Chaṭṭhakaṇḍa

1. Vatta

Tadatthassevāti tassa kriyatthassa. Yo kiriyāsaṅkhāto atto tasseva. Etena ādhārametaṃ kriyatthassāti ñāpeti. Nahiccādinā tadatthasseva visesane kāraṇamāha. Suttaṃvinātiparesaṃviya suttaṃ vinā. Tāpi vattamāneyeva bhavissantīti iminā vattumiṭṭhattāti ettha sesavacanamavabodheti. Evakārenā (ti vattamānassevāti ettha evasaddena.) Tabbivacchāti vattamānavacanicchā.

Taṃsamīpassāti ettha tasaddena mahākassapassa subhaddavacanānussaraṇasaṅkhāto maraṇappattihetu dukkhānubhavasaṅkhāto ca kiriyāviseso pariggahito, te vā vattamānakiriyāvisesāti tesamubhinnamāsannāni kamena adhammadīpanamaraṇāni, tenāha-dīpana maraṇānamāsannattā’ti. Evaṃ maññate ‘‘takkālavattamānakiriyāvisesassa dīpanamaraṇasaṅkhātaṃ taṃsamīpatāvipi kiriyantaraṃ vattamānaggahaṇena taṃsāmīpyaṃ gayhati, yathā (gaṅgāsamīpo) deso gaṅgāti vuccati tato ‘gaṅgāyaṃ gāvo’ti siyā’’ti. Pure iccādinā pakkhantaraṃ viracitaṃ vuttikārena, tadupadassetuṃ mukhayati ‘sabhāvato’ iccādi.

Kiriyākāloti vattamānakiriyākālo. Avasissatīti purepurāsaddehi dīpitaanāgatakālato avasissati. Kiriyā kāleti dīpanamaraṇakiriyākāle. Tassāti dīpanamaraṇassa. Vattamānattāti ettha vattamāneyeva bhavissantīti seso. Anenāti pureccādivuttivacanena. Purepurāsaddehi anāgatakālāvagame sati dippati maratīti ettha dīpanamaraṇakiriyākālo mukhye tadā vattatītiāha- ‘mukhyaṃ vattamānattamāhe’ti. Puna pakkhantaramupanītaṃ kāleccādinā vuttikārena, tamupadassetuṃ mukhamāvattayati ‘anāgate’ccādi.

Vuttiyaṃ kālabyattayoti kālātivattanaṃ, vattamānakālātikkamena anāgatakālepi bāhulakātyādayo hontīti adhippāyo. Tadeva samattheti ‘bhavanteva’iccādinā. Tyādayotīminā sabbesaṃ ākhyātikānaṃ gahaṇaṃ. Lassa dīghoti sambandho. Gacchatīti sakkassa sahabhāvaṃ gamissatīti attho.

3. Nāme

Paṭijānissantīti vattamāne anāgatavacanaṃ, paṭijānantīti attho. Itarampana bhūte bhavissatīti āsi, karissatīti akari, cete ssasīti cetitā asi, bhuñjissasīti bhuñjitā asi. Anokappanā assaddhā. Amarisanaṃ akkhamā. Imināvāti atthivacane upapade kodhā saddhāsu gammamānesva-satīpi vacanantare imināva sāmaññavacanena siddhanti attho. Garahāvamāti tassa hetuvacanaṃ. Tathāhiccādinā garahāvagamameva samattheti. Atthināma īdisanti [atthināmāti (potthake)] ābhidosikassa kummāsassa paribhuñjanaṃ vijjate nāmāti attho. Vijjamānampi taṃ asaddahanto amarisanto evaṃ vadati. Natthīti maññeti adhippāyo, tenāha- ‘paccakkhamapī’ti [īdisampīti] ādi. Yopīti saddassa sopīti tasaddena sambandho veditabbo. Atthīti vijjamānattheti vuttavijjamānattho vakkhamānapakkhattayepi daṭṭhabbo.

Nanu atthināma tātāti ettake vutte paṭhamo atthinukhoccādiko nisīditvāti saddapariyanto ca, dutiyo atthinukhoccādiko nisīditvāti saddapariyanto ca tatiyo atthimaññeccādiko jigucchaneyyanti saddapariyanto ca vacanappabandho kathaṃ labbhatīti manasi nidhāyāha- ‘sopanā’tiādi. Imināti ‘atthiyevihāpi nindāvagamo’ti vacanena. Ṭhānabhojane garahatīti sambandho. Vuttaṃ sakkatānusārena. Nissāyanissāyāti yattha bhagavā nisinno taṃ ṭhānaṃ nissāya nissāya.

4. Bhūte

Kiriyārūpeti kiriyāsabhāve, evamaññatrāpīti agami agamitthātīmehi aññatra agamuṃ iccādike agamoccādike ca. Anudarā alomikāti santamapyudarādikaṃ mahattābhāvapaṭipādanāya bahuttā bhāvapaṭipādanāya ca na vattumicchīyate.

5. Ana

Aññapadatthavuttiyāti vuttamaññapadatthaṃ dasseti ‘vakkhamānalakkhaṇo’ccādinā. Vakkhamānalakkhaṇotivuttikārena ‘‘āñāyyā’’ccādinā vakkhamānalakkhaṇo. Antokatvāti iminā āsaddassābhividhimhi pavattimāha. Aharubhayataḍḍharattaṃ vāti ettha vāsaddo pakkhantare. Aḍḍharattasaddena rattiyā catuttho bhāgo-tra vattumiṭṭho, aho ca tassa aḍḍharattañcāti attho. Imassādhippāyatthamāha- ‘atīteccādi. Ubhayattha adhippāyaṃ vivarati‘aya’miccādinā. Pañcayāmoti atītāya rattiyā pacchimapañcacattālīsavināḍikādhikaghaṭikāttayaṃ anāgatāya purimapañcacattālīsavināḍikādhikaghaṭikatthayañceti aḍḍhādhikasattaghaṭikāparimāṇo eko yāmo ahassa cattāroti pañca yāmā pahārā assāti pañcayāmo.

Gatāyapacchimo yāmo, pacchimaddhamimassa vā;

Pahāro-nāgatāyādī, tadaddhamapi vā tathā.

Vuttakālāvadhi majjho, kālo so-jjatano mato;

Tannisedhena yotvañño, so-najjatano mato.

Agamatthātiādīsu aīssaādīnaṃ sambandhibyañjanassābhāvā na iña. Byāmissepīti ajjatanamissepi bhūte. Nañsamāsanissaye byāmisse yathā pappotīti dassento āha- ‘pariyudāsetāve’ccādi.

Ajjatananissayoti byāmisse ajjatanabhāgīnissayo. Atthuti pañhe tu tadaññanissayoti byāmisseyeva tato ajjatanato itarānajjatana nissayo aññatrāti byāmissato aññatra bhūtakāle. Pasaṅgoti ā ñuādīnaṃ pasaṅgo. Ajjahiyyovāti byāmissatādassanatthaṃ vuttaṃ.

6. Paro

Samāsoti chaṭṭhīsamāso kārakasamāso vā. Nipātanatā cāssa visesatoti. Etañcāti parokkheti etañca. Kriyatthassa upādhi visesanaṃ kriyatthopādhi, tassa kriyatthopādhino bhūtā najjatanassa sādhanadvārena visesanaṃ, na tūjukaṃtyattho. Kasmā nojukaṃ visesanaṃ tyāha ‘byavacchejjābhāvā’ti. Tameva phuṭayitumāha- ‘tathāhi’ccādi.

Sādhiyamānāti iminā dhātvatthassāparinipphannataṃ bodheti. Te santi indriyānaṃ. Santo vijjamāno visayo yesaṃ indriyānaṃ te sambhāvo tattaṃ, tasmā. Neti paṭisedhe, sādhanadvārena visesanatte byavacchejjasabbhāvā yathāvuttadoso na bhavatīti attho. Dosā bhāvameva dassetumāha- ‘yassi’ccādi. Yassāti dhātvatthassa. Tatthāti tasmiṃ appaccakkhe dhātvatthe. Kārakānaṃ sattisabhāvattā sāpi apaccakkhā vāti codeti nanuceccādinā. Asattoti asamattho.

Attānāma attano paccakkhoti tabbisaye amhakārakassa vidhānamayuttanti manasi nidhāya yaṃ vuttaṃ vuttikārena, tamupadassetumāha- ‘nanuce’ccādi. Attabodhanīyāpi hi kiriyā yadā cittavikkhepato nopalakkhīyate, tadāyaṃ parokkhā bhavati, tenuttamavisayepi parokkhabhāvo tassā bhavatveva. Jāgaratopi yadā madā manobyātaṅgato anupaladdhi, tadāpi bhavatyeveti dassetuṃ vuttaṃ byāsattavacanaṃ. Abhinibbattikāleti kiriyā nibbattikāle, ‘sutto-haṃ kiṃ vilalāpa, matto-haṃ kiṃvilalāpe’ti idamatrodāharaṇaṃ. Citta cikkhepavisayappadassanāyettha suttavacanaṃ.

7. Eyyā

Eyyādotīminā eyyādyattho gahitoti bodhetuṃ yeneccādikaṃ vuttaṃ. Nimittasaddāpekkhāya tanti vattabbe visayasaddāpekkhāyasoti vuttaṃ. Tesanti eyyādīnaṃ. Visayaṃ dasseti ‘hetuphalesviccādiko’ti. Ādisaddena pañhapatthanādayo gahitā. Athātra kriyaggahaṇābhāve kriyātipattiyanti kathaṃ labbhaticcāha- ‘kriyāti pattiya’nti ādi. Kriyātipattiyanti vivaraṇaṃ katanti sambandho.

Abhidheyyadvārenāti kiriyāsaṅkhātaatthamukhena, pakatakriyattha visesanattāti kriyatthādhikārato adhikatassa dhātussa visesanattā. Idaṃ vuttaṃ hoti ‘‘atipattiyanti adhikatakriyatthavisesanaṃ, visesanañca hontaṃ nojukaṃ bhavitumarahati kiñcarahi abhidheyyadvārena, tathāhi atipatanaṃ nāma kriyāya hoti, na kriyatthassa ayujjanato, tasmā atipattiyantivuttekriyātipatti yanti idaṃ kriyatthavisesanaṃ hontaṃ abhidheyyadvārena hotīti kriyātipattiyanti vivaraṇaṃ kata’’nti. Vidhurappaccayopanipātatoti viruddhappaccayasamavāyāti attho.

Kāraṇavekallatovāti hetumato phalassa yo hetu tassa vikalattena. Tatretīmassa attho vattamānavisayeti. Kriyātipattiyanti bhūtādi kriyātipattiyaṃ. Liṅgatoti nimittena. Gamakena liṅgena gammāyātipattiyā bujjhanakālaṃ vattamāno kālo na tiṭṭhati atikkamatīti āha- ‘vattamānatāya byatikkamā’ti. Tadeva phuṭayati ‘samakāla’ntiādinā. Samakālanti ekakkhaṇe. Vattamānassa kriyātipatyasambhavā tadavasiṭṭhātītānāgatesveyyādīnambhāvo (aññathā) nupapattiyāti vuttaṃ vuttiyaṃ ‘sāmatthiyātiādi.

Liṅgenāti ettha pubbe dakkhiṇena gamane sati sakaṭissāpariyā bhavanadassanaṃ dakkhiṇena gamanassa sakaṭāpariyābhavanahetutte liṅgaṃ, dakkhiṇena gamanassātipattiyā aññato gamanādi liṅgaṃ. Sakaṭā kiriyābhavanātipattiyā sakaṭe garubhārāropanādi liṅgaṃ. Paṭhamavaye arahattabhavanaṃ taṃhetubhūtañca pabbajjaṃ paresaṃ paṭhamavaye pabbajjānimittārahattappattiliṅgena viññāya pabbajjāyātipatti gharakammabyāvaṭatādiliṅgena, arahattassātipatti ca pabbajjānimittābhāvena [bhāvavirahena (potthake)] liṅgenāvasīyateti liṅgena bhūta kriyātipatti pana veditabbā, yadi panevamabhiññālābhī payuñjati tadā paccakkhañāṇeneva sabbaṃ viññāya payuñjatīti veditabbaṃ. Liṅgatovasīyamānāyanti pana bāhullena vuttaṃ.

8. Hetu

Niccabhavanaṃ hetu (tyādinā) hetuphalabhāvoyevettha, nāti pattīti dīpeti. Sabbappaccayodāharaṇavasenāti sabbesaṃ eyyādīnampaccayānaṃ udāharaṇavasena. Hetuphalānaṃ sabbhāvatoti vuttattā hetuphalāni dasseti hananamiccādinā. Evaṃ hetuphalasabbhāvato sabbakāle ca vidhānato ettha vattamānepi pappotīti bhāvo. So ca hetuhetumantabhāvo ca.

9. Pañhe

Pacchimaṃ pacchimaṃ padantiādīsu pañhoti purimaṃ padaṃ, sampucchanāti pacchimaṃ padantiādinā daṭṭhabbaṃ. Samecca aññamaññaṃ pucchanā sampucchanā, yācanaṃ dehī tyādinā yācanamatthaṃ, iṭṭhassāsampattassātthanamiṭṭhāsiṃsanaṃ. Pattakālavasena ca visayabhedena bhinnāya pīti yojetvā attho daṭṭhabbo. Pattakālaṃ dasseti nimittabhūtassātiādinā. Nimittabhūtassāti taṃtaṃkiccasampajjane kāraṇabhūtassa. Vidhi nāma diṭṭhadhammikasamparāyika nimantaṇāmantaṇājjhesanapesanāni. Ettha ca anuññāpattakālesu ca pañcamī vihitā parehi, diṭṭhadhammikādīsu pañcasu sattamī. Idha pana te dvepi vidhivisesāyevāti vidhimhi antokaritvā eyyādiṃ vidhātuṃ yaṃ vuttaṃ vuttikārena, tadidāni vattukāmo āha- ‘anuññāpattakālesupi’ccādi. Vidhippatītimeva pakāseti ‘evaṃ kareyyāsī’’ticcādinā. Anujānantopi dīpentopi kiriyāsu byāpāretiyevāti byāpāraṇampatītitoti yojetvā attho veditabbo.

Pesanepi kesañci byākaraṇaññūnaṃ sattamīvidhicchitotivuttikārena yaṃ vuttaṃ, taṃ dāni vattumāha- ‘pesane pi’ccādi. Samūlatanti kesañci saddikānaṃ sattamīvidhividhānamūlena samūlataṃ. ‘‘Anumatiparikappatthesu sattamī’’ti (3-1-11) kaccānasuttaṃ. Kattumicchato parassa anujānanaṃ anumati, parikappanaṃ sallakkhaṇaṃ nirūpanaṃ parikappo hetuphalakiriyā sambhavo ca, tasmiṃ anumatyatthe ca parikappatthe ca sattamīvibhatti hotīti attho. Atthaggahaṇena vidhinimantaṇāmantaṇājjhesana patthanāpattakālesu ca.

10. Tu antu

Udāhaṭāti gacchatu gacchantuādinā udāhaṭā. Dadātūti yācane.

11. Satya

Arahatthe cāyameva payogo, tena bhavaṃ khalu rajjaṃ kareyya bhavaṃ arahoti yojetvā daṭṭhabbo.

12. Sambhā

Yoggatājjhavasānantīmassātthapadaṃ , sattisaddahananti sāmatthiyassa saddahananti attho. Payogānusāritaṃ dīpetī sambandho. Gammamāneti sambhāvemiccādinā bhvādidhātūhi avuccamānepi gamyamāne. Udāhaṭaṃ ‘apipabbataṃ sirasā bhindeyyā’ti. Mahābalatāya hatthihanane alamatthavisaye sambhāvane satyapi alaṃ saddo-trālamattho yuttoti na bhavantetyādayo hanissati. Dhātunāti ettha dhātuggahaṇena bhvādayo gayhante tattha dhātusaddassa ruḷhattā pubbācariyasaññāya vā. Udāhaṭanti bhuñjeyya bhavaṃ tyādinā.

13. Māyo

Sūti māsūti ettha susaddo. Ettha imasmiṃ udāharaṇe. Nivatteti māsaddoti seso. Āraddhanti iminā vattamānaṃ vanagamanaṃ dasseti. Antobhūtaṇyatthāti ṇippaccayābhāvepi attani antobhūtaṇyattha dhātuto. Īādīnaṃ āādīnañca sakakālonāma bhūto kālo. Dhātusambandho visesanavisessabhāvo, tenāha- ‘dhātvattha sambandhe visesana visessabhāvalakkhaṇe’ti. Sabbatthākhyāta vāccottho visesso syādyantavācco visesanaṃ.

Iṭṭhoti paresamiṭṭho. Jānanatthavasena gamanatthattāti ‘‘gamanatthā kammakā’’ti (5-59) sutte gamanatthasaddena ‘ye gatyatthā te buddhyatthā’ti jānanatthopi gahitoti evaṃ gahitajānanatthavasena gamanatthattāti attho. Abhimatāni pāṇiniyānaṃ. Tathā saddassatthamāha- ‘anantarena gatattha’(nti ana)ntare vuttena karaṇabhūtenāti attho. Abhimatoti pāṇiniyānameva idhādhippetasamuccayaṃ vattumāha- ‘samuccayo’iccādi. Athātra kathamanekāsaṃ kiriyānaṃ cīya mānatā yāvatā ekāvāṭanakiriyājjhayanakiriyā cetyāsaṅkiyāha- ‘sādhanabhedane’ccādi. Maṭhādisādhanānambhedenāṭana kiriyāyapi bhedoti attho. Takkiriyāppadhānassāti sā lavanakiriyā padhānamassa kattuno. Yo- yamaññepi niyojento viya kiriyaṃ karoti so nā-ññakiriyāpadhāne yutto, takkiriyāppadhāneyeveti.

14. Pubba

Mahāvākyarūpattā pakaraṇassa tadapekkhāya vākyekadesattaṃ ‘‘vattamāne tianti, bhavissati’’ccādīnaṃ vākyānanti āha ‘vākyekadesehī’ti. Atoyevamāha-vākyāvayavoparo-dhunā karīyate’ti. Vidhivākyattamassa dassetvā niyamavākyattaṃ dāni dassetuṃ ‘athavā niyamatthamidantyādīna’ntyāha. Niyamasuttattameva phuṭayati ‘tehi’ccādinā. Tehi tehi suttehīti ‘‘vattamāne ti anti’’ccādīhi tehi tehi suttehi. Imināti ‘‘pubbaparā’’dinā iminā suttena. Nanu tumhāmhasesesūti ettake vuccamāne ‘tumhāmhasaddavacanīyesu tadaññasaddavacanīyesu ca kārakesū’ti ayaṃ viseso kuto gamyate yenevaṃ vivaṭaṃtyāha- ‘kattukamme’ccādi. Kattādīsu vidhānañca vakkhati.

Kattukammānamevāti iminā bhāvaṃ byavacchindati. Tathā ca vakkhati- ‘tumhāmhasaddavacanīyattābhāvā’ti. Asatvabhūtāyeccādikamekavacana sambhave kāraṇaṃ, tumhāmheccādikantu paṭhamapurisasambhave. Tumhāmhasesesu hontā majjhimuttamapaṭhamā kathaṃ bhāvādīsu viññāyanti kathañca tumhāmhādisaddavacanīyassa kārakatthassākhyātena tattha vihitena saññāvibhattā tumhāmhādisaddappayogābhāvoccāsaṅkiya yaṃ vuttaṃ vuttiyaṃ taṃdāni vivarantena ‘yadi bhāvādīsu mānādayo na vidhīyante tadāmānādīsu paresu bhāvādīsu kyalādīnaṃ vidhānameva nopapajjatī’ti iminā sāmatthiyena tumhādīsu kārakesu majjhimādīnaṃ bhāvo viññāyati teneva tumhādikārakatthassa tattha vihitenākhyātena saññāpitattā tumhādisaddappayogo nāma na hotīti dassetuṃ ‘tumhādisvi’ccādikamāraddhaṃ. Yajjevaṃ tumhādisaddappayogoyeva na siyā ccāha- ‘yajjeva miccādi. Parihāramāha- ‘sasaddenā’ti. Tumhādisaddena. Brāhmaṇāiccanenābhihitameva bahuttaṃ bahavoti vacanenānujjate. Vacanābhāve kathaṃ tulyādhikaraṇattaṃtyāha- ‘anujjamānassi’ccādi. Anujjamānassātianuvaditabbassa gacchaticcādinā niddiṭṭhassa kattuno.

Anuvādenāti (tumhādi) anuvādena. ‘‘Nāmamhi payujjamānepi tulyādhikaraṇe paṭhamo’’ti (3-1-5) kaccānavacanaṃ, tenāha- ‘tenevi’ccādi. Asamānādhikaraṇattā hi ‘tayāpaccate’ccādo na bhavati. Tathāhi tayeccetaṃ kattuvācī paccateccetaṃ kammavācī kamme ākhyātappaccaya vidhānato.

‘Ehi maññe rathena gamissasī’ti pāṇiniyātimatanipphādanakkamo (nirassa) te ‘parihāse’ccādinā. Maññatissa payogeti upapadavasena manadhātussa payoge. Dhātumhāti gamiādito. Uttama purisekavacane patteti gamissāmīti patte. Majjhimobhimatoti gamissasītyabhimato. Majjhime patteti maññaseti patte, uttamekavacana miṭṭhanti maññetiṭṭhaṃ. Idaṃ vuttaṃ hoti ‘‘maññase tvaṃ rathena gamissāmīti vattabbe maññe tvaṃ rathena gamissasīti bhavatīti (vutta’’nti). Ehi maññeccādi na kiñci vuttaṃ vuttiyaṃ. Yathāsavisayevamajjhimuttamā sampajjanti, tathāsambandhamupadassayamāha- ‘evametthābhisambandho’ccādi. Parābhimataṃ sambandhaṃ kurumāno āha- ‘natveva’miccādi. Athoccateccādinā parādhippāyamāha- ‘yade’ccādi.

Yadevamabhisambandhoti ‘maññase tvaṃ rathena gacchāmī’ti yadā evamabhisambandho karīyatītyattho. So cevamanugatoti ‘maññe ahaṃ tvaṃ rathena gacchasi’ccevaṃ so ca payogo anugatotyattho. Pakārantarakappanāyāti ‘maññase tvaṃ rathena gacchāmī’ti antarakappanāya.

15. Āī

Tenacāti samāsitattena ca,ssatyādīnamaggahaṇanti yadi tesaṃ gahaṇaṃ siyā āīssādīsūti na samāsena vadeyya.

17. Bhūssa

Katākatappasaṅgīyo vidhi so nicco-niccā balavāti paṭhamaṃ vuka bhavatīti dassetumāha- ‘katākatappasaṅgittā’ccādi.

18. Pubba

Aādyapekkheti aādīsūti anuvattaaādyapekkhe.

23. Kara

Nanu ca ‘sossā’ti kasmā vuttaṃ ‘‘kvaci vikaraṇāna ‘‘micceva (5-161) lopo siyāti ‘karassa ku’nti vattabbanti codanamanasi nidhāyāha- ‘kvaci vikaraṇānaṃ tyādi. Aññatrapayogānusaraṇā payogānusaraṇaṃ vinā olopo viññātuṃ na sakkāti sambandho.

25. Hāssa

Kāriyaṃ āhaṅsaṅkhātamassa atthīti kāriyī, tena aparo kāriyī haññati hiṃsīyatīti attho.

Sahossehīti karassa okārena ssena ca saha hāssa ssena sahāti attho. Atha kathaṃ ossehi saheva vuttā desotiviññāyatīccāsaṅkiyāha- ‘sahavacanasāmatthiyā’ti. Saha saddassa sahattha(ssa ca) sossa ssenāti kathanasāmatthiyāti attho. Adhippāyaṃ vivarati ‘evaṃ maññate’ccādinā. Evaṃ maññate- ossāna manādesitte iccādinā pāṭhena bhavitabbamiva lakkhīyate… teneva pāṭhenasahavacanasāmatthiyassa patītisabbhāvato. Na tu ‘evaṃmaññateossānamantādesatte hāssacāti vacanamanatthakaṃ siyā hā to cetveva vadetya ossānamanādesitte’ccādinā pāṭhena… ossānamantādesappasaṅgassevābhāvato. Nahetthādesādesi sambandhachaṭṭhī atthi… sossāti visesanachaṭṭhiyāppadhānāya ssenāti sahatthe tatiyāya ca niddiṭṭhattā. Ubhayatthāti ssatyādīsussādīsu ca.

28. Āī

Pubbasaralopoti vikaraṇalopo ākārādese ca dvīsu vāresu pubbasaralopo.

29. Gami

Agāti īmhi lalopo, ākārādese ca pubbasaralopo.

30. Ḍaṃsa

Agañchā agacchīti niggahītāgamena.

32. Ṇānā

Ujjhitānubandhānanti pariccattānubandhānaṃ.

33. Āī ū

Sutte āti iminā ubhayattha paṭhamapurisekavacanaṃ gahitanti āha- ‘ā’tiādi.

34. Kusa

Abhirūhīti ‘‘byañjane dīgharassā’’ti (1-33) dīgho.

35. Ā ī ssa

Parokkhāparanāmadheyyānanti parokkhātiaññanāmānaṃ.

38. Eyyā

Tehevāti heṭṭhā vuttasuttadvayeheva, sahacaritañāyenāti ‘‘bhūte ī uṃ’’iccādo (6-4) paracchakke paṭhama purisekavacanaākārena ‘‘anajjatane āñu’’iccādo (6-5) pubbacchakke paṭhamapurisekavacana ākārena ca sahacaritākārānameva paccāsattiyā sahacaritā pattivasena pavattañāyena gahaṇanti attho. Gahitattā tvādi sambandhī gayhateti sambandho. Nissayakaraṇaṃ nāma byattivaseneva, na sāmaññavasenāti āha ‘etenā’tiādi.

40. Eo

Antasarādilopo ‘‘rānubandhentasarādissā’’ti (4-132).

42. Ossa

Ādesānanti aādīnamādesānaṃ.

46. Iṃssa

Pubbasminti akāsinti ettha.

52. Tassa

Kriyatthavihitānampi dhātuvihitānampi aññesaṃ tabbādīnaṃ paccayānaṃ na gahaṇanti sambandho.

54. Mimā

Amhītiādīni vattamāne tvādīsu vā mimānamudāharaṇāni.

57. Himi

Muyhāmi muha=vecitte ‘‘divādīhi yaka’’ (5-21).

61. Ñāssa

Jānāti ‘‘ñāssa ne jā’’ (5-120)

67. Hanā

Cha ca khā ca cha khā.

70. Kayi

Iminā katā kayirāti ajjhāharitabbaṃ.

71. Ṭā

Eyyumādīnaṃ eyyassāti vuttattā upādivajjitassāti viññāyati.

74. Guru

Okāro guruti saṃyogapubbattā vuttaṃ.

76. Ovi

Vikaraṇasaddassa aññathāpi byavacchedakattasambhave idhādhippetaṃ byavacchedakattampaṭipādetumāha- ‘yadipi’ccādi.

78. Eyyā

Aññatrāpīti bhaveyyāmubhaveyyāmaiccatrāpi.

Iti moggallānapañcikāṭīkāyaṃ sāratthavilāsiniyaṃ

Chaṭṭhakaṇḍavaṇṇanā niṭṭhitā.

Niṭṭhitā ca sabbathā sāratthavilāsinī ṭīketi.

Nigama

1.

Sabbadā subhadāyittā, sattānantanisevite;

Pasatthe-nvatthasaññāya, paññāte subhasaññite.

2.

Cāgavikkamapaññānuddayādiguṇasālinā;

Subhasenādhināthena, kārite vasatā satā.

3.

Paṭisallānasāruppe, vihāre sādhugocare;

Manonukūle yogīnaṃ, vare vikkamasundare.

4.

Therena racitā sāyaṃ, sāsanujjotanatthinā;

Ṭīkā gurupadambhoja, rajomatthakasevinā.

5. Bahussutānaṃ viññūnaṃ, paramatthāvagāhinaṃ.

Pavattatu ciraṃ ceto, rañjayantī nirantaraṃ.

6.

Yesaṃ na sañcitā paññā, nekasattantarocitā;

Sammohabbhahatāvete, nāvabujjhanti kiñcipi.

7.

Kintehi pādasussūsā, yesaṃ natthi gurūniha;

Ye tappādarajokiṇṇā, teva sādhūvivekino.

8.

Puññena sattharacanājanitena tena,

Sambuddhasāsanavarodayakāraṇena;

Lokāmisesupi kilesamalā alaggo,

Sambuddhasāsanavarodayamācareyyaṃ.

9.

Ye-nantatantaratanākaramanthanena,

Manthāca lollasitañāṇavarena laddhā;

Sārāmathāti sukhitā sukhayanti caññe,

Teme jayanti guravā guravo guṇehi.

10.

Ṭīkāyo vinasādinaṃ viracayī yo kaṇṭhabhūsāparo,

Viññūnaṃ jinasāsanāmalamatīso-kāsi cānākulaṃ;

Santosakkamanomanomakamano sabbhāvanīyo mahā,

Sāmī me gurupuṅgavo vijayate sārīsuto-yaṃ bhuvi.

11.

Rājā vikkamabāhu bāhitaripū tātvassa [bhātāssa] lokissaro,

Sammittānihano tisīhaḷapatī yoyaṃ mahāvikkamo;

Nibbhīto [tisūro] vijayādibāhu vijayī so āsi laṅkissaro,

Taṃ nissāya phalaṃ cirāya phalatañcetaṃ sataṃ santataṃ.

Siddhi ratthu

1.

Aggammotivaṃsena, abhayārāmasāminā;

Pañcikāvaṇṇanābhūtā, sā sāratthavilāsinī.

2.

Mrammakkharamāropetvā, visodhetvā yathābalaṃ;

Sakiyabyavahārena, tithīvasu karindunā.

3.

Yutte vasse laṅkādīpā, saraṭṭhamāhatā puna;

Bhāssappadīpakātanta, kāsikāpañcikādihi.

4.

Saṃsanditvā vicāretvā, vācetvāca punappunaṃ;

Ūnādhikādi dosāni, apanetvā sinesine.

5.

Suddhaṭṭhake ca vassesā, pāpitā pakatiṭṭhitiṃ;

Suddhāsuddhaṃva dassentī, sodhetu pāṭhasuddhiyā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app