6. Ākhyātakappa

Paṭhamakaṇḍa

(Ka)

Ākhyātasāgaramathajjatanītaraṅgaṃ ,

Dhātujjalaṃ vikaraṇāgamakālamīnaṃ;

Lopānubandhariyamatthavibhāgatīraṃ,

Dhīrā taranti kavino puthubuddhināvā.

(Kha)

Vicittasaṅkhāraparikkhitaṃ imaṃ,

Ākhyātasaddaṃ vipulaṃ asesato;

Paṇamya sambuddhamanantagocaraṃ,

Sugocaraṃ yaṃ vadato suṇātha me.

(Ga)

Adhikāre maṅgale ceva, nipphanne cāvadhāraṇe;

Anantare ca pādāne, athasaddo pavattati.

416, 429.Atha pubbāni vibhattīnaṃ cha parassapadāni.

Atha sabbāsaṃ vibhattīnaṃ yāni yāni pubbakāni cha padāni, tāni tāni parassapadasaññāni honti.

Taṃ yathā? Ti anti, si tha, mi ma.

Parassapadamiccanena kvattho? Kattari parassapadaṃ.

407, 439.Parāṇyattanopadāni.

Sabbāsaṃ vibhattīnaṃ yāni yāni parāni cha padāni. Tāni tāni attanopadasaññāni honti.

Taṃ yathā? Te ante, se vhe, e mhe.

Attanopadamiccanena kvattho? Attanopadāni bhāve ca kammani.

408, 431.Dve dve paṭhama majjhimuttamapurisā.

Tāsaṃ sabbāsaṃ vibhattīnaṃ parassapadānaṃ, attanopadānañca dve dve padāni paṭhamamajjhimuttamapurisasaññāni honti.

Taṃ yathā? Ti anti iti paṭhamapurisā, si tha iti majjhimapurisā, mi ma iti uttamapurisā. Attanopadānampi te ante iti paṭhamapurisā, se vhe iti majjhimapurisā, e mhe iti uttamapurisā. Evaṃ sabbattha.

Paṭhamamajjhimuttamapurisamiccanena kvattho? Nāmamhi payujjamānepi tulyādhikaraṇe paṭhamo, tumhe majjhimo, amhe uttamo.

409, 441.Sabbesamekābhidhāne paro puriso.

Sabbesaṃ tiṇṇaṃ paṭhamamajjhimuttama purisānaṃ ekābhidhāne paro puriso gahetabbo.

So ca paṭhati, tvañca paṭhasi, tumhe paṭhatha. So ca pacati, tvañca pacasi. Tumhe pacatha. Evaṃ sesāsu vibhattīsu paro puriso yojetabbo.

410, 432.Nāmamhi payujjamānepi tulyādhikaraṇe paṭhamo.

Nāmamhi payujjamānepi appayujjamānepi tulyādhikaraṇe paṭhamapuriso hoti.

So gacchati, te gacchanti.

Appayujjamānepi – gacchati, gacchanti.

Tulyādhikaraṇeti kimatthaṃ? Tena haññase tvaṃ devadattena.

411, 436.Tumhe majjhimo.

Tumhe payujjamānepi appayujjamānepi tulyādhikaraṇe majjhimapuriso hoti.

Tvaṃ yāsi, tumhe yātha.

Appayujjamānepi – yāsi, yātha.

Tulyādhikaraṇeti kimatthaṃ? Tayā paccate odano.

412, 437.Amheuttamo.

Amhe payujjamānepi appayujjamānepi tulyādhikaraṇe uttamapuriso hoti.

Ahaṃ yajāmi, mayaṃ yajāma.

Appayujjamānepi – yajāmi, yajāma.

Tulyādhikaraṇeti kimatthaṃ? Mayā ijjate buddho.

413, 427.Kāle.

‘‘Kāle’’ iccetaṃ adhikāratthaṃ veditabbaṃ.

414, 428.Vattamānā paccuppanne.

Paccuppanne kāle vattamānāvibhatti hoti.

Pāṭaliputtaṃ gacchati, sāvatthiṃ pavisati.

415, 451.Āṇatyā siṭṭhe’nuttakāle pañcamī.

Āṇatyatthe ca āsīsatthe ca anuttakāle pañcamī vibhatti hoti.

Karotu kusalaṃ, sukhaṃ te hotu.

416, 454.Anumatiparikappatthesu sattamī.

Anumatyatthe ca parikappatthe ca anuttakāle sattamī vibhatti hoti.

Tvaṃ gaccheyyāsi, kimahaṃ kareyyāmi.

417, 460.Apaccakkhe parokkhātīte.

Apaccakkhe atīte kāle parokkhāvibhatti hoti.

Supine kilamāha, evaṃ kila porāṇāhu.

418, 456.Hiyyopabhuti paccakkhe hiyyattanī.

Hiyyopabhuti atīte kāle paccakkhe vā apaccakkhe vā hiyyattanī vibhatti hoti.

So agamā maggaṃ, te agamū maggaṃ.

419, 469.Samīpe’jjatanī.

Ajjappabhuti atīte kāle paccakkhe vā apaccakkhe vā samīpe ajjatanīvibhatti hoti.

So maggaṃ agamī, te maggaṃ agamuṃ.

420, 471.Māyoge sabbakāle ca.

Hiyyattanīajjatanīiccetā vibhattiyo yadā yogā, tadā sabbakāle ca honti.

Mā gamā, mā vacā, mā gamī, mā vacī.

Caggahaṇena pañcamīvibhattipi hoti. Mā gacchāhi.

421, 473.Anāgate bhavissantī.

Anāgate kāle bhavissantī vibhatti hoti.

So gacchissati, karissati. Te gacchissanti, karissanti.

422, 475.Kriyātipanne’tīte kālātipatti.

Kriyātipannamatte atīte kāle kālātipatti vibhatti hoti.

So ce taṃ yānaṃ alabhissā, agacchissā. Te ce taṃ yānaṃ alabhissaṃsu, agacchissaṃsu.

423, 426.Vattamānā ti anti, si tha, mi ma, te ante, se vhe, e mhe.

Vattamānā iccesā saññā hoti ti anti, si tha, mi ma, te ante, se vhe, e mhe iccetesaṃ dvādasannaṃ padānaṃ.

Vattamānā iccanena kvattho? Vattamānā paccuppanne.

424, 450.Pañcamī tu antu, hitha, mima, taṃ antaṃ, ssu vho, e āmase.

Pañcamīiccesā saññā hoti tu antu, hi tha, mima, taṃ antaṃ, ssu vho, e āmase iccetesaṃ dvādasannaṃ padānaṃ.

Pañcamīiccanena kvattho? Āṇatyāsiṭṭhe, nuttakāle pañcamī.

425, 453.Sattamī eyya eyyuṃ, eyyā si eyyā tha, eyyāmi eyyāma, etha eraṃ, etho eyyāvho, eyyaṃ eyyāmhe.

Sattamī iccesā saññā hoti eyya eyyuṃ, eyyāsi eyyātha, eyyāmi eyyāma, etha eraṃ, etho, eyyāvho, eyyaṃ eyyāmhe iccetesaṃ dvādasannaṃ padānaṃ.

Sattamī iccanena kvattho? Anumatiparikappatthesu sattamī.

426, 459.Parokkhā au ettha, aṃmha, tthare, ttho vho, iṃ mhe.

Parokkhā iccesā saññā hoti a u, ettha, aṃ mha, ttha re ttho vho, iṃ mhe iccetesaṃ dvādasannaṃ padānaṃ.

Parokkhā iccanena kvattho? Apaccakkhe parokkhātīte.

427, 455.Hiyyattanīāū, ottha, aṃmhā, tthatthuṃ, se vhaṃ, iṃ mhase.

Hiyyattanī iccesā saññā hoti ā ū, o ttha, aṃ mhā, ttha tthuṃ, se vhaṃ, iṃ mhase iccetesaṃ dvādasannaṃ padānaṃ.

Hiyyattanī iccanena kvattho? Hiyyopabhuti paccakkhe hiyyattanī.

428, 468.Ajjatanī ī uṃ, o ttha, iṃ mhā, ā ū, se vhaṃ, aṃ mhe.

Ajjatanī iccesā saññā hoti ī uṃ, o ttha, iṃmhā, ā ū, sevhaṃ, aṃ mhe iccetesaṃ dvādasannaṃ padānaṃ.

Ajjatanī iccanena kvattho? Samīpejjatanī.

429, 472.Bhavissantī ssati ssanti, ssasi ssatha, ssāmi ssāma, ssate ssante, ssase ssavhe, ssaṃ ssāmhe.

Bhavissantī iccesā saññā hoti ssati ssanti, ssasi ssatha, ssāmi ssāma, ssate ssante, ssase ssavhe, ssaṃ ssāmhe iccetesaṃ dvādasannaṃ padānaṃ.

Bhavissantī iccanena kvattho? Anāgate bhavissantī.

430, 373.Kālātipattissā ssaṃsu, sse ssatha, ssaṃ ssāmhā, ssatha sissu, ssase ssavhe, ssiṃ ssāmhase.

Kālātipatti iccesā saññā hoti ssā ssaṃsu, sse ssatha, ssaṃ ssāmhā, ssatha ssisu, ssase ssavhe, ssiṃ ssāmhase iccetesaṃ dvādasannaṃ padānaṃ.

Kālātipatti iccanena kvattho? Kriyātipanne’ tīte kālātipatti.

431, 458.Hiyyattanī sattamī pañcamī vattamānā sabbadhātukaṃ.

Hiyyattanādayo catasso vibhattiyo sabbadhātuka saññā honti.

Agamā, gaccheyya, gacchatu, gacchati.

Sabbadhātuka iccanena kvattho? Ikārāgamo asabbadhātukamhi.

Iti ākhyātakappe paṭhamo kaṇḍo.

Dutiyakaṇḍa

432, 362.Dhātuliṅgehiparā paccayā.

Dhātuliṅgaiccetehi parā paccayā honti.

Karoti, gacchati. Yo koci karoti, taṃ añño ‘‘karohi karohi’’ iccevaṃ bravīti, atha vā karontaṃ payojayati = kāreti. Saṅgho pabbatamiva attānamācarati = pabbatāyati. Taḷākaṃ samuddamiva attānamācarati = samuddāyati, saddo cicciṭamiva attānamācarati = cicciṭāyati, vasiṭṭhassa apaccaṃ vāsiṭṭho. Evamaññepi yojetabbā.

433, 528.Tija gupa kita māne hi kha cha sā vā.

Tija gupa kita mānu iccetehi dhātūhi kha cha sa iccete paccayā honti vā.

Titikkhati, jigucchati, tikicchati, vīmaṃsati.

ti kimatthaṃ? Tejati, gopati, māneti.

434, 534.Bhuja ghasa hara su pādīhi tumicchatthesu.

Bhujaghasa hara su pāiccevamādīhi dhātūhi tumicchatthesu kha cha saiccete paccayā honti vā.

Bhottumicchati=bubhukkhati, ghasitumicchati=jighacchati, haritumicchati=jigīsati, sotumicchati=sussusati, pātumicchati=pivāsati.

ti kimatthaṃ? Bhottumicchati.

Tumicchatthesūti kimatthaṃ? Bhuñjati.

435, 536.Āya nāmato kattūpamānādācāre.

Nāmato kattūpamānā ācāratthe āyapaccayo hoti.

Saṅgho pabbatamiva attānamācarati = pabbatāyati, taḷākaṃ samuddamiva attānamācarati = samuddāyati, saddo cicciṭamiva attānamācarati = cicciṭāyati. Evamaññepi yojetabbā.

436, 537.Īyūpamānā ca.

Nāmato upamānā ācāratthe ca īyapaccayo hoti.

Achattaṃ chattamiva ācarati =chattīyati, aputtaṃ puttamiva ācarati=puttīyati.

Upamānāti kimatthaṃ? Dhammaṃ ācarati.

Ācāreti kimatthaṃ? Achattaṃ chattamiva rakkhati. Evamaññepi yojetabbā.

437, 538.Nāmamhā’tticchatthe.

Nāmamhā attano icchatthe īyapaccayo hoti.

Attano pattamicchati = pattīyati. Evaṃ vatthīyati, parikkhārīyati, cīvarīyati, dhanīyati, ghaṭīyati.

Atticchattheti kimatthaṃ? Aññassa pattamicchati. Evamaññepi yojetabbā.

438, 540.Dhātūhi ṇe ṇaya ṇāpe ṇāpayā kāritāni hetvatthe.

Sabbehi dhātūhi ṇeṇaya ṇāpe ṇāpayaiccete paccayā honti kāritasaññā ca hetvatthe.

Yo koci karoti, taṃ añño ‘‘karohi karohi’’ iccevaṃ bravīti, atha vā karontaṃ payojayati = kāreti, kārayati, kārāpeti, kārā payati. Ye keci karonti, te aññe ‘‘karotha karotha’’ iccevaṃ bruvanti = kārenti, kārayanti, kārāpenti, kārāpayanti. Yo koci pacati, taṃ añño ‘‘pacāhi pacāhi’’iccevaṃ bravīti, atha vā pacantaṃ payojayati = pāceti, pācayati, pācāpeti, pācāpayati. Ye keci pacanti, te aññe ‘‘pacatha pacatha’’ iccevaṃ bruvanti = pācenti, pācayanti, pācāpenti. Pācāpayanti. Evaṃ bhaṇeti, bhaṇayati, bhaṇāpeti, bhaṇāpayati. Bhaṇenti, bhaṇayanti, bhaṇāpenti, bhaṇāpayanti. Tathariva aññepi yojetabbā.

Hetvattheti kimatthaṃ? Karoti, pacati.

Atthaggahaṇena alapaccayo hoti, jotalati.

439, 539.Dhāturūpe nāmasmā ṇayo ca.

Tasmā nāmasmā ṇayapaccayo hoti kāritasañño ca dhāturūpe sati.

Hatthinā atikkamati maggaṃ = atihatthayati, vīṇāya upagāyati gītaṃ = upavīṇayati, daḷhaṃ karoti vīriyaṃ = daḷhayati, visuddhā hoti ratti = visuddhayati.

Caggahaṇena āra ālaiccete paccayā honti. Santaṃ karoti = santārati, upakkamaṃ karoti = upakkamālati.

440, 445.Bhāvakammesu yo.

Sabbehi dhātūhi bhāvakammesu yapaccayo hoti.

Ṭhīyate, bujjhate, paccate, labbhate, karīyate, yujjate, uccate.

Bhāvakammesūti kimatthaṃ? Karoti, pacati, paṭhati.

441, 447.Tassa cavaggayakāravakārattaṃ sadhātvantassa.

Tassa yapaccayassa cavaggayakāravakārattaṃ hoti dhātūnaṃ antena saha yathāsambhavaṃ.

Vuccate, vuccante, uccate, uccante, paccate, paccante. Majjate, majjante, yujjate, yujjante. Bujjhate, bujjhante, kujjhate, kujjhante, ujjhate, ujjhante. Haññate, haññante. Kayyate, kayyante. Dibbate, dibbante.

442, 448.Ivaṇṇāgamovā.

Sabbehi dhātūhi yamhi paccaye, pare ivaṇṇāgamo hoti vā.

Karīyate, karīyati, gacchīyate, gacchīyati.

ti kimatthaṃ? Kayyate.

443, 449.Pubbarūpañca.

Sabbehi dhātūhi yapaccayo pubbarūpamāpajjate vā.

Vuḍḍhate, phallate, dammate, sakkate, labbhate, dissate.

444, 501.Tathā kattari ca.

Yathā heṭṭhā bhāvakammesu yapaccayassa ādeso hoti tathā kattaripi yapaccayassa ādeso kātabbo.

Bujjhati, vijjhati, maññati, sibbati.

445, 433.Bhūvādito a.

Bhūiccevamādito dhātugaṇato apaccayo hoti kattari.

Bhavati , paṭhati, pacati, jayati.

446, 509.Rudhādito niggahitapubbañca.

Rudhaiccevamādito dhātugaṇato apaccayo hoti kattari, pubbe niggahitāgamo hoti.

Rundhati, chindati, bhindati.

Caggahaṇena i ī e oiccete paccayā honti niggahitapubbañca.

Rundhiti, rundhīti, rundheti, rundhoti, sumbhoti, parisumbhoti.

447, 510.Divādito yo.

Divuiccevamādito dhātugaṇato yapaccayo hoti kattari.

Dibbati, thibbati, yujjhati, vijjhati, bujjhati.

448, 512.Svādito ṇu ṇā uṇā ca.

Suiccevamādito dhātugaṇato ṇu ṇā u ṇāiccete paccayā honti kattari.

Abhisuṇoti , abhisuṇāti, saṃvuṇoti, saṃvuṇāti, āvuṇoti, āvuṇāti, pāpuṇoti, pāpuṇāti.

449, 513.Kiyādito nā.

iccevamādito dhātugaṇato paccayo hoti kattari.

Kiṇāti, jināti, dhunāti, munāti, lunāti, punāti.

450, 517.Gahādito ppa ṇhā.

Gahaiccevamādito dhātugaṇato ppaṇhāiccete paccayā honti kattari.

Gheppati, gaṇhāti.

451, 520.Tanādito oyirā.

Tanuiccevamādito dhātugaṇato o yiraiccete paccayā honti kattari.

Tanoti , tanohi, karoti, karohi, kayi rati, kayirāhi.

452, 525.Curādito, ṇe ṇayā.

Curaiccevamādito dhātugaṇato ṇe ṇayaiccete paccayā honti kattari, kāritasaññā ca.

Coreti, corayati, cinteti, cintayati, manteti, mantayati.

453, 444.Attanopadāni bhāve ca kammani.

Bhāve ca kammani ca attanopadāni honti.

Uccate, uccante, majjate, majjante, yujjate, yujjante, kujjhate, kujjhante, labbhate, labbhante, kayyate, kayyante.

454, 440.Kattari ca.

Kattari ca attanopadāni honti.

Maññate, rocate, socate, bujjhate, jāyate.

455, 530.Dhātuppaccayehi vibhattiyo.

Dhātuniddiṭṭhehi paccayehi khādikāritantehi vibhattiyo honti.

Titikkhati , jigucchati, vīmaṃsati, samuddāyati, puttīyati, kāreti, pāceti.

456, 430.Kattari parassapadaṃ.

Kattari parassapadaṃ hoti.

Karoti, pacati, paṭhati, gacchati.

457, 424.Bhūvādayo dhātavo.

Bhūiccevamādayo ye saddagaṇā, te dhātusaññā honti.

Bhavati, bhavanti, carati, caranti, pacati, pacanti, cintayati, cintayanti, hoti, honti, gacchati, gacchanti.

Iti ākhyātakappe dutiyo kaṇḍo.

Tatiyakaṇḍa

458, 461.Kvacādivaṇṇānamekassarānaṃ dvebhāvo.

Ādibhūtānaṃ vaṇṇānaṃ ekassarānaṃ kvaci dvebhāvo hoti.

Titikkhati , jigucchati, tikicchati, vīmaṃsati, bubhukkhati, pivāsati, daddallati, dadāti, jahāti, caṅkamati.

Kvacīti kimatthaṃ? Kampati, calati.

459, 462.Pubbo’bbhāso.

Dvebhūtassa dhātussa yo pubbo, so abbhāsasañño hoti.

Dadhāti, dadāti, babhūva.

460, 506.Rasso.

Abbhāse vattamānassa sarassa rasso hoti. Dadhāti, jahāti.

461, 464.Dutiyacatutthānaṃ paṭhamatatiyā.

Abbhāsagatānaṃ dutiyacatutthānaṃ paṭhamatatiyā honti.

Ciccheda, bubhukkhati, babhūva, dadhāti.

462, 476.Kavaggassa cavaggo.

Abbhāse vattamānassa kavaggassa ca vaggo hoti.

Cikicchati , jigucchati, jighacchati, jigīsati, jaṅgamati, caṅkamati.

463, 532.Mānakitānaṃ vatattaṃ vā.

Mānakitaiccetesaṃ dhātūnaṃ abbhāsagatānaṃ vakāra takārattaṃ hoti vā yathāsaṅkhyaṃ.

Vīmaṃsati, tikicchati.

ti kimatthaṃ? Cikicchati.

464, 504.Hassa jo.

Abbhāse vattamānassa hakārassa jo hoti.

Jahāti, juhvati, juhoti, jahāra.

465, 463.Antassivaṇṇākāro vā.

Abbhāsassa antassa ivaṇṇo hoti, akāro vā.

Jigucchati, pivāsati, vīmaṃsati, jighacchati, babhūva, dadhāti.

ti kimatthaṃ? Bubhukkhati.

466, 489.Niggahitañca.

Abbhāsassa ante niggahitāgamo hoti vā.

Caṅkamati, cañcalati, jaṅgamati.

ti kimatthaṃ? Pivāsati, daddallati.

467, 533.Tato pāmānānaṃ vā maṃ sesu.

Tato abbhāsato pāmānaiccetesaṃ dhātūnaṃ vāmaṃiccete ādesā honti yathāsaṅkhyaṃ sapaccaye pare.

Pivāsati, vīmaṃsati.

468, 462.Ṭhā tiṭṭho.

Ṭhāiccetassa dhātussa tiṭṭhādeso hoti vā.

Tiṭṭhati, tiṭṭhatu, tiṭṭheyya, tiṭṭheyyuṃ.

ti kimatthaṃ? Ṭhāti.

469, 494.Pā pivo.

iccetassa dhātussa pivādeso hoti vā.

Pivati, pivatu, piveyya, piveyyuṃ.

ti kimatthaṃ? Pāti.

470, 514.Ñāssajā jaṃ nā.

Ñāiccetassa dhātussa jā jaṃ nāādesā honti vā.

Jānāti, jāneyya, jāniyā, jaññā, nāyati.

471, 483.Disassa passa dissa dakkhā vā.

Disaiccetassa dhātussa passa dissa dakkhaiccete ādesā honti vā.

Passati, dissati, dakkhati, adakkha.

ti kimatthaṃ? Addasa.

472, 531.Byañjanantassa co chapaccayesu ca.

Byañjanantassa dhātussa co hoti chapaccayesu paresu.

Jigucchati, tikicchati, jighacchati.

473, 529.Ko khe ca.

Byañjanantassa dhātussa ko hoti khapaccaye pare.

Titikkhati , bubhukkhati.

474, 535.Harassa gīse.

Haraiccetassa dhātussa sabbasseva ādeso hoti sapaccaye pare.

Jigīsati.

475, 565.Brūbhūnamāhabhūvā parokkhāyaṃ.

Brūbhūiccetesaṃ dhātūnaṃ āhabhūvaiccete ādesā honti yathāsaṅkhyaṃ parokkhāyaṃ vibhattiyaṃ.

Āha, āhu, babhūva, babhūvu.

Parokkhāyamiti kimatthaṃ? Abracuṃ.

476, 442.Gamissanto ccho vā sabbāsu.

Gamuiccetassa dhātussa anto makāro ccho hoti vā sabbāsu paccayavibhattīsu.

Gacchamāno, gacchanto. Gacchati, gameti. Gacchatu, gametu. Gaccheyya. Gameyya. Agacchā, agamā. Agacchī, agamī. Gacchissati, gamissati. Agacchissā, agamissā.

Gamisseti kimatthaṃ? Icchati.

477, 479.Vacassajjatanimhi makāro o.

Vacaiccetassa dhātussa akāro ottamāpajjate ajjatanimhi vibhattimhi.

Avoca. Avocuṃ.

Ajjatanimhīti kimatthaṃ? Avaca, avacū.

478, 438.Akāro dīghaṃ hi mi mesu.

Akāro dīghamāpajjate himimaiccetesu vibhattīsu.

Gacchāhi, gacchāmi, gacchāma, gacchāmhe.

Mikāraggahaṇena hivibhattimhi akāro kvaci na dīghamāpajjate. Gacchahi.

479, 452.Ha lopaṃ vā.

Hivibhatti lopamāpajjate vā.

Gaccha, gacchāhi, gama, gamāhi, gamaya, gamayāhi.

ti kimatthaṃ? Gacchati, gamayati.

480, 490.Hotissarehohe bhavissantimhissassa ca.

iccetassa dhātussa saro e ha oha ettamāpajja te bhavissantimhi, ssassa ca lopo hoti vā.

Hehiti, hehinti, hohiti, hohinti, heti, henti, hehissati, hehissanti, hohissati, hohissanti, hessati, hessanti.

ti kimatthaṃ? Bhavissati, bhavissanti.

Bhavissantimhīti kimatthaṃ? Hoti.

481, 524.Karassa sapaccayassa kāho.

Karaiccetassa dhātussa sapaccayassa kāhādeso hoti vā bhavissantimhi vibhattimhi, sassa ca niccaṃ lopo hoti.

Kāhati, kāhiti, kāhasi, kāhisi, kāhāmi, kāhāma.

ti kimatthaṃ? Karissati, karissanti.

Sapaccayaggahaṇena aññehipi bhavissantiyā vibhattiyā khāmi khāma chāmi chāmaiccādayo ādesā honti. Vakkhāmi, vakkhāma, vacchāmi, vacchāma.

Iti ākhyātakappe tatiyo kaṇḍo.

Catutthakaṇḍa

482, 508.Dādantassaṃmi mesu.

iccetassa dhātussa antassa aṃ hoti mimaiccetesu.

Dammi, damma.

483, 527.Asaṃyogantassa vuddhi kārite.

Asaṃyogantassa dhātussa kārite vuddhi hoti.

Kāreti, kārenti, kārayati, kārayanti, kārāpeti, kārāpenti, kārāpayati, kārāpayanti.

Asaṃyogantasseti kimatthaṃ? Cintayati, mantayati.

484, 542.Ghaṭādīnaṃ vā.

Ghaṭādīnaṃ dhātūnaṃ asaṃyogantānaṃ vuddhi hoti vā kārite.

Ghāṭeti, ghaṭeti, ghāṭayati, ghaṭayati, ghāṭāpeti, ghaṭāpeti, ghāṭāpayati, ghaṭāpayati, gāmeti, gameti, gāmayati, gamayati, gāmāpeti, gamāpeti. Gāmāpayati, gamāpayati.

Ghaṭādīnamiti kimatthaṃ? Kāreti.

485, 434.Aññesuca.

Aññesu ca paccayesu sabbesaṃ dhātūnaṃ asaṃyogantānaṃ vuddhi hoti.

Jayati, hoti, bhavati.

Caggahaṇena ṇupaccayassāpi vuddhi hoti. Abhisuṇoti.

486, 543.Guha dusānaṃ dīghaṃ.

Guha dusaiccetesaṃ dhātūnaṃ saro dīghamāpajjate kārite.

Gūhayati, dūsayati.

487, 478.Vaca vasa vahādīnamukāro vassa ye.

Vaca vasa vahaiccevamādīnaṃ dhātūnaṃ vakārassa ukāro hoti yapaccaye pare.

Uccate, vuccati, gussati, vuyhati.

488, 481.Ha vipariyayo lo vā.

Hakārassa vipariyayo hoti yapaccaye pare, yapaccayassa ca lo hoti vā.

Vulhati, vuyhati.

489, 519.Gahassaghe ppe.

Gahaiccetassa dhātussa sabbassa ghekāro hoti ppapaccaye pare.

Gheppati.

490, 518.Halo po ṇhāmhi.

Gahaiccetassa dhātussa hakārassa lopo hoti ṇhāmhi paccaye pare.

Gaṇhāti.

491, 523.Karassa kāsattamajjatanimhi.

Karaiccetassa dhātussa sabbassa kāsattaṃ hoti vā ajjatanimhi vibhattimhi.

Akāsi, akāsuṃ. Akari, akaruṃ.

Kāsattamitibhāvaniddesena aññatthāpi gamo hoti. Ahosi, adāsi.

492, 499.Asasmā mimānaṃ mhimhā’ ntalopo ca.

Asaiccetāya dhātuyā mimaiccetesaṃ vibhattīnaṃ mhimhādesā honti vā, dhātvantassa lopo ca.

Amhi , amha, asmi, asma.

493, 498.Thassa tthattaṃ.

Asaiccetāya dhātuyā thassa vibhattissa tthattaṃ hoti, dhātvantassa lopo ca.

Attha.

494, 495.Tissa tthittaṃ.

Asaiccetāya dhātuyā tissa vibhattissa tthittaṃ hoti, dhātvantassa lopo ca.

Atthi.

495, 500.Tussa tthuttaṃ.

Asaiccetāya dhātuyā tussa vibhattissa tthuttaṃ hoti, dhātvantassa lopo ca.

Atthu.

496, 497.Simhi ca.

Asasseva dhātussa simhi vibhattimhi antassa lopo ca hoti.

Ko nu tvamasi mārisa.

497, 477.Labhasmāī iṃnaṃ ttha tthaṃ.

Labhaiccetāya dhātuyā ī iṃnaṃ vibhattīnaṃ ttha tthaṃādesā honti, dhātvantassa lopo ca.

Alattha, alatthaṃ.

498, 480.Kusasmā dī cchi.

Kusaiccetāya dhātuyā īvibhattissa cchihoti, dhātvantassa lopo ca.

Akkocchi.

499, 507.Dādhātussa dajjaṃ.

iccetassa dhātussa sabbassa dajjādeso hoti vā.

Dajjāmi, dajjeyya, dadāmi, dadeyya.

500, 486.Vadassa vajjaṃ.

Vadaiccetassa dhātussa sabbassa vajjādeso hoti vā.

Vajjāmi, vajjeyya, vadāmi, vadeyya.

501, 443.Gamissaghammaṃ.

Gamuiccetassa dhātussa sabbassa ghammādeso hoti vā.

Ghammatu. Ghammāhi, ghammāmi.

ti kimatthaṃ? Gacchatu, gacchāhi, gacchāmi.

502, 493.Yamhi dā dhā mā ṭhā hā pā mahamathādīnamī.

Yamhi paccaye pare dā dhā mā ṭhā hā pā maha matha iccevamādīnaṃ dhātūnaṃ anto īkāramāpajjate.

Dīyati, dhīyati, mīyati, ṭhīyati, hīyati, pīyati, mahīyati, mathīyati.

503, 485.Yajassādissi.

Yajaiccetassa dhātussa ādissa ikārādeso hoti yapaccaye pare.

Ijjate mayā buddho.

504, 470.Sabbato uṃ iṃsu.

Sabbehi dhātūhi uṃvibhattissa iṃsuādeso hoti.

Upasaṅkamiṃsu , nisīdiṃsu.

505, 482.Jara marānaṃ jīra jiyya miyyā vā.

Jara mara iccetesaṃ dhātūnaṃ jīra jiyya miyyādesā honti vā.

Jīrati, jīranti, jiyyati, jiyyanti, miyyati, miyyanti, marati, maranti.

506, 496.Sabbatthā’ sassādilopo ca.

Sabbattha vibhattipaccayesu asaiccetassa dhātussa ādissa lopo hoti vā.

Siyā, santi, sante, samāno.

ti kimatthaṃ? Asi.

507, 501.Asabbadhātuke bhū.

Asasseva dhātussa bhūhoti vā asabbadhātuke.

Bhavissati. Bhavissanti.

ti kimatthaṃ? Āsuṃ.

508, 515.Eyyassañāto iyā ñā.

Eyyassa vibhattissa ñāiccetāya dhātuyā parassa iyā ñāādesā honti vā.

Jāniyā, jaññā.

ti kimatthaṃ? Jāneyya.

509, 516.Nāssa lopo yakārattaṃ.

Ñāiccetāya dhātuyā parassa paccayassa lopo hoti vā, yakārattañca.

Jaññā, nāyati.

ti kimatthaṃ? Jānāti.

510, 487.Lopañcettamakāro.

Akārapaccayo lopamāpajjate, ettañca hoti vā.

Vajjemi, vademi, vajjāmi, vadāmi.

511, 521.Uttamokāro.

Okārapaccayo uttamāpajjate vā.

Kurute, karoti.

Okāroti kimatthaṃ? Hoti.

512, 522.Karassākāro ca.

Karaiccetassa dhātussa akāro uttamāpajjate vā.

Kurute, taroti, tubbanti, kayirati.

Karasseti kimatthaṃ? Sarati, marati.

513, 435.O ava sare.

Okārassa dhātvantassa sare pare avādeso hoti.

Cavati. Bhavati.

Oti kimatthaṃ? Jayati.

514, 491.E aya.

Ekārassa dhātvantassa sare pare ayādeso hoti.

Nayati, jayati.

515, 541.Teāvāyā kārite.

Te o eiccete āva āyādese pāpuṇanti kārite.

Lāveti, nāyeti.

Yogavibhāgena aññasmimpi ekārassa āyādeso hoti. Gāyati, gāyanti.

516, 466.Ikārāgamo asabbadhātukamhi.

Sabbasmiṃ asabbadhātukamhi ikārāgamo hoti.

Gamissati, karissati, labhissati, pacissati.

Asabbadhātukamhīti kimatthaṃ? Gacchati, karoti, labhati, pacati.

517, 488.Kvaci dhātuvibhattipaccayānaṃ dīgha viparītādesalopāgamā ca.

Idha ākhyāte aniddiṭṭhesu sādhanesu kvaci dhātuvibhattipaccayānaṃ dīghaviparītādesalopāgamaiccetāni kāriyāni jinavacanānurūpāni kātabbāni.

Jāyati , kareyya, jāniyā, siyā, kare, gacche, jaññā, vakkhetha, dakkhetha, dicchati, agacchi, agacchuṃ, ahosi, ahesuṃ iccevamādīni aññānipi sādhanāni yojetabbāni.

518, 446.Attanopadāni parassapadattaṃ.

Attanopadāni kvaci parassapadattamāpajjante.

Vuccati, labbhati, paccati.

Kvacīti kimatthaṃ? Karīyate, labbhate, paccate.

519, 457.Akārāgamo hiyyattanīajjatanīkālātipattīsu.

Kvaci akārāgamo hoti hiyyattanī ajjatanīkālātipattiiccetāsu vibhattīsu.

Agamā, agamī, agamissā.

Kvacīti kimatthaṃ? Gamā, gamī, gamissā.

520, 502.Brūto ī timhi.

Brūiccetāya dhātuyā īkārāgamo hoti timhi vibhattimhi.

Bravīti.

521, 425.Dhātussantolopo’nekasarassa.

Dhātussa anto kvaci lopo hoti anekasarassa.

Gacchati, sarati, marati.

Anekasarasseti kimatthaṃ? Pāti, yāti, vāti.

Kvacīti kimatthaṃ? Mahīyati, mathīyati.

522, 476.Isuyamūnamanto ccho vā.

Isu yamu iccetesaṃ dhātūnaṃ anto ccho hoti vā. Icchati, niyacchati.

ti kimatthaṃ? Esati, niyamati.

523, 526.Kāritānaṃ ṇo lopaṃ.

Kāritaiccetesaṃ paccayānaṃ ṇo lopamāpajjate.

Kāreti, kārayati, kārāpeti, kārāpayati.

Sāsanatthaṃ samuddiṭṭhaṃ, mayākhyātaṃ samāsato;

Sakaṃ buddhivisesena, cintayantu vicakkhaṇā.

Iti ākhyātakappe catuttho kaṇḍo.

Ākhyātakappo niṭṭhito.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app