6. Tyādikaṇḍa

Atha tyādayo kriyāvācīhi dhātūhi vuccante.

Kriyaṃ ācikkhatīti ākhyātanti kriyāpadassa pubbācariyasaññā. Kāla+kāraka+purisaparidīpakaṃ kriyālakkhaṇaṃ tyādyantaṃ aliṅgañca, vuttampi ce+taṃ –

Yaṃ tikālaṃ tipurisaṃ, kriyāvācī tikārakaṃ;

Atiliṅgaṃ dvivacanaṃ, ta+dākhyātanti vuccati.

14. Kriyatthā bahulaṃ –ti

Ca sabbattha vattate. Kriyā attho etassāti kriyattho dhātu, so ca duvidho sakammakā+kammakavasena. Tattha yasmiṃ kriyatthe kattuvācimhā kammaṃ gavesīyate, so sakammako. Itaro akammako.

Tatra sakammakā kammāpekkhaṃ kriyaṃ vadanti, yathā kaṭaṃ karoti, gāmaṃ gacchati, odanaṃ pacati. Akammakā kammanirapekkhaṃ kriyaṃ vadanti, yathā acchati seti tiṭṭhati. Kriyāti ca gamanapacanādiko asattasammato kattari kamme vā patiṭṭhito kārakasamūhasādhiyo padattho vuccati. Api ca –

Karaṇaṃ bhavanaṃ cāpi, kara+bhūhi kathīyate;

Tato kriyādivācattaṃ, pākādīnaṃ kathaṃ bhave.

Kara+bhūdhātūhi karaṇañca bhavanañca vuccati, pāka+gamanādīhi tesaṃ kriyābhavanānaṃ vāccattaṃ kathaṃ bhavatīti vuttaṃ hoti. Punapi –

Pākādīnañhi vāccattaṃ, karabhūsu na yujjati;

Taṃ bahutaravāccattaṃ, pākādīsu na yujjati.

Taṃ nāma –

Kāriyarūpā hi dhātvatthā, sattāyuttā ca te+khilā;

Tato kriyā ca bhāvo ca, sāmaññaṃ tesu gamyate.

1. Vattamāneti anti si tha mi ma te ante se vhe e mhe.

Vattamāne āraddhāparisamatte atthe vattamānato kriyatthā tyādayo honti. Kriyādhikārattā ‘‘kriyatthā’’ti vuttaṃ. Tesa+maniyame –

14. Pubbaparacchakkāna+mekānekesu tumhā+mha+sesesu dve dve majjhimu+ttama+paṭhamā

Ekānekesu tumhaamhasaddavacanīyesu tadaññasaddavacanīyesu ca kārakesu pubbacchakkānaṃ paracchakkānañca majjhimu+ttama+paṭhamā dve dve honti yathākkamaṃ. Tatthati antīti paṭhamapuriso, ādo niddiṭṭhattā. Si tha iti majjhimapuriso, majjhe niddiṭṭhattā. Mi ma iti uttamapuriso. Uttamasaddo+yaṃ sabhāvato tipabhutīna+manta+māha. Paracchakkepi te antetiādinā evaṃ yojetabbaṃ. Evaṃ sesesu bhavissatiādīsu sattasu paccayavidhānasuttesupi yojetabbaṃ.

Idāni bhūvādīna+maṭṭhagaṇānaṃ bhūvādigaṇesu bhū=sattāya+miti paṭhamadhātuto parā tyādayo yojīyante. Tattha ‘‘ekamhi vattabbe ekavacanaṃ’’ti tyādīsu parabhūtesu kattu+kamma+bhāvesuyeva kyavikaraṇalavikaraṇā hontīti ‘‘kyo bhāvakammesva+parokkhesu māna+nta+tyādīsu’’ ‘‘kattari lo’’ iccādinā tesaṃ vikaraṇānaṃ vidhānā tyādayo kattu+kamma+bhāvesveva viññāyantīti kattari timhilo. Ke te vikaraṇā –

Pubbāparabhāgaṭṭhānā, bhinnadhātuvibhattiyo;

Nissāya paccayā honti, ete vikaraṇā siyuṃ.

5,82. Yuvaṇṇāna+me, o paccaye

Ivaṇṇu+vaṇṇantānaṃ kriyattānaṃ e+o honti yathākkamaṃ paccayeti ūsso+kāro.

5,89. Eona+maya+vā sare

Sare pare eona+mayavā honti yathākkamaṃti ossa avādeso. So puriso sādhu bhavati, sā itthī sādhu bhavati, cittaṃ sādhu bhavati.

Uttattā kattu ākhyāte, tatiyā na ca kattari;

Paṭhamāvibhatti hoteva, atthamattaṃ apekkhiya.

Satipi kriyāyekatte kattūnaṃ bahuttā ‘‘bahumhi vattabbe bahuvacanaṃ’’ti anti.

161. Kvaci vikaraṇānanti

Vikaraṇānaṃ kvaci lopo hotīti lavikaraṇassa lopo, sesaṃ purimasadisaṃ. Te purisā bhavanti. Majjhimapuri- sekavacanaṃ si, tvaṃ bhavasi. Bahuvacanaṃ thapaccayo, tumhe bhavatha. Uttamapurisekavacanaṃ mipaccayo.

57. Himimesva+ssa

Akārassa dīgho hoti himimesu. Ahaṃ bhavāmi. Bahuvacanaṃ mapaccayo, mayaṃ bhavāma. Evaṃ paracchekkepi-bhavate, bhavante. Bhavase, bhavavhe. Bhave, bhavamhe. Keci dīghaṃ katvā paṭhanti, ‘‘byañjane dīgharassā’’ti dīgho, bhavāmhe.

Ettha ca –

Lajjā sattā ṭhiti jāgaraṇaṃ,

Vuddhi kkhaya jīvita maraṇaṃ;

Kīḷā ruci rocate ityevaṃ,

Vuttā akammakadhātu sabbe.

–Ti vuttattā kammaṃ dutiyā na.

Paca=pāke, akāro uccāraṇattho, eva+muparipi. Paca iti ṭhite lavikaraṇaṃ, vikaraṇalopādi purimasamaṃ. So odanaṃ pacati, te pacanti. Tvaṃ pacasi, tumhe pacatha. Ahaṃ pacāmi, mayaṃ pacāma. Paracchakke-pacate, pacante. Pacase, pacavhe. Pace, pacāmhe.

1,22. Vippaṭisedhe

Vippaṭisedhanaṃ=aññamaññapaṭisedhanaṃ vippaṭisedho. Paṭhamamajjhimapurisānaṃ dvinnaṃ ekattha pasaṅge majjhimapurisabahuvacanaṃ thapaccayo. So ca pacati, tvañca pacasi, tumhe pacatha. Tulyabalavirodhino hi vippaṭisedhā paṭhamamajjhimauttamapurisānaṃ tiṇṇaṃ ekattha pasaṅge uttamapurisabahuvacanaṃ hoti, so ca pacati, tvañca pacasi, ahañca pacāmi mayaṃ pacāmāti bhavati.

Ama+gama=gamane –

5,173. Gama yami+sā+sa disānaṃ vā cchaṅa

Etesaṃ dhātūnaṃ cchaṅa vā hoti nta+māna+tyādīsu. So gāmaṃ gacchati. Anti –

74. Garupubbā rassā re+ntentīnaṃ

Garupubbasmā rassā nte+ntīnaṃ re vā hoti.

Akkharaniyamo chandaṃ,

Garulahuniyamo bhave vutti;

Dīgho saṃyogādipubbo,

Rasso garu lahu tu rasso.

Gacchare gacchanti. Tvaṃ gacchasi, tumhe gacchatha. Ahaṃ gacchāmi, mayaṃ gacchāma. Cchādesābhāvapakkhe ‘‘ū lasse’’ti ekāre gameti. Paralope gamenti. Gamesi, gametha. Gamemi, gamema. Paracchakkepi so gacchate, gacchare gacchante. Gacchase, gacchavhe. Gacche, gacchāmhe.

Pure adhammo dibbati, purā marāmīti ca taṃsamīpe tabbohārūpacārena vattamānavacanaṃ. Vuttañhi –

Āraddhā+niṭṭhitaṃ kiccaṃ, vattamānanti vuccati;

Vattamānasamīpañca, vattamānanti vuccati.

Kimiva te –

Gaṅgāca taṃsamīpañca, yato gaṅgāti ñāyate;

Gaṅgāyaṃ pātu+māgaccha, ghoso gaṅgāya+mityapi.

Mukhyā+mukhyatthabhedena, vattamānaṃ tato dvidhā;

Mukhyañhi ruḷhi+māpannaṃ, ta+dāropā amukhyatāti.

Pure+purāsaddehi vā anāgatatā gamyate, tadā tassa vattamānattā. Kālabyattayo vā eso, bhavantyeva hi kālantarepi tyādayo bāhulakā ‘‘santesu parigūhāmi’’ ‘‘kāyassa bhedā abhisamparāyaṃ, sahabyataṃ gacchati vāsavassa’’ ‘‘ativelaṃ namassissaṃ’’ti. ‘‘Kuto nu tvaṃ āgacchasi, rājagahato āgacchāmī’’tiādīsu pana paccuppannasamīpe vattamānavacanaṃ.

5,175. Gama vada dānaṃ ghamma vajja dajjā

Gamādīnaṃ ghammādayo vā honti nta+māna+tyādīsu. Ghammati, ghammanti iccādi.

Kamme –

Upasaggavasā koci, akammopi sakammako;

Yathā+bhibhūyate rāgo, tāpasena mahiddhināti –

Vuttattā akammakato kammani anupubbā bhūdhātuto tyādayo honti.

5,17. Kyo bhāvakammesva+parokkhesu māna+nta+tyādīsu

Bhāvakammavihitesu parokkhāvajjitesu māna+nta+tyādīsu paresu kyo hoti kriyatthā. Kakāro+nubandhakāriyattho. ‘‘Na te kānubandha+nāgamesū’’ti paṭisedhā okārābhāvo. Anubhūyati sukhaṃ devadattena.

Ettha ca –

Ākhyātena avuttattā, kattuto tatiyā na tu;

Dutiyā hoti kammassa, vuttattā paṭhamāpi+dha.

Anubhūyanti sampattiyo tayā. Anubhūyasi tvaṃ devadattena. Anubhūyatha tumhe. Ahaṃ anubhūyāmi, tayā mayaṃ anubhūyāma. Dvitte anubhuyyati+ccādi. Evaṃ paracchakke.

Bhāve adabbavuttino bhāvassa ekattā ekavacanameva. Tañca paṭhamapurisekavacaneyeva sambhavati, neva+ññaṃ, bahulaṃvidhānā. Bhūyati bhūyate devadattena, sampati bhavanantyattho.

Pacadhātuto kamme kyo.

37. Kyassati

Kriyatthā kyassa īña vā hoti. Ño ādyāvayavattho. Devadattena odano pacīyati paccati, reādese odanā pacīyare pacīyanti, paccare paccanti. Cavaggapubbarūpāni. Tvaṃ pacīyasi paccasi, tumhe pacīyatha paccatha. Ahaṃ pacīyāmi paccāmi, mayaṃ pacīyāma paccāma. Paracchakke devadattena odano pacīyate iccādi.

Gamito kamme cchaṅa ca īñaāgame ca kate tena gāmo gacchīyati, gāmā gacchīyanti. Gacchīyasi, gacchīyatha. Gacchīyāmi, gacchīyāma. Evaṃ paracchakke. Gamīyati gammati, gamīyanti gammanti. Gamīyasi gammasi, gamīyatha gammatha, gamīyāmi gammāmi, gamīyāma gammāma paracchakkepi evaṃ. Tathā ghammīyati, ghammīyanti iccādi.

Kriyatthā kattari tyādi, kammasmiñca sakammakā;

Bhāve vā+kammakā kammā+vacanicchāya maññate.

Tathā hi vijjamānassāpi kammāssa avacanicchāyaṃ idaṃ vuccati –

Satopi na vivakkhā+ssa, asatopi ca sā bhave;

Taṃ yathā+nudarā kaññā, vañjhāvaddhitako yathā.

Vivakkhā lokikā esā, asakya+mativattituṃ;

Katha+mesa vipariyāso, loko evā+nayujjate.

(Vattamānapaccayanayo).

2. Bhavissati ssati ssanti ssati ssatha ssāmi ssāma ssate ssante ssase ssavhe ssaṃ ssāmhe

Bhavissati=anāraddhe atthe vattamānato kriyatthā ssatyādayo honti.

35. A+ī+ssādīnaṃ byañjanassiña

Kriyatthā paresaṃ aādīnaṃ īādīnaṃ ssādīnañca byañjanassi+ña hoti vibhāsā. Vavatthitavibhāsā+yaṃ. Sseti ssādīnaṃ ssatiādīnañcāvayavo gahito, ‘‘ūbyañjanassā’’ti siddhepi tyādīsu etesamevāti niyamattho+ya+mārambho. Lassākāralope o+avādese bhavissati, bhavissanti. Bhavissasi, bhavissatha. Bhavissāmi, bhavissāma. Bhavissate, bhavissante. Bhavissase, bhavissavhe. Bhavissaṃ, bhavissāmhe.

Kamme –

49. Kyassa sse

Kyassa vā lopo hoti sse. Sukhaṃ tayā anubhavissati, anubhavissanti. Anubhavissasi, anubhavissatha. Anubhavissāmi, anubhavissāma. Aññatra anubhūyissati, anubhūyissanti iccādi. Evaṃ paracchakke. Bhāve-bhūyissati bhūyissate.

Kattari-pacissati, pacissanti iccādi. Kamme-pacissati odano devadattena, pacīyissati, paccissati. Paccissanti odanā pacīyissanti, pacīyissare, paccissare, paccissanti.

Gamito kattari-so gacchissati, te gacchissanti. Tvaṃ gacchissasi, tumhe gacchissatha. Ahaṃ gacchissāmi, mayaṃ gacchissāma. Gacchissate, gacchissante. Gacchissase, gacchissavhe. Gacchissaṃ, gacchissāmhe. Saggaṃ gamissati, gamissanti. Gamissasi, gamissatha. Gamissāmi, gamissāma iccādi. Kamme-gacchiyissati, gacchiyissanti iccādi. Kyalope gamissati, gamissanti iccādi. Tathā ghammissati ghammīyissati, ghammissanti, ghammīyissanti iccādi.

3. Nāme garahāvimhayesu

Nāmasadde nipāte sati garahāyaṃ vimhaye ca gamyamāne ssatyādayo honti. Ime hi nāma kalyāṇadhammā paṭijānissanti. Ettha ‘‘jyādīhi knā’’ti knāvikaraṇe ‘‘ñāssane jā’’ti jādeso. Na hi nāma bhikkhave tassa moghapurisassa pāṇesu anuddayā bhavissati. Kathañhi nāma so bhikkhave moghapuriso sabbamattikāmayaṃ kuṭikaṃ karissati. Vimhaye-acchariyaṃ vata bho, abbhutaṃ vata bho, santena vata bho pabbajitā vihārena viharanti, yatra hi nāma saññī samāno jāgaro pañcamattāni sakaṭasatāni nissāya nissāya atikkantāni neva dakkhiti, na pana saddaṃ sossati. Acchariyaṃ andho nāma pabbata+mārohissati, badhiro nāma saddaṃ sossati. (Bhavissantipaccayanayo).

4. Bhūte ī uṃ o ttha iṃ mhā ā ū se vhaṃ a mhe

Bhūte parisamatte atthe vattamānato kriyatthā īādayo honti. Bhūtānajjatane upari vakkhamānattā ime īādayo bhūtajjatane. ‘‘Suvo ahosi ānando’’tiādīsu bhūtasāmaññeva bhavanti.

Ahassu+bhayato aḍḍha-rattaṃ vā tadupaḍḍhataṃ;

Antokatvāna viññeyyo, aho ajjatano iti;

Tadañño pana yo kālo, so+najjatanasaññito.

Iti paṭhamapurisekavacanaṃ ī,

15. Ā+ī+ssādīsva+ña vā

Āādo īādo ssādo ca kriyatthassa vā aña hotīti dhātuto pubbaṃ aña. ‘‘Kattari lo’’ti lo, ekāra+avādesā ca.

38. Eyyātha+sse+a+ā+ī+thānaṃ o+a+aṃ+ttha+ttho+vhoka

Eyyāthādīnaṃ oādayo vā honti yathākkamaṃti īssattho, abhavittho, bhavittho, abhavattho, bhavattho. ‘‘Ā ī ū mhā ssā ssamhānaṃ vā’’ti īssa rassattaṃ. So abhavi bhavi, abhavī bhavī.

39. Uṃssiṃ+svaṃ+su

Tiuṃssa iṃsu+aṃsu vā honti. Abhaviṃsu bhaviṃsu, abhavaṃsu bhavaṃsu, abhavuṃ bhavuṃ.

42. Ossa a+i+ttha+ttho

Ossa aādayo vā honti. Abhava bhava, abhavi bhavi, iñāgame abhavittha bhavittha, abhavattha bhavattha, abhavittho bhavittho, abhavattho bhavattho.

43. Si

Ossa si vā hoti. Abhavisi bhavisi, abhavasi bhavasi. Abhavo bhavo.

45. Mhātthāna+muña

Esaṃ uña vā hoti. Īādisambandhīnameva gahaṇaṃ. Abhavuttha bhavuttha.

46. Iṃssa ca siña

Iṃssa ca siña vā hoti mhātthānañca bahulaṃ. Ikāraññakārā uccāraṇaādyāvayavatthā. Abhavasittha bhavasittha, abhavittha bhavittha, abhavattha bhavattha, abhavisiṃ bhavisiṃ, abhavasiṃ bhavasiṃ, abhaviṃ bhaviṃ. Uñāgame āssa rasso. Abhavumha bhavumha abhavumhā bhavumhā. Siñāgame abhavasimha bhavasimha abhavasimhā bhavasimhā abhavimha bhavimha abhavimhā bhavimhā abhavamha bhavamha abhavamhā bhavamhā. Paracchakke – ‘‘eyyāthā’’dinā tthe abhavittha bhavittha abhavattha bhavattha. Rasse abhavatha bhavatha, abhavā bhavā, abhavu bhavu. Abhavise bhavise, abhavase bhavase, abhavivhaṃ bhavivhaṃ abhavavhaṃ bhavavhaṃ, assa a+mādese abhavaṃ bhavaṃ abhava bhava, abhavimhe bhavimhe abhavamhe bhavamhe. Kamme sukhaṃ tayā anubhūyittho anvabhūyattho anubhūyattho anvabhūsi anubhūsī anvabhūyī anubhūyī, anvabhūyiṃsu anubhūyiṃsu anvabhūyaṃsu anubhūyaṃsu anvabhūyuṃ anubhūyuṃ iccādi. Bhāve-tena abhūyittho bhūyittho abhūyattho bhūyattho abhūyi bhūyi abhūyī bhūyī. Tena abhūyattha bhūyattha abhūya bhūya abhūyā bhūyā.

So apacittho pacittho iccādi kattusamaṃ. Kamme-apacīyittho pacīyittho apacīyattho pacīyattho. Cavaggapubba- rūpe apaccittho paccittho apaccattho paccattho apacīyi pacīyi apacīyī pacīyī apacci pacci apaccī paccī, apacīyiṃsu pacīyiṃsu apaciṃsu paciṃsu apacīyaṃsu pacīyaṃsu apaccaṃsu paccaṃsu apacīyuṃ pacīyuṃ apaccuṃ paccuṃ iccādi kattusamaṃ, pubbarūpova viseso.

So gāmaṃ agacchittho gacchittho iccādi purimasamaṃ.

30. Ḍaṃsassa ca ñchaṅa

Ḍaṃsassa ca gamissa ca ñchaṅa vā hoti ā+īādīsu. Agañchittho gañchittho agañchattho gañchattho agañchi gañchi agañchī gañchī iccādi.

29. Gamissā

Āādo īādo ca gamissa ā hoti vā. So agā agami gami agamittho gamittho agamattho gamattho. Īpaccaye lassākārassa ‘‘himimesva+ssā’’ti ettha ‘‘assā’’ti yogavibhāgā dīghe ‘‘dīghā īssā’’ti īssa siādeso, agamāsi agami gami agamī gamī, agamiṃsu gamiṃsu agamaṃsu gamaṃsu agamuṃ gamuṃ. Ossa aādese ajjhaguṃ. Tvaṃ ajjhagā parassa lopo. Tumhe ajjhaguttha. Ahaṃ ajjhagaṃ, mayaṃ ajjhagamha. Paracchakke – ‘‘eyyāthā’’dinā tthe so agacchittha gacchittha agañchittha gañchittha agamittha gamittha agama gama agamā gamā. Te agamū gamū, ossa āādese ajjhaguṃ. Tvaṃ agamise gamise. Tumhe agamivhaṃ. ‘‘Eyyāthā’’ dinā a+mādese ahaṃ agamaṃ gamaṃ ajjhagaṃ. Mayaṃ agamimhe gamimhe. Kammeagacchīyi agamīyi, agacchiyuṃ agamiyuṃ iccādi. Tathā aghammī ghammī iccādi.

13. Māyoge ī+āādī

Māyoge sati īādayo āādayo ca vā honti. Sakakālato kālantarepi paccayavidhānattho+yaṃ. Mā bhavaṃ abhavittho iccādi. Vāvidhānāssatyādi+eyyādi+tvādayopi honti, mā bhavaṃ bhavissati, mā bhavaṃ bhaveyya, mā bhavaṃ bhavatu iccādi. (Īādipaccayanayo).

5. Anajjatane ā ūo ttha a mhā ttha tthuṃ se vhaṃ iṃ mhase

Avijjamānajjatane bhūtatthe vattamānato kriyatthā āādayo honti vā. ‘‘Eyyāthā’’dinā tthe ‘‘ā ī ū mhā’’ iccādinā rasse ca so abhavattha bhavattha abhava bhava abhavā bhavā, te abhavu bhavu abhavū bhavū. O, ‘‘ossā’’tiādinā aādayo, abhava bhava abhavi bhavi abhavattha bhavattha abhavattho bhavattho, siādese abhavasi bhavasi abhavo bhavo. Tumhe abhavattha bhavattha. Ahaṃ abhavaṃ bhavaṃ abhava bhava, mayaṃ abhavamha bhavamha abhavamhā bhavamhā. So abhavattha bhavattha. Te abhavatthuṃ bhavatthuṃ. Tvaṃ abhavase bhavase. Tumhe abhavavhaṃ bhavavhaṃ. ‘‘Issa ca siña’’ti siṃ, ahaṃ abhavasiṃ bhavasiṃ abhaviṃ bhaviṃ. Mayaṃ abhavamhase bhavamhase. Kamme-tthe sukhaṃ tayā anubhūyittha, iñāgamābhāve anubhūyattha iccādi. Bhāve-abhūyattha bhūyattha iccādi.

So odanaṃ apacattha pacattha iccādi kattusamaṃ. Kamme-apacīyattha pacīyattha apaccattha paccattha apacīya pacīya apacīyā pacīyā apacca pacca apaccā paccā. Apacīyu pacīyu apacīyū pacīyū apaccu paccu apaccū paccū iccādi. ‘‘Māyoge ī+āādī’’ti māyogepi āādayo, mā bhavaṃ apaccattha iccādi.

Tathā agacchattha gacchattha iccādi purimasamaṃ. Tathā agamattha gamattha iccādipi aghammattha ghammattha iccādipi. (Anajjatanapaccayanayo).

6. Parokkhe a u e ttha a mha ttha re ttho vho i mhe

Apaccakkhe bhūtānajjatane vattamānato kriyatthā aādayo honti. Akkhānaṃ=indriyānaṃ paraṃ parokkhaṃ. Tasmiṃ. ‘‘Aparokkhesū’’ti vacanā kya+lādivikaraṇā na honti.

5,71. Parokkhāyañca

Parokkhāyaṃ paṭhama+mekassaraṃ saddarūpaṃ dve bhavati. ‘‘Bhūssa vuka’’ itiādīsu vuka, bhūva bhūva iti dvitte –

5,75. Lopo+nādibyañjanassa

Dvitte pubbassa ādito+ññassa byañjanassa lopo hoti.

18. Pubbassa a

Aādīsu dvitte pubbassa bhūssa a hoti.

5,78. Catutthadutiyānaṃ tatiyapaṭhamā

Dvitte pubbesaṃ catutthadutiyānaṃ tatiyapaṭhamā honti yathākkamaṃti bakāre so babhūva kira, te babhuvu kira. Tvaṃ babhuve kira, iña tumhe babhuvittha kira. Ahaṃ babhuva kira, mayaṃ babhuvimha kira. So babhuvittha kira, te babhuvire kira. Tvaṃ babhuvittho kira, tumhe babhuvivho kira. Ahaṃ babhuvi kira, mayaṃ babhuvimhe kira. Kamme-anupabhuva kira iccādi. Bhāvebabhuva babhuvittha kira.

Papaca, papacu. Papace, iñāgame papacittha. Aññatra ‘‘saṃyogādilopo’’ti lopo, papacittha. Papaca, papacimha. Papacittha, papacire. Papacittho papacitho, papacivho. Papaci, papacimhe. Evaṃ kamme.

Aādipaccaye dvibhāve anādibyañjanalope pubbassa ‘‘kavaggahānaṃ cavaggajā’’ti cavaggajakāre ‘‘byañjane dīgharassā’’ti dīghe ca kate so gāmaṃ jagāma kira, jagamu. Jagame, jagamittha. Jagama, jagamimha. Jagamittha, jagamire. Jagamittho, jagamivho. Jagami, jagamimhe. Evaṃ kamme.

Mūḷhavikkhittabyāsattacittena attanāpi kriyā katā abhinibbattikāle+nupaladdhāsamānā phalenā+numīyamānā parokkhāva vatthuto. Tena uttamavisayepi payogasambhavo. (Parokkhāpaccayanayo).

7. Yyodo vā+tipattiyaṃ ssā ssaṃsu sse ssatha ssaṃ ssamhā ssatha ssiṃsussasessavhessiṃ ssāmhase.

Eyyādo visaye kriyātipattiyaṃ ssādayo honti. Vidhurapaccayopanipātato kāraṇavekallato vā kriyātipatana+manipphatti kriyātipatti. Ete ca ssādayo sāmatthiyā atītānāgatesveva honti, na vattamāne, tatra kriyātipatyasambhavā. Iñāgame ssāssa vā rasse ca sace so paṭhamavaye pabbajjaṃ alabhissa, arahā abhavissa bhavissa abhavissā bhavissā vā, te ca taṃ alabhissaṃsu, arahanto abhavissaṃsu bhavissaṃsu. ‘‘Eyyāthā’’dinā ssessa vā akāre tvaṃ abhavissa bhavisse. Tumhe abhavissatha. Ahaṃ abhavissaṃ. Rasse mayaṃ abhavissamha bhavissamha abhavissamhā bhavissamhā. Paracchakke-so abhavissatha, abhavissiṃsu. Abhavissase, abhavissavhe. Abhavissiṃ, abhavissāmhase.

Kamme-tena sukhaṃ anvabhavissa, anvabhavissaṃsu kyalopo. Anvabhūyissa anvabhūyissā iccādi. Bhāve-tena abhūyissa bhūyissa abhūyissā bhūyissā. Abhūyissatha bhūyissatha.

Evaṃ taṇḍulādisādhanaṃ alabhissa, odanaṃ apacissa pacissa iccādi. Kamme-tena odano apacissa pacissa apacissā pacissā apacīyissa pacīyissa apacīyissā pacīyissā apaccissa paccissa apaccissā paccissā iccādi.

So agacchissa gacchissa agacchissā gacchissā iccādi. Cchādesā+bhāve agamissa gamissa agamissā gamissā iccādi. Kamme-agacchissa gacchissa agacchīyissa iccādi. Agamissa gamissa agamīyissa iccādi. Tathā aghammissa iccādi. (Kriyātipattipaccayanayo).

8. Hetuphalesve+yya eyyuṃ eyyāsi eyyātha eyyāmi eyyāma etha eraṃ etho eyyāvho eyyaṃ eyyāmhe.

Hetubhūtāyaṃ phalabhūtāyañca kriyāyaṃ vattamānato kriyatthā eyyādayo honti vā. Lavikaraṇavuddhiādi pubbasamaṃ. Parikappe –

75. Eyye+yyāse+yyannaṃ ṭe

Eyya+eyyāsi+eyya+miccesa+me vā hoti. So dāni kinnu kho bhave, yadi so paṭhamavaye pabbajeyya, arahā bhaveyya.

47. Eyyuṃssuṃ

Eyyu+miccassa ñuṃ vā hoti. Sace saṃkhārā niccā bhavuṃ bhaveyyuṃ, na nirujjheyyuṃ. Yadi tvaṃ bhave bhaveyyāsi. ‘‘Eyyāthā’’ dinā assa okāre tumhe bhaveyyātho bhaveyyātha katha+mahaṃ devo bhaveyyāmi.

78. Eyyāmasse+mu ca

Eyyāmassa emu vā hoti u ca. Kinnu kho mayaṃ bhavemu bhaveyyāmu bhaveyyāma. Paracchakke-bhavetha, bhaveraṃ. Bhavetho, bhaveyyāvho. Bhave bhaveyyaṃ, bhaveyyāmhe. Kamme-sukhaṃ tayā anubhuyye anubhuyyeyya, anubhuyyuṃ anubhūyeyyuṃ. Tena tvaṃ anubhūye anubhūyeyyāsi, tumhe anubhūyeyyātho anubhūyeyyātha. Tenā+haṃ anubhūyeyyāmi, mayaṃ anubhūyemu anubhūyeyyāmu anubhūyeyyāma. Paracchakke-anubhūyetha iccādi. Bhāve-bhūye bhūyeyya bhūyetha.

Vidhimhi-so odanaṃ pace paceyya iccādi. Kamme-pacīye pacīyeyya pacce pacceyya iccādi.

Anumatiyaṃ-so gāmaṃ gacche gaccheyya iccādi. Aññatra game gameyya iccādi. Tathā ghamme ghammeyya iccādi.

Pāto paceyya ce bhuñje, icce+ttha pacanakriyā;

Hetubhūtāti viññeyyā, phalaṃ tva+nubhavakriyā.

11. Sattya+rahesve+yyādī

Sattiyaṃ arahate ca kriyatthā eyyādayo honti. Bhavaṃ khalu pattaṃ paceyya, bhavaṃ satto, bhavaṃ araho.

12. Sambhāvane vā

Sambhāvane gamyamāne dhātunā vuccamāne ca eyyādayo honti vibhāsā. Api bhavaṃ gilitaṃ pāsāṇaṃ paceyya udaragginā, sambhāvemi saddahāmi bhavaṃ paceyya, bhavaṃ pacissati, bhavaṃ apaci.

9. Pañha+patthanā+vidhīsu

Pañhādīsu kriyatthato eyyādayo honti.

Pañhā saṃpucchanaṃ, iṭṭhā-siṃsanaṃ yācanaṃ duve;

Patthanā, bhattiyā vā+tha, na vā byāpāraṇā vidhi.

Pañhe-kiṃ so bhattaṃ paceyya, udāhu byañjanaṃ. Patthanāyaṃ-aho vata so paceyya ce. Vidhimhi-bhavaṃ pattaṃ paceyya. (Eyyādipaccayanayo).

10. Tu antu hi tha mi ma taṃ antaṃ ssu vho e āmase

Pañhapatthanāvidhisve+te honti kriyatthato. Āsiṃsanatthe-so sukhī bhavatu, te sukhitā bhavantu.

48. Hissa+to lopo

Ato parassa hissa vā lopo hoti. Tvaṃ sukhī bhava bhavāhi, himhi dīgho. ‘‘Eyyāthā’’dinā vhoka, tumhe sukhitā bhavathavho bhavatha. Ahaṃ sukhī bhavāmi, mayaṃ sukhino bhavāma. Paracchakke-tathā bhavataṃ, bhavantaṃ. Bhavassu, bhavavho. Bhave bhavāmase. Kamme-tayā anubhūyatu, anubhūyantu iccādi. Bhāve-bhūyatu, bhūyataṃ.

Āṇattiyaṃ-devadatto dāni odanaṃ pacatu, pacantu iccādi. Kamme-tena odano paccatu iccādi. Tathā so gāmaṃ gacchatu iccādi. ‘‘Ū lasse’’ti lasse+kāre gametu, gamentu iccādi. Ghammādese ghammatu, ghammantu iccādi. Kamme-gacchīyatu iccādi. Tathā gamīyatu iccādi.

Vidhimhi-lassa lope lutte vuddhi, idha pabbato hotu.

Nimantane-adhivāsetha tumhe bhante bhagavā bhojanaṃ, vasatissa ‘‘curādito ṇī’’ti ṇimhi ‘‘assā ṇānubandhe’’ti ā, ‘‘yuvaṇṇāna+meo paccaye’’ti e ca hoti. Idha nissīdatu bhavaṃ, sadassa ‘‘jara+sadāna+mīma vā’’ti īma, manubandhattā antasarato īma.

Ajjhesane-desetu bhante bhagavā dhammaṃ, ettha curādittā purimasamaṃ.

Anumatiyaṃ-puccha vāsava maṃ pañhaṃ, pavisatu bhavaṃ. Ettha pucchato hissa lopo. Evaṃ nisīda.

Patthanā=yācanā, tatra-dada=dāne, dadāhi me gāmavarāni pañca, dāto lassa ekāre ca ekaṃ me nayanaṃ dehi.

Pattakāle-sampatto te kālo kaṭakaraṇe, kaṭaṃ karotu bhavaṃ. Ettha ‘‘tanāditvo’’ti o.

Tvādī eyyādayo vatta-mānā sampati,+nāgate;

Bhavissati, parokkhādi-cattāro+tītakālikā.

5,173. Gama yami+sā+sa disānaṃ vā cchaṅa

Etesaṃ vā cchaṅa hotinta+māna+tyādīsu. So saggaṃ gacchati gameti, gacchanti iccādi. Kamme-gacchīyati gamīyati iccādi. Yama=uparame, parokkhāanajjatanarūpāni sabbattha payoga+manugamma yojetabbāni. Nipubbo, niyacchati niyamati, niyacchanti niyamanti. Saṃpubbo, ‘‘ye saṃssā’’ti ññattaṃ, saññamati, saññamanti. Kamme-niyacchīyati niyamīyati niyammati, saññamīyati vā. Tathā niyacchissati, saññamissati. Niyacchi, saṃyami. Niyacchissa, saṃyamissa. Niyaccheyya, saṃyameyya. Niyacchatu, saññamatu. Isa+siṃsa=icchāyaṃ, so saggaṃ icchati, icchanti iccādi. ‘‘Lahussupantassā’’ti vuddhimhi esati, esanti iccādi. Kamme-icchīyati, ‘‘vā kvacī’’ti vuddhimhi esīyati. Pubbarūpe issati issate iccādi. Icchissati esissati iccādi. Icchi esi. Icchissa esissa. Iccheyya eseyya. Icchatu esatu iccādi. Āsa=upavesane, so āsane acchati iccādi. ‘‘Byañjane dīgharassā’’ti rasso, upapubbo, tathā upāsati. Acchissati upāsissati. Acchi upāsi. Acchissa upāsissa. Accheyya upāseyya. Acchatu upāsatu iccādi. Disa=pekkhane, dicchati dicchanti iccādi sabbaṃ purimasamaṃ. Labha=lābhe, ito paraṃ visesaṭṭhānamevavakkhāma, sabbavāro vuttānusārena gahetabbo. Labhati, labhanti iccādi. Kamme-kyassa pubbarūpādimhi kate labbhati iccādi.

73. Labhā iṃ+īnaṃ thaṃ thā vā

Labhasmā iṃ īnaṃ thaṃ+thā vā honti. So alabhittha labhittha alabhi labhi iṃ paccaye alatthaṃ alabhiṃ iccādi.

26. Labha vasa+cchida bhida rudānaṃ cchaṅa

Labhādīnaṃ cchaṅa hoti ssena saha. Lacchati labhissati, lacchanti labhissanti iccādi. Kriyātipattiyaṃ ssābhāgassa cchaṅādese alacchā alabhissa iccādi. Vasa=nivāse, vacchati vasissati. Kamme-bahulādhikārā ‘‘assū’’ti ukāro , pubbarūpe vussati vussissati iccādi. Tathā avacchā avasissā. Chida=dvedhākaraṇe, checchati chindissati, ‘‘mañca rudhādīnaṃ’’ti maṃ lo ca. Lassa lopo ca. Bhida=vidāraṇe, bhecchati bhindissati. Abhecchā abhindissā. Ruda=rodane, rucchati rodissati. Arucchā arodissā iccādi.

Aññapaccayepi chidassa ‘‘cchaṅa’’ iti yogavibhāgā cchaṅa, bhūte ūṃ paccaye acchecchuṃ acchindiṃsu. Vuttato aññadhātūnañca, gama=gamane, gacchaṃ gacchissaṃ. Aññapaccayepi vaca=byattavacane iccādi, kamme-bahulādhikārā tyādīsu parabhūtesupi yathāgamaṃ vacādīnañcassa ‘‘vacādīnaṃ vassuṭa vā’’ti kamme uṭa ca ‘‘assū’’ti assa u ca, tena dhammo uccati vuccati, vuccanti iccādi, yassa ca pubbarūpaṃ.

27. Bhuja muca vaca visānaṃ kkhaṅa

Bhujādīnaṃ kkhaṅa hoti ssena saha. Vakkhati vacissati, vakkhanti vacissanti iccādi.

21. Īādo vacassoma

Īādīsu vacassa oma hoti. Makārānubandhattā ‘‘mānubandho sarāna+mantā paro’’ti paribhāsato sarā paro. Avoci, avocuṃ, avoco iccādi. Anajjatane-avaca avacā vacā iccādi. Kriyātipattiyaṃ-avakkhā avacissā, avakkhiṃsu avacissiṃsu iccādi. Vaceyya iccādi. Kamme-vucceyya iccādi. Tathā vacatu, vuccatu iccādi.

Bhuja=pālanajjhohāresu , ‘‘bhujā’’ dinā kkhavādese bhokkhati bhuñjissati.

Kusa=akkose, āpubbo, tassa rasso ca, akkosati iccādi ñeyyaṃ, lavikaraṇalopavuddhiyo.

34. Kusa+ruhehī+ssa chi

Kusā ruhā ca parassa īssa chi vā hoti. Pararūpapaṭhamakkharāni, akkocchi akkosi iccādi. Abhipubbo ruha=rohane, abhirucchi abhiruhi iccādi.

Vaha=pāpuṇane, vahati, vahanti. Kamme-kye ‘‘hassa vipallāso’’ti vipariyāso, tena so vuyhati, ‘‘assū’’ti uttaṃ. Vahissati, vuyhissati. Avahi, avuyhittha, avuhi. Avahissā, vuyhīssā iccādi. Vaheyya, vuyheyya. Vahatu, vuyhatu iccādi.

Jara=jīraṇe,

5,174. Jara marāna+mīyaṅa

Jara marānaṃ īyaṅa vā hoti māna+nta+tyādīsu. Jīyati. ‘‘Jara sadāna+mīma’’ti īmaāgamo lo ca, jīrati. Kamme-jīrīyati jīyīyati. Evaṃ jīyissati jīrissati, jīyīyissati jīrīyissati. Ajīyi ajīri, ajīyīyi ajīrīyi. Ajīyissā ajīrissā, ajīyīyissā ajīrīyissā ajīyissā ajīrīyissā iccādi. Mara=pāṇacāge, īyaṅa, mīyati marati, mīyanti maranti iccādi.

Disa=pekkhane,

5,124. Disassa passa dassa dasa da dakkhāti

Ete ādesā disassa vā honti. Anekavaṇṇattā sabbādeso. Passati passanti, dakkhati dakkhanti. Kamme-kye pubbarūpo, dissati dissanti, vipassīyati dakkhīyati iccādi.

6,69. Dakkha+kha+heti+hohīti lopo

Dakkhādīhi ādesehi parassa ssassa lopo vā hoti. Dakkhati dakkhissati. Apassi passi, apassiṃsu passiṃsu apasso passo, apassittha passittha. Apassiṃ passiṃ, apassimha passimha. Tathā adassī dassī, adassiṃsu dassiṃsu iccādi. Anajjatane dasādeso, addasā addasa. Addā adda iccādi. Apassissa dakkhissa iccādi. Passeyya dakkheyya, passatu dakkhatu iccādi.

Sada=visaraṇagatyāvasādanādānesu, nipubbo, ‘‘jarasadāna+mīma vā’’ti īmaāgamo. Nisīdati, nisīdanti iccādi. Bhāve-nisajjati, nisajjate.

Yaja=devapūjāsaṃgatikaraṇadānesu, yajati, yajanti iccādi. Kamme –

5,113. Yajassa yassa ṭi+yīti

Yajassa yassa ṭi+yī honti kānubandheti bahulādhikārā tyādivisayepi kye pubbarūpe ca ijjati yijjati mayā buddho. So yajissati, tena ijjissate yijjissate. So yajī , tena ijji yijji. So yajissā, tena ijjissā yijjissā. So yajeyya, tena ijjeyya yijjeyya. So yajatu, tena ijjatu yijjatu iccādi.

Vada=vacane, ‘‘gamavadā’’ dinā vadassa vajjādeso vā, lassa ‘‘ūlasse’’ti kvaci e ca, vajjati vadeti vadati, vajjenti vadenti iccādi. Kamme – ‘‘kyassā’’ti īña, vajjīyati vajjati vadīyati, vajjīyanti vajjanti vadīyanti. Vadissati, vadissanti. Avadī vadī, avadiṃsu vadiṃsu. Avadissa vadissa. Vajje vajjeyya vade vadeyya, vajjeyyuṃ vadeyyuṃ. Vajjetu vadetu vadatu iccādi yathāgamaṃ ñeyyaṃ.

Kamu=padavikkhepe, ‘‘parokkhāyañcā’’ti caggahaṇena kama kama iti dvitte anādibyañjanalope lavikaraṇe ‘‘kavaggahā’’ dinā kassa ce niggahītāgame ca kate caṃkamati kamati iccādi. Cala=kampane, caṃcalati. Jala+dala=dittiyaṃ, dvitte daddallati iccādi. (Savuddhikabhūvādinayo).

Hū+bhū=sattāyaṃ, tyādīsu ‘‘kattari lo’’ti lo, tassa lope ‘‘yuvaṇṇāna+meo paccaye’’ti okāro. So hoti, te honti. Hosi, hotha. Homi, homa iccādi. Bhāve-tena hūyati hūyate.

31. Hūssa he+hehi+hohi ssatyādo

Hūssa heādayo honti ssaccādo. Hessati hehi ssati hohissati.

69. Dakkha+kha+hehi+hohīhi lopoti

Dakkhādīhi ādesehi parassa ssassa vā lopo hoti. Hehiti hehissati, hohiti hohissati. Hehinti hehissanti, hohinti hohissanti iccādi. Anajjatane īmhi añāgamo, ‘‘paro kvacī’’ti īssa lopo, so ahu. Vuddhimhi ‘‘dīghā īssa’’ iti īssa siādeso, suvo ahosi ānando.

41. Hūto resuṃ

Hūto parassa u+miccassa resuṃ vā hoti. Rakārānubandho ‘‘rānubandhentasarādissā’’ti antasarādissa lopo. Ahesuṃ. Okāravuddhi avādese ahavuṃ. Ossa siādese ahosi.

46. Iṃssa ca siña

Imiccassa siña hoti mhātthānañca bahulaṃ. Ñākāro ākhyāvayavattho (ukāro) ikāro uccāraṇattho. ‘‘Aīssā’’ dinā iñāgame tumhe ahosittha, ahosi. Parassaralope rasse ca ahuṃ, ahosimha, ahumha, rasso. Bhāve-abhavi, āssatthādeso, abhavittha. Anajjatane āūādipaccaye kate ‘‘yuvaṇṇāna+miya ṅuvaṅa sare’’ti uvaṅādese ahuvā, ahuvu, ahuvo, ahuvattha. Assa amādese ahuṃ ahuvaṃ, ahumha iccādi. Bhāve-tena ahuyi ahuyittha. Ahavissā, ahavissaṃsu iccādi. Bhāve-ahuyissa, ahuyissatha. Pubbassaralopo, heyya , heyyuṃ iccādi. Bhāve-hūyeyya, hūyetha. Hotu, hontu iccādi. Bhāve-hūyatu, hūyataṃ. Anupubbe anubhoti iccādi sabbavāresu yojetabbaṃ. Bhāve rūpābhāvā. Kamme-anubhūyati iccādi viseso.

Si=saye, lassa lopo vuddhi, seti. Ayādese sayati, senti sayanti iccādi. Kamme-atipubbo, kye ‘‘dīgho sarassā’’ti issa dīghe ca kate tena atisīyati, atisīyanti iccādi. Bhāve-tena sīyati, sīyate. Tathā bhavissatiādīsu.

Nī=pāpane, dvikammako+yaṃ, ajaṃ gāmaṃ neti nayati, nenti nayanti iccādi. Kamme-nīyate gāmaṃ ajo devadattena iccādi. Tathā sesesupi yojetabbaṃ.

Ṭhā=gatinivattiyaṃ –

5,175. Ṭhāpānaṃ tiṭṭhapivā

Ṭhāpānaṃ tiṭṭhapivāhonti vā nta+māna+tyādīsu. Lassa lope tiṭṭhati, tiṭṭhanti, ṭhāti, ṭhānti.

5,131. Pādito ṭhāssa vā ṭhaho kvaciti

Pādito parassa ṭhāssa kvaci ṭhaho hoti vā. Saṇṭhahati, saṇṭhahanti. Lasse, adhiṭṭheti, adhiṭṭhenti. Kamme –

5,137. Aññādissā+ssī kye

Ñādito+ññassa ākārantassa kriyatthassa ī hoti kye. Upaṭhīyati, upaṭhīyanti. Ṭhahādese ‘‘kyassā’’ti īña , tena patiṭṭhahīyati, patiṭṭhahīyanti. Bhāve-īmhi ṭhīyati, ṭhīyate. Tathā papubbe patiṭṭhissati patiṭṭhahissati. Īssa simhi aṭṭhāsi, aṭṭhaṃsu, saṇṭhahi, saṇṭhahiṃsu. Patiṭṭhissa patiṭṭhahissa. Tiṭṭhe tiṭṭheyya, saṇṭhe saṇṭheyya, saṇṭheyyuṃ, saṇṭhahe saṇṭhaheyya. Tiṭṭhatu ṭhātu, saṇṭhahatu iccādi.

Pā=pāne, pivādese pivati. ‘‘Tavaggavaraṇā’’ do ‘‘bayañā’’ti yogavibhāgena vassa bakāro, pibati. Kammepīyati, pīyanti iccādi.

Asa=bhuvi,

52. Tassa thoti

Atthito parassa tassa tho hoti. Pararūpe paṭhamakkharatakāre ca atthi. ‘‘Nta+māna+nti+yi+yuṃsvā+dilopo’’ti assa lopo, santi.

53. Sihisva+ṭa

Atthissa aṭa hoti sihisu. Ṭo sabbādesattho. Tvaṃ asi. Pararūpādimhi kate idāni tumhe attha.

54. Mimānaṃ vā mhimhā ca

Asasmā paresaṃ mimānaṃ mhimhā vā honti taṃsanniyogena asassa aṭa ca. Amhi.

55. Esu sa

Esu mimesu asassa so hoti, pararūpabādhanatthaṃ. Asmi, amha asma. Bhavissatipaccaye –

5,129. A+ā+ssaādīsu

Parokkhā a-ādo anajjatana ā-ādo kriyātipattissā-ādo bhavissatissatyādo ca atthissa bhu hoti. Ādesavidhānaṃ asassāpayogatthaṃ, kismiñci paccayavisese, tasmā asitabbantiādi na bhavati. Bhavissati, bhavissanti. Abhavā, abhavu. Kriyātipattiyaṃ bhuādese abhavissa, abhavissaṃsu iccādi. Eyyādimhi –

50. Atthite+yyādicchannaṃ sa+su+sa+satha+saṃ+sāma

Asa=bhuvi+ccasmā paresaṃ eyyādicchannaṃ sādayo honti yathākkamaṃ. Pararūpe so assa, te assu. Tvaṃ assa, tumhe assatha. Ahaṃ assaṃ, mayaṃ assāma. Tvādimhi so atu, assa lope santhu, ayādese tvaṃ ahi, tumhe attha. Amhi, amha, sādese asmi asma. Bahulādhikārā ajjatane āsi, āsiṃsu, āsuṃ iccādīpi honti.

Brū=vacane,

36. Brūto tissīña

Brūto parassa tissa īña vā hoti. Vuddhiavādese lassa lope bravīti.

5,97. Na brūsso

Brūssa o na hoti byañjane. Brūti. Uvaṅādese brūvanti.

20. Tya+ntīnaṃ ṭa+ṭū

Āhā paresaṃ ti+antīnaṃ ṭa+ṭū honti. Ṭakārā sabbādesatthā. Atoyeva āhā paresaṃ tiantīnaṃ ṭaṭūvidhānañāpakā tiantīsu brūssa āho. Āha, āhu. Brūsi, brūtha. Brūmi, brūma iccādi. Bravissati. Abravi abravī, abravuṃ. Anajjatane abravā, abravu. Parokkhāyaṃ –

16. Aādīsvā+ho brūssa

Brūssa āho hoti parokkhāaādīsu. Supine kira so āha, te āhu iccādi. Abravissa. Brave braveyya. Vuddhippaṭisedhe brūtu, bravantu iccādi.

Hana=hiṃsāyaṃ, timhi vikaraṇalope so hanati hanti. Te hananti iccādi. Kamme-ye nassa ññe pubbarūpaṃ, tena haññati, haññanti haññare. Tathā hanissati iccādi.

67. Hanā cha+khā

Hanā ssāssa cha+khā vā honti. Paṭihaṃkhāmi paṭihanissāmi. Haṃchema hanissāma. Ahani, ahaniṃsūtiādi sabbattha yojetabbaṃ. Huvādayo

Hu=havane . Tyādīsu lo. ‘‘Parokkhāyañcā’’ti caggahaṇena hu huti dvittaṃ, ‘‘kavaggahānaṃ cavaggajā’’ti hassa jo, lalopo vuddhi ca, juhoti aggiṃ, aññatra ‘‘yavā sare’’ti vakāro, juhvati. Juhonti. Juhvanti. Juhosi juhvasi, juhotha juhvatha. Iccādi. Kamme – ‘‘dīgho sarassā’’ti dīghe hūyati tena aggi iccādi. Juhissati, juhissanti. Ajuhavi ajuhosi, ajuhavuṃ ajuhaviṃsu ajuhavaṃsu ajuhosuṃ. Ajuhissa, ajuhissaṃssu. Juhe juheyya. Juhotu, juhontu iccādi.

Hā=cāge, pure viya dvebhāvachādesalope ‘‘rasso pubbassā’’ti pubbassa āssa rasso. Jahāti iccādi. Kamme – ‘‘aññādissā+ssī kye’’ti kye āssa ī, hīyati iccādi. Jahissati. Ajahāsi, ‘‘dīghā īssa’’ iti si, pajahi, ajahiṃsu ajahaṃsu, pajahiṃsu pajahuṃ. Kamme-pahīyi pahīyittha. Ssādi+eyyādi+tvādīsupi ñeyyā.

Dā=dāne, dvibhāvarassattāni, lalopo, dadāti, dadanti iccādi. ‘‘Gamavadā’’ dinā dajjādese dajjati, dajjanti iccādi. Lasse+kāre dānaṃ deti iccādi.

22. Dāssa daṃ vā mimesva+dvitte

Advitte vattamānassa dāssa daṃ hoti vā mimesu. Vaggantaṃ, dammi demi, damma dema. Īkāre dīyati iccādi. Anāgatatthe iñāgame saraṇopādi, dadissati, dadissanti. Dajjissati, dajjissanti. Lavikaraṇe dassati, dassanti. Ajjatane-adadi, adadiṃsu, adajji, adajjiṃsu, adāsi, adaṃsu. Anajjatane-adadā, adadu. Kālātipattiyaṃ-adadissa adajjissa, le adassa, dassaṃsu. Eyyādimhi-dade dadeyya dajje dajjeyya. ‘‘Ṭā’’ti bahulādhikārā dajjādesā parassa eyyassa ṭā, dajjā, dajjuṃ dajjeyyaṃ dadeyyuṃ. Tvādīsu-dadātu, dadantu, dajjatu, dajjantu, lasse+kāre detu, dentu iccādi. Sabbattha kammepi yojanīyaṃ.

Dhā=dhāraṇe, tyādimhi caggahaṇena dvitte pubbākārassa rassatte lalope ‘‘catutthadutiyānaṃ tatiyapaṭhamā’’ti pubbadhakārassa dakāre ca kate dadhāti, dadhanti. Pipubbo, ‘‘tadaminā’’ dinā āssa lopo, ‘‘dhāssa ho’’ti dvitte parassa dhāssa hakāro, dvāraṃ pidahati, pidahanti. Lasse+kāre nidheti, nidhenti. Kamme-vidhīyati, vidhīyanti iccādi. Dhassati, pidahissati, paridahessati. Adhāsi, pidahi. Adhassa, pidahissa. Dadhe dadheyya, pidahe pidaheyya. Dadātu, pidahatu, nidhetu, nidhentu iccādi. (Juhotyādayo).

Bhūvādi ca juhādi ca, huvādidhātavo ci+me;

Savuddhikabhūvādīhi, tidhā bhedaṃ upenti te.

(Bhūvādinayo.)

Adhunā vikaraṇapabhedapakāsanatthaṃ rudhādīnaṃ aṭṭhagaṇānaṃ kānici rūpāni udāhariyante –

Rudha=āvaraṇe, tyādayo honti. Eva+muparipi sabbagaṇesu.

5,19. Mañca rudhādīnaṃ

Rudhādiko aparokkhesu kattuvihitamāna+nta+tyādīsu lo hoti mañca+ntasarā paro. Niggahītassa vaggantaṃ, ‘‘lahussupantassā’’ti saṃyogattā na vuddhi. So maggaṃ rundhati, rundhanti iccādi. Kamme-nipubbo kyo dhassa cavagga+pubbarūpa+tatiyakkharajakārā, tena maggo nirujjhati iccādi. Iñāgame rundhissati, nirujjhissati. Arundhi, arundhiṃsu. Nirujjhittho, nirujjhi, nirujjhiṃsu. Arundhissa, arundhissaṃsu, nirujjhissa, nirujjhissaṃsu. Rundhe rundheyya, nirujjhe nirujjheyya. Rundhatu, rundhantu. Tvaṃ rundha rundhāhi. Nirujjhatu, nirujjhantu iccādi.

Chida=dvedhākaraṇe, chindati, chindanti. Kamme-chijjati, chijjanti. Bhavissatipaccaye – ‘‘labha vasacchidā’’ dinā cchaṅādese checchati chindissati. Kamme-pubbarūpaṃ, chijjissati, chijjissanti. Achindi chindi, acchejji, acchejjiṃsu. Acchindissā achijjissā. Chinde chindeyya, chijje chijjeyya, chindatu, chindantu, chijjatu, chijjantu iccādi.

Bhuja=pālanajjhohāresu, bhuñjati, bhuñjanti iccādi. Bhavissatimhi ‘‘bhuja+muca+vaca+visānaṃ kkhaṅa’’ti dhātvantena saha ssassa kkhaṅādese vuddhi, bhokkhati, bhuñjissati, bhokkhanti, bhuñjissanti iccādi.

Muca=mocane, muccati, muccanti iccādi. Kamme-muccati, muccanti iccādi. (Rudhādinayo).

Diva=kīḷā vijigiṃsā vohāra juti thuti gatīsu,

5,21. Divādīhi yaka

Divādīhi kattari lavisaye yaka hoti. Kakāro kānubandhakāriyattho, eva+mupari ca. Vassa bakāre pubbarūpaṃ, so jutaṃ dibbati, dibbanti iccādi. Kamme-kye tena dibbati, dibbanti iccādi. Dibbissati, tena dibbissati. Adibbi dibbi. Tena adibbi dibbi. Adibbissa. Tena adibbissa. Dibbe dibbeyya. Tena dibbe dibbeyya. Dibbatu. Tena dibbatu iccādi.

Siva=tantusantāne, sibbati, sibbanti iccādi. Pada=gamane, upubbo, cavaggapubbarūpāni, uppajjati, uppajjare uppajjanti iccādi. Kammekye tena paṭipajjate iccādi. Bhāve-uppajjate tayā. Budha=avagamane, jhakārapubbarūpāni yakkharesu. Dhammaṃ bujjhati, bujjhare bujjhanti iccādi. Kamme-mayā dhammo bujjhate iccādi. Yudha=sampahāre, yujjhati+ccādi. Naha=bandhane, ‘‘hassa vipallāso’’ti ye vipallāso, sannayhati+ccādi. Mana=ñāṇe, ññakāra+pubbarūpāni, maññati+ccādi. Tusa=tuṭṭhimhi, pubbarūpe tussati+ccādi. Sama=upasame, sammati+ccādi.

Jana=janane , ‘‘janissā’’ti ā hoti kānubandhe bahulādhikārā, so jāyati, jāyanti+ccādi. Kamme-janituṃ payojetīti ‘‘payojakabyāpāre ṇāpi ce’’ti ṇimhi ‘‘aññatrāpī’’ti vuddhipaṭisedhe kyamhi ‘‘dīgho sarassā’’ti dīghe ca kate tena janīyati, janīyanti iccādi. So jāyissati. Tena janissati. So ajāyi, tena ajanīyi. So ajāyissa, tena ajanīyissa. So jāye jāyeyya, tena janīyeyya. So jāyatu, tena janīyatu iccādi. (Divādinayo).

Tuda=byathane,

5,22. Tudādīhi ko

Tudādīhi kattari lavisaye ko hoti. Tudati, tudanti iccādi. Kamme-tudyati tujjati, tudyare tudyanti, tujjare tujjanti+ccādi. Tathā tudissati tujjissati. Atudi, atudiṃsu, atujji. Atudissa atujjissa, tudeyya tujjeyya. Tudatu, tudantu, tujjatu iccādi.

Visa=pavesane, papubbo. So gāmaṃ pavisati iccādi. Kamme-pavisīyati iccādi. Pavisissati. Pavisīyissati. Pāvisi, īmhi ‘‘bhujamucā’’ dinā yogavibhāgā kkhaṅa. Pāvisi, pavisi pāvekkhi, pathaviṃ pāvisiṃsu pavisiṃsu. Pāvisīyi. Pāvisissa pavisissa. Pāvisīyissa. Pavise paviseyya, vikaraṇalopo pavisīyeyya. Pavisatu, pavisīyatu iccādi. Nudati. Disa=uccāraṇe, uddissati, likhati, tusati iccādi. (Tudādinayo).

Ji=jaye,

5,23. Jyādīhi knā

Jyādīhi kattari lavisaye knā hoti. Na vuddhi. Kilese jināti, jinanti. Tena kileso jīyati, jīyanti, kye dīgho. Jinissati, jinissanti. Ajini jini. Ajīyi, ajīyittha. Ajinissa. Ajīyissa. Jineyya. Jinātu iccādi. Ci=caye, tathā cināti, cinanti iccādi.

Ñā=avabodhane,

5,120. Ñāssa ne jā

Ñādhātussa jā hoti nakāre. Vijānāti.

61. Ñāssa sanāssa nāyo timhi

Sanāssa ñāssa nāyo vā hoti timhi. Nāyati, vijānāti iccādi. Kamme-viññāyati iccādi. Kye ‘‘āsse cā’’ti ettha ‘‘āsse’’ti yogavibhāgā āssa e hoti, yassa dvitte ñeyyati, ñeyyanti iccādi. Vijānissati, vijānissanti. Kamme – ‘‘kyassa sse’’ti kyalope rasse ca kate ñāssati, ñāssanti, viññāyissati, paññāyissati.

65. Ssassa hi kamme

Ñāto parassa ssassa hi vā hoti kamme, paññāyihiti, paññāyihinti. Añāgame samajāni, saṃjāni, saṃjāniṃsu. Samajā- niṃsu . Kamme-paññāyi, paññāyiṃsu. Ajānissa. Kamme-aññāyissa.

63. Eyyassi+yāñā vā

Ñāto parassa eyyassa iyā+ñā honti vā. Jāniyā.

62. Ñāmhi jaṃ

Ñādese sanāssa ñāssa jaṃ vā hoti. Jaññā, jāneyya, jāneyyuṃ. Kamme-paññāyeyya, paññāyeyyuṃ. Vijānātu, vijānanthu. Kamme-viññāyatu iccādi.

Mā=māne, ‘‘ā ī ssādīnaṃ byañjanassiña’’ iti iñaiti yogavibhāgā iñāgame pubbasaralopo, mināti, minanti. Kamme-mīyati iccādi. Lū=chedane, ‘‘kṇāknāsu rasso’’ti dhātussa rasso, lunāti, lunanti. Kamme-lūyati iccādi. Dhu=kampane, dhunāti iccādi. (Jyādinayo).

Kī=dabbavinīmaye,

24. Kyādīhi kṇā

Kyādīhi lavisaye kṇā hoti. ‘‘Kṇāknāsu rasso’’ti rasse kiṇāti, kiṇanti iccādi. Kamme-vikkīyati, vikkīyanti. Vikkiṇissati, vikkiṇissanti. Vikkīyissati, vikkīyissanti. Akiṇi, vikkiṇi, vikkīyi. Akiṇissa, vikkiṇissa. Vikkiṇe vikkiṇeyya.

Vikkīye . Vikkīyeyya. Vikkiṇātu, vikkiṇantu, vikkīyatu, vikkīyantu iccādi. Su=savane, suṇāti, suṇanti iccādi.

Saka=sattiyaṃ,

5,121. Sakā+pānaṃ kuka+ku ṇe

Saka+āpānaṃ kuka+kuiccete āgamā honti ṇe. Sakkuṇāti, sakkuṇanti. Sakkunāti, sakkunanti.

53. Sse vā

Sakasmā kṇāssa kkho vā hoti sse. Sakkhissati, sakkhissanti.

58. Sakā kṇāssa kha īādo

Sakasmā kṇāssa kho vā hoti īādīsu. Asakkhi sakkhi, sakkhiṃsu. Asakkhissa, asakkhissaṃsu. Sakkuṇe sakkuṇeyya. Sakkuṇātu, sakkuṇantu.

Apa=pāpuṇane, papubbo, ‘‘sakā+pānaṃ kuka+ku ṇe’’ti kukate sampatti pāpuṇāti, pāpuṇanti iccādi. Kammepāpīyati, pāpīyanti. Pāpuṇissati, pāpuṇissanti. Kamme-pāpīyissati, pāpīyissanti. Pāpuṇi, pāpuṇiṃsu. Kamme-pāpīyi, pāpīyittha. Apāpuṇissa. Kamme-apāpīyissa. Pāpuṇe, pāpuṇeyya. Kamme-pāpīyeyya. Pāpuṇātu, pāpuṇantu. Kamme-pāpīyatu iccādi. (Kyādinayo).

Su=savane,

25. Svādīhi kṇo

Suādīhi lavisaye kṇo hoti. Kānubandhattā na vuddhi. Dhammaṃ suṇoti. Parassaralope suṇonti. Kamme-kye dīghe sūyati, sūyanti. Dvitte suyyati suyyanti+ccādi. Iñāgame suṇissati, suṇissanti. Kamme-kyalope vuddhi. Sossati, sossanti iccādi. Asuṇi suṇi, asuṇiṃsu suṇiṃsu.

60. Tesu suto kṇo+kṇānaṃ roṭa

Tesu īādīsu suto paresaṃ kṇo+kṇānaṃ roṭa vā hoti. Rakāro anubandho. Ṭo sabbādesattho. Ussa lope dvittaṃ īssa si ca. Assosi, assosiṃsu. ‘‘Iṃssa ca siña’’ti yogavibhāgā siña, assosiṃsu, paccassosuṃ. Asuyi, asuyittha. Asuṇissa, tena asuyissa. Suṇe suṇeyya, suṇeyyaṃ. Tena sūye sūyeyya. Suṇātu, suṇantu. Sūyatu, sūyantu iccādi.

Gi=sadde, giṇoti. Giṇanti. Tvaṃ giṇosi. Giṇissati, giṇissanti. Agiṇissa. Giṇeyya. Giṇotu iccādi. Vu=saṃvaraṇe, āvuṇoti, āvuṇanti. Āvuṇosi iccādi. Sesesupi yojetabbaṃ. (Svādinayo).

Tana=vitthāre,

26. Tanāditvo

Tanādito kattari lavisaye o hoti. Kittiṃ tanoti, tanonti iccādi.

76. Ovikaraṇassu paracchakke

Ovikaraṇassa u hoti paracchakkavisaye. Tanute, tanvante. Tanuse, tanuvhe. Tanve, tanvamhe. Kamme –

5,138. Tanassā vā

Tanassa vā ā hoti kye. Papubbo, patāyati. Pataññati, patāyare patāyanti pataññare pataññanti+ccādi. Tathā vikaraṇalope iñāgame ca tanissati, tanissanti. Patāyissati. Atani, ataniṃsu. Atanissa. Patāyissa. Taneyya, taneyyuṃ. Tanotu, tanontu iccādi.

Kara=karaṇe,

5,177. Karassa sossa kubba+kuru+kayirā

Karassa sa okārassa kubbādayo vā honti nta+māna+tyādīsu. Kubbati, kubbanti. Karoti, karonti. Karosi, karotha.

23. Karassa sossa kuṃ

Karassa sa okārassa kuṃ vā hoti mimesu. Kummi karomi. Kumma karoma. Paracchakke kurute kubbate, kubbante iccādi. Kayirati, kayiranti iccādi. Kamme-kyassa dvitte īssa rasso, kariyyati, karīyati vā iccādi. ‘‘Tavaggavaraṇā’’ dinā ye rassa yakāre kayyati, kayyanti. Bahulādhakārā kamme kvaci iminā kayirādese tena kayirati, kayiranti iccādi. Bhavissatimhi –

25. Hāssa cā+haṅa ssena

Karassa sossa hāssa ca āhaṅa vā hoti ssena saha. Kāhati, kāhanti iccādi. Iñāgame kāhiti, kāhinti iccādi. Āhaṅādesābhāvapakkhe karissati, karissanti iccādi. Ajjatane –

24. Kā īādīsu

Karassa sa okārassa kā hoti vā īādīsu.

44. Dīghā īssa

Dīghato parassa īssa si vā hoti. Akāsi. Īlope akā, akaṃsu. Ossa siādese akāsi. Siñāgame akāsittha. Akāsi, akāsiṃ, akāsimha. Aññatra akarikari, akariṃsu kariṃsu akaṃsu iccādi. Tena akarīyi iccādi. Akarissa iccādi. Kamme-akarīyissa iccādi. Eyyādimhi ‘‘kvaci vikaraṇānaṃ’’ti ovikaraṇalope karekareyya, kareyyuṃ iccādi. Kubbe kubbeyya iccādi.

71. Ṭā

Kayirā parassa eyyassa ṭā hoti. So kayirā.

70. Kayire+yyasse+yyumādīnaṃ

Kayirā parassa eyyumādīnaṃ eyyassa lopo hoti. Kayiruṃ. Tvaṃ kayirāsi, kayirātha. Kayirāmi, kayirāma.

72. Ethassā

Kayirā parasse+thassa ā hotītiādissa essa ā hoti. Kayirātha dhīro. Kamme-kariyeyya, kariyeyyu+miccādi. Karotu kurutu vā, kubbantu karontu iccādi. Paracchakke-kurutaṃ, kubbantaṃ. Kurussu karassu iccādi. ‘‘Eona+ma vaṇṇe’’ti akāro. Kuruvho, kubbe, kubbāmase. Kamme-karīyatu iccādi.

5,133. Karotissa kho

Pādito parassa karassa kvaci kha hoti. Abhisaṅkharoti iccādi. Sabbattha yojetabbaṃ. ‘‘Tadaminā’’dinā khādese abhisaṃkhāsīti viseso. Saka=sattiyaṃ, sakkoti iccādi. Apa=pāpuṇane, papubbo, pappoti iccādi. (Tanādinayo).

Cura=theyye,

1,15. Curādito ṇi

Curādīhi kriyatthehi sakatthe ṇi paro hoti. ‘‘Ṇiṇāpyāpīhi vā’’ti vikappena lo. Dhanaṃ corayati coreti iccādi. Kamme-corīyati iccādi. Corayissati coressati iccādi. Kamme-corīyissati iccādi. Acorayi corayi acoresi coresi iccādi. Acorayissa iccādi. Kamme-acorīyissa iccādi. Coraye corayeyya iccādi. Coretu corentu iccādi.

Cinta=cintāyaṃ, saṃyogattā na vuddhi, cinteti cintayati, cintenti. Kamme-cintīyati, cintīyanti iccādi. Manta=guttabhāsane, manteti mantayati iccādi. Pāla=rakkhaṇe, so dhammaṃ pāleti pālayati. Tena pālīyati+ccādi. (Curādinayo).

Bhūvādi ca rudhādi ca, divādi ca tudādayo;

Jyādī kiyādī svādī ca, tanādī ca curādayo.

(Vikaraṇavidhānaṃ).

5,1. Tija+mānehi kha+sā khamā+vīmaṃsāsu

Khantiyaṃ tijā, vīmaṃsāyaṃ mānā ca kha+sapaccayā honti yathākkamaṃ. Tija=nisāne, akārassā+payogo. Khe ‘‘lahussupantassā’’ti patte+kārassa ‘‘aññatrāpī’’ti paṭisedho. Yakāravajjitabyañjanassa ‘‘pararūpa+mayakāre byañjane’’ti pararūpañca. ‘‘Catutthadutiyā’’ dinā paṭhamakkharakakāre ca ‘‘khachasāna+mekassaro+di dve’’ti tikkha tikkha iti dvibhāve ‘‘lopo+nādibyañjanassā’’tiādito+ññassa byañjanassa lope ca kate titikkhādhātuto tyādipaccaya+lavikaraṇāni. Titikkhati iccādi purimasamaṃ . Kamme-titikkhīyati iccādi. Ito paraṃ kammodāharaṇaṃ na karissāma.

Māna=pūjāyaṃ+timasmā sapaccaya, dvittādimhi kate ‘‘mānassa vī parassa ca maṃ’’ti pubbamānassa vī ca paramānassa mañca hoti. Vīmaṃsadhātuto tipaccayādimhi kate vīmaṃsati iccādi. Titikkhissati, vīmaṃsissati iccādi. Eva+muparipi ajjatanādīsupi yojetabbaṃ. Payojakattā ṇi, ‘‘ṇiṇāpyāpīhi vā’’ti lavikaraṇaṃ, tejayati tejeti. Tathā curādittā na lavikaraṇaṃ, mānayati māneti.

5,2. Kitā tikicchā+saṃsayesu cho

Tikicchāyaṃ saṃsaye ca vattamānā kitā cho hoti. Kita=nivāse, chapaccaye pubbeva pararūpādimhi ca kate ‘‘kitassā+saṃsaye vā’’ti dvitte pubbassa tiādese tikicchadhātuto tyādayo. Tikicchati, tikicchanti+ccādi. Vipubbato kitā chappaccayādimhi kate ‘‘kavaggahānaṃ cavaggajā’’ti dvitte pubbassa kassa co. Vicikicchati, vicikicchanti+ccādi. Payojakattā ketayati+ccādi purimasamaṃ.

5,3. Nindāyaṃ gupa+badhā bassa bho ca

Nindāyaṃ gupa+badhehi cho hoti bassa bho ca. Gupa=rakkhane+tīmasmā chappaccaye ‘‘aññatrāpī’’ti ottābhāve ca pararūpādimhi ‘‘kavaggahā’’ dinā gassa je ca kate ‘‘gupissussā’’ti dvitte pubbassa ussa i hoti. Tyādi+lavikaraṇādimhi jigucchati iccādi. Nindāyaṃ-badha=bandhane+tīmasmā chappaccaye ca imināva bassa bhakāre ca pararūpe paṭhamakkhare bhacchabhacchaiti dvitte anādibyañjanassa lope ‘‘catutthadutiyānaṃ tatiyapaṭhamā’’ti dvitte pubbassa bhassa bakāre ‘‘khachasesvassī’’ti ikāre dīghe ca kate bībhacchadhātuto tyādayo honti. Bībhacchati, bībhacchanti iccādi. Aññatra gopeti+ccādi.

5,4. Tuṃsmā lopo ci+cchāyaṃ te

Tumantato icchāya+matthe te kha+sa+chā honti bahulaṃ, tuṃpaccayassa lopo ca hoti, sutattā. Bhuja=pālana+jjhohāresu. Bhojanāyāti viggayha ‘‘tuṃ+tāye’’ccādinā tuṃpaccaye ‘‘lahussupantassā’’ti okāre pararūpe ca kate bhottu+micchatīti viggayha iminā khapaccaye tuṃpaccayassa iminā ca lope ‘‘nimittābhāve nemittikassāpi ca abhāvo’’ti ñāyā pararūpaokārānaṃ abhāve khassa pararūpa+khakārādimhi ca kate bhukkha bhukkha iti dvitte tatiyabakāro hoti, bubhukkhadhātuto tyādayo honti, bubhukkhati, bubhukkhanti iccādi.

Ji=jaye, jayanāya iti viggayha pure viya tumādimhi kate jetu+micchatīti viggayha sappaccaye jisa jisa iti dvitte anādibyañjanalope dvitte parassa jissa ‘‘jiharānaṃ giṃ’’ti giṃ. Jigiṃsadhātuto tyādīsu jigiṃsati, jigiṃsanti iccādi.

Ghasa=adane , ghasitu+micchati chappaccayādimhi pure viya kate ghassa ‘‘kavaggahā’’dinā jhe jhassa ‘‘catutthadutiyā’’ dinā jakāre ‘‘khachasesvassī’’ti ikāre ca kate jighacchadhātuto tyādayo honti. Jighacchati, jighacchanti+ccādi.

5,5. Īyo kammā

Icchākammato icchāya+matthe īyapaccayo hoti. Putta+micchatīti īyapaccaye īyādivuttittā ‘‘ekatthatāyaṃ’’ti vibhattilopo. Puttīyati, puttīyanti+ccādi.

5,6. Upamānā+cāre

Kammato upamānā ācāratthe īyo hoti. Putta+mivā+carati puttīyati sissaṃ, puttīyanti+ccādi.

5,7. Ādhārāti

Īyo hoti. Kuṭiya+mivā+carati kuṭīyati pāsāde. Pāsādevā+carati pāsādīyati kuṭiyaṃ, pāsādīyanti+ccādi.

5,8. Kattutā+yo

Kattuto+pamānā ācāratthe āyo hoti. Pabbato ivā+carati sīlādiguṇayogatoti pabbatāyati yogī, pabbatāyadhātuto tyādayo.

5,9. Cyatthe

Kattuto abhūtatabbhāve āyo hoti bahulaṃ. Bhusoti paṭhamantato abhuso bhuso bhavatīti bhusāyati, bhusāyanti iccādi. ‘‘Vicchābhikkhaññesu dve’’ti ābhikkhaññatthe dvitte apaṭapaṭā paṭapaṭā bhavatīti āye paṭapaṭāyati, paṭapaṭāyanti+ccādi. Alohito lohito bhavati lohitāyati.

5,10. Saddādīni karoti

Saddādīhi dutiyantehi karotīti asmiṃ atthe āyo hoti. Saddaṃ karoti saddāyati. Evaṃ verāyati, kalahāyati, dhūpāyati+ccādi.

5,11. Namotva+sso

Namoiccasmā karotīti asmiṃ atthe asso hoti. Namo karotīti asmiṃ atthe assapaccaye tyādayo honti, tathāgataṃ namassati, namassanti iccādi.

5,12. Dhātvatthe nāmasmi

Nāmasmā dhātvatthe bahula+mi hoti. Hatthinā atikkamatīti ipaccaye lavikaraṇa+ekāra+ayādesesu katesu atihatthayati. Evaṃ vīṇāya upagāyati upavīṇāyati, vinayaṃ daḷhaṃ karoti daḷhayati, visuddhā hoti ratti visuddhāyati, kusalaṃ pucchati kusalāyati+ccādi.

5,13. Saccādīhā+pi

Saccādīhi dhātvatthe āpi hoti. Sacca+mācikkhatīti āpimhi tyādipaccaye ‘‘ṇi+ṇāpyā+dīhi vā’’ti lavikaraṇa+e+ayādesā. Saccāpayati, saccāpeti iccādi. Attha+mācikkhati atthāpayati. Evaṃ vedāpayati. Sukkhaṃ karotīti sukkhāpayati sukkhāpeti iccādi.

5,16. Payojakabyāpāre ṇāpi ca

Kattāraṃ yo payojeti, tassa byāpāre kriyatthā ṇi+ṇāpī honti bahulaṃ.

Ṇipaccayo uvaṇṇantā, āto ṇāpeva hoti+ha;

Dve dve+ko hoti vā sese, bahulaṃtyanuvuttiyā.

Akammakāpi honteva, ṇi+ṇāpyantā sakammakā;

Sakammakā dvikammā+ssu, dvikammā ca tikammakā.

Tasmā kattari kamme ca, ṇi+ṇāpīnaṃ tu sambhavo;

Na bhāve suddhakattā tu, kammaṃ hoti payojake.

Nayādīnaṃ padhānañca, apadhānaṃ duhādinaṃ;

Suddhakattā ṇi+ṇāpīsu, kamma+makkhyāta gocaraṃ.

Bhavituṃ payojayatīti atthe iminā ṇippaccayo. Ṇakāro ṇānubandhakāriyattho. ‘‘Yuvaṇṇāna+me+o paccaye’’ti okāre ‘‘āyā+vā ṇānubandhe’’ti ṇānubandhe āvādeso. Tyādimhi ‘‘ṇi+ṇāpyā+pīhi vā’’ti lavikaraṇe ekāre ‘‘eona+mayavā sare’’ti ayādeso. So samādhiṃ bhāvayati bhāveti , bhāvayanti bhāventi+ccādi. Kamme-tena samādhi bhāvīyati+ccādi. Ettha ‘‘dīgho sarassā’’ti kye ikārassa dīgho. Bhāvayissati bhāvessati, bhāvayissanti bhāvessanti+ccādi. Ajjatane īssa simhi abhāvesi bhāvesi, abhāvayi bhāvayi, abhāvayiṃsu bhāvayiṃsu. Parassaralope abhāvesuṃ bhāvesuṃ, abhāvayaṃsu bhāvayaṃsu, abhāvayuṃ bhāvayuṃ iccādi. Kamme-abhāvīyi bhāvīyi iccādi. Abhāvissa abhāvayissa, abhāvissaṃsu abhāvayissaṃsu. Kamme-abhāvayissaṃ iccādi. Bhāve bhāveyya iccādi. Kamme-bhāvīyeyya iccādi. Bhāvayatu bhāvetu iccādi. Kamme-bhāvīyatu iccādi.

Pacituṃ payojetīti atthe ṇi+ṇāpī honti. So devadattena odanaṃ pācayati pāceti iccādi, tathā pācāpayati pācāpeti+ccādi. Kamme-so tena devadattena odano pācīyati pācāpīyati+ccādi, bhavissatyādīsupi yojetabbaṃ.

Gantuṃ payojetīti atthe so taṃ purisaṃ gāmaṃ gamayati gameti gacchāpayati gacchāpeti+ccādi. Kamme-tena so gāmaṃ gamīyati gacchāpīyati+ccādi.

Guha=saṃvaraṇe, guhituṃ payojetīti ṇimhi ‘‘guhissa sare’’ti dīgho. Gūhayati, gūhayanti iccādi.

Disa+dusa=appītiyaṃ, dusituṃ payojetīti ṇimhi ‘‘ṇimhi dīgho dusassā’’ti dīghe dūsayati+ccādi.

Tathā icchantaṃ payojayati icchāpayati icchāpeti, esayati eseti. Niyacchantaṃ payojayati niyamayati niyameti. Tathā āsayati āseti, acchāpayati acchāpeti. Lābhayati lābheti, evaṃ vāsayati vāseti, vāsāpayati vāsāpeti. Vāhayati vāheti, vāhāpayati vāhāpeti+ccādi. Evaṃ jīrayati, mārayati, dassayati iccādi. Hū=sattāyaṃ, pahontaṃ payojayati pahāvayati pahāveti iccādi. Sāyayati sāyāpayati sāyāpeti. Nāyāpayati nāyāpeti. Patiṭṭhāpayati patiṭṭhāpeti. Rasse patiṭṭhapeti. Hantuṃ payojayatīti ṇi+ṇāpī, ‘‘hanassa ghāto ṇānubandhe’’ti ghātādese ghātayati ghāteti. Tathā juhāvayati juhāveti, jahāpayati jahāpeti. Hāpayati hāpeti. Dāpayati dāpeti. Vidhāpayati vidhāpeti, pidahāpayati pidahāpeti. (Bhūvādinayo).

Idāni rudhādiaṭṭhagaṇā dassīyante-rodhayati rodheti. Devayati deveti. Todayati todeti. Jayāpayati jayāpeti. Vikkayati vikkayāpeti. Sāvayati sāveti. Vitānayati vitāneti. Corāpayati corāpeti iccādi.

Khādīhi paccayantehi, api honti ṇi+ṇāpayo;

Ṇi+ṇāpinā+nakānānaṃ, dassanañcettha sādhanaṃ.

Titikkhantaṃ payojayati titikkheti titikkhāpeti, tikicchayati tikiccheti tikicchāpayati tikicchāpeti. Evaṃ bubhukkheti bubhukkhāpeti. Pabbatāyayati. Puttīyayati iccādi. (Khādipaccayanayo).

Iti payogasiddhiyaṃ tyādikaṇḍo chaṭṭho.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app