1. Saggakaṇḍa

1.

Buddho dasabalo satthā, sabbaññū dvipaduttamo;

Munindo bhagavā nātho, cakkhuma’ṅgīraso muni.

2.

Lokanātho’ nadhivaro, mahesi ca vināyako;

Samantacakkhu sugato, bhūripañño ca māraji.

3.

Narasīho naravaro, dhammarājā mahāmuni;

Devadevo lokagaru, dhammassāmī tathāgato.

4.

Sayambhū sammāsambuddho, varapañño ca nāyako;

Jino, sakko tu siddhattho, suddhodani ca gotamo.

5.

Sakyasīho tathā sakya, muni cādiccabandhu ca;

6.

Mokkho nirodho nibbānaṃ, dīpo taṇhakkhayo paraṃ;

Tāṇaṃ leṇa marūpañca, santaṃ sacca manālayaṃ.

7.

Asaṅkhataṃ siva mamataṃ sududdasaṃ,

Parāyaṇaṃ saraṇa manītikaṃ tathā;

Anāsavaṃ dhuva manidassanā’ katā,

Palokitaṃ nipuṇa mananta makkharaṃ.

8.

Dukkhakkhayo byābajjhañca [byāpajjaṃ (ṭīkā)], vivaṭṭaṃ khema kevalaṃ;

Apavaggo virāgo ca, paṇīta maccutaṃ padaṃ.

9.

Yogakkhemo pāra mapi, mutti santi visuddhiyo;

Vimutya’ saṅkhatadhātu, suddhi nibbutiyo siyuṃ.

10.

Khīṇāsavo tva’sekkho ca, vītarāgo tathā’ rahā;

Devaloko divo saggo [nāko (sī.)],

Tidivo tidasālayo.

11.

Tidasā tva’marā devā, vibudhā ca sudhāsino;

Surā marū divokā cā, matapā saggavāsino.

12.

Nijjarā’ nimisā dibbā, apume devatāni ca [devatā eva devatāni, sakatthe nipaccayo (ṭīkā)];

13.

Siddho bhūto ca gandhabbo, guyhako yakkha rakkhasā;

Kumbhaṇḍo ca pisācā’dī, niddiṭṭhā devayoniyo.

14.

Pubbadevā suraripū, asurā dānavā pume;

Tabbisesā pahārādo, sambaro baliādayo.

15.

Pitāmaho pitā brahmā, lokeso kamalāsano;

Tathā hiraññagabbho ca, surajeṭṭho pajāpati.

16.

Vāsudevo hari [harī (ṭīkā)] kaṇho, kesavo cakkapāṇya’tha;

Mahissaro sivo sūlī, issaro pasupatya’pi.

17.

Haro vutto kumāro tu, khandho sattidharo bhave;

18.

Sakko purindado deva, rājā vajirapāṇi ca;

Sujampati sahassakkho, mahindo vajirāvudho.

19.

Vāsavo ca dasasata, nayano tidivādhibhū;

Suranātho ca vajira, hattho ca bhūtapatya’pi.

20.

Maghavā kosiyo indo, vatrabhū pākasāsano;

Viḍojo tha sujā tassa [sujātā’ssa (ṭīkā)], bhariyā tha puraṃ bhave.

21.

Masakkasārā [masakkasāro (sī.)] vassoka, sārā cevā’ marāvatī;

Vejayanto tu pāsādo,

Sudhammā tu sabhā matā.

22.

Vejayanto ratho tassa,

Vutto mātali sārathi;

Erāvaṇo gajo paṇḍu, kambalo tu silāsanaṃ.

23.

Suvīroccādayo puttā, nandā pokkharaṇī bhave;

Nandanaṃ missakaṃ citta, latā phārusakaṃ vanā.

24.

Asani dvīsu kulisaṃ, vajiraṃ punnapuṃsake;

Accharāyotthiyaṃ vuttā, rambhā alambusādayo;

Devitthiyo tha gandhabbā, pañcasikhoti ādayo.

25.

Vimāno nitthiyaṃ byamhaṃ, pīyūsaṃ tvamataṃ sudhā;

Sineru meru tidivā, dhāro neru sumeru ca.

26.

Yugandharo īsadharo, karavīko sudassano;

Nemindharo vinatako, assakaṇṇo kulācalā.

27.

Mandākinī tathā’kāsa, gaṅgā suranadī pyatha;

28.

Koviḷāro tathā pāri, cchattako pārijātako;

Kapparukkho tu santānā, dayo devaddumā siyuṃ.

29.

Pācī patījhu’ dīci’tthī, pubba pacchima uttarā;

Disātha dakkhiṇā’ pācī, vidisā’nudisā bhave.

30.

Erāvato [erāvaṇo (sī.), amarakose pana erāvato eva atthi] puṇḍarīko, vāmano kumudo’ ñjano;

Pupphadanto sabbabhummo, suppatīko disāgajā.

31.

Dhataraṭṭho ca gandhabbā, dhipo, kumbhaṇḍasāmi tu;

Viruḷhako, virūpakkho, tu nāgādhipatīrito.

32.

Yakkhādhipo vessavaṇo, kuvero naravāhano;

Aḷakā[alakā (amarakosa)]ḷakamandāssa, purī, paharaṇaṃ gadā;

Catuddisāna madhipā, pubbādīnaṃ kamā ime.

33.

Jātavedo sikhī joti, pāvako dahano’ nalo;

Hutāvaho’ ccimā dhūma, ketva’ggi gini bhānumā.

34.

Tejo dhūmasikho vāyu, sakho ca kaṇhavattanī;

Vessānaro hutāso tha, sikhājāla’cci cāpume.

35.

Vipphuliṅgaṃ phuliṅgañca, bhasmā [‘bhasmā’ tipadaṃ rājādigaṇe pariyāpannaṃ (rūpasiddhi-uṇādi), bhasmaṃ (sī.)] tu seṭṭhi chārikā;

36.

Kukkuḷo tu’ṇhabhasmasmi, maṅgāro’lāta mummukaṃ [tikaṃ dittakaṭṭhādindhane (ṭīkā)];

Samidhā idhumaṃ ce’dho, upādānaṃ tathindhanaṃ.

37.

Atho’bhāso pakāso cā,

‘Loko’jjotā’tapā samā;

Māluto pavano vāyu, vāto’nila samīraṇā;

Gandhavāho tathā vāyo, samīro ca sadāgati.

38.

Vāyubhedā ime chu’ddha, ṅgamo cādhogamo tathā;

Kucchiṭṭho ca koṭṭhāsayo, assāsaṅgānusārino.

39.

Atho apānaṃ passāso,

Assāso āna muccate.

40.

Vego javo rayo khippaṃ, tu sīghaṃ turitaṃ lahu;

Āsu tuṇṇa maraṃ cāvi, lambitaṃ tuvaṭaṃpi ca.

41.

Satataṃ nicca maviratā, nārata santata manavaratañca dhuvaṃ;

Bhusa matisayo ca daḷhaṃ, tibbe’kantā’timatta, bāḷhāni;

Khippādī paṇḍake dabbe, dabbagā tesu ye tisu.

42.

Aviggaho tu kāmo ca, manobhū madano bhave;

Antako vasavattī ca, pāpimā ca pajāpati.

43.

Pamattabandhu kaṇho ca, māro namuci, tassa tu;

Taṇhā’ratī ragā dhītū, hatthī tu girimekhalo.

44.

Yamarājā ca vesāyī, yamo’ssa nayanāvudhaṃ;

Vepacitti pulomo ca, kimpuriso tu kinnaro.

45.

Antalikkhaṃ kha’mādicca, patho’bbhaṃ gagana’mbaraṃ;

Vehāso cānilapatho, ākāso nitthiyaṃ nabhaṃ.

46.

Devo vehāyaso tārā,

Patho surapatho aghaṃ.

47.

Megho valāhako devo, pajjunno’mbudharo ghano;

Dhārādharo ca jīmūto, vārivāho tathā’mbudo.

48.

Abbhaṃ tīsvatha vassañca, vassanaṃ vuṭṭhi nāriyaṃ;

Sateratā’kkhaṇā vijju, vijjutā cācirappabhā.

49.

Meghanāde tu dhanitaṃ, gajjitaṃ rasitādi ca;

Indāvudhaṃ indadhanu, vātakkhittambu sīkaro.

50.

Āsāro dhārā sampāto,

Karakā tu ghanopalaṃ;

Duddinaṃ meghacchannāhe, pidhānaṃ tvapadhāraṇaṃ.

51.

Tirodhāna’ntaradhānā, pidhāna chādanāni ca;

Indu cando ca nakkhatta, rājā somo nisākaro.

52.

Osadhīso himaraṃsi, sasaṅko candimā sasī;

Sītaraṃsi nisānātho, uḷurājā ca mā pume.

53.

Kalā soḷasamo bhāgo, bimbaṃ tu maṇḍalaṃ bhave;

Aḍḍho tvaddho upaḍḍho ca, vā khaṇḍaṃ sakalaṃ pume.

54.

Addhaṃ vuttaṃ same bhāge, pasādo tu pasannatā;

Komudī candikā juṇhā, kanti sobhā juti cchavi.

55.

Kalaṅko lañchanaṃ lakkhaṃ, aṅko’bhiññāṇa lakkhaṇaṃ;

Cihanaṃ cāpi sobhā tu, paramā susamā tha ca.

56.

Sītaṃ guṇe, guṇiliṅgā, sīta sisira sītalā;

Himaṃ tuhina mussāvo, nīhāro mahikā pyatha.

57.

Nakkhattaṃ joti bhaṃ tārā, apume tārako’ḷu ca;

58.

Assayujo bharaṇitthī, sakattikā rohiṇī pica;

Migasira [magasira (sī.)] maddā ca punabbasu, phusso [pusso (ṭī.)] cāsilesa’pi.

59.

Māghā [magha (sī.)] ca phaggunī dve ca, hatthā cittā ca svātipi;

Visākhā’ nurādhā jeṭṭhā, mūlā’ sāḷhā duve tathā.

60.

Savaṇo ca dhaniṭṭhā ca, satabhisajo pubbu’ttarabhaddapadā;

Revatyapīti kamato, sattādhikavīsanakkhattā.

61.

Sobbhānu kathito rāhu, sūrādī tu navaggahā;

Rāsi mesādiko bhadda, padā poṭṭhapadā samā.

62.

Ādicco sūriyo sūro, sataraṃsi divākaro;

Verocano dinakaro, uṇharaṃsi pabhaṅkaro.

63.

Aṃsumālī dinapati, tapano ravi bhānumā;

Raṃsimā bhākaro bhānu, akko sahassaraṃsi ca.

64.

Raṃsi ābhā pabhā ditti, ruci bhā juti dīdhiti;

Marīci dvīsu bhānvaṃ’su, mayūkho kiraṇo karo.

65.

Paridhi pariveso tha, marīci migataṇhikā;

Sūrassodayato pubbu’, ṭṭhitaraṃsi siyā’ ruṇo.

66.

Kālo’ddhā samayo velā,

Tabbisesā khaṇādayo;

Khaṇo dasaccharākālo,

Khaṇā dasa layo bhave.

67.

Layā dasa khaṇalayo,

Muhutto te siyā dasa;

Dasa khaṇamuhutto te, divaso tu ahaṃ dinaṃ.

68.

Pabhātañca vibhātañca, paccūso kalla mapyatha;

Abhidoso padoso tha,

Sāyo sañjhā dinaccayo.

69.

Nisā ca rajanī ratti, tiyāmā saṃvarī bhave;

Juṇhā tu candikāyuttā, tamussannā timisikā.

70.

Nisītho majjhimā ratti, aḍḍharatto mahānisā;

Andhakāro tamo nitthī, timisaṃ timiraṃ mataṃ.

71.

Caturaṅgatamaṃ evaṃ, kāḷapakkhacatuddasī;

Vanasaṇḍo ghano megha, paṭalaṃ cā’ḍḍharatti ca.

72.

Andhatamaṃ ghanatame, pahāro yāma, saññito;

Pāṭipado tu dutiyā, tatiyādī tithī[tithi], tāyati pāletīti tithi, tā+iti (ṇvādi) dvisu.

73.

Pannarasī pañcadasī, puṇṇamāsī tu puṇṇamā;

Amāvasī pyamāvāsī, thiyaṃ pannarasī’ parā.

74.

Ghaṭikā saṭṭhya’ horatto, pakkho te dasa pañca ca;

Te tu pubbāparā sukka,

Kāḷā, māso tu te duve.

75.

Citto vesākha, jeṭṭho cā, sāḷho dvīsu ca sāvaṇo;

Poṭṭhapāda’ssayujā ca, māsā dvādasa kattiko.

76.

Māgasiro tathā phusso, kamena māgha phagguṇā;

Kattika’ssayujā māsā, pacchima pubbakattikā.

77.

Sāvaṇo nikkhamanīyo,

Cittamāso tu rammako.

78.

Caturo caturo māsā, kattikakāḷapakkhato;

Kamā hemanta gimhāna, vassānā utuyo dvisu.

79.

Hemanto sisira mutū,

Cha vā vasanto ca gimha vassānā;

Saradoti kamā māsā, dve dve vuttānusārena.

80.

Uṇho nidāgho gimhotha,

Vasso vassāna pāvusā;

Utūhi tīhi vassānā, dikehi dakkhiṇāyanaṃ.

81.

Uttarāyana maññehi, tīhi vassāyanadvayaṃ;

Vassa saṃvaccharā nitthī, sarado hāyano samā.

82.

Kappakkhayo tu saṃvaṭṭo, yuganta palayā api;

Alakkhī kālakaṇṇitthī, atha lakkhī siri’tthiyaṃ.

83.

Danu dānavamātā tha, devamātā panā’diti;

84.

Pāpañca kibbisaṃ verā, ghaṃ duccarita dukkaṭaṃ;

Apuññā’kusalaṃ kaṇhaṃ, kalusaṃ duritā’gu ca.

85.

Kusalaṃ sukataṃ sukkaṃ, puññaṃ dhamma manitthiyaṃ;

Sucarita matho diṭṭha, dhammikaṃ ihalokikaṃ.

86.

Sandiṭṭhika matho pāra, lokikaṃ samparāyikaṃ;

Takkālaṃ tu tadātvaṃ co,

Ttarakālo tu āyati.

87.

Hāso’ ttamanatā pīti, vitti tuṭṭhi ca nāriyaṃ;

Ānando pamudā’modo, santoso nandi sammado.

88.

Pāmojjañca pamodo tha, sukhaṃ sātañca phāsva’tha;

Bhaddaṃ seyyo subhaṃ khemaṃ, kalyāṇaṃ maṅgalaṃ sivaṃ.

89.

Dukkhañca kasiraṃ kicchaṃ, nīgho ca byasanaṃ aghaṃ;

Dabbe tu pāpapuññāni, tīsvākicchaṃ sukhādi ca.

90.

Bhāgyaṃ niyati bhāgo ca, bhāgadheyyaṃ vidhī’rito;

Atho uppatti nibbatti, jāti janana mubbhavo.

91.

Nimittaṃ kāraṇaṃ ṭhānaṃ, padaṃ bījaṃ nibandhanaṃ;

Nidānaṃ pabhavo hetu, sambhavo setu paccayo.

92.

Kāraṇaṃ yaṃ samāsannaṃ, padaṭṭhānanti taṃ mataṃ;

Jīvo tu puriso’ttā tha, padhānaṃ pakatitthiyaṃ.

93.

Pāṇo sarīrī bhūtaṃ vā, satto dehī ca puggalo;

Jīvo pāṇī pajā jantu,

Jano loko tathāgato.

94.

Rūpaṃ saddo gandha rasā, phasso dhammo ca gocarā;

Ālambā visayā te chā, rammaṇā lambaṇāni ca.

95.

Sukko goro sito’dātā,

Dhavalo seta, paṇḍarā;

Soṇo tu lohito ratto,

Tamba mañjiṭṭha rohitā.

96.

Nīlo kaṇhā’sitā kāḷo,

Mecako sāma sāmalā;

Sitapītetu paṇḍu’tto, īsaṃpaṇḍutu dhūsaro.

97.

Aruṇo kiñciratto tha,

Pāṭalo setalohito;

Atho pīto halidyābho,

Palāso harito hari.

98.

Kaḷāro kapilo nīla, pīte tha rocanappabhe;

Piṅgo pisaṅgo pyathavā, kaḷārādī tu piṅgale.

99.

Kammāso sabalo citto,

Sāvo tu kaṇhapītake;

Vāccaliṅgā guṇinyete, guṇe sukkādayo pume.

100.

Naccaṃ naṭṭañca naṭanaṃ, nattanaṃ lāsanaṃ bhave;

Naccaṃ tu vāditaṃ gīta, miti nāṭumidaṃ tayaṃ.

101.

Naccaṭṭhānaṃ siyā raṅgo, bhinayo sūcyasūcanaṃ;

Aṅgahāro’ṅgavikkhepo, naṭṭako naṭako naṭo.

102.

Siṅgāro karuṇo vīra, bbhuta hassa bhayānakā;

Santo bībhaccha ruddāni, nava nāṭyarasā ime.

103.

Posassa nāriyaṃ pose, itthiyā saṅgamaṃ pati;

Yā pihā esa siṅgāro, ratikīḷādikāraṇo.

104.

Uttama ppakatippāyo, itthipurisahetuko;

So sambhogo viyogoti,

Siṅgāro duvidho mato.

105.

Bhāsitaṃ lapitaṃ bhāsā, vohāro vacanaṃ vaco;

Utti vācā girā vāṇī, bhāratī kathitā [kathā (katthaci)] vacī.

106.

Ekākhyāto padacayo, siyā vākyaṃsakārako;

Āmeḍitanti viññeyyaṃ, dvattikkhattu mudīraṇaṃ.

107.

Bhaye kodhe pasaṃsāyaṃ, turite kotūhale’cchare;

Hāse soke pasāde ca, kare āmeḍitaṃ budho.

108.

Iru nārī yaju sāma, miti vedā tayo siyuṃ;

Ete eva tayī nārī, vedo manto sutitthiyaṃ.

109.

Aṭṭhako vāmako vāma, devo caṅgīraso bhagu;

Yamadaggi ca vāsiṭṭho, bhāradvājo ca kassapo;

Vessāmittoti mantānaṃ, kattāro isayo ime.

110.

Kappo byākaraṇaṃ joti, satthaṃ sikkhā nirutti ca;

Chandoviciti cetāni, vedaṅgāni vadanti cha.

111.

Itihāso purāvutta, ppabandho bhāratādiko;

Nāmappakāsakaṃ satthaṃ, rukkhādīnaṃ nighaṇḍu so.

112.

Vitaṇḍasatthaṃ viññeyyaṃ, yaṃ taṃ lokāyataṃ iti;

Keṭubhaṃ tu kriyākappa, vikappo kavinaṃ hito.

113.

Ākhyāyikopaladdhatthā, pabandhakappanā kathā;

Daṇḍanītya’tthasatthasmiṃ, vuttanto tu pavatti ca.

114.

Saññā, khyā, vhā samaññā cā, bhidhānaṃ nāma mavhayo;

Nāmadheyyā’ dhivacanaṃ, paṭivākyaṃ tu uttaraṃ.

115.

Pañho tīsva nuyogo ca, pucchā pyatha nidassanaṃ;

Upogghāto ca diṭṭhanto, tatho’dāharaṇaṃ bhave.

116.

Samā saṅkhepa saṃhārā, samāso saṅgaho pyatha;

Sataṃ dhārayasī tyādya, bbhakkhānaṃ tucchabhāsanaṃ.

117.

Vohāro tu vivādo tha, sapanaṃ sapathopi ca;

Yaso siloko kittitthī,

Ghosanā tu’ccasaddanaṃ.

118.

Paṭighoso paṭiravo, tho’ paññāso vacīmukhaṃ;

Katthanā ca silāghā ca, vaṇṇanā ca nuti tthuti.

119.

Thomanañca [thomanaṃ vā (katthaci thomanaṃ thomanā dviliṅge)] pasaṃsātha, kekā nādo sikhaṇḍinaṃ;

Gajānaṃ koñcanādo tha,

Matā hesā hayaddhani.

120.

Pariyāyo vevacanaṃ, sākacchā tu ca saṃkathā;

Upavādo cu’pakkosā, vaṇṇavādā’nuvādo ca;

Janavādā’pavādāpi, parivādo ca tulyatthā.

121.

Khepo nindā tathā kucchā, jigucchā garahā bhave;

Nindāpubbo upārambho, paribhāsana muccate.

122.

Aṭṭhānariyavohāra, vasena yā pavattitā;

Abhivākyaṃ siyā vācā, sā vītikkamadīpanī.

123.

Muhuṃbhāsā nulāpotha, palāpo natthikā girā;

Ādobhāsana mālāpo,

Vilāpo tu pariddavo.

124.

Vippalāpo virodhotti, sandesotti tu vācikaṃ;

Sambhāsanaṃ tu sallāpo, virodharahitaṃ mithu.

125.

Pharusaṃ niṭṭhuraṃ vākyaṃ, manuññaṃ hadayaṅgamaṃ;

Saṃkulaṃ tu kiliṭṭhañca, pubbāparavirodhinī.

126.

Samudāyattharahitaṃ, abaddhamiti [abandha (ka.)] kittitaṃ;

Vitathaṃ tu musā cātha [āhataṃ tu musātthakaṃ (katthaci, amarakose)], pharusādī tiliṅgikā.

127.

Sammā byayañcā vitathaṃ, saccaṃ tacchaṃ yathātathaṃ;

Tabbantā tīsva līkaṃ tva, saccaṃ micchā musā byayaṃ.

128.

Ravo ninādo ninado ca saddo,

Nigghosa nāda ddhanayo ca rāvo;

Ārāva saṃrāva virāva ghosā,

Ravā sutitthī sara nissanā ca.

129.

Vissaṭṭha mañju viññeyyā, savanīyā visārino;

Bindu gambhīra ninnādī, tyeva maṭṭhaṅgiko saro.

130.

Tiracchānagatānañhi, rutaṃ vassita muccate;

Kolāhalo kalahalo,

Gītaṃ gānañca gītikā.

131.

Sarā satta tayo gāmā, cekavīsati mucchanā;

Tānā [ṭhānāni (bahūsu)] cekūnapaññāsa, iccetaṃ saramaṇḍalaṃ.

132.

Usabho dhevato ceva, chajja gandhāra majjhimā;

Pañcamo ca nisādoti, satte’te gaditā sarā.

133.

Nadanti usabhaṃ gāvo, turagā dhevataṃ tathā;

Chajjaṃ mayūrā gandhāra, majā koñcā ca majjhimaṃ.

134.

Pañcamaṃ parapuṭṭhādī, nisādampi ca vāraṇā;

Chajjo ca majjhimo gāmā,

Tayo sādhāraṇoti ca.

135.

Saresu tesu pacceke, tisso tisso hi mucchanā;

Siyuṃ tatheva tānāni [ṭhānāni (bahūsu)], satta satteva labbhare.

136.

Tisso duve catasso ca, catasso kamato sare;

Tisso duve catassoti, dvāvīsati sutī siyuṃ.

137.

Uccatare rave tāro, thābyatte madhure kalo;

Gambhīre tu rave mando, tārādī tīsvatho kale;

Kākalī sukhume vutto,

Kriyādisamatā layo.

138.

Vīṇā ca vallakī satta, tantī sā parivādinī;

Pokkharo doṇi vīṇāya,

Upavīṇo tu veṭhako.

139.

Ātatañceva vitata, mātatavitataṃ ghanaṃ;

Susiraṃ ceti tūriyaṃ, pañcaṅgika mudīritaṃ.

140.

Ātataṃ nāma cammāva, naddhesu bheriyādisu;

Tale’kekayutaṃ kumbha, thuṇa daddarikādikaṃ.

141.

Vitataṃ co’bhayatalaṃ, tūriyaṃ murajādikaṃ;

Ātatavitataṃ sabba, vinaddhaṃ paṇavādikaṃ.

142.

Susiraṃ vaṃsasaṅkhādi, sammatālādikaṃ ghanaṃ;

Ātojjaṃ tu ca vādittaṃ, vāditaṃ vajja muccate.

143.

Bherī (bheri) dundubhi vutto tha,

Mudiṅgo murajossa tu;

Āliṅga, ṅkyo, ddhakā bhedā,

Tiṇavo tu ca ḍiṇḍimo.

144.

Ālambaro tu paṇavo, koṇo vīṇādivādanaṃ;

Daddarī paṭaho bheri, ppabhedā maddalādayo.

145.

Janappiye vimadduṭṭhe, gandhe parimalo bhave;

So tvā modo dūragāmī, vissantā tīsvito paraṃ.

146.

Iṭṭhagandho ca surabhi, sugandho ca sugandhi ca;

Pūtigandhi tu duggandho, tha vissaṃ āmagandhi yaṃ.

147.

Kuṅkumañceva yavana, pupphañca tagaraṃ tathā;

Turukkhoti catujjāti, gandhā ete pakāsitā.

148.

Kasāvo nitthiyaṃ titto, madhuro lavaṇo ime;

Ambilo kaṭuko ceti, cha rasā tabbatī tisu.

149.

Siyā phasso ca phoṭṭhabbo,

Visayī tvakkha mindriyaṃ;

Nayanaṃ tvakkhi nettañca, locanaṃ ca’cchi cakkhu ca.

150.

Sotaṃ saddaggaho kaṇṇo, savanaṃ suti natthu tu;

Nāsā ca nāsikā ghānaṃ, jivhātu rasanā bhave.

151.

Sarīraṃ vapu gattañcā, ttabhāvo bondi viggaho;

Dehaṃ vā purise kāyo, thiyaṃ tanu kaḷevaraṃ.

152.

Cittaṃ ceto mano nitthī, viññāṇaṃ hadayaṃ tathā;

Mānasaṃ dhī tu paññā ca, buddhi medhā mati muti.

153.

Bhūrī mantā ca paññāṇaṃ, ñāṇaṃ vijjā ca yoni ca;

Paṭibhāna mamoho tha, paññābhedā vipassanā.

154.

Sammādiṭṭhi pabhutikā, vīmaṃsā tu vicāraṇā;

Sampajaññaṃ tu nepakkaṃ, vedayitaṃ tu vedanā.

155.

Takko vitakko saṅkappo,

Ppano’ hā’ yu tu jīvitaṃ;

Ekaggatā tu samatho, avikkhepo samādhi ca.

156.

Ussāhā’ tappa paggāhā, vāyāmo ca parakkamo;

Padhānaṃ vīriyaṃ cehā, uyyāmo ca dhiti tthiyaṃ.

157.

Cattāri vīriyaṅgāni, tacassa ca nahāruno;

Avasissana maṭṭhissa, maṃsalohitasussanaṃ.

158.

Ussoḷhī tva dhimattehā, sati tva nussati tthiya;

Lajjā hirī samānā tha, ottappaṃ pāpabhīrutā.

159.

Majjhattatā tu’pekkhā ca, adukkhamasukhā siyā;

Cittābhogo manakkāro,

Adhimokkho tu nicchayo.

160.

Dayā’ nukampā kāruññaṃ, karuṇā ca anuddayā;

Thiyaṃ veramaṇī ceva, viratyā’ rati cāpyatha.

161.

Titikkhā khanti khamanaṃ, khamā mettā tu metya’tha;

Dassanaṃ diṭṭhi laddhitthī, siddhanto samayo bhave.

162.

Taṇhā ca tasiṇā ejā, jālinī ca visattikā;

Chando jaṭā nikantyā’sā, sibbinī bhavanetti ca.

163.

Abhijjhā vanatho vānaṃ, lobho rāgo ca ālayo;

Pihā manoratho icchā, bhilāso kāma dohaḷā;

Ākaṅkhā ruci vuttā sā, tvadhikā lālasā dvisu.

164.

Veraṃ virodho viddeso, doso ca paṭighañca vā;

Kodhā’ ghātā kopa rosā,

Byāpādo’ nabhiraddhi ca.

165.

Baddhavera mupanāho, siyā soko tu socanaṃ;

Roditaṃ kanditaṃ ruṇṇaṃ, paridevo pariddavo.

166.

Bhītitthi bhaya muttāso, bheravaṃ tu mahabbhayaṃ;

167.

Bheravaṃ bhīsanaṃ bhīmaṃ, dāruṇañca bhayānakaṃ;

Ghoraṃ paṭibhayaṃ bhesmaṃ, bhayaṅkara mime tīsu.

168.

Issā usūyā maccheraṃ, tu macchariya maccharaṃ;

Moho’vijjā tathā’ñāṇaṃ, māno vidhā ca unnati.

169.

Uddhacca muddhaṭaṃ cātha [uddhavaṃuddhaṃ dhāvati citta metenāti uddhavaṃ (ṭīkā)], tāpo kukkuccameva ca;

Pacchātāpo nutāpo ca, vippaṭisāro pakāsito.

170.

Manovilekha sandehā, saṃsayo ca kathaṃkathā;

Dveḷhakaṃ vicikicchā ca, kaṅkhā saṅkā vimatyapi.

171.

Gabbo bhimāno’haṃkāro, cintātu jhāna muccate;

Nicchayo niṇṇayo vutto, paṭiññā tu paṭissavo.

172.

Avamānaṃ tirakkāro, paribhavo pya’ nādaro;

Parābhavo pya’ vaññā tha, ummādo cittavibbhamo.

173.

Pemaṃ sineho sneho tha, cittapīḷā visaññitā;

Pamādo sativossaggo, kotūhalaṃ kutūhalaṃ.

174.

Vilāso lalitaṃ līlā, hāvo heḷā ca vibbhamo;

Iccādikā siyuṃ nāri, siṅgārabhāvajā kiriyā.

175.

Hasanaṃ hasitaṃ hāso, mando so mihitaṃ sitaṃ;

Aṭṭahāso mahāhāso,

Romañco lomahaṃsanaṃ.

176.

Parihāso davo khiḍḍā, keḷi kīḷā ca kīḷitaṃ;

Niddā tu supinaṃ soppaṃ, middhañca pacalāyikā.

177.

Thiyaṃ nikati kūṭañca, dambho sāṭhyañca ketavaṃ;

Sabhāvo tu nissaggo ca, sarūpaṃ pakatitthiyaṃ.

178.

Sīlañca lakkhaṇaṃ bhāvo,

Ussavo tu chaṇo maho [mato (ṭī.)].

179.

Dhārento jantu sasneha, mabhidhānappadīpikaṃ;

Khuddakādyatthajātāni [khuddakānyatthajātāni (ka.)], sampassati yathāsukhaṃ.

Saggakaṇḍo niṭṭhito.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app