthāti suttaṃ bhavatā. Evaṃ sayitaṃ bhavatā. Asa bhojane, asitaṃ bhavatā, pacito odano bhavatā.

Idha matyādayo icchatthā, budhiādayo ñāṇatthā.

Mana ñāṇe saṃpubbo, ‘‘budhagamāditthe kattarī’’ti tappaccaye sampatte iminā kammani ktappaccayo, ‘‘gama khanā’’tiādinā dhātvantalopo, raññā sammato. Kappa takkane, saṅkappito. Dhara dhāraṇe, curādittā ṇe, vuddhi, ikārāgamo, saralopādi, avadhārito.

Budha avagamane, avabujjhitthāti buddho bhagavā mahesakkhehi devamanussehi. I ajjhayane, adhīyitthāti adhīto.

I gatimhi, abhisamito. Vida ñāṇe, avedīyitthāti vidito. Ñā avabodhane, aññāyitthāti ñāto. Vidha vedhane, paṭivijjhitthāti paṭividdho dhammo. Takka vitakke, takkito.

Pūjanatthesu –

Pūja pūjāyaṃ, apūjīyitthāti pūjito bhagavā. Cāya santānapūjanesu apapubbo, apacāyito. Māna pūjāyaṃ, mānito. Ci caye, apacito. Vanda abhivandane, vandito. Kara karaṇe, sakkato. Sakkāra pūjāyaṃ, sakkārito iccādi.

Huto hutāvī hutavā, vuṭṭho vusita jiṇṇako;

Pakkaṃ pakkantako jāto, ṭhito ruḷho bubhukkhito.

Gītaṃ naccaṃ jito diṭṭho, tuṭṭho yiṭṭho ca bhaggavā;

Vuttañca gutto acchinno, pahīno gamito gato.

Katobhisaṅkhato bhuttaṃ, ṭhānaṃ garumupāsito;

Bhītañca sammato buddho, pūjitotītakālikā.

Atītappaccayantanayo.

Tavetunādippaccayantanaya

‘‘Puññāni kātumicchi, icchati, icchissati vā’’ti viggahe –

636.Icchatthesu samāna kattu kesu ta ve tuṃ vā.

Icchā attho yesaṃ te icchatthā, tesu icchatthesu dhātūsu samānakattukesu santesu sabbadhātūhi tavetuṃiccete paccayā honti vā, ‘‘tavetuṃ vā’’ti yogavibhāgena tadatthakriyāyañca, te ca kitakattā kattari honti.

‘‘Karotissa, vā’’ti ca vattate.

637.Tavetunādīsu kā.

Tavetunaiccevamādīsu paccayesu paresu karotissa dhātussa deso hoti vā, ādisaddena tuṃtvāna tvā tabbesu ca.

‘‘Taddhitasamāsakitakā nāmaṃvātavetunādīsu cā’’ti ettha ‘‘atave tunādīsū’’ti nāmabyapadesassa nisedhanato tadantānaṃ nipātattaṃ siddhaṃ bhavati, tato nipātattā tavetunamantato ‘‘sabbāsamāvuso’’tiādinā vibhattilopo. So puññāni kātave icchati, kātumicchati.

desābhāve ‘‘tuṃtunatabbesu vā’’ti rakārassa tattaṃ. Kattuṃ kāmetīti kattukāmo, abhisaṅkharitumākaṅkhati. Tathā saddhammaṃ sotave, sotuṃ, suṇituṃ vā pattheti. Evaṃ anubhavituṃ, pacituṃ, gantuṃ, gamituṃ, khantuṃ, khanituṃ, hantuṃ, hanituṃ, mantuṃ, manituṃ, harituṃ, anussaritumicchati, ettha ikārayuttatamhi ‘‘namakarāna’’miccādinā paṭisiddhattā na dhātvantalopo.

Tathā tudabyathane, tudituṃ, pavisituṃ, uddisibhuṃ, hotuṃ, sayibhuṃ, netuṃ, juhotuṃ, pajahituṃ, pahātuṃ, dātuṃ. Roddhuṃ, rundhituṃ, tuṃtunādīsupi yogavibhāgena kattari vikaraṇappaccayā, saralopādi ca. Bhottuṃ, bhuñjituṃ, chettuṃ, chindituṃ. Sibbituṃ, boddhuṃ, bujjhituṃ. Jāyituṃ, janituṃ. Pattuṃ, pāpuṇituṃ. Jetuṃ, jinituṃ, ketuṃ, kiṇituṃ, vinicchetuṃ, vinicchinituṃ, ñātuṃ, jānituṃ, gahetuṃ, gaṇhituṃ. Coretuṃ, corayituṃ, pāletuṃ, pālayituṃ.

Kārite bhāvetuṃ, bhāvayituṃ, kāretuṃ, kārayituṃ, kārāpetuṃ, kārāpayitumicchati iccādi.

‘‘Tavetuṃ vā’’ti yogavibhāgena kriyatthakriyāyañca gammamānāyaṃ tuṃpaccayo. Yathā – subuddhuṃ vakkhāmi, bhottuṃ vajati, bhojanāya vajatīti attho. Evaṃ daṭṭhuṃ gacchati, gantumārabhati, gantuṃ payojayati, dassetumāha iccādi.

‘‘Tu’’miti vattate.

638.Arahasakkādīsu ca.

Arahasakkabhabbānucchavikānurūpaiccevamādīsvatthesu payujjamānesu sabbadhātūhi tuṃpaccayo hoti, casaddena kālasamayavelādīsupi. Ninda garahāyaṃ, ko taṃ ninditumarahati , rājā arahasi bhavituṃ, araho bhavaṃ vattuṃ. Sakkā jetuṃ dhanena vā, sakkā laddhuṃ, kātuṃ sakkhissati. Bhabbo niyāmaṃ okkamituṃ, abhabbo kātuṃ. Anucchaviko bhavaṃ dānaṃ paṭiggahetuṃ. Idaṃ kātuṃ anurūpaṃ. Dānaṃ dātuṃ yuttaṃ, dātuṃ vattuñca labhati, evaṃ vaṭṭati bhāsituṃ, chindituṃ na ca kappati iccādi. Tathā kālo bhuñjituṃ, samayo bhuñjituṃ, velā bhuñjituṃ.

‘‘Tu’’miti vattate.

639.Pattavacane alamatthesu ca.

Alamatthesu pattavacane sati sabbadhātūhi tuṃpaccayo hoti, alaṃsaddassa atthā alamatthā bhūsanapariyattinivāraṇā, tesu alamatthesu. Pattassa vacanaṃ pattavacanaṃ, alameva dānāni dātuṃ, alameva puññāni kātuṃ, sampattameva pariyattamevāti attho.

Katvā kammaṃ agacchi, gacchati, gacchissatīti vā atthe –

640.Pubbakālekakattukānaṃ tuna tvāna tvā vā.

Pubbakāloti pubbakriyā, eko kattā yesaṃ te ekakattukā, tesaṃ ekakattukānaṃ samānakattukānaṃ dhātūnamantare pubbakāle vattamānadhātumhā tuna tvāna tvāiccete paccayā honti vā.

saddassa vavatthitavibhāsattā tunappaccayo katthaciyeva bhavati. Te ca kitasaññattā, ‘‘ekakattukāna’’nti vuttattā ca kattariyeva bhavanti. Tune ‘‘tavetunādīsu kā’’ti deso, nipātattā silopo. So kātuna kammaṃ gacchati, akātuna puññaṃ kilamissanti sattā.

Tvānatvāsu ‘‘rakāro cā’’ti dhātvantalopo, kammaṃ katvāna bhadrakaṃ, dānādīni puññāni katvā saggaṃ gacchati, abhisaṅkharitvā, karitvā. Tathā sibbitvā, jāyitvā, janitvā, dhammaṃ sutvā, sutvāna dhammaṃ modati, suṇitvā, patvā, pāpuṇitvā. Kiṇitvā, jetvā, jinitvā, jitvā. Coretvā, corayitvā, pūjetvā, pūjayitvā. Tathā mettaṃ bhāvetvā, bhāvayitvā, vihāraṃ kāretvā, kārayitvā, kārāpetvā, kārāpayitvā saggaṃ gamissanti iccādi.

Pubbakāleti kimatthaṃ? Paṭhati, pacati. Ekakattukānanti kiṃ? Bhutte devadatte yaññadatto vajati.

‘‘Apatvāna nadiṃ pabbato, atikkamma pabbataṃ nadī’’tiādīsu pana sabbattha ‘‘bhavatī’’ti sambandhato ekakattukatā, pubbakālatā ca gamyate.

‘‘Vā’’ti vattate.

641.Sabbehi tunādīnaṃ yo.

Sabbehi sopasaggānupasaggehi dhātūhi paresaṃ tunādīnaṃ paccayānaṃ yasaddādeso hoti vā. Vanda abhivandane abhipubbo, tvāpaccayassa yo, ikārāgamo ca, abhivandiya bhāsissaṃ, abhivanditvā, vandiya, vanditvā. Tathā abhibhuyya, dvittarassattāni, abhibhavitvā, abhibhotvā.

Si sevāyaṃ, ‘‘kvaci dhātū’’tiādinā ikārassa āttaṃ, nissāya, nissitvā.

Bhaja sevāyaṃ, ‘‘tathā kattari cā’’ti pubbarūpattaṃ, vibhajja, vibhajiya, vibhajitvā.

Disa atisajjane, uddissa, uddisiya, uddisitvā. Pavissa, pavisiya, pavisitvā.

 pāpuṇane, upanīya, upanetvā. Atiseyya, atisayitvā. Ohāya, ohitvā, jahitvā, hitvā. Ādāya, ādiyitvā, ‘‘divādito yo’’ti yappaccayo, ‘‘kvaci dhātū’’tiādinā dhātvantassikāro ca, datvā, datvāna. Pidhāya, pidahitvā. Bhuñjiya, bhuñjitvā, bhotvā. Viceyya, vicinitvā. Viññāya, vijānitvā, ñatvā.

‘‘Yathāgamaṃ, tunādīsū’’ti ca vattate.

642.Dadhantato yo kvaci.

Dakāradhakārantehi dhātūhi yathāgamaṃ yakārāgamo hoti kvaci tunādīsu paccayesu. Yavato dakārassa jakāro, samāpajjitvā, uppajjitvā, bhijjitvā, chijjitvā gato. Budha avagamane, ‘‘tathā kattari cā’’ti sakhātvantassa yakārassa cavaggo, bujjhiya, bujjhitvā. Virajjhiya, virajjhitvā. Rundhiya, rundhitvā.

‘‘Tunādīna’’nti adhikāro, ‘‘vā’’ti ca.

643.Canantehi raccaṃ.

Cakāranakārantehi dhātūhi paresaṃ tunādīnaṃ paccayānaṃ raccādeso hoti vā, ‘‘racca’’nti yogavibhāgena aññasmāpi, vavatthitavibhāsatthoyaṃ saddo, dilopo. Vica vivecane vipubbo, vivicca, viviccitvā, ‘‘yo kvacī’’ti yogavibhāgena yakārāgamo.

Pava pāke, pacca, pacciya, paccitvā. Vimucca, vimuccitvā.

Hana hiṃsāgatīsu, āhacca, upahacca, āhantvā, upahantvā.

ti kiṃ? Avamañña, avamaññitvā, mantvā, nyassañakāro.

I gatimhi, yogavibhāgena raccādeso, paṭicca, avecca, upecca upetvā. Kara karaṇe, sakkacca, adhikicca, ikārāgamo, kariya.

Disa pekkhaṇe –

644.Disā svānasvāntalopo ca.

Disaiccetāya dhātuyā paresaṃ tunādīnaṃ paccayānaṃ svāna svāiccādesā honti vā, dhātvantassa lopo ca. Disvānassa etadahosi, cakkhunā rūpaṃ disvā.

ti kiṃ? Nekkhammaṃ daṭṭhuṃ, daṭṭhā. Passiya, passituna, passitvā.

Antaggahaṇaṃ antalopaggahaṇañcānuvattate.

645.Ma ha da bhehi mma yha jja bbha ddhā ca.

Ma ha da bhaiccevamantehi dhātūhi paresaṃ tunādīnaṃ paccayānaṃ yathākkamaṃ mma yha jja bbha ddhāiccete ādesā honti vā, dhātvantalopo ca. Makārantehi tāva āgamma, āgantvā. Kamu padavikkhepe, okkamma, okkamitvā, nikkhamma, nikkhamitvā, abhiramma, abhiramitvā.

Hakārantehi paggayha, paggaṇhitvā, paggahetvā. Muha vecitte, sammuyha, sammuyhitvā, yakārāgamo, āruyha, āruhitvā, ogayha, ogahetvā.

Dakārantehi uppajja, uppajjitvā, pamajja, pamajjitvā, upasampajja, upasampajjitvā. Chidi dvidhākaraṇe, acchijja, chijja, chijjitvā, chindiya, chinditvā, chetvā.

Bhakārantehi rabha rābhasse, ārabbha kathesi, āraddhā, ārabhitvā. Labha lābhe, upalabbha, upaladdhā, saddhaṃ paṭilabhitvā puññāni karonti iccādi.

Tavetunādippaccayantanayo.

Vattamānakālikamānantappaccayantanaya

646.Vattamāne mānantā.

Āraddho aparisamatto attho vattamāno, tasmiṃ vattamāne kāle gammamāne sabbadhātūhi mānaantaiccete paccayā honti. Te ca kitasaññattā ‘‘kattari kita’’ti kattari bhavanti.

Antamānappaccayānañcettha ‘‘parasamaññāpayoge’’ti parasamaññāvasena parassapadattanopadasaññattā tyādīsu viya antamānesu ca vikaraṇappaccayā bhavanti.

Teneva mānappaccayo ‘‘attanopadāni bhāve ca kammanī’’ti bhāvakammesupi hoti, tassa ca ‘‘attanopadāni parassapadatta’’nti kvaci antappaccayādeso ca.

Gamu, sappa gatimhi, gacchatīti atthe antappaccayo, ‘‘bhūvādito a’’iti appaccayo, ‘‘gamissanto ccho vā sabbāsū’’ti dhātvantassa cchādeso, saralopādi, nāmabyapadese syādyuppatti. Gacchanta si itīdha ‘‘vā’’ti vattamāne ‘‘simhi gacchantādīnaṃ ntasaddo aṃ’’ iti ntassa amādeso.

saddassa vavatthibhavibhāsattā erokāraparassa na bhavati, saralopādi, so puriso gacchaṃ, gacchanto gaṇhāti, sesaṃ guṇavantusamaṃ.

Itthiyaṃ ‘‘nadādito vā ī’’ti īpaccayo, ‘‘sesesu ntuvā’’ti ntubyapadese ‘‘vā’’ti adhikicca ‘‘ntussa tamīkāre’’ti takāre saralopasilopā, sā kaññā gacchatī, gacchantī iccādi itthisamaṃ.

Napuṃsake pure viya ntassa amādeso, taṃ cittaṃ gacchaṃ, gacchantaṃ, gacchantāni iccādi pulliṅgasamaṃ.

Tathā gacchatīti atthe mānappaccayo, cchādesādi ca, so gacchamāno gaṇhāti, te gacchamānā iccādi purisasaddasamaṃ. Sā gacchamānā, tā gacchamānāyo iccādi kaññāsaddasamaṃ. Taṃ gacchamānaṃ, tāni gacchamānāni iccādi cittasaddasamaṃ.

Gacchīyatīti atthe ‘‘attanopadāni bhāve ca kammanī’’ti kammani mānappaccayo, ‘‘bhāvakammesu yo’’ti yappaccayo, ‘‘ivaṇṇāgamo vā’’ti ikārāgamo, cchādeso, so tena gacchiyamāno, sā gacchiyamānā, taṃ gacchiyamānaṃ.

Cchādesābhāve ‘‘pubbarūpañcā’’ti yakārassa makāro, dhammo adhigammamāno hitāya bhavati, adhigammamānā, adhigammamānaṃ.

Tathā maha pūjāyaṃ, mahatīti mahaṃ, mahanto, mahatī, mahantī, mahaṃ, mahantaṃ, mahamāno, mahamānā, mahamānaṃ. Kammani ‘‘yamhi dādhāmāṭhāhāpā maha mathādīnamī’’iti dhātvantassa akārassa īkāro, mahīyamāno, mahīyamānā, mahīyamānaṃ.

Evaṃ caratīti caraṃ, caratī, carantī, carantaṃ, caramāno, cariyamāno, pacatīti pacaṃ, pacatī, pacantī, pacantaṃ, pacamāno, paccamāno, ‘‘tassa cavagga’’iccādinā cavaggattaṃ, dvittañca.

Bhū sattāyaṃ, bhavatīti atthe antappaccayo, appaccayavuddhiavādesādi, so bhavaṃ, bhavanto. Itthiyaṃ īpaccayo, ‘‘bhavato bhoto’’ti bhotādeso, bhotī, bhotī, bhotiyo. Napuṃsake bhavaṃ, bhavantaṃ, bhavantāni, abhibhavamāno. Bhāve bhūyamānaṃ. Kammani abhibhūyamāno.

Jara vayohānimhi, ‘‘jara marāna’’ntiādinā jīra jīyyādesā, jīratīti jīraṃ, jīrantī, jīrantaṃ, jīramāno, jīrīyamāno, jīyaṃ, jīyantī, jīyantaṃ, jīyamāno, jīyyamāno.

Mara pāṇacāge, ‘‘kvaci dhātū’’tiādinā ekassa yakārassa lopo, maratīti mīyaṃ, mīyantī, mīyantaṃ, mīyamāno, mīyyamāno, maraṃ, marantī, marantaṃ, maramāno, marīyamāno. Labhaṃ, labhantī, labhantaṃ, labhamāno, labbhamāno. Vahaṃ, vahantī, vahantaṃ, vahamāno, vuyhamāno. ‘‘Isuyamūnamanto ccho vā’’ti cchādeso, icchatīti icchaṃ, icchantī, icchantaṃ, icchamāno, icchīyamāno, issamāno.

‘‘Disassa passadissadakkhā vā’’ti passa dissa dakkhādesā, passatīti passaṃ, passantī, passantaṃ, passamāno, vipassīyamāno, dissamāno, dissanto, mānassa antādeso, dissaṃ, dissantī, dissantaṃ, dakkhaṃ, dakkhantī, dakkhantaṃ, dakkhamāno dakkhiyamāno iccādi.

Tuda byathane, tudatīti tudaṃ, tudantī, tudantaṃ, tudamāno, tujjamāno. Pavisatīti pavisaṃ, pavisantī, pavisantaṃ, pavisamāno, pavisīyamāno iccādi.

Hū,bhū sattāyaṃ, appaccayalopo, pahotīti pahonto, pahontī, pahontaṃ, pahūyamānaṃ tena. Setīti sento, sentī, sentaṃ, semāno, sayaṃ, sayantī, sayantaṃ, sayamāno, sayāno vā, mānassa ānādeso, atisīyamāno.

Asa sabbhāve, ‘‘sabbatthāsassādilopo cā’’ti akārassa lopo, atthīti saṃ, santo, satī, santī, santaṃ, samāno, samānā, samānaṃ.

Ṭhā gatinivattimhi, ‘‘vā’’ti vattamāne ‘‘ṭhā tiṭṭho’’ti tiṭṭhādeso, tiṭṭhaṃ, tiṭṭhantī, tiṭṭhantaṃ, tiṭṭhamāno. Tiṭṭhābhāve ‘‘kvaci dhātū’’tiādinā ṭhāto hakārāgamo, rassattañca, upaṭṭhahaṃ, upaṭṭhahantī, upaṭṭhahantaṃ, upaṭṭhahamāno. Ṭhīyamānaṃ tena, upaṭṭhīyamāno, upaṭṭhahīyamāno.

 pāne, ‘‘pā pibo’’ti pibādeso, pibatīti pibaṃ, pibantī, pibantaṃ, pibamāno, ‘‘kvaci dhātū’’tiādinā bakārassa vattaṃ, pivaṃ, pivantī, pivantaṃ, pivamāno, pīyamāno, pīyamānā, pīyamānaṃ iccādi.

Hu dānādanahabyappadānesu, appaccaye pure viya dvibhāvādi, juhotīti juhaṃ, juhantī, juhantaṃ, juhamāno, hūyamāno. Evaṃ jahaṃ, jahantī, jahantaṃ, jahamāno, jahīyamāno. Dadātīti dadaṃ, dadantī, dadantaṃ, dadamāno, dvittābhāve dānaṃ dento, dentī, dentaṃ, dīyamāno.

Rudhi āvaraṇe, ‘‘rudhādito niggahītapubbañcā’’ti appaccayaniggahītāgamā, rundhatīti rundhaṃ, rundhantī, rundhantaṃ, rundhamāno, rujjhamāno. Bhuñjatīti bhuñjaṃ, bhuñjantī, bhuñjantaṃ, bhuñjamāno, bhujjamāno iccādi.

Divu kīḷāyaṃ, ‘‘divādito yo’’ti yappaccayo, ‘‘tathā kattari cā’’ti pubbarūpattaṃ, battañca, dibbatīti dibbaṃ, dibbantī, dibbantaṃ, dibbamāno. Evaṃ bujjhatīti bujjhaṃ, bujjhanto, bujjhamāno, cavaggādeso. Janī pātubhāve, ‘‘janādīnamā’’ti yogavibhāgena āttaṃ, jāyatīti jāyaṃ, jāyamāno, jaññamāno.

Su savaṇe, ‘‘svādito’’tiādinā ṇu ṇā uṇā ca, suṇātīti suṇaṃ, suṇanto, suṇamāno, sūyamāno, suyyamāno. Pāpuṇātīti pāpuṇaṃ, pāpuṇamāno, pāpīyamāno.

‘‘Kiyādito nā’’ti nā, rassattaṃ, kiṇātīti kiṇaṃ, kīṇamāno, kīyamāno. Vinicchinātīti vinicchinaṃ, vinicchinamāno, vinicchīyamāno, cinaṃ, cīyamāno. Jānātīti jānaṃ, jānamāno, deso, ñāyamāno. Gaṇhātīti gaṇhaṃ, gaṇhamāno, gayhamāno.

Kara karaṇe, karotīti atthe ‘‘vattamāne mānantā’’ti antappaccayo, ‘‘tanādito oyirā’’ti o, ‘‘tassa vā’’ti adhikicca ‘‘uttamokāro’’ti uttaṃ, ‘‘karassākāro cā’’ti akārassukāro. ‘‘Yavakārā cā’’ti sare ukārassa vattaṃ, dvittaṃ, ‘‘bo vassā’’ti bakāradvayañca, ‘‘kvaci dhātū’’tiādinā ralopo, so kubbaṃ, kubbanto, kubbatī, kubbantī, kubbantaṃ. Uttābhāve – kammaṃ karonto, karontī, karontaṃ. Māne – uttadvayaṃ, kurumāno, kurumānā, kurumānaṃ, kubbāno vā. Kammani kayiramāno, karīyamāno vā iccādi.

Cura theyye, ‘‘curādito’’tiādinā ṇe ṇayā, coretīti corento, corentī, corentaṃ, corayaṃ, corayatī, corayantaṃ, corayamāno, corīyamāno. Pāletīti pālento, pālentī, pālentaṃ, pālayaṃ, pālayantī, pālayantaṃ, pālayamāno, pālīyamāno iccādi.

Kārite bhāvetīti bhāvento, bhāventī, bhāventaṃ, bhāvayaṃ, bhāvayantī, bhāvayantaṃ, bhāvayamāno, bhāvīyamāno. Kāretīti kāronto, kārentī, kārentaṃ, kārayaṃ, kārayantī, kārayantaṃ, kārayamāno, kārīyamāno, kārāpento, kārāpentī, kārāpentaṃ, kārāpayaṃ, kārāpayantī, kārāpayantaṃ, kārāpayamāno, kārāpīyamāno iccādi.

Vattamānakālikamānantappaccayantanayo.

Anāgatakālikappaccayantanaya

‘‘Kāle’’ti adhikāro.

647.Bhavissati gamādīhi ṇī ghiṇa.

Bhavissati kāle gammamāne gamādīhi dhātūhi ṇī ghiṇaiccete paccayā honti. Ṇakārā vuddhatthā. Āyati gamanaṃ sīlamassāti atthe ṇī, vuddhiṇalopā. Gāmī, gāmino, āgāmī kālo. Ghiṇapaccaye – ‘‘kvaci dhātū’’tiādinā ghalopo, gāmaṃ gāmi, gāmī, gāmayo.

Bhaja sevāyaṃ, āyati bhajituṃ sīlamassāti bhājī, bhāji, ‘‘na kagattaṃ cajā’’ti yogavibhāgena nisedhanato ‘‘sacajānaṃ kagā ṇānubandhe’’ti gattaṃ na bhavati.

Su gatimhi, kārite vuddhiāvādesā ca, āyati passavituṃ sīlamassāti passāvī, passāvi. Āyati paṭṭhānaṃ sīlamassāti paṭṭhāyī, paṭṭhāyi, ‘‘ākārantānamāyo’’ti āyādeso.

‘‘Bhavissatī’’ti adhikāro.

648.Kiriyāyaṃṇvutavo.

Kiriyāyaṃ kiriyatthāyaṃ gammamānāyaṃ dhātūhi ṇvutuiccete paccayā honti bhavissati kāle. Ṇvumhi – ṇalopavuddhiakādesā, karissaṃ vajatīti kārako vajati.

Tumhi – ‘‘karassa ca tattaṃ tusmi’’nti takāro, sesaṃ kattusamaṃ, kattā vajati, kattuṃ vajatīti attho. Evaṃ pacissaṃ vajatīti pācako vajati, pacitā vajati. Bhuñjissaṃ vajatīti bhuñjako vajati, bhottā vajati iccādi.

649.Kammani ṇo.

Kammasmiṃ upapade dhātūhi ṇappaccayo hoti bhavissati kāle ṇalopavuddhī. Nagaraṃ karissatīti nagarakāro vajati.  chedane, sāliṃ lavissatīti sālilāvo vajati. Vapa bījasantāne, dhaññaṃ vapissatīti dhaññavāpo vajati. Bhogaṃ dadissatīti bhogadāyo vajati, sindhuṃ pivissatīti sindhupāyo vajati iccādi.

‘‘Kammanī’’ti vattate.

650.Sese ssaṃ ntu mānānā.

Kammasmiṃ upapade sese aparisamattatthe dhātūhi ssaṃntu māna ānaiccete paccayā honti bhavissati kāle gammamāne, te ca kitakattā kattari bhavanti. Kammaṃ karissatīti atthe ssaṃpaccayo, ikārāgamo, silopo, kammaṃ karissaṃ vajati, sāpekkhattā na samāso. Ntupaccaye ‘‘tanādito oyirā’’ti o, ‘‘simhi vā’’ti ntva’ntassa attaṃ, kammaṃ karissatīti kammaṃ karonto vajati iccādi guṇavantusamaṃ.

Atha vā ‘‘bhavissati gamādīhi ṇī ghiṇa’’ti ettha ‘‘bhavissatī’’ti vacanato ‘‘ssantu’’iti ekova paccayo daṭṭhabbo, tato ‘‘simhi vā’’ti attaṃ, ‘‘ntasaddo a’’mitiyogavibhāgena amādeso, silopo, karissaṃ karissanto, karissantā, karissantaṃ, karissante, karissatā karissantena, karissantehi, karissato karissantassa, karissataṃ karissantānaṃ, karissatā, karissantehi, karissato karissantassa, karissataṃ karissantānaṃ, karissati karissante, karissantesūtiādi guṇavantusadisaṃ neyyaṃ.

Mānamhi – okārānaṃ uttaṃ, kammaṃ karissatīti kammaṃ kurumāno, kammaṃ karāno vajati. Evaṃ bhojanaṃ bhuñjissaṃ vajati, bhojanaṃ bhuñjanto, bhuñjamāno, bhuñjāno vajati.

Sabbattha kattari ntumānesu sakasakavikaraṇappaccayo kātabbo.

Khādanaṃ khādissatīti khādanaṃ khādissaṃ vajati, khādanaṃ khādanto, khādanaṃ khādamāno, khādanaṃ khādāno vajati. Maggaṃ carissatīti maggaṃ carissaṃ, maggaṃ caranto, maggaṃ caramāno, maggaṃ carāno vajati. Bhikkha āyācane, bhikkhaṃ bhikkhissatīti bhikkhaṃ bhikkhissaṃ carati, bhikkhaṃ bhikkhanto, bhikkhaṃ bhikkhamāno, bhikkhaṃ bhikkhāno carati iccādi.

Anāgatakālikappaccayantanayo.

Uṇādippaccayantanaya

Atha uṇādayo vuccante.

‘‘Dhātuyā’’ti adhikāro.

651.Kāle vattamānātīte ṇvādayo.

Atīte kāle, vattamāne ca gammamāne dhātūhi ṇuppaccayo hoti. Ādisaddena yu kta miiccādayo ca honti.

Kara karaṇe, akāsi, karotīti vā atthe ṇuppaccayo, ṇalopo, vuddhi, kāru sippī, kārū kāravo.  gatigandhanesu, avāyi, vāyatīti vā vāyu, āyādeso. Sada assādane, assādīyatīti sādu. Rādha, sādha saṃsiddhimhi, sādhīyati anena hitanti sādhu. Bandha bandhane, attani paraṃ bandhatīti bandhu. Cakkha viyattiyaṃ vācāyaṃ, cakkhatīti cakkhu. I gatimhi, enti gacchanti pavattanti sattā etenāti āyu. Dara vidāraṇe, darīyatīti dāru kaṭṭhaṃ. Sanu dāne. Sanotīti sānu pabbatekadeso. Janīyatīti jānu jaṅghāsandhi. Carīyatīti cāru dassanīyo. Raha cāge, rahīyatīti rāhu asurindo. Tara taraṇe, tālu, lo rassa.

Marādīnaṃ panettha ṇumhi ‘‘ghaṭādīnaṃ vā’’ti ettha saddena na vuddhi, maru, taru, tanu, dhanu, hanu, manu, asu, vasu, vaṭu, garu iccādi.

Cadi hilādane, yuppaccayo, ‘‘nudādīhi yuṇvūnamanānanākānanakā sakāritehi cā’’ti anādeso, niggahītāgamo ca, candanaṃ. Bhavati etthāti bhuvanaṃ, ‘‘jhalānamiyuvāsare vā’’ti uvādeso. Kira vikkhepe, kiraṇo. Vicakkhaṇo, kampanaṃ karotīti karuṇā, akārassuttaṃ.

Ktappaccaye – kalopo, abhavi, bhavatīti vā bhūtaṃ yakkhādi, bhūtāni. Vāyatīti vāto, tāyatīti tāto. Mimhi – bhavanti etthāti bhūmi, netīti nemi iccādi.

652.Khyādīhi mana ma ca to vā.

Khī bhī su ru hu vā dhū hi lūpī adaiccevamādīhi dhātūhi manapaccayo hoti, massa ca to hoti vā.

Adadhātuparasseva, makārassa takāratā;

Tadaññato na hotāyaṃ, vavatthitavibhāsato.

Khī khaye, khīyanti ettha upaddavupasaggādayoti atthe manapaccayo, ‘‘kvaci dhātū’’tiādinā nalopo, ‘‘aññesu cā’’ti vuddhi, khemo. Tathā bhī bhaye, bhāyanti etasmāti bhīmo, dhikārato na vuddhi. Su abhisave, savatīti somo. Ru gatimhi, romo. Hu dānādanahabyappadānesu, hūyatīti homo.  gatigandhanesu, vāmo. Dhū kampane, dhunātīti dhūmo. Hi gatimhi, hinotīti hemo.  chedane, lūyatīti lomo.  tappane, pīṇanaṃ pemo. Ada bhakkhaṇe, adatīti atthe mana, massa ca vā takāro, ‘‘to dassā’’ti takāro, attā, ātumā, ‘‘kvaci dhātū’’tiādinā adassa dīgho, ukārāgamo ca.  pāpaṇe, yāmo.

‘‘Vā’’ti vattamāne –

653.Samādihi thamā.

Samadamadara raha lapa vasa yu du hi si dā sā ṭhā bhasa bahausuiccevamādīhi dhātūhi tha maiccete paccayā honti vā.

Sama upasame, kvaciggahaṇādhikārā na dhātvantalopo, kilese sametīti samatho samādhi. Evaṃ damanaṃ damatho. Dara dāhe, daraṇaṃ daratho paridāho. Raha upādāne, rahīyatīti ratho, ‘‘kvaci dhātū’’tiādinā halopo. Sapa akkose, sapanaṃ sapatho. Vasa nivāse, āvasanti etasminti āvasatho. Yu missane, yūtho, dīgho. Du gativuddhimhi, davati vaḍḍhatīti dumo. Hinotīti himo ussāvo. Si bandhane, sīyatīti sīmā, dīgho.  avakhaṇḍane, dāmo.  sāmatthe, sāmo. Ṭhā gatinivattimhi, thāmo, ṭhassa thattaṃ. Bhasa bhasmīkaraṇe, bhasmā, brahmādittā ‘‘syā cā’’ti āttaṃ. Baha vuddhimhi, brahmā, nipātanato bro bassa. Usu dāhe, usmā iccādi.

654.Masussa sussa ccha ra ccherā.

Masuiccetassa dhātussa sussa ccharaccheraiccete ādesā honti. Masu macchere, kvippaccayo, ccharaccherādesā, maccharo, macchero.

‘‘Cchara ccherā’’ti vattate.

655.Āpubbacarassa ca.

Āpubbassa caraiccetassa dhātussa ccharaccherādesā honti, casaddena cchariyādeso ca. Bhuso caraṇanti atthe kvippaccayo, cchariyādiādeso, rassattañca. Acchariyaṃ , accharaṃ, accheraṃ. Accharaṃ paharituṃ yuttantipi acchariyaṃ.

656.Ala kala salehi layā.

Ala kala sala iccetehi dhātūhi la yaiccete paccayā honti. Ala parisamattimhi, allaṃ, alyaṃ. Kala saṅkhyāne, kallaṃ, kalyaṃ. Sala, hula, pada gatimhi, sallaṃ, salyaṃ.

‘‘Kala salehī’’ti vattate.

657.Yāṇa lāṇā.

Tehi kala salaiccetehi dhātūhi yāṇa lāṇappaccayā honti. Kalyāṇaṃ, paṭisalyāṇaṃ, kallāṇo, paṭisallāṇo. Yadā pana  silesaneti dhātu, tadā ‘‘paṭisallayanaṃ, paṭisallāṇa’’nti yuppaccayena siddhaṃ, upasaggantassa niggahītassa lattaṃ, rahādiparattā nassa ṇattaṃ, ekārassa ‘‘kvaci dhātū’’tiādinā attañca.

658.Mathissa thassa lo ca.

Mathaiccetassa dhātussa thassa deso hoti, casaddena lappaccayo, matha viloḷane, mallo, so eva mallako, yathā hīnako.

‘‘Kiccā’’ti vattate.

659.Avassakādhamiṇesu ṇī ca.

Avassaka adhamiṇaiccetesvatthesu, ṇīpaccayo hoti, kiccā cāti ṇīpaccayo, ṇalopa vuddhisilopā, avassaṃ me kammaṃ kātuṃ yuttosīti kārīsi me kammaṃ avassaṃ, kārino me kammaṃ avassaṃ, hārīsi me bhāraṃ avassaṃ.

Adhamiṇe – sataṃ me iṇaṃ dātuṃ yuttosīti dāyīsi me sataṃ iṇaṃ, dhārīsi me sahassaṃ iṇaṃ iccādi, kiccappaccayā pana heṭṭhāyeva dassitā.

660.Vajādīhi pabbajjādayo nipaccante.

Ākatigaṇoyaṃ. Vajaiccevamādīhi dhātūhi paccayādesalopāgamanisedhaliṅgādividhinā yathābhidhānaṃ pabbajjādayo saddā nipaccante.

Vaja gatimhi papubbo, paṭhamameva vajitabbanti atthe ‘‘bhāvakammesū’’ti adhikicca ‘‘ṇyocā’’ti ṇyappaccayo, ṇalopādi. ‘‘Pavvajya’’nti rūpe sampatte iminā jjhassa jjādeso, vakāradvayassa bakāradvayaṃ, vuddhinisedho, itthiliṅgattañca nipaccante, pabbajjā.

Tathā iñja kampane, iñjanaṃ ijjā. Yaja devapūjāyaṃ, yajanaṃ ijjā, ‘‘yajassādissī’’ti ittaṃ. Añja byattigatīsu saṃpubbo, samañjanaṃ samajjā, ñjhassa jjādeso. Sada visaraṇagatyāvasānesu, nisīdanaṃ nisajjā. Vida ñāṇe, vijānanaṃ, vidatīti vā vijjā. Saja vissagge, vissajjanaṃ vissajjā. Pada gatimhi, nipajjanaṃ nipajjā.

Hana hiṃsāgatīsu, hantabbanti atthe ṇyamhi kate ‘‘vadho vā sabbatthā’’ti hanassa vadhādeso, jhassiminā jjhādeso ca, so vajjho, sā vajjhā.  saye, sayanaṃ, sayanti etthāti vā seyyā, vuddhi, yakārassa dvittañca . Dhā dhāraṇe saṃpubbo, sammā cittaṃ nidheti etāya, sayaṃ vā saddahatīti atthe ‘‘itthiyamatiyavo vā’’ti appaccayo, ‘‘sandhā’’ti rūpe sampatte iminā nakārassa dakāro, saddhā. Cara caraṇe, caraṇanti atthe ṇyappaccaye, ikārāgame ca kate iminā vuddhinisedho, cariyā.

Ruja roge, rujananti atthe iminā chappaccayo, ‘‘byañjanantassa co chappaccayesu cā’’ti dhātvantassa cakāro, rucchā, rujāti appaccayena siddhaṃ. Tathā kuca saṅkocane, chappaccayo, kocanaṃ kucchā. Labha lābhe, chamhi deso, lacchā. Rada vilekhane, racchā. Muha vecitte, muyhanaṃ mucchā, mucchanaṃ vā mucchā. Vasa nivāse, vacchā. Kaca dittimhi, kacchā. Katha kathane saṃpubbo, saddhiṃ kathananti atthe ṇyappaccayo, iminā thyassa cchādeso, saṃsaddassa deso ca, sākacchā. Tuda byathane, tucchā. Pada gatimhi, byāpajjananti atthe ṇyamhi kate ‘‘byāpādyā’’ti rūpe sampatte iminā nipātanena dyassa jjādeso, rassattañca, byāpajjā.

Mara pāṇacāge, marati maraṇanti ca atthe iminā tyatyuppaccayā, dhātvantalopoca, tato ‘‘yavata’’miccādinā cakāro, macco, maccu. Sata sātacce, iminā yappaccayo, tyassa cakāro, saccaṃ. Tathā nata gattavināme, naccaṃ. Niti nicce, niccaṃ.  māne, māyā. Jana janane, jāyā, kana dittikantīsu, nyassa ñattaṃ, dvittañca, kaññā. Dhana dhaññe, dhaññaṃ. Punātīti puññaṃ, nakārāgamo iccādi.

661.Vepu sī davava mu ku dā bhūhvādīhi thuttima ṇimā nibbatte.

Vepusīdavavamuiccevamādīhi dhātūhi, ku dā bhūādito, hvādito ca yathākkamaṃ thuttimaṇimaiccete paccayā honti nibbattatthe. Vepu kampane, thuppaccayo, ‘‘kvaci dhātū’’tiādinā akārāgamo, atha vā ‘‘athū’’ti vattabbe saralopaṃ katvā ‘‘thū’’ti vuttanti daṭṭhabbaṃ, vepena nibbatto vepathu.  saye, sayanena nibbatto sayathu. Dava davane, davena nibbatto davathu. Vamu uggiraṇe, vamena nibbatto vamathu.

Kutti karaṇaṃ, tena nibbattaṃ kuttimaṃ, ‘‘ku’’iti nipātanato karassa kuttaṃ.  dāne, dāti dānaṃ, tena nibbattaṃ dattimaṃ, rassattaṃ. Bhūti bhavanaṃ, tena nibbattaṃ bhottimaṃ. Avahuti avahanaṃ, tena nibbattaṃ ohāvimaṃ, ṇalopavuddhiāvādesā.

662.Akkose namhāni.

Akkose gammamāne namhi nipāte upapade sati dhātuto ānippaccayo hoti. Na gamitabbo te jamma desoti atthe ānippaccayo, kitakattā nāmamiva katvā simhi kate na gamānīti atthe kammadhārayasamāso, nassa attaṃ, puna samāsattā nāmamiva kate syādyuppatti, agamāni te jamma deso. Na kattabbaṃ te jamma kammanti akarāni te jamma kammaṃ.

Namhīti kiṃ? Vipatti te. Akkoseti kiṃ? Agati te.

663.Sunassunassoṇavānuvānununakhuṇānā.

Sunaiccetassa pāṭipadikassa sambandhino unasaddassa oṇa vāna uvāna una unakha uṇa ā ānaiccete ādesā honti. Sunassunassa oṇādiādese, paranayane ca kate syādyuppatti, soṇo, soṇā, svāno, svānā, suvāno, suvānā, suno, sunā, sunakho, sunakhā, suṇo, suṇā, sā sāno, sānā iccādi.

664.Taruṇassa susu ca.

Taruṇaiccetassa saddassa susuiccādeso hoti. Casaddo aniyamattho, susu, taruṇo vā.

665.Yuvassuvassuvuvānunūnā.

Yuvaiccetassa pāṭipadikassa uvasaddassa uvauvānaunaūnaiccete ādesā honti. Yuvā tiṭṭhati, yuvāno tiṭṭhati, yuno tiṭṭhati, yūno tiṭṭhati.

666.Chadādīhi tatraṇa.

Chadaiccevamādīhi dhātūhi tatraṇaiccete paccayā honti. Chada apavāraṇe, ‘‘kvaci dhātū’’tiādinā dhātvantassa takāro. Ātapaṃ chādetīti chattaṃ, chatraṃ, byañjanattaye sarūpānamekassa lopo.

Cinta cintāyaṃ, cintetīti cittaṃ, nakārassa saṃyogādittā niggahītaṃ, tassa ‘‘byañjane cā’’ti lopo, citraṃ, ‘‘ghaṭādīnaṃ vā’’ti na vuddhi.

Su abhisave, ‘‘paradvebhāvo ṭhāne’’ti tassa dvittaṃ, atthe abhisavetīti suttaṃ, sutraṃ.

Sūda paggharaṇe, atthe sūdetīti suttaṃ, rassattaṃ, bhujādittā dalopo, dvittañca. Su savane, suṇātīti sotaṃ, sotraṃ, vuddhi.

Ni pāpaṇe, netīti nettaṃ, netraṃ. Vida maṅgalle, to dassa, pavittaṃ, pavitraṃ.  pavane, punātīti pavittaṃ, pavitraṃ, ikārāgamo, vuddhiavādesā ca.

Pata gatimhi, patatīti pattaṃ, patraṃ, patato tāyatīti patto, patro. Tanu vitthāre, taññatīti tantaṃ, tantraṃ. Yata yatane, yattaṃ, yatraṃ.  pāpaṇe, yāpanā yatrā. Yamu uparame, yantaṃ, yantraṃ. Ada bhakkhaṇe, adatīti attaṃ, atraṃ. Yuja yoge, yujjatīti yottaṃ, yotraṃ, bhujādittā dhātvantalopadvittāni.

Vatu vattane, vattaṃ, vatraṃ. Mida sinehane, mijjatīti mittaṃ, mitraṃ.  parimāṇe, mattā parimāṇaṃ, dvittarassattāni. Evaṃ punātīti putto, putro. Kala saṅkhyāne, kalattaṃ, kalatraṃ bhariyā. Vara saṃvaraṇe, varattaṃ, varatraṃ cammamayayottaṃ. Vepu kampane, vepatīti vettaṃ, vetraṃ.

Gupa saṃvaraṇe, gottaṃ, gotraṃ, ‘‘gupādīnañcā’’ti dhātvantalopo, dvittañca, gattaṃ vā, ‘‘kvaci dhātū’’tiādinā ukārassa akāro.  avakhaṇḍane, dāttaṃ, dātraṃ. Hu havane, aggihuttaṃ. Vaha pāpaṇe, vahittaṃ, vahitraṃ. Cara caraṇe, carittaṃ, caritraṃ. Muca mocane, muttaṃ passāvo. Bhāsa dittimhi, bhastrā iccādi.

667.Vadādīhiṇitto gaṇe.

Vada cara varaiccevamādīhi dhātūhi ṇittappaccayo hoti gaṇe gammamāne. Vada viyattiyaṃ vācāyaṃ, vaditānaṃ gaṇo vādittaṃ. Cara caraṇe, caritānaṃ gaṇo cārittaṃ. Vara varaṇe, varitānaṃ gaṇo vārittaṃ. Atha vā caranti tasmiṃ paripūrakāritāyāti cārittaṃ. Vāritaṃ tāyanti ettha, etenāti vā vārittaṃ.

668.Midādīhi ttitiyo.

Mida pada ranja tanu dhāiccevamādīhi dhātūhi yathābhidhānaṃ tti tiiccete paccayā honti. Mijjati siniyhatīti metti, dhātvantalopo. Pajjatīti patti. Ranja rāge, ranjati etthāti ratti. Vitthārīyatīti tanti. Dhāretīti dhāti.  rakkhaṇe, pāti. Vasa nivāse, vasati.

669.Usuranjadaṃsānaṃ daṃsassa daḍḍho ḍha ṭhā ca.

Usu ranja daṃsaiccetesaṃ dhātūnaṃ antare daṃsassa daḍḍhādeso hoti, sesehi dhātūhi ḍha ṭhaiccete paccayā honti. Usu dāhe, ranja rāge, ḍha ṭhappaccayā, ‘‘kvaci dhātū’’tiādinā dhātvantalopo, dvittaṃ, uḍḍho, raṭṭhaṃ. Daṃsa daṃsane, kvippaccayo, kvilopo, daṃsassa daḍḍhādeso ca, daḍḍhaṃ.

670.Sūvusānamūvusānamato tho ca.

Sū vu asaiccetesaṃ dhātūnaṃ ū u asānaṃ ataiccādeso hoti, ante thappaccayo ca.

 hiṃsāyaṃ, satthaṃ. Vu saṃvaraṇe, vatthaṃ. Asa bhuvi, attho. Yadā pana sasu hiṃsāyaṃ, vasa acchādane, ara gatimhīti ca dhātu, tadā ‘‘samādīhi tha mā’’ti thappaccayo, ‘‘kvaci dhātū’’tiādinā dhātvantalopo, ‘‘vagge ghosā’’tiādinā dvittaṃ, sasatīti satthaṃ, vasīyatīti vatthaṃ, arīyatīti attho.

671.Ranjudādīhi dhadiddakirā kvaci ja da lopo ca.

Ranja udiiccevamādīhi dhātūhi dha da idda ka iraiccete paccayā honti kvaci, dhātvantānaṃ jadānaṃ lopo ca hoti.

Ranja rāge, dhappaccayo, jalopo ca, randhaṃ. Udi pasavanakledanesu saṃpubbo, dappaccayo, samuddo, uddo. Khuda pipāsāyaṃ, khuddo. Chidi dvidhākaraṇe, chiddo. Rudi hiṃsāyaṃ, ruddo, luddo, lo rassa. Bhadi kalyāṇe, bhaddo. Nidi kucchāyaṃ, niddā. Muda hāse, muddā. Dala duggatimhi, iddappaccayo, daliddo.

Susa sosane, suca soke vā, kappaccayo, dhātvantassa kakāro, sukkaṃ. Vaca viyattiyaṃ vācāyaṃ, vaka ādāne vā, vakkaṃ. Saka sattimhi, sakko. Usu dāhe, ukkā.

Vaja gatimhi, irappaccayo, appaṭihataṃ vajatīti vajiraṃ. Mada ummāde, madirā. Evaṃ mandiraṃ, rudhiraṃ, ruhiraṃ, ruciraṃ. Badha bandhane, badhiro, badhirā, badhiraṃ, timiro, timiraṃ, siro. Sara hiṃsāyaṃ, sariraṃ. ‘‘Kalilaṃ, salila’’ntiādīsu lo rassa. Kuṭilo, kokilo iccādayo.

672.Paṭitohissa heraṇa hīraṇa.

Paṭito parassa hiiccetassa dhātussa heraṇa hīraṇaiccete ādesā honti. Hi gatimhi paṭipubbo, paṭipakkhe madditvā gacchatīti atthe ‘‘kvi cā’’ti kvippaccayo, kvilopo, iminā heraṇa hīraṇaādesā, ṇalopo, ‘‘tesu vuddhī’’tiādinā paṭisaddādissa vuddhi, pāṭiheraṃ, pāṭihīraṃ, yadā pana hara haraṇeti dhātu, tadā paṭipakkhe haratīti ‘‘pāṭihāriya’’miti ṇyenapi siddhaṃ.

673.Kaḍyādīhi ko.

Kaḍiiccevamādīhi dhātūhi kappaccayo hoti.

Kaḍi chedane, kappaccaye kate ‘‘kvaci dhātū’’tiādinā, ‘‘niggahītañcā’’ti vā ikārānubandhassa dhātussa niggahītāgamo, kalopo ca, niggahītassa vaggantattaṃ, kaṇḍo usu, parimāṇañca. Evaṃ ghaṭi ghaṭṭane, ghaṇṭo, ghaṇṭā vā. Vaṭi āvattane, vaṭi dhāraṇabandhanasaṅghātesu vā, vaṇṭo. Karaḍi bhājanatthe, karaṇḍo. Maḍi maṇḍanatthe, maṇḍo. Saḍi gumbatthe, saṇḍo. Bhaḍi bhaṇḍatthe, bhaṇḍaṃ. Paḍi liṅgavekallatthe, paṇḍo, so eva paṇḍako. Daḍi āṇāyaṃ, daṇḍo. Raḍi hiṃ sāyaṃ, raṇḍo. Taḍi calanatthe, vitaṇḍo. Caḍi caṇḍatthe, caṇḍo. Gaḍi sanniccaye, gaṇḍo. Aḍi aṇḍatthe, aṇḍo. Laḍi jigucchāyaṃ, laṇḍaṃ. Meḍi kuṭilatthe, meṇḍo, meṇḍako vā. Eraḍi hiṃsāyaṃ, eraṇḍo. Khaḍi chedanatthe, khaṇḍo. Madi hāse, mando. Idi paramissariye, indo. Cadi icchākantīsu, cando. Khura chedane, khuro iccādi.

‘‘Ko’’ti vattate.

674.Khādāmagamānaṃkhandhandhagandhā.

Khāda ama gamuiccetesaṃ dhātūnaṃ khandha andha gandhaiccete ādesā honti, kappaccayo ca hoti. Khāda bhakkhane, jātijarāmaraṇādīhi saṃsāradukkhehi khajjatīti khandho. Ama roge, andho. Gamu, sappa gatimhi, gandho. Kvaciggahaṇena kalopābhāve khandhako, andhako, gandhako. Atha vā rāsaṭṭhena khandho. Gandha sūcane, attano nissayassa gandhanato sūcanato gandho.

675.Paṭādīhyalaṃ.

Paṭaiccevamādīhi dhātūhi, pāṭipadikehi ca alappaccayo hoti. Aṭa, paṭa gatimhi, paṭe alaṃ samatthanti atthe iminā alappaccayo, ‘‘si’’nti amādeso, paṭalaṃ, paṭalāni. Tathā kala kalale, kalalaṃ. Kusa chedanabhūta dāna sañcayesu, kusalaṃ, yadā pana sala lū lāiti dhātu, tadā kucchitānaṃ salanato, kusānaṃ lavanato, kuso viya lavanato vā kusena lātabbattā kusalanti appaccayena kappaccayena vā rūpasiddhi veditabbā.

Kada made, kadalaṃ. Bhaganda secane, bhagandalaṃ. Mekha kaṭivicitte, mekhalaṃ, mekhalā vā. Vakka rukkhatace, vakkalaṃ. Takka rukkhasilese, takkalaṃ. Palla ninnaṭṭhāne, pallalaṃ. Sadda harite, saddalaṃ, paralopo. Mūla patiṭṭhāyaṃ, mulālaṃ, rassattaṃ. Bila nissaye, bilālaṃ. Vida sattāyaṃ, vidālaṃ. Caḍi caṇḍikke, caṇḍālo, dīghattaṃ.  gatigandhanesu, vālaṃ. Vasa acchādane, vasalo. Paci vitthāre, pacalo, pañcālo , pañcannaṃ rājūnaṃ alantipi pañcālo. Maca core, macalo. Musa theyye, musalo.

Gotthu vaṃse, gotthulo. Puthu vitthāre, puthulo. Bahu saṅkhyāne, bahulaṃ, paralopo. Yadā pana  ādāne iti dhātu, tadā gotthuṃ lātīti gotthulo. Evaṃ puthulo, bahulaṃ.

Maṅga maṅgalye, maṅgalaṃ. Baha vuddhimhi, bahalaṃ. Kamba sañcalane, kambalaṃ. Sabi maṇḍale, sambalaṃ, niggahītāgamo, sabalo vā. Agga gatikoṭille, aggalaṃ. Maḍi bhūsāyaṃ, maṇḍalaṃ. Kuḍi dāhe, kuṇḍalaṃ iccādi.

676.Puthassa puthupathāmo vā.

Puthaiccetassa dhātussa puthu pathaiccete ādesā honti, amappaccayo ca hoti vā, kvacatthoyaṃ saddo. Putha vitthāre, patthaṭāti atthe kvippaccayo, iminā puthassa puthupathādesā, kvilopo. Itthiyaṃ īpaccayo, ‘‘o sare cā’’ti sutte casaddena avādeso, puthavī, pathavī, padhavī, thassa vattaṃ, amappaccaye pathādeso, pathamo.

677.Sasvādīhi tudavo.

Sasuiccevamādīhi dhātūhi tu duiccete paccayā honti. Sasu hiṃsāgatīsu, tuppaccayo, ‘‘kvaci dhātū’’tiādinā dhātvantassa takāro, sattu. Jana janane, jattu. Dada dāne, daddu kuṭṭhaviseso. Ada bhakkhaṇe, addu. Madaummāde, maddu iccādi.

678.Jhādīhiīvaro.

Cipādhāiccevamādīhi dhātūhi īvarappaccayo hoti. Ci caye, cīyatīti cīvaraṃ.  pāne, pātīti pīvaro pīno. Dhā dhāraṇe, dhīvaro kevaṭṭo.

679.Munādīhi ci.

Munādīhi dhātūhi ippaccayo hoti, casaddena pāṭipadikehi ca. Muna ñāṇe, munātīti muni, dhikārā na vuddhi. Yata yatane, yatatīti yati. Agga gatikoṭille, aggi. Pata gatimhi, pati. Suca socakammani, suci. Ruca dittimhi, ruci. Isa pariyesane, sīlādiguṇe esatīti isi. Ku sadde, kavi, vuddhi, avādeso ca. Ru sadde, ravi, dadhi, kuṭi. Asu khepane, asi. Rāja dittimhi, rāji. Gapu, sappa gatimhi, sappi. Acca pūjāyaṃ, acci. Juta dittimhi, joti, nandi, dīpi, kimi, akārassa ittaṃ. Tamu kaṅkhāyaṃ, timi. Budha bodhane, bujjhatīti bodhi. Kasa vilekhane, kasi. Kapi calane, kapi, kali, bali, masi, dhani, hari, ari, giri iccādayo.

Pāṭipadikato pana mahāli, bhaddāli, maṇi, araṇi, taraṇi, dharaṇi, saraṇi, dhamaṇi, avani, asani, vasani iccādi.

680.Vidādīhyūro.

Vidaiccevamādīhi dhātūhi ūrappaccayo hoti. Vida lābhe, vandituṃ alaṃ anāsannattāti atthe ūrappaccayo. Vidūro, vijjūro vā, vidūre jāto vedūro maṇi. Vala,valla sādhāraṇabandhanesu, vallūro. Masa āmasane, masūro. Sida siṅgāre, sindūro, niggahītāgamo. Du gatimhi, dūro. Ku sadde, kūro. Kapu hiṃsātakkalagandhesu, kappūro, dvittaṃ. Maya gatimhi, mayūro, mahiyaṃ ravatīti vā mayūroti.

‘‘Vaṇṇāgamo vaṇṇavipariyayo ca,

Dve cāpare vaṇṇavikāranāsā;

Dhātussa catthātisayena yogo,

Taduccate pañcavidhaṃ nirutta’’nti –

Vuttaniruttilakkhaṇānusārena ‘‘tesu vuddhī’’tiādinā, ‘‘kvaci dhātū’’tiādinā ca rūpasiddhi veditabbā.

Udi pasavanakledanesu, unditumalaṃ samatthoti undūro. Khajja bhakkhaṇe, khādituṃ alanti khajjūro. Kura akkose, akkositumalanti kurūro. Su hiṃsāyaṃ, sūro.

681.Hanādīhi ṇunutavo.

Hanaiccevamādīhi dhātūhi ṇu nu tuiccete paccayā honti. Ṇuppaccaye hana hiṃsāgatīsu, hanatīti haṇu. Jana janane, jāyatīti jāṇu, dhātvantalopo, dīgho. Bhā dittimhi, bhātīti bhāṇu. Ri santāne, rayatīti reṇu rajo. Khanu avadāraṇe, khanti, khaññatīti vā khāṇu. Ama gatyādīsu, amatīti aṇu, dhātvantalopo.

Nuppaccaye – ve tantasantāne, vāyatīti venu, veṇu vā. Dhe pāne, dhāyati vacchaṃ pāyetīti dhenu, bhātīti bhānu.

Tuppaccaye – dhā dhāraṇe, kriyaṃ, lakkhaṇaṃ vā dhāretīti dhātu. Si bandhane, sīyati bandhīyatīti setu.  dhanaviyoge, ki unnatimhi, uddhaṃ gacchatīti ketu. Hi gatimhi, hinotīti hetu. Jana janane, jāyatīti jantu. Tanu vitthāre, tanotīti tantu. Vasa nivāse, vasati ettha phalaṃ tadāyattavuttitāyāti vatthu, ‘‘kvaci dhātū’’tiādinā satakārasaṃyogassa tthādeso.

682.Kuṭādīhiṭho.

Kuṭādīhi dhātūhi ṭhappaccayo hoti. Kuṭa chedane, kuṭati chindatīti kuṭṭho byādhi. Kusa chedanapūraṇagandhesu, kusatīti koṭṭho udaraṃ, dhātvantalopadvittāni. Kaṭamaddane, kaṭati maddatīti kaṭṭhaṃ. Kaṇa nimīlane, kaṇṭho.

683.Manupūrasuṇādīhi ussanusisā.

Manu pūra suṇaiccevamādīhi dhātūhi, pāṭipadikehi ca ussanusaisaiccete paccayā honti.

Manu bodhane, ussa nusā, manate jānātīti manusso, mānuso vā, dhātvantassa āttaṃ.

Pūra dānapūraṇesu, pūratīti puriso, rassattaṃ, poso, rarikārānaṃ lopo, vuddhi ca, pure ucce ṭhāne setīti puriso.

Suṇa hiṃsākulasandhānesu, suṇati kulaṃ sandahatīti suṇisā. Ku kucchite, kavīyatīti karīsaṃ malaṃ, kussa karattaṃ, dīgho ca. Su hiṃsāyaṃ, andhakāravidhamanena sattānaṃ bhayaṃ hiṃsatīti sūriyo, rakārāgamo, sakārassa yattañca. Maha pūjāyaṃ, mahatīti mahiso, mahiyaṃ setītipi mahiso. Si bandhane, sīyati bandhīyatīti sīsaṃ iccādi.

684.Akkharehi kāra.

Akkharehi akkharavācakehi vaṇṇehi kārappaccayo hoti. Taddhitādisutte caggahaṇena nāmabyapadese syādyuppatti, akāro, akāraṃ, akārena iccādi, ākāro, okāro, kakāro, yakāro, hakāro, ḷakāro. Evakārādīsu pana karīyati uccārīyatīti kāro saddo, eva ca so kāro cāti evakāro. Evaṃ dhikāro, huṃkāro, sādhukāro.

Ikāro dhātuniddese, vikaraṇandhitoti ca;

Bhavantettha gamissādi, hanatyādīti ñāpakā.

Uṇādippaccayantanayo.

Tabbādī ṇādayo niṭṭhā, tave tunādayo tathā;

Mānantādi uṇādīti, chaddhā kitakasaṅgaho.

Iti padarūpasiddhiyaṃ kibbidhānakaṇḍo

Sattamo.

Nigamana

Sandhi nāmaṃ kārakañca, samāso taddhitaṃ tathā;

Ākhyātaṃ kitakaṃ kaṇḍā, sattime rūpasiddhiyaṃ.

Tedhā sandhiṃ catuddhā padamapi catudhā pañcadhā nāmikañca,

Byāsā chakkārakaṃ chassamasanamapi chabbhedato taddhitañca;

Ākhyātaṃ aṭṭhadhā chabbidhamapi kitakaṃ paccayānaṃ pabhedā,

Dīpentī rūpasiddhī ciramidha janatābuddhivuḍḍhiṃ karotu.

Vikhyātānandatheravhayavaragurunaṃ tambapaṇṇiddhajānaṃ,

Sisso dīpaṅkarākhyaddamiḷavasumatī dīpaladdhappakāso;

Bālādiccādivāsadvitayamadhivasaṃ sāsanaṃ jotayī yo,

Soyaṃ buddhappiyavho yati imamujukaṃ rūpasiddhiṃ akāsi.

Iti padarūpasiddhipakaraṇaṃ niṭṭhitaṃ.

545.Bhāvakammesu tabbānīyā.

Bhāvakammaiccetesvatthesu sabbadhātūhi tabba anīyaiccete paccayā parā honti. Yogavibhāgena aññatthāpi.

Tattha –

Akammakehi dhātūhi, bhāve kiccā bhavanti te;

Sakammakehi kammatthe, arahasakkatthadīpakā.

Te ca –

546.Ṇādayotekālikā.

Tikāle niyuttā tekālikā, ye idha tatiye dhātvādhikāre vihitā aniddiṭṭhakālā ṇādayo paccayā, te tekālikā hontīti paribhāsato kālattayepi honti.

Sīhagatiyā ‘‘kvacī’’ti vattate.

547.Yathāgamamikāro.

Yathāgamaṃ yathāpayogaṃ jinavacanānuparodhena dhātūhi paro ikārāgamo hoti kvaci byañjanādikesu kiccakitakappaccayesu, ‘‘aññesu cā’’ti vuddhi, ‘‘o ava sare’’ti avādeso, ‘‘naye paraṃ yutte’’ti paraṃ netabbaṃ.

548. Te kiccā.

Ye idha vuttā tabbānīyaṇya teyya riccappaccayā, te kiccasaññā hontīti veditabbā. Tato ‘‘aññe kiti’’ti vacanato kiccappaccayānamakitakattā nāmabyapadese asampatte ‘‘taddhitasamāsakitakā nāmaṃvātavetunādīsu cā’’ti ettha caggahaṇena nāmabyapadeso, tato syādyuppatti. Bhāve bhāvassekattā ekavacanameva, ‘‘si’’nti amādeso. Bhavitabbaṃ bhavatā paññena, bhavanīyaṃ.

Idha byañjanādittābhāvā anuvattitakvaciggahaṇena ikārāgamābhāvo. Bhāve kiccappaccayantā napuṃsakā. Kamme tiliṅgā.

Kammani abhipubbo, abhibhūyate, abhibhūyittha, abhibhūyissateti abhibhavitabbo kodho paṇḍitena, abhibhavitabbā taṇhā, abhibhavitabbaṃ dukkhaṃ, evaṃ abhibhavanīyo, abhibhavanīyā, abhibhavanīyaṃ, purisa kaññā cittasaddanayena netabbaṃ, evaṃ sabbattha.

Ettha hi –

Tabbādīheva kammassa, vuttattāva punattanā;

Vattabbassa abhāvā na, dutiyā paṭhamā tato.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app