6. Chaṭṭho kaṇḍo (tyādi)

1. Vattamāne ti anti si tha mi ma te ante se vhe e mhe.

Vattamāne āraddhāparisamatte atthe vattamānato kriyatthā tyādayo honti. Gacchati, gacchanti, gacchasi gacchatha, gacchāmi gacchāma, gacchate gacchante, gacchase gacchavhe, gacche gacchāmhe. Kathaṃ ‘pure adhammo dippati, purā marāmī’ti? Vattamānassevavattumiṭṭhattā taṃsamīpassa taggahaṇena gahaṇā, purepurāsaddehi vā anāgatattāvagame tadā tassa vattamānattā, kālabyattayo vā eso, bhavanteva hi kālantarepi tyādayo bāhulakā ‘santesu parigūhāmi, mā ca kiñca ito adaṃ’ ‘kāyassa bhedā abhisamparāyaṃ, sahabyataṃ gacchati vāsavassa, ‘anekajātisaṃsāraṃ sandhāvissaṃ’ ativelaṃ na massissa’nti.

2. Bhavissati ssati ssanti ssasi ssatha ssāmi ssāma ssate ssante ssase ssavhe ssaṃ ssāmhe.

Bhavissati anāraddhe atthe vattamānato kriyatthā ssatyādayo honti. Gamissati gamissanti, gamissasi gamissatha, gamissāmi gamissāma, gamissate gamissante, gamissase gamissavhe, gamissaṃ gamissāmhe.

3. Nāme garahāvimhayesu.

Nāmasadde nipāte sati garahāyaṃ vimhaye ca gamyamāne ssatyādayo honti. Ime hi nāma kalyāṇadhammā paṭijānissanti, na hi nāma bhikkhave tassa moghapurisassa pāṇesu anuddayā bhavissati, kathaṃ hi nāma so bhikkhave moghapuriso sabbamattikāmayaṃ kuṭikaṃ karissati? Tattha nāma tvaṃ moghapurisa mayā virāgāya dhamme desite sarāgāya cetessasi? Atthi nāma tāta sudinna ābhidosikaṃ kummāsaṃ paribhuñjissasi, atthiyevihāpi nindāvagamo. Vimuye-acchariyaṃ vata bho abbhutaṃ vata bho santena vata bho pabbajitā vihārena viharanti, yatra hi nāma saññī samāno jāgaro pañcamattāni sakaṭasatāni nissāya nissāya abhikkantāni neva dakkhati na pana saddaṃ sossati, acchariyaṃ andho nāma pabbatamārohissati, badhiro nāma saddaṃ sossati.

4. Bhūte īuṃ ottha iṃ mhā ā ū se vhaṃ a mhe.

Bhūte parisamatte atthe vattamānato kriyatthā ī ādayo honti. Agamī agamuṃ, agamo agamittha, agamiṃ agamimhā , agamā agamū, agamise agamivhaṃ, agama agamimhe. Bhūtasāmaññavacanicchāyamanajjatanepi ‘suvo ahosi ānando’.

5. Anajjatane ā ū o ttha a mhā ttha tthuṃ se vhaṃ iṃ mhase.

Avijjamānajjatane bhūte-tthe vattamānato kriyatthā āādayo honti.

Āñāyyā ca uṭṭhānā, āñāyyā ca saṃvesanā;

Esajjatano kālo, aharubhataḍḍharattaṃ vā.

Agamā agamū, agamo, agamattha, agama agamamhā, agamattha agamatthuṃ, agamase agamavhaṃ, agamiṃ agamamhase. Aññapadattho kiṃ? Ajja hiyyo vā agamāsi.

6. Parokkhe a u e ttha a mha ttha re ttho vho i mhe.

Apaccakkhe bhūtānajjatane-tthe vuttamānato kriyātthā a ādayo honti. Jagāma jagamu, jagame jagapittha, jagama jagamimha, jagamittha jagamire, jagamittho jagamivho, jagami jagamimhe. Mūḷhavikkhittabyāsattacittena attanāpi kriyākatābhinibbattitakāle-nupaladdhā samānā phalenā-numīyamānā parokkhāva vatthuto, tenuttamavisayepi payogasamavo.

7. Eyyādo vātipattiyaṃ ssā ssaṃ su sse ssatha ssaṃ ssāmhā ssatha ssiṃsu sasse ssavhe ssiṃ ssāmhase.

Eyyādo visaye kriyātipattiyaṃ ssādayo honti vibhāsā. Vidhurappaccayopanipātato kāraṇavekallato vā kriyāyātipatanamanipphatti kriyātipatti, ete ca ssādayo sāmatthiyātītānāgatesveva honti na vattamāne tatra… kriyātipatyasambhavā, sace paṭhamavaye pabbajjaṃ alabhissā arahā abhavissā, dakkhiṇena ce agamissā na sakaṭaṃ pariyā bhavissā, dakkhiṇena ce agamissaṃsu, agamisse agamissatha, agamissaṃ agamissāmhā, agamissatha agamissiṃsu, agamissase agamissavhe, agamissiṃ agamissāmhase, na sakaṭaṃ pariyābhavissā, vātikiṃ? Dakkhiṇe na ce gamissati na sakaṭaṃ pariyā bhavissati.

8. Hetuphalesveyya eyyuṃ eyyāsi eyyātha eyyāmi eyyāma etha eraṃ etho eyyavho eyyaṃ eyyāmhe.

Hetubhūtāyaṃ elabhūtāyañca kriyāyaṃ vattamānato kriyatthā eyyādayo vā honti, sace saṅkhārā niccā bhaveyyuṃ na nirujjheyyuṃ, dakkhiṇena ce gaccheyya na sakaṭaṃ pariyābhaveyya, dakkhiṇena ce gaccheyyuṃ, gaccheyyāsi gaccheyyātha, gaccheyyāmi gaccheyyāma, gacchetha gaccheraṃ, gacchetho gaccheyyavho, gaccheyyaṃ gaccheyyāmhe, na sakaṭaṃ pariyyābhaveyya, bhavanaṃ gamanaṃ ca hetu, anirujjhanaṃ apariyābhavanaṃ ca phalaṃ, iha kasmā na hoti ‘hantīhi palāyati, vassatīti dhāvati, hanissatīti palāyissatī’ti? Iti saddeneva hetuhetumantatāya jotitattā, vāti kiṃ? Dakkhiṇena ce gamissati na sakaṭaṃ pariyābhavissati.

9. Pañhapatthanāvidhīsu.

Pañho=sampucchanaṃ sampadhāraṇaṃ nirūpaṇaṃ kāriyānicchayanaṃ patthanā=yācanaṃ iṭṭhāsiṃ bhanañca, vidhi=vidhānaṃ niyojanaṃ kriyāsu byāpāraṇā, sā ca duvidhāva sādarānādaravasena… visayabhedena bhinnāyapi tadubhayānativattanato, etesu pañhādīsu kriyatthato eyyodayo honti, pañhe – kimāyasmā vinayaṃ pariyāpuṇeyya? Udāhu dhammaṃ, gaccheyyaṃ vāhaṃ uposathaṃ na vā gaccheyyaṃ, patthanāyaṃ-labheyyā-haṃ bhante bhagavato santike pabbajjaṃ labheyyaṃ upasampadaṃ, passeyyaṃ taṃ vassasataṃ arogaṃ, vidhimhi-bhavaṃ pattaṃ paceyya, bhavaṃ puññaṃ kareyya, iha bhavaṃ bhuñjeyya, iha bhavaṃ nisīdeyya, māṇavakaṃ bhavaṃ ajjhāpeyya, anuññāpattakālesupi siddhāva… tatthāpi vidhippatītito, anuññāyaṃ-evaṃ kareyyāsi, pattakāle-kaṭaṃ kareyyāsi, patto te kālo kaṭakaraṇe, yadi saṅghassa pattakallaṃ saṅgho uposathaṃ kareyya, etassa bhagavā kālo etassa sugata kālo yaṃ bhagavā sāvakānaṃ sikkhāpadaṃ paññapeyya, pesanepicchanti ‘gāmaṃ tvaṃ bhaṇe gaccheyyāsi’.

10. Tu antu hi tha mi ma taṃ antaṃ ssu vho e āmase.

Pañhādīsvete honti kriyatthato. Gacchatu gacchantu, gacchāhi gacchatha, gacchāmi gacchāma, gacchataṃ gacchantaṃ, gacchassu gacchavho, gacche, gacchāmase, pañhe-kinnu khalu bho byākaraṇamadhīyassu, patthanāyaṃ-dadāhi me, jīvatu bhavaṃ, vidhimhi-kaṭaṃ karotu bhavaṃ, puññaṃ karotu bhavaṃ, iha bhavaṃ bhuñjatu, iha bhavaṃ nisīdatu, uddisatu bhante bhagavā bhikkhūnaṃ pātimokkhaṃ, pesane-gaccha bhaṇe gāmaṃ, anumatiyaṃ – evaṃ karohi, pattakāle-kālo-yaṃ te mahāvīra uppajja mātukucchiyaṃ.

11. Satyarahesveyyādī.

Sattiyaṃ ara hatthe ca kriyatthā eyyādayo honti. Bhavaṃ khalu rajjaṃ kareyya, bhavaṃ satto araho.

12. Sambhāvane vā.

Sambhāvane gamyamāne dhātunā vuccamāne ca eyyādayo honti vibhāsā. Api pabbataṃ sirasā bhindeyya, kriyātipattiyantu ssādī-asaniyāpi hato nāpatissā, sambhāvemi saddahāmi avakappemi bhuñjeyya bhavaṃ bhuñjissati bhavaṃ abhuñji bhavaṃ, kriyātipattiyantu ssādī-sambhāvemi nābhuñjissā bhavaṃ.

13. Māyoge īāādī.

Mā yoge sati īādayo āādayo ca vā honti. Mā su punapi evarūpamakāsi, mā bhavaṃ agamā vanaṃ, vātveva? Mā te kāmaguṇe bhamassu cittaṃ, mā tvaṃ karissasi, mā tvaṃ kareyyāsi, asakakālatthoyamārambho, buddho bhavissatīti padantarasambandhenānāgatakālatā patīyate, evaṃ kato kaṭo sve bhavissati, bhāvi kiccamāsīti.

Lunāhi lunāhitvevāyaṃ lunāti, lunassu lunassutvevāyaṃ lunā-tīti tvādīnamevetaṃ majjhimapurisekavacanānamābhikkhaññe dvibbavacanaṃ, idaṃ vuttaṃ hoti ‘eva mesa turito aññepi niyojentoviya kiriyaṃ karotī’ti, evaṃ lunātha lunāthatvevāyaṃ lunāti, lunavho lunavhotvevāyaṃ lunāti, tathā kālantaresupi lunāhi lunāhitvevāyaṃ aluni, alunā, lulāva, lunissatīti, evaṃ ssumhi ca yojanīyaṃ, tathā samuccayepi maṭhamaṭa, vihāramaṭetvevāyamaṭati, maṭhamaṭassu, vihāramaṭassutvevāyamaṭati, byāpārabhede tusāmaññavacanasseva byāpakattā anuppayogo bhavati, odanaṃ bhuñja, yāguṃ piva, dhānā khādetvevāya-majjhoharati.

14. Pubbaparacchakkānamekānekesu tumhāmhasesesu dve dve majjhimuttamapaṭhamā.

Ekānekesu tumhāmhasaddavacanīyesu tadaññasaddavacanīyesu ca kārakesu pubbacchakkānaṃ paracchakkānaṃ majjhimuttamapaṭhamā dve dve honti yathākkamaṃ kriyatthā, uttamasaddo-yaṃ sabhāvato tatiyaduke ruḷho, tvaṃ gacchasi, tumhe gacchatha, tvaṃ gacchase, tumhe gacchavhe, ahaṃ gacchāmi, mayaṃ gacchāma, ahaṃ gacche, mayaṃ gacchāmhe, so gacchati, te gacchanti, so gacchate, te gacchante, sāmatthiyā laddhattā appayujjamānesupi tumhāmhasesesu bhavanti. Gacchasi, gacchatha, gacchase, gacchavhe, gacchāmi, gacchāma, gacche, gacchāmhe, gacchati, gacchanti, gacchate, gacchante.

15. Āīssādīsvaña vā.

Āādo īādo ssā ādo ca kriyatthassa vā aña hoti. Ñakāro-nubandho, agamā, gamā, agamī, gamī, agamissā, gamissā.

16. Aādīsvāho brūssa.

Brūssa āho hoti aādīsu. Āha, āhu.

17. Bhūssa vuka.

Aādīsu bhūssa vuka hoti. Kakāro-nubandho, ukāro uccāraṇattho, babhūva.

18. Pubbassa a.

Aādīsu dvitte pubbassa bhūssa a hoti, babhūva.

19. Ussaṃsvāhā vā.

Āhādesā parassa ussa aṃsuvā hoti. Ahaṃsu, āhu.

20. Tyantīnaṃ ṭaṭū.

Āhā paresaṃ tiantīnaṃ ṭaṭū honti. Ṭakārā sabbādesatthā, āha, āhu, atoyeva ca ñāpakā tiantīsu ca brūssā-ho.

21. Īādo vacassoma.

Īādīsu vacassa oma hoti. Makāro-nubandho, avoca, īādoti kiṃ? Avacā.

22. Dāssa daṃ vā mimesvadvitte.

Advite vattamānassa dāssa daṃ vā hoti mimesu. Dammi demi, damma dema, advitteti kiṃ? Dadādhi dadāma.

23. Karassa sossa kuṃ.

Karassa saokārassa kuṃ vā hoti mimesu. Kummi kumma, karomi karoma.

24. Kā īādīsu.

Karassa saokārassa kā hoti vā īādīsu. Akāsi akari, akaṃsu akariṃsu, akā akarā.

25. Hāssa, cāhaṅa ssena.

Karassa sossa hāssa ca āhaṅa vā hoti ssena saha. Kāhati karissati, akāhā akarissā, hāhati hāyissati, ahāhā ahāyissā.

26. Labhavasacchidabhidarudānaṃ cchaṅa.

Labhādīnaṃ cchaṅa vā hoti ssenasaha. Alacchā alabhissā, lacchati labhissāti, avacchā avasissā, vacchati vasissati, acchecchā acchindissā, checchati chindissati, abhecchā abhindissā, bhecchati bhindissati, arucchā arodissā, rucchati rodissatī , aññasmimpi chidassa vā cchaṅa yogavibhāgā, acchecchuṃ acchantiṃsu, aññesañca gacchaṃ gacchissaṃ.

27. Bhuja muca vaca visānaṃ kkhaṅa.

Bhujādīnaṃ kkhaṅa vā hoti ssena saha. Abhokkhā abhuñjissā, bhokkhati bhuñjissati, amokkhā amuñcissā, mokkhatimuñcissati, avakkhā avacissā, vakkhati vaccissati, pāvekkhā pāvisissā, pavekkhati pavisissati, visassā-ññasmimpi vā kkhaṅa yogavibhāgā pāvekkhi, pāvisi.

28. Āīādīsu harassā.

Āādo īādo a harassa ā hoti vā. Ahā aharā, ahāsi ahari.

29. Gamissa.

Āādo īādo a gamissa ā hoti vā. Agā agamā, agā agamī.

30. Ḍaṃsassa ca chaṅa.

Ḍaṃsassa gamissa ca chaṅa vā hoti āīādīsu. Aḍañchā aḍaṃsā, aḍañchi aḍaṃsī, agañchā agacchā, agañchi agacchī.

31. Hūssa hehehihohi ssatyādo.

Hūssa heādayo honti ssatyādo. Hessati, hehissati, hohissati.

32. Ṇānāsu rasso.

Kṇāknāsu kriyatthassa rasso hoti. Kiṇāti, dhunāti.

33. Ā ī ñu mhā ssā ssamhānaṃ vā.

Esaṃ vā rasso hoti. Gama gamā, gami gamī, gamu gamū, gamimha gamimhā, gamissa gamissā, gamissamha gamissamhā.

34. Kusaruhehīssa chi.

Kusā ruhā ca parassa īssa chi vā hoti. Akkocchi akkosi, abhirucchi abhiruhi.

35. A ī ssāādīnaṃ byañjanassiña.

Kriyatthā paresaṃ aādīnaṃ īādīnaṃ ssaādīnañca-byañjanassa iña hoti vibhāsā. Babhuvittha, abhavitthā, anubhavissā, anubhavissati anubhossati harisati hassati, etesanti kiṃ? Bhavati, byañjanassāti kiṃ? Babhūva.

36. Brūto tissīña.

Brūto parassa tissa īña vā hoti. Bravīti, brūti.

37. Kyassa.

Kriyatthā parassa kyassa īña vā hoti. Pacīyati, paccati.

38. Eyyātha sse a ā īthānaṃ o, a, aṃ, ttha, ttho, vhoka.

Eyyāthādīnaṃ oādayo vā honti yathākkamaṃ. Tumhe bhaveyyātho bhaveyyātha, tvaṃ abhavissa abhavisse, ahaṃ abhavaṃ abhava, so abhavittha abhavā, so abhavittho, abhavī, tumhe bhavathavho bhavatha, āsahacaritova akāro gayhate, tho pana-nte niddesā tvādisambandhīyeva, tasseva vā nissitattā, nissayakaraṇampi hi suttakārāciṇṇaṃ.

39. Uṃssiṃ svaṃsu.

Umīccassa iṃsu aṃsu vā honti. Agamiṃsu, agamaṃsu, agamuṃ.

40. Eottā suṃ.

Eādesato oādesato ca parassa umiccassa suṃ vā hoti. Nesuṃ, nayiṃsu, assosuṃ, assuṃ, ādesattākhyāpanatthaṃttaggahaṇaṃ.

41. Hūto resuṃ.

Hūto parassa umiccassa resuṃ vā hoti. Ahesuṃ, ahavuṃ.

42. Ossa a i ttha ttho.

Ossa aādayo vā honti. Tvaṃ abhava, abhavi, abhavittha, abhavittho abhavo.

43. Si.

Ossa si vā hoti. Ahosi tvaṃ ahuvo.

44. Dīghā īssa.

Dīghato parassa īssa si vā hoti. Akāsi akā, adāsi adā.

45. Mhātthānamuña.

Mhātthānamhaña vā hoti. Agamhamhā agamimhā, agamuttha agamittha.

46. Iṃssa ca siña.

Imiccassa siña vā toti mhātthānañca bahulaṃ. Akāsiṃ akariṃ, akāsimhā akarimhā akāsittha akarittha.

47. Eyyuṃssuṃ.

Eyyumiccassa ñaṃ vā hoti. Gacchuṃ gaccheyyuṃ.

48. Hissa-to lopo.

Ato parassa hissa lopo vā hoti. Gaccha gacchāhi, atoti kiṃ? Karohi.

49. Kyassa sse.

Kyassa vā lopo hoti sse. Anvabhavissā anvabhūyissā, anubhavissati anuchūyissati.

50. Atthiteyyādicchannaṃ sa su sa satha saṃ sāma.

Asa=bhuviccasmā paresaṃ eyyādicchannaṃ sādayo honti yathākkamaṃ. Assa, assu, assa, assatha, assaṃ, assāma.

51. Ādidvinnamiyāiyuṃ.

Atthiteyyādicchannaṃ ādibhūtānaṃ dvinnaṃ iyā iyuṃ honti yathākkamaṃ. Siyā, siyuṃ.

52. Tassa tho.

Atthito parassa takārassa tho hoti. Atthi, atthu.

53. Sihisvaṭa.

Atthissa aṭa hoti sihisu, ṭo sabbādesattho. Asi ahi.

54. Mimānaṃ vā mhimhā ca.

Atthismā paresaṃ mimānaṃ mhimhā vā honti, taṃsanniyogenaatthissa aṭa ca. Amhi asmi, amha asma.

55. Esu si.

Esu mimesu atthissa sakāro hoti. Asmi asma, pararūpabādhanatthaṃ.

56. Īādo dīgho.

Atthissa dīgho hoti īādimhi. Āsi, āsuṃ, āsi, āsittha, āsiṃ, āsiṃ mhā.

57. Himimesvassa.

Akārassa dīgho hoti himimesu. Pacāhi, pacāmi, pacāma, muyhāmi.

58. Sakā ṇāssa kha īādo.

Sakasmā kṇāssakhohoti īādīsu. Asakkhi, asakkhiṃsu.

59. Sse vā.

Sakasmā kṇassakho vā hoti sse. Sakkhissā sakkuṇissā, sakkhissati, sakkuṇissati.

60. Tesu suto kṇokṇānaṃ roṭa.

Tesu īādissesu suto paresaṃ kṇokṇānaṃ roṭa vā hoti. Assosi asuṇi, assossā asuṇissā, sossati suṇissati.

61. Ñāssa sanāssa nāyo timhi. Sanāssa ñāssa nāyo vā hoti timhi. Nāyati, jānāti.

62. Ñāmhi jaṃ.

Ñādese sanāssa ñāssa jaṃ (vā) hoti. Jaññā (jāneyya).

63. Eyyāssiyāñā vā.

Ñāto eyyāssa iyāñā honti vā. Jāniyā, jaññā jāneyya.

64. Īssatyādīsu knālopo.

Īādo ssatyādo ca ñāto knālopo vā hoti. Aññāsi ajāni, ñassati jānissati.

65. Ssassa hi kamme.

Ñāto parassa ssassa hi vā hoti kamme. Paññāyihiti paññāyissati.

66. Etismā.

Etismā parassa ssassa hi hoti vā. Ehiti essati.

67. Hanā chakhā.

Hanā ssassa chakhā vā honti. Hañchāmi hanissāmi, paṭihaṅkhāmi paṭihanissāmi.

68. Hāto ha.

Hāto parassa ssassa ha hoti vā. Hāhati jahissati.

69. Dakkha kha hehi hohīhi lopo.

Dakkhādīhi ādesehi parassa ssassa lopo vā hoti. Dakkhati dakkhissati, sakkhati sakkhissati, hehiti hehissatihohiti hohissati.

70. Kayireyyasseyyumādīnaṃ.

Kayirā parassa eyyumādīnaṃ eyyassa lopo hoti. Kayiruṃ, kayirāsi, kayirātha, kahirāmi, kayirāma.

71. Ṭā.

Kayirā parassa eyyassa ṭā hoti. So kayirā.

72. Ethassā.

Kayirā parassa ethassa ā hoti. Kayirātha.

73. Labhā iṃ īnaṃ thaṃ thā vā.

Labhasmā iṃīiccesaṃ thaṃthā honti vā. Alatthaṃ alabhiṃ, alattha alabhi.

74. Gurupubbā rassā re ntentīnaṃ.

Gurupubbasmā rassā paresaṃ ntentīnaṃ re vā hoti. Gacchare gacchanti, gacchare gacchante, gamissare gamissanti, gamissare gamissante, gurupubbāti kiṃ? Paca, rassati kiṃ? Honti.

75. Eyyeyyāseyyannaṃ ṭe.

Eyyādīnaṃ ṭe vā hoti. So kare kareyya, tvaṃ kare kareyyāsi, ahaṃ kare kareyyaṃ.

76. Ovikaraṇassu paracchakke.

Ovikaraṇassa u hoti paracchakke visaye. Tanute.

77. Pubbacchakke vā kvaci.

Ovikaraṇassa u hoti vā kvaci pubbacchakke. Vanuti vanoti.

78. Eyyāmassemu ca.

Eyyāmassemu vā hoti u ca. Bhavemha, bhaveyyāmu bhaveyyāma.

Iti moggallāne byākaraṇe vuttiyaṃ

Tyādikaṇḍo chaṭṭho.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app