3. Kārakakaṇḍa

Atha vibhattīna+matthabhedā vuccante.

Tattha ekampi atthaṃ kammādivasena ekattādivasena ca vibhajantīti vibhattiyo, syādayo. Tā pana paṭhamādibhedena sattavidhā. Tā yathā ‘‘paṭhamā+tthamatte’’ti paṭhamāvibhatti hoti. Sissa okāra+lopa+a-mādesesu naro itthī napuṃsakaṃ.

Sakattha+dabba+liṅgāni, saṃkhyā+kammādipañcakaṃ;

Nāmattho tassa sāmañña-matthamatthaṃ pavuccate.

So nāmattho ca –

Jāti kriyā guṇo dabbaṃ, tathā nāmanti pañcadhā;

Saddassa+ttho sa saddopi, pañcadhāva+tra bhijjate.

Kathaṃ jātisaddo guṇasaddotyādinā.

Bhinnesva+bhinnadhī+saddā, sabalādīsu yabbalā;

Vattante jāti esā+ssa, mālā sutta+mivā+nvitā.

Adabbabhūtaṃ kattādi-kārakaggāmasādhiyaṃ;

Padatthaṃ kattukammaṭṭhaṃ, kriya+micchanti tabbidū.

Dabbassito tato bhinno, nimitto tappatītiyā;

Vinassanasabhāvo ca, nigguṇova guṇo+ccate.

Ettha paṭo sukkoti vinassanasabhāvo ca casaddena vipulo ākāsoti avinassanasabhāvo ca attani visuṃ guṇarahito guṇo+ccate tyattho.

Yaṃ yaṃ visessate kiñci, taṃ taṃ dabba+miho+ccate;

Jātyādinopya+to tādi, dabbattaṃ parikappate.

Ettha gojāti assajātīti vutte jāti dabbaṃ. Nīlo guṇoti ca guṇo dabbaṃ. Pacanakriyāti ca gamanādikriyāto visesiyatīti kriyāva dabbaṃ.

Nāmarūpena sadabbe, kvaci saññī kathīyate;

Nāmanti taṃ yathā citto, saññā saddo tu taddhanī.

Nāmassa dabbattepi cittotyādi nāmeneva pasijjhati, no ghaṭa+paṭādayova dabbattena, tasmā nāma+miti saññī kathīyate, taṃvācakattā tabbatī cittādi saññāsaddoti nicchiyateyya+dhippāyo.

Ayaṃ pañcavidhopi attho saddattho ceva sāmatthiyā gamyamānattho cāti dubbidho. Tathā hi ‘‘pīno divā na bhuñjeyya’’miti bhuttinirākati saddattho. Rattibhutti tu sāmatthiyā+vagamyate. Tene+taṃ vuccati –

Atthappatītiyaṃ sadda-byāpāro tividho bhave;

Mukhyo lakkhaṇa+byañjana-sabhāvo cāti ettha tu.

Mukhyo tu nirantaratthe, lakkhaṇo tu tirohite;

Atthe+taro tu vākyassa, attheyeva pavattati.

‘‘Mañce’’ti nirantaratthe vattamāno mukhyo, ‘‘mañcā ugghosantī’’ti tirohitatthe vattamāno lakkhaṇo, gāthādisakalavākyassa+tthe vattamāno byañjanasabhāvo.

Byāpārassa pabhedena, tidhā saddopi vācako;

Lakkhaṇiko byañjakoti, tadatthopi tidhā mato.

Vacco lakkhaṇiko byaṅgyo, cevaṃ saddo suvācako;

Vuttakamena jātyādi-bhedena pañcadhā bhaveti.

38. Āmantaṇe –

Ti āmantaṇādhike atthamatte paṭhamāvibhatti hoti. Bho nara, bho itthi, bho napuṃsaka.

Saddenā+bhimukhīkāro, vijjamānassa vatthuno;

Āmantaṇaṃ vidhātabbe, natthi ‘‘rājā bhave’’ti+daṃ.

Kriyā nimittaṃ kārakantu kamma, kattu, karaṇa, sampadāna, avadhi, ādhārabhedena chabbidhaṃ, taṃ yathā –

2,2. Kamme dutiyā

Karīyati kattukiriyāya sambandhīyatīti kammaṃ, tasmiṃ kammakārake dutiyāvibhatti hoti. Taṃ tividhaṃ nibbatti, vikati, patti bhedena, tattha nibbattikamme mātā puttaṃ vijāyati, āhāro sukhaṃ janayati, kaṭaṃ karoti datto. Vikatiyaṃ kaṭṭha+maṅgāraṃ karoti, suvaṇṇaṃ kaṭakaṃ karoti, vīhayo lunāti. Pattiyaṃ datto gharaṃ pavisati, ādiccaṃ passati, dhammaṃ suṇāti, paṇḍite payirupāsati.

Vuttañca –

Nibbatti+vikati+patti-bhedā kammaṃ tidhā mataṃ;

Kattukriyābhigammantaṃ, sukha+maṅgāraṃ+gharaṃ yathāti.

Kaṭaṃ karoti vipulaṃ dassanīyanti attheva guṇayuttassa kammatā, vipulaṃ karoti, dassanīyaṃ karotīti kriyāya sambandhiyamānattā. Odano paccateti odanasaddato kammatā nappatīyate, kiñcarahi ākhyātato.

Icchitakammaṃ yathā-gāvuṃ payo dohati, gomantaṃ gāvaṃ yācati, gāva+mava rundhati vajaṃ, māṇavakaṃ maggaṃ pucchati, gomantaṃ gāvaṃ bhikkhate, rukkha+mavacināti phalāni, rukkhātyattho. Sissaṃ dhammaṃ brūte. Ettha payo, gāvaṃ iccādi icchitaṃ, gāvuṃ, gomanta+miccādi anicchitaṃ. Eva+manicchitepi kaṇṭakaṃ maddati, visaṃ gilati. Yaṃ nevi+cchitaṃ, nāpi anicchitaṃ, tatrāpi gāmaṃ gacchanto rukkhamūla+mupasappati.

Ādhāre adhisi+ṭhā+sānaṃ payoge ca, pathaviṃ adhisessati, gāma+madhitiṭṭhati, rukkha+majjhāsateti. Ettha pathavinti pathaviyanti attho. Eva+mabhi, nipubbavisassāpi, dhamma+mabhinivisate, dhamme vā. Tathā upa, nva+jjhā+pubbavasatissa, gāma+mupavasati, gāma+manuvasati, vihāra+madhivasati, gāma+māvasati, agāraṃ ajjhavasati, ettha gāmanti gāmetyattho. Tathā tappānā+cārepi, nadiṃ pibati, gāmaṃ carati, nadiyaṃtyattho. Sace maṃ nālapissatīti mayā saddhiṃtyattho. Vihitāva paṭi-yogepi dutiyā, paṭibhantu taṃ cunda bojjhaṅgā, tampaṭi bojjhaṅgā bhāsantūti attho. Upamā maṃ patibhāti , upamā maṃ upaṭṭhātityattho. Dhātunāyutte ‘‘tassa nappaṭibhātī’’ti chaṭṭhī.

3. Kāladdhāna+maccantasaṃyoge

Kāladdhānaṃ dabba+guṇa+kriyāhi accantasaṃyoge tehi kāladdhānavācīhi dutiyā hoti. Kāle-sattāhaṃ gavapānaṃ, māsaṃ maṃsodanaṃ, saradaṃ ramaṇīyā nadī, sabbakālaṃ ramaṇīyaṃ nandanaṃ, tayo māse abhidhammaṃ deseti. Addhani-yojanaṃ vanarāji, yojanaṃ dīgho pabbato, kosaṃ sajjhāyati.

Pubbanhasamayaṃ nivāsetvā, ekaṃ samayaṃ bhagavā, imaṃ rattiṃ cattāro mahārājānoti evamādīsu kālavācīhi accantasaṃyoge dutiyā, bahulaṃvidhānā vibhattivipallāso vā. Māsenā+nuvāko+dhīto, kosenā+nuvāko+dhītoti karaṇatthe tatiyā.

4. Gatibodhāhārasaddatthākammakabhajjādīnaṃ payojje

Gatyatthānaṃ bodhatthānaṃ āhāratthānaṃ saddatthāna+makammakānaṃ bhajjādīnañca payojje kattari dutiyā hoti. Datto gamayati māṇavakaṃ gāmaṃ, yāpayati vā. Guru bodhayati māṇavakaṃ dhammaṃ, vedayati vā. Mātā bhojayati putta+modanaṃ, āsayati vā. Guru ajjhāpayati sissaṃ vedaṃ, pāṭhayati vā. Payojjato+ññatra kamme dutiyā. Poso āsayati dattaṃ, sāyayati vā. Poso aññaṃ bhajjāpeti, aññaṃ koṭṭāpeti, aññaṃ santharāpeti.

5. Harādīnaṃ vā

Harādīnaṃ payojje kattari dutiyā hoti vā. Poso hāreti bhāraṃ dattaṃ, datteneti vā. Dassayate janaṃ rājā, janeneti vā. Abhivādayate guruṃ dattaṃ, datteneti vā. Ajjhohāreti sattuṃ dattaṃ, datteneti vā. Kāreti datto dattaṃ, datteneti vā. Pakkhe sabbatra kattari tatiyā.

6. Na khādādīnaṃ

Khādādīnaṃ payojje kattari dutiyā na hoti. Gatyatthādīsu kvaci paṭisedhattha+midaṃ. Khādayati datto dattena, ādayati dattena, avhāpayati datthena, saddāyayati dattena, nāyayati dattena, kandayati dattena.

7. Jhādīhi yuttā

Dhiādīhi yuttato dutiyā hoti. Dhi+ratthu+maṃ putikāyaṃ, antarā ca rājagahaṃ antarā ca nālandaṃ, rājagahassa ca nālandassa ca vivarabhūte majjheti attho. Samādhāna+mantarena, mucalinda+mabhito saraṃ. Chaṭṭhyatthe+yaṃ dutiyā.

8. Lakkhaṇitthambhūtavicchāsva+bhinā

Lakkhaṇādīsva+tthesu abhinā yuttamhā dutiyā hoti. Rukkha+mabhivijjotate cando, ettha rukkho lakkhaṇaṃ, cando lakkhitabbo, tatra abhinā rukkhassa lakkhaṇavuttitā pakāsīyatīti rukkho abhinā yutto nāma. Sādhu devadatto mātara+mabhi, mātari sādhuttaṃ pattotyattho. Rukkhaṃ rukkhaṃabhi vijjotate cando, rukkhe rukkhetyattho.

9. Patiparīhi bhāge ca

Patiparīhi yuttato lakkhaṇādīsu bhāge ca+tthe dutiyā hoti. Rukkhaṃpati vijjotate, sādhu devadatto mātaraṃpati, rukkhaṃ rukkhaṃpati tiṭṭhati, ya+dettha maṃ pati siyā, yo mama bhāgo, so dīyatutyattho. Evaṃ rukkhaṃparityādipi.

10. Anunāti

Lakkhaṇādīsu dutiyā. Rukkhamanu vijjotate, saccakiriya+manu vassi, hetu ca lakkhaṇaṃ bhavati, sādhu devadatto mātara+manu, rukkhaṃ rukkha+manu vijjotate, yadettha maṃanu siyā.

11. Sahatthe

Sahatthe anunā yuttamhā dutiyā. Pabbata+manu tiṭṭhati, pabbatena saha tyattho.

12. Hīne

Hīnatthe anunā yuttamhā dutiyā. Anusāriputtaṃ paññavanto bhikkhū, sāriputtato paññāya hīnātyattho.

13. Upena

Hīnatthe upena yuttamhā dutiyā. Upasāriputtaṃ paññavanto.

16. Kattukaraṇesu tatiyā

Kattari karaṇe ca kārake tatiyā hoti. Jinena desito dhammo, buddhena jito māro, ahinā daṭṭho naro. Yattha kāraṇakāraṇampi kāraṇavasena vuccati, tatthāpi tatiyā, corehi gāmo daḍḍho, tiṇehi bhattaṃ siddhaṃ, saddhehi kāritā vihārā.

Attapadhāno kiriyaṃ, yo nibbatteti kārako;

Apayutto payutto vā, sa kattāti pavuccati.

Karaṇe-taṃ pana duvidhaṃ ajjhattikabāhiravasena, yathā hatthena kammaṃ karoti, cakkhunā rūpaṃ passati, manasā dhammaṃ viññāyati. Dattena vihayo lunāti, agginā kuṭiṃ jhāpeti.

Bāhirañca tathā+jjhattaṃ, karaṇaṃ duvidhaṃ yathā;

Vīhiṃ lunāti dattena, nettena canda+mikkhate.

Pakatiyā abhirūpo, gottena gotamo iccādi bhūdhātussa sambhavā karaṇe tatiyā. Tathā sāriputtoti nāmena vissuto, jātiyā khattiyo buddho, jātiyā sattavassiko, sippena naḷakāro so, ekūnatiṃso vayasā, evaṃ samena dhāvati, visamena dhāvati, dvidoṇena dhaññaṃ kiṇāti.

17. Sahatthena

Sahatthena yoge tatiyā siyā. Tatiyāpi chaṭṭhīva appadhāne eva bhavati. Puttena sahā+gato, puttena saddhiṃ āgato, vitakkena saha vattati, puttena saha thūlo, nisīdi bhagavā saddhiṃ bhikkhusaṅghena, sahassena samaṃ mitā, sabbehi me piyehi manāpehi nānābhāvo.

18. Lakkhaṇe

Lakkhaṇe vattamānato tatiyā. Bhinnena sīsena paggharantena lohitena paṭīvissake ujjhāpesi, ūnapañcabandhanena pattena aññaṃ navaṃ pattaṃ cetāpeyya, tidaṇḍakena paribbājaka+maddakkhi, akkhinā kāṇo, hatthena kuṇī, pādena khañjo, piṭṭhiyā khujjo. Tena hi vikalaṅgena vikalaṅgino vikāro lakkhiyate.

19. Hetumhi

Vāsādilakkhaṇakriyāya hetuto tatiyā. Annena vasati, vijjāya vasati, na jaccā vasalo hoti, kammunā vasalo hoti, dānena bhogavā, ācārena kulaṃ, tena pāṇi kāmadado.

20. Pañcamī+ṇe vā

Iṇe hetumhi pañcamī vā. Satasmā baddho, satena vā.

21. Guṇe

Paraṅgabhūte hetumhi pañcamī hoti vā. Jaḷattā baddho, jaḷattenavā, paññāya mutto, hutvā abhāvato aniccā, saṅkhāranirodhā viññāṇanirodho. Bahulaṃvidhānā sattamyatthehipi, tena samayena, kālena dhammasākacchā, puratthimena dhataraṭṭho, dakkhiṇena virūḷhako, uttarena kapilavatthu, yena bhagavā, tenupasaṅkami, so vo mama+ccayena satthāti. Māsena bhuñjati, ekāheneva bārāṇasiṃ pāvisi, navahi māsehi vihāraṃ kārāpesi , kahāpaṇena ūno, dhanena vikalo, asinā kalaho, ācārena nipuṇo, guḷena missakaṃ, vācāya sakhilo, maṇinā attho, dhanena attho, yojanena gacchati iccādi hetumhi karaṇe vā tatiyā. Attanāva attānaṃ sammannatīti paccatte bahulaṃvidhānā kattari tatiyā. Evaṃ tilehi khette vapatīti kammatthe, sumuttā mayaṃ tena mahāsamaṇenāti pañcamyatthe ca.

24. Catutthī sampadāne

Acetanaṃ sacetanaṃ vā paṭiggāhakabhāvenā+pekkhitaṃ, taṃ sampadānaṃ, tañca dā-dāneti dhātuto byappena yuttameva, tattha catutthī hoti. Tañca dīyamānassa vatthuno anivāraṇa+jjhesanā+numatito tividho, yathā buddhassa pupphaṃ deti, bodhirukkhassa jalaṃ deti, yācakassa dhanaṃ deti, bhikkhūnaṃ dānaṃ deti.

Anirākaraṇā+rādha-na+bbhanuññavasena hi;

Sampadānaṃ tidhā vuttaṃ, rukkha+yācaka+bhikkhavo.

Ādhāravivakkhāyaṃ sattamīpi, saṅghe gotami dehi, saṅghe dinne ahañceva pūjito bhavissāmi, yā palālamayaṃ mālaṃ, nārī datvāna cetiyeti.

25. Tādatthye

Tādatthye catutthī siyā. Tadatthassa bhāve, tādatthyaṃ, tasmiṃ tadatthabhāve jotanīyeva catutthī siyā. Tadatthassa bhāvoti nimittanimittīsambandhe chaṭṭhī, tasmā chaṭṭhāpavādo+yaṃ. Samepi nimittanimittīnaṃ sambandhe nimittabhūtayūpatova catutthī, no nimittībhūtadāruto. Yūpāya dāru, pākāya vajati, buddhassatthāya jīvitaṃ pariccajāmi, neva davāya, na madāya, ūnassa pāripūriyā, atthāya hitāya sukhāya saṃvattati, lokānukampāya, phāsu vihārāya.

Iccāyaṃ kaccāyane upari vakkhamānassa catutthīti sādhitattā idha chaṭṭhīti dīpanatthaṃ vuccate –

Kassa sādu naruccati, mā ayasmantānampi saṅghabhedo ruccittha, khamati saṅghassa, bhatta+massa nacchādetīti chaṭṭhī sambandhavacanicchāyaṃ, na ce+vaṃ virodho siyā, sadisarūpattā, evaṃvidhesu ca sambandhassa saddikānumatattā. Tathā hi bhāgavuttiyā ‘‘upapadavibhatti chaṭṭhiyā+pavādā’’ti vuttaṃ, saddantare vihitā vibhatti upapadavibhatti.

Kassa vā tvaṃ dhammaṃ rocesīti atthamatte paṭhamā, kassa vā tuyhanti avatvā kassa vā tvaṃ dhammaṃ rocesīti atthamatte paṭhamāvasena byabhicāradassanā. Eva+maññāpi viññeyyā, paratopi yathāgamaṃ.

Rañño sataṃ dhāreti rañño chattaṃ dhāretīti sambandhe chaṭṭhīva. Silāgha=kathane, evaṃ rañño silāghate iccādi, thutiṃ karotītyattho. Hanu=apanayane, rañño hanute, vañcetītyattho. Upatiṭṭheyya sakyaputtānaṃ vaḍḍhakī, upagaccheyyātyattho. Sapa=akkose, mayhaṃ sapate, saccaṃ kurutetyattho . Dhara=dhāraṇe, suvaṇṇaṃ te dhārayate, iṇaṃ te dhārayati, assa rañño nāgaṃ dhārayāma. Piha=icchāyaṃ, devāpi tassa pihayanti tādino, tesaṃ pihayanti sambuddhānaṃ satīmataṃ, pihayanti=patthenti. Tassa kujjha mahāvīra, yadi+haṃ tassa pakuppeyyaṃ, dubhayati disānaṃ megho, yo mittānaṃ na dūbhati, yo appaduṭṭhassa narassa dussati. Issa=issāyaṃ, titthiyā issayanti samaṇānaṃ. Usūya=dosāvikaraṇe, dujjanā guṇavantānaṃ ussūyanti, kā usuyā vijānataṃ. Idha+sidha+rādha+sādha=saṃsiddhiyaṃ, ārādho me rañño, rañño bhāgya+mārajjhati, kyā+haṃ ayyānaṃ aparajjhāmi, āyasmato upālittherassa upasampadāpekkho upatisso. Bhikkhū bhagavato paccassosuṃ, āsuṇanti buddhassa bhikkhū, tassa bhikkhuno janoanugiṇāti, patigiṇāti, sādhukāradānādinā taṃ ussahatītyattho. Ārocayāmi vo bhikkhave, paṭivedayāmi vo, āmantayāmi te mahārāja, dhammaṃ te desissāmi, desetu bhante bhagavā dhammaṃ bhikkhūnaṃ, yathā no bhagavā byākareyya, niruttiṃ te pavakkhāmi, alaṃ me rajjaṃ, alaṃ bhikkhu pattassa, alaṃ mallo mallassa, arahati mallo mallassa, alaṃ te idha vāsena, kiṃ me ekena tiṇṇenāti sabbattha sambandhe chaṭṭhī.

Evaṃ āyu bhoto hotu, ciraṃ jīvitaṃ, bhaddaṃ, kalyāṇaṃ, atthaṃ, payojanaṃ, kusalaṃ, anāmayaṃ, hitaṃ, patthaṃ, sukhaṃ, sātaṃ, bhoto hotu, sādhu sammuti me tassa, puttassā+vikareyya guyha+matthaṃ, tassa me sakko pāturahosi, tassa pahiṇeyya, bhikkhūnaṃ dūtaṃ pāhesi, kappati samaṇānaṃ āyogo , ekassa dvinnaṃ tiṇṇaṃ vā pahoti, upamaṃ te karissāmi, añjaliṃte paggaṇhāmi, tassa phāsu, lokassa+ttho, namo te purisājañña, sotthi tassa, samattho mallo mallassa, tassa hitaṃ, tassa sukhaṃ, svāgataṃ te mahārājāti sabbattha sambandhe chaṭṭhī.

26. Pañcamya+vadhismā

Padatthāvadhismā pañcamīvibhatti hoti.

Samepya+pagame dvinnaṃ, pubbarūpā ya+daccutaṃ;

Vuccate ta+dapādānaṃ, taṃ calācalato dvidhā;

Yathā+ssā dhāvatā poso, pato, rukkhāphalanti ca.

Tattha calāvadhi dhāvatā assā puriso patati, acalāvadhi pabbatā otaranti vanacārakāti.

Tañca avadhi visayakriyāvisesassa niddiṭṭhattā niddiṭṭhavisayaṃ, yattha apa apagamanakriyaṃ upāttaṃ=ajjhāhaṭaṃ visayaṃ katvā pavattati, taṃ upāttaṃ. Yaṃ kenaci guṇena ukkaṃsiyati, taṃ anumeyyaṃ. Yathā gāmā apenti munayo, nagarā niggato rājā, pāpā cittaṃ nivārenti. Valāhakā vijjotate, kusulato pacatīti. Ettha ca vaḷāhakā nikkhamma, kusulato apanetvāti ca pubbakriyā ajjhāharīyati. Mathurā pāṭaliputtakehi abhirūpāti anumīyati. Vuttañhi –

Niddiṭṭhavisayaṃ kiñci, upāttavisayaṃ tathā;

Anumeyyavisayañceti, tidhā+hu avadhiṃ budhāti.

Bhayahetumhi-corā bhayaṃ jāyati, taṇhāya jāyati bhayaṃ, pāpato uttasati, natthi soko kuto bhayaṃ. Akkhātari-upajjhāyā sikkhaṃ gaṇhāti, ācariyamhā adhīto suṇāti vā. Buddhasmā parājenti aññatitthiyā, parājitā bhavantītyattho. Himavatā pabhavati gaṅgā, aciravatiyā pabhavanti kunnadiyo. Urasmā jāto putto, kammato jātaṃ indriyaṃ, upajjhāyā antaradhāyati sisso, mātāpitūhi antaradhārayati putto, nilīyatītyattho. Dūratthayogekīvadūro ito naḷakāragāmo, tato have dūrataraṃ vadanti, gāmato nātidūre, ārakā te moghapurisā imasmā dhammavinayā, ārakā tehi bhagavā dūratova namassanti, addasa dūratova āgacchantaṃ. Antikatthayoge-antikaṃ gāmā, āsannaṃ gāmā, samīpaṃ gāmā. Parimāṇe-ito mathurāya catūsu yojanesu saṃkassaṃ, rājagahato pañcacattālīsayojanamatthake sāvatthi. Kālaparimāṇe-ito ekanavutikappamatthake, ito vassasatasahassassa accayena buddho loke uppajjissati. Pāsādā saṃkameyya, pāsādaṃ abhiruhitvā saṃkameyyāti attho, tathā hatthikkhandhā saṃkameyya, abhidhammā pucchanti, abhidhammaṃ sutvāti attho, āsanā vuṭṭhaheyya. Disatthavācīhi yoge-ito sā purimā disā, ito sā dakkhiṇā disā, avīcito yāva bhavaggaṃ, uddhaṃ pādatalā, adho kesamatthakā. Vibhajane-yato paṇītataro vā visiṭṭhataro vā natthi, attadanto tato varaṃ, kiñcāpi dānato sīlaṃ varaṃ, tato mayā bahutaraṃ sutaṃ, sīlameva sutā seyyo. Āratippayoge-ārati virati pāpā, pāṇātipātā veramaṇi, adinnādānā paṭivirato, appaṭiviratā musāvādā. Suddhatthayoge-lobhanīyehi dhammehi suddho, mātuto ca pituto ca suddho anupakkuṭṭho. Pamocanatthayoge-parimutto dukkhasmāti vadāmi, mutto+smi mārabandhanā, na te muccanti maccunā, mutto+haṃ+sabbapāsehi. Vivecane-vivicceva kāmehi, vivicca akusalehi dhammehi. Pamāṇatthe-āyāmato ca vitthārato ca yojanaṃ, gambhīrato ca puthulato ca yojanaṃ candabhāgāya parimāṇaṃ, parikkhepato navayojanasataparimāṇo majjhimadeso. Pubbādiyoge-pubbeva me bhikkhave sambodhā, ito pubbe nāhosi, tato paraṃ paccantimā janapadā, tato aparena samayena. Pañhe-kuto+si tvaṃ, kuto bhavaṃ, pāṭaliputtato. Kicchā laddhanti guṇe pañcamī, kicchena me adhigatanti hetumhi karaṇe vā tatiyā, evaṃ thokā mutto, thokena muttoti.

Kathaṃ ‘‘thokaṃ calatī’’ti, kriyāvisesane kammani dutiyā, thokaṃ calanaṃ karotītyattho, thokanti calanakriyāya visesanattā kriyāvisesanaṃ.

Kriyāvisesanaṃ nāma, kammatte+kattasaṇṭhitā;

Nyāyasiddhaṃ yato tasmā, tadatthaṃ na visuṃ vidhi.

Nyāyasiddhaṃva=calananti yasmā bhāve ano, tasmā bhāvasse+kattā ekavacananti ñāyā ekattañca, bhāve anattā napuṃsakattañca, karotikriyāya sambandhena kammattañca sijjhatīti. Kara+bhūdhātavo ca –

Kāriyarūpābhidhātvatthā , sabbe sattāya yujjare;

Tato kriyā ca bhāvo ca, sāmaññaṃ tesu gamyate –

Ti vuttattā yujjanti.

Thokatthe-thokā muccati. Sabbattha savisaye pañcamī. Ettha ‘‘vivakkhā lokikā sā ca, na sakkā anivattituṃ’’ti vuttattā aniṭṭhappasaṅgo na siyā. Mariyādāyaṃ-āpabbatā khettaṃ. Abhividhimhi-ābrahmalokā saddo abbhuggacchati, pabbataṃ vajjetvā, brahmalokamhi byāpetvāti ca attho. Ettha vajjamānasīmā mariyādā, gayhamānasīmā abhividhi.

27. Apaparīhi vajjane

Vajjane vattamānehī apaparīhi yoge pañcamī hoti. Apasālāya āyanti vāṇijā, parisālāya āyanti vāṇijā, sālaṃ vajjetvāti attho.

28. Paṭinidhipatidānesu patinā

Paṭinidhimhi patidāne ca vattamānena patinā yoge nāmasmā pañcamī hoti. Buddhasmā pati sāriputto, ghata+massa telasmā pati dadāti.

29. Rite dutiyā ca

Ritesaddayoge nāmasmā dutiyā hoti pañcamī ca. Rite saddhammā, rite saddhammaṃ.

30. Vinā+ññatra tatiyā ca

Vinā+ññatrayoge nāmasmā tatiyā dutiyā pañcamī ca. Vinā vātena, vinā vātaṃ, vinā vātasmā. Aññatra ekena piṇḍapātanīhārakena, aññatra dhammaṃ, aññatra dhammā.

31. Puthanānāhi

Etehi yoge tatiyā hoti pañcamī ca. Bhinnayogakaraṇaṃ dutiyānivattanatthaṃ. Puthageva janena, puthageva janasmā, janena nānā, janasmā nānā.

39. Chaṭṭhī sambandhe

Sambandhe chaṭṭhī hoti. Rañño purisoti vutte yasmā rājā dadāti, puriso gaṇhāti, tasmā rājapurisoti viññāyati. Evameva yo yassa āyatto sevakādibhāvena bhaṇḍabhāvena vā samīpa+samūhā+vayava+vikāra+kāriya+avatthā+jāti+guṇa+kriyādivasena vā, ṭhānīvasena vā, āgamīvasena vā, so tividhopi attho sambandho nāma. Vuttañhi –

Kriyākārakasañjāto, asse+daṃbhāvahetuko;

Sambandho nāma so attho, tattha chaṭṭhī vidhīyate.

Pāratantyañhi sambandho, tattha chaṭṭhī bhave tito;

Upādhi+ṭhānyā+gamito, na visessādito titoti.

Upādhisaṅkhātavisesanato tāva-rañño puriso. Ettha ca brāhmaṇādisāmito nivattetīti rājā visesanaṃ, puriso tena visesiyatīti visesso. Bhaṇḍasambandhato-pahutaṃ me dhanaṃ sakka, ekassa paṭivīso, bhikkhussa pattacīvaraṃ. Samīpato-ambavanassa avidūre, nibbānasseva santike. Samūhe-suvaṇṇassa rāsi, bhikkhūnaṃ samūho. Avayave-manussasseva te sīsaṃ, rukkhassa sākhā. Vikāre-suvaṇṇassa vikati, bhaṭṭhadhaññānaṃ sattu. Kāriye-yavassa aṅkuro, meghassa saddo, puttāpi tassa bahavo, kammānaṃ phalaṃ vipāko. Avatthāyaṃ-khandhānaṃ pātubhāvo, jarā, bhedo vā. Jātiyaṃ-manussassa bhāvo, manussānaṃ jāti. Guṇe-suvaṇṇassa vaṇṇo, vaṇṇo na khīyetha tathāgatassa buddhassa guṇaghoso, pupphānaṃ gandho, phalānaṃ raso, cittassa phusanā, sippikānaṃ sataṃ natthi, tilānaṃ muṭṭhi, tesaṃ samāyogo, sandhino vimokkho, tathāgatassa paññāpāramiṃ ārabbha, sukhaṃ te, dukkhaṃ te, cetaso parivitakko udapādi, paññāya paṭubhāvo, rūpassa lahutā, mudutā vā, upacayo vā. Kriyāsambandhe-pādassa ukkhepanaṃ, avakkhepanaṃ vā, hatthassa samiñjanaṃ, dānaṃ, pasāraṇaṃ, dhātūnaṃ gamanaṃ, ṭhānaṃ, nisajjā, sayanaṃ vā, tathāgatassa nāmagottādi, tassa kāraṇaṃ, tassa mātāpitaro, tassa purato pāturahosi, nagarassa dakkhiṇato, vassānaṃ tatiye māse, na tassa upamā, kuverassa bali iccādi. Api ca –

Gāvassa jāti, dhavalo, gati, siṅgaṃ, nāmanti+dha;

Dabbassāpi ca jātyādi, visessā honti kāmato.

Gottañca sabalodissa, pāka+mannassa sukkatā;

Paṭassa, siṅgaṃmeṇḍassa, nā+ññesaṃti visessate.

Ṭhānito-yuvaṇṇāna+meo luttā. Āgamito-suña sassa. Sāmiyoge-devāna+mindo, migānaṃ rājā. Rujādiyoge-devadattassa rujati, tassa rogo uppajji, mahāsenāpatīnaṃ ujjhāpetabbaṃ, rajakassa vatthaṃ dadāti, musāvādassa ottappaṃ iccādi. Yajassa yoge-pupphassa buddhassa yajati, pupphenātyattho. Evaṃ ghatassa aggiṃ juhati. Suhitatthe-pattaṃ odanassa pūretvā, pūraṃ nānāpakārassa asucino, pūraṃ hiraññasuvaṇṇassa, pūrati bālo pāpassa. Kitakappayoge-bahulaṃvidhānā chaṭṭhī, rañño sammato, pūjito, sakkato, apacito, mānito vā, amataṃ tesaṃ bhikkhave aparibhuttaṃ, yesaṃ kāyagatā sati aparibhuttā, sādhusammato bahujanassa, suppaṭividdhā buddhānaṃ dhammadhātu, dhammassa gutto medhāvī. Kammatthe-tassa bhavanti vattāro, sahasā kammassa kattāro, amatassa dātā, bhinnānaṃ sandhātā, sahitānaṃ anuppadātā, bodhetā pajāya, kammassa kārako natthi, vipākassa ca vedako, avisaṃvādako lokassa, catunnaṃ mahābhūtānaṃ upādāya pasādo. Sarati+cchāyoge-mātu sarati, na tesaṃ koci sarati, sattānaṃ kammapaccayā, puttassa icchati. Karotissa (yoge) – udakassa patikurute, kaṇḍassa patikurute, abhisaṅkharotītyattho. Pañcamiyatthe parihānibhayatthayogepi chaṭṭhī, assavanatāya dhammassa pariyāyanti, kinnu kho ahaṃ tassa sukhassa bhāyāmi, sabbe tasanti daṇḍassa, sabbe bhāyanti maccuno, bhīto catunnaṃ āsīvisānaṃ ghoravisānaṃ iccādi.

40. Tulyatthena vā tatiyā

Tulyatthena yoge vā chaṭṭhī hoti tatiyā ca. Pitu tulyo, pitarā vā, mātu tulyo, mātarā vā.

32. Sattamyā+dhāre

Kattukammaṭṭhānaṃ nisajja+pacanādikriyānaṃ yo ādhāro, taṃ ādhārakārakaṃ nāma. Kathaṃ kaṭe nisīdati devadatto, thāliyaṃ odanaṃ pacati, devadatta+taṇḍulānaṃ kattu+kammānaṃ dhāraṇato tadaṭṭhaāsana+pacanakriyaṃ kaṭa+thāliyo dhārenti nāma, tasmiṃ sattamīvibhatti hoti.

So byāpiko, opasilesiko, vesayiko, sāmīpikoti catubbidho. Tattha yo ādheyyassa nissesādhārabhūto, so byāpiko, yathā tilesu telaṃ atthi, khīresu jalaṃ, dadhimhi sappi. Paccekasiddhānaṃ bhāvānaṃ yaṃ ādheyyabhāvena upasilesanaṃ allīyanaṃ atthi, so opasilesiko. Yathā āsane nisinno saṅgho, thāliyaṃ odanaṃ pacati, ghaṭe udaka+matthi, dūre ṭhito, samīpe ṭhito. Yattha samīpe samīpīvohāraṃ katvā tadāyattatādīpanatthaṃ ādhārabhāvo upacarīyati, taṃ sāmīpikaṃ, yathā gaṅgāyaṃ ghoso, gaṅgāya samīpe vajotyattho. Sāvatthiyaṃ viharati jetavane. Yattha aññathābhāvavasena desantarāvacchedavasena vā ādhāraparikappo , so vesayito. Yathā ākāse sakuṇā caranti, bhūmiyaṃ manussā, jale macchā, pāsādesu patito, pāpasmiṃ ramatī mano, pasanno buddhasāsane, paññāya sādhu, vinaye nipuṇo, mātari sādhu, pitari nipuṇo.

Kiriyā kattu+kammaṭṭhā, ādhārīyati yena so;

Ādhāro catudhā vutto, byāpakādippabhedato.

Byāpako tilakhīrādi, kaṭo opasilesiko;

Sāmīpiko tu gaṅgādi, ākāso visayo mato.

33. Nimitte

Nimittatthe sattamī hoti. Ajinamhi haññate dīpi, kuñjaro dantesu haññate, aṇumattesu vajjesu bhayadassāvī, sampajānamusāvāde pācittiyaṃ. Sabbattha nimityattho.

34. Yabbhāvo bhāvalakkhaṇaṃ

Yassa bhāvo bhāvantarassa lakkhaṇaṃ bhavati, tato sattamī. Kāle gāvīsu duyhamānāsugato, duddhāsu āgato. Etthagamanakriyāya dohanakriyācihanaṃ, āgamanakriyāya duddhākriyācihanaṃ, eva+muparipi. Pubbaṇhasamaye gato, sāyanhasamaye āgato, jāyamāne kho sāriputta bodhisatte ayaṃ dasasahassī lokadhātu sampakampi.

Pāsāṇā sakkharā ceva, kaṭhalā khāṇukaṇṭakā;

Sabbe maggā vivajjanti, gacchante lokanāyake.

Imasmiṃ sati idaṃ hoti iccādi. ‘‘Akāle vassatī tassa, kāle tassa na vassatī’’ti visayasattamī.

35. Chaṭṭhī cā+nādare

Yassa bhāvo bhāvantarassa lakkhaṇaṃ bhavati, tato chaṭṭhī hoti sattamī cā+nādare gamyamāne. Akāmakānaṃ mātāpitūnaṃ rudantānaṃ pabbaji, mātāpitūsu rudantesu vā. ‘‘Ākoṭayanto so neti, sivirājassa pekkhate’’, ‘‘maccu ādāya gacchati, pekkhamāne mahājane’’.

Gunnaṃ sāmīti sambandhe chaṭṭhī, gosu sāmīti visayasattamī. Evaṃ gunnamissaro, gosvi+ssaro, gunnaṃ adhipati, gosu adhipati, gunnaṃ dāyādo, gosu dāyādo, gunnaṃ sakkhī, gosu sakkhī, gunnaṃ patibhū, gosu patibhū, gunnaṃ pasuto, gosu pasuto, kusalā naccagītassa, kusalā naccagīte, āyutto kaṭakaraṇassa, āyutto kaṭakaraṇe. Tathā ādhāravacanicchāyaṃ sattamī, bhikkhūsu abhivādenti, muddhani cumbitvā, bāhāsu gahetvā, hatthesu piṇḍāya caranti, kadalīsu gaje rakkhanti, ñāṇasmiṃ pasanno, ñāṇasmiṃ ussukkoti visayasattamī.

36. Yato niddhāraṇaṃ

Jātiguṇakriyāhi samudāyate+kadesassa puthakkaraṇaṃ niddhāraṇaṃ, yato taṃ karīyati, tato chaṭṭhīsattamiyo honti. Sālayo sūkadhaññānaṃ pathyatamā, sūkadhaññesu sālayo pathyatamā. Kaṇhā gāvīnaṃ sampannakhīratamā, kaṇhā gāvīsu sampannakhīratamā. Gacchataṃ dhāvanto sīghatamā, gacchantesu dhāvanto sīghatamā.

14. Sattamyā+dhikye

Ādhikye atthe upena yuttamhā sattamī hoti. Upakhāriyaṃ doṇo, khāriyā doṇo adhikotyattho. Tathā upanikkhe kahāpaṇaṃ.

15. Sāmitthe+dhinā

Sāmibhāvatthe adhinā yuttamhā sattamī hoti. Adhibrahmadatte pañcālā, adhipañcālesu brahmadatto, brahmadattissarā pañcālāti attho. Adhidevesu buddho, sammutidevādīhi buddho adhikotyattho.

Ettha ca yathāvuttesu atthesu ayaṃ bhedo –

Kārakaṃ sādhakaṃ nibbattakaṃ kriyānimittanti atthato ekameva, tañca daṇḍo, dhavalo, pacanaṃ, citto, goti dabba+guṇa+kriyā+nāma+jātibhedena pañcavidhampi kamma+kattādivasena chabbidhaṃ, taṃ sattikārakaṃ, tadādhārabhūtadabbādayo tatraṭṭhakārakaṃ, na mukhyato. Mukhyato ce honti, tesaṃ sattidabbānaṃ aññamaññabyāvaṭarūpattā yo ādhāro, so ādhāroyeva, kismiñcikāle karaṇaṃ vā katturūpabhūto vā na hoti, tasmā thāli pacati, thāliyā pacati, thāliyaṃ pacatītyādinā ekassa vatthuno kattu+karaṇā+dhārabhedo na siyā. Sattipakkhe pana dabbādīnaṃ anekasattiyā ādhārattā sattiyā dabbādayo vivakkhitā taṃ taṃ kārakaṃ hotīti dabbādīnaṃ abhedepi kārakabhedo yujjate. Vuttañhi –

Vicittakattuādīhi , saṃyogā ekavatthuno;

Nānāttaṃ yujjate nāṭya-bhedena naṭakassi+vāti.

Thāli vatthuto ekā cedapi sattikārakabhūtakattu+karaṇā+dhārādīnaṃ bhedena bheda+mupayāti, kimiva rāma+rāvaṇādivesadhārīnaṭako tesaṃ nāmavasena rāmo, rāvaṇoti bheda+mupayāti, ta+mivāti adhippāyo.

Puna+rapi –

Yathe+kopi paṭo sutta, pītādiguṇasaṃyuto;

Sukko paṭoti pītoti, bhedaṃ yātye+vameva+yaṃ.

Ettha ca sattibhūtakattādayo mukhyakārakaṃ, taṃyogena dabbabhūtathālī guṇakārakaṃ, te ca kathaṃ kriyāya kārakā honti. Kattā attanā patiṭṭhitāya hasati+naccaticcādikriyāya nimittaṃ hoti. Kammañca attanā patiṭṭhitakriyāya tadatthabhūtaindhanādīni pavattentaṃ ‘‘odanaṃ pacatī’’tyādo nimittaṃ. ‘Kaṭṭhehi paccatī’tyādo kaṭṭhāni jalanakriyāya sādhetabbapākassa aṅgabhāvena nimittaṃ. ‘Pharasunā chindatī’tyādo pharasu ca kaṭṭhānaṃ dvidhāpavattiyā nimittaṃ. Kammañca kriyāya sambandhīyamānabyāpye sati nimittabhāvena kriyāya nimittaṃ. Tathā sampadānā+vadhi+ādhārānaṃ ‘gāvo dadāti’ ‘gāmasmā apanayati’ ‘thāliyaṃ pacatī’tyādīsu godānā+panayana+pacanakriyānaṃ nimittattā kriyāya nimittāni honti. Tesaṃ yathāsakaṃ kriyāya pavattako kattā, tasmā sa eva padhāno kattāti vohāraṃ labhati, aññesaṃ karaṇādīnaṃ kattubhāve satipi appadhānattā taṃ na labhati.

Codakena vuttañhi –

Nanu sāmagyamīnāyaṃ, kriyāsiddhi kathaṃ vada;

Ekassa kattuno eva, sabbesaṃ kattutaṃ vinā.

Sabbesaṃ karaṇādīnaṃ, kattutāya viyogato;

Karaṇādīnaṃ abhāvattā, kārakaṃ na hi chabbidhanti.

Vuccate –

Yadyapya+tthi hi kattuttaṃ, sabhāvā karaṇādisu;

Kriyāsiddhyā tathāpye+ta+mappadhānaṃ paraṅgato.

Etaṃ sabhāvato upalabbhamānaṃ karaṇādīsu kattuttaṃ paresaṃ karaṇādīnaṃ jalana+dhāraṇādikriyāya aṅgaṃ upāyati appadhānanti adhippāyo.

Kārakaṃ chabbidhaṃ saññā-vasā chabbīsatividhaṃ;

Pabhedā sattadhā kammaṃ, kattā pañcavidho bhave.

Karaṇaṃ duvidhaṃ hoti, sampadānaṃ tidhā mataṃ;

Apādānaṃ pañcavidhaṃ, ādhāro tu catubbidho.

Vibhattiyo pana –

Paccatta+mupayogañca, karaṇaṃ sampadāniyaṃ;

Nissakkaṃ sāmivacanaṃ, bhumma+mālapana+ṭṭhamaṃti.

Iti payogasiddhiyaṃ kārakakaṇḍo tatiyo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app