5. Ṇādikaṇḍa

Samāso padasaṃkhepo, padapaccayasaṃhitaṃ;

Taddhitaṃ nāma hotīti, viññeyyaṃ tesa+mantaraṃ.

1. Ṇo vā+pacce

Chaṭṭhīyantā nāmasmā vā ṇapaccayo hoti apacce+bhidheyye. Apaccasaddasambandhittena apaccavantato katasarapaccayo samatthyato chaṭṭhyantato hotīti ‘‘chaṭṭhīyantā nāmasmā’’ti sutte avuttampi vuttaṃ. Ṇādīnaṃ taddhitanti pubbācariyasaññā. Ṇakāro vuddhyattho. Eva+maññatrāpi. Ṇādivuttittā ‘‘ekatthatāyaṃ’’ti vibhattilopo.

124. Sarāna+mādissā+yuvaṇṇassā+eo ṇānubandhe

Sarāna+mādibhūtā ye akāri+vaṇṇu+vaṇṇā, tesaṃ ā+e+o vā honti yathākkamaṃ ṇānubandheti akārassa ākāro. Ā+e+onaṃ vuddhītipi pubbācariyasaññā. Vasiṭṭhassā+paccaṃ vāsiṭṭho. Vīmhi vāsiṭṭhī. Veti vasiṭṭhassā+paccaṃti vākyassa ca vasiṭṭhāpaccaṃti samāsassa ca vikappatthaṃ. So ca vāsaddo yāva ‘‘sakatthe’’ti adhikarīyati.

Napuṃsakena liṅgena, saddo+dāhu pumena vā;

Niddissatīti ñātabba+mavisese pani+cchiteti –

Vuttatthā apaccasaddassa napuṃsakatthepi puttaputtīnaṃ dvinnampi vācako hoti.

Ṇādayo+bhidheyyaliṅgā , apacce tva+napuṃsakā;

Napuṃsake sakatthe ṇyo, bhiyyo bhāvasamūhajā;

Tā tu+tthiya+masaṃkhyāne, tvādicīpaccayantakā.

Bhāradvājassa apaccaṃ=putto bhāradvājo, evaṃ vessāmitto, gotamo. Ettha ca a+yuvaṇṇantābhāvā ā+e+onaṃ na vuddhi. Vāsudevassa apaccaṃ vāsudevo, baladevo. Cittakotiādīsu pana saṃyogantattā ‘‘saṃyoge kvacī’’ti kvaci na vuddhi. Upaguno apaccaṃ opagavo opagavī. Ettha ‘‘uvaṇṇassā+vaṅa sare’’ti ukārassa avaṅa.

Vacchassā+paccanti viggayha pubbasuttena ṇapaccaye kate puna vacchassā+paccaṃti viggaho.

2. Vacchādito ṇāna+ṇāyanā

Vacchādīhi apaccapaccayantehi gottādīhi ca saddehi ṇāna+ṇāyanapaccayā vā honti apacce. Vacchāno, vacchāyano, ‘‘saṃyoge kvacī’’ti na vuddhi. Katissā+paccaṃ kacco, ‘‘ṇya diccādīhī’’ti ṇyo, ‘‘lopo+vaṇṇi+vaṇṇānaṃ’’ti akāralope cavaggapubbarūpāni. Kaccassā+paccaṃ kaccāno, kaccāyano, yāgame kātiyāno. Muggassā+paccaṃ=nattādīti vākye vuddhi+ikāralopa+pubbarūpāni. Moggallassā+paccaṃti punaṇāna+ṇāyanā honti, moggallāno moggallāyano. Ime cattāro apaccapaccayantā. Gottādito yathāsakaṭassā+paccaṃ nattādīhi sakaṭāno sakaṭāyano. Kaṇhassā+paccaṃ nattādi kaṇhāno kaṇhāyano. Evaṃ aggivessāno aggivessāyano , muñjāno muñjāyano, kuñjāno kuñjāyano. Sabbattha saṃyogattā na vuddhi. Ākatigaṇo+yaṃ.

3. Kattikāvidhavādīhi ṇeyyaṇerā

Kattikādīhi vidhavādīhi ca ṇeyyaṇerappaccayā honti vā yathākkamaṃ. Kattikāya apaccaṃ kattikeyyo, garuḷo vinatāya=supaṇṇamātuyā apaccaṃ venateyyo. Rohiṇiyā apaccaṃ rohiṇeyyo, gaṅgāya apaccaṃ gaṅgeyyo. Evaṃ bhāgineyyo, nādeyyo, anteyyo, āheyyo, kāpeyyo, suciyā apaccaṃ soceyyo, bāleyyo. Ṇere-vidhavāya apaccaṃ vedhavero. Bandhakiyā=abhisārikāya apaccaṃ bandha-kero. Samaṇassa upajjhāyassā+paccaṃ sāmaṇero, nāḷikero iccādi.

4. Ṇya diccādīhi

Ditippabhutīhi ṇyo hoti apacce.

125. Saṃyoge kvaci

Saṃyogavisaye kvaci ā+e+ovuddhiyo honti ṇānubandhe.

131. Lopo+vaṇṇi+vaṇṇānaṃ

Avaṇṇi+vaṇṇānaṃ lopo hoti yakārādo paccaye. Ditiyā=asuramātuyā apaccaṃ decco ādicco. Kuṇḍaniyā apaccaṃ koṇḍañño, nassa ññe pubbarūpaṃ. Aditīti devamātā.

Bhātuno apaccaṃ bhātabyo, ‘‘yamhi gossa cā’’ti yamhi ussa avaṅa akāralopapubbarūpāni.

5. Ā ṇi

Akārantato ṇi vā hota+pacce bahulaṃ. Ā=ti nāmavisesanattā a-kārantatoti vuttaṃ. Dakkhassā+paccaṃ dakkhi, datti, doṇi, vāsavi, vāruṇi. Jinadattassā+paccaṃ jenadatti, suddhodani, ānuruddhi iccādi.

6. Rājato ñño jātiyaṃ

Rājato ñño vā hota+pacce khatthiyajātiyaṃ gamyamānāyaṃ. Rañño apaccaṃ rājañño. Jātīyanti kiṃ, rājāpaccaṃ.

7. Khattā yi+yā

Tijātiyaṃ apacce ya+iyā honti. Khattassā+paccaṃ khatyo khattiyo. Jātiyaṃ tveva, khatti.

8. Manuto ssa+saṇa

Manuto jātisamudāye ssa+saṇa hontu+pacce. Manuno apaccaṃ manusso mānuso, manussī mānusī. Jātiyaṃ tveva, mānavo, nassa ṇo, māṇavo.

9. Janapadanāmasmā khattiyā raññe ca ṇo

Janapadassa yaṃ nāmaṃ, taṃ nāmasmā khattiyā apacce raññe ca ṇo hoti. Pañcālānaṃ apaccaṃ rājā vā pañcālo, kosalo, māgadho, okkāko. Janapadanāmasmāti kiṃ, dāsarathi. Khattiyāti kiṃ, pañcālassa brāhmaṇassā+paccaṃ pañcāli.

10. Ṇya kurusivīhi

Kurusivīhi apacce raññe ca ṇyo hoti. Kurūnaṃ apaccaṃ rājā vā korabyo. ‘‘Yamhi gossa cā’’timinā avaṅa, bakārapubbarūpāni. Sebbo, ilopo. (Apaccataddhitaṃ).

11. Ṇa rāgā tena rattaṃ

Rāgavācītatiyantato ratta+micce+tasmiṃ atte ṇo hoti. Kusumbhādīhi vaṇṇantarapattaṃ rattaṃ nāma. Kasāvena rattaṃ kāsāvaṃ. Evaṃ kusumbhena rattaṃ kosumbhaṃ, hāliddaṃ, pattaṅgaṃ, mañjeṭṭhaṃ, kuṅkumaṃ. Idha na hoti nīlaṃ pītanti, guṇavacanattā ṇena vināpi dabbassā+bhidhānato.

12. Nakkhatteni+nduyuttena kāle

Tatiyantato nakkhattā tena lakkhite kāle ṇo hoti, taṃ ce nakkhatta+minduyuttaṃ hoti. Phussena induyuttena lakkhitā puṇṇamāsī phussī ratti, phusso aho, maghāya induyuttāya lakkhitā puṇṇamāsī māghī, māgho.

13. Sā+ssa devatā puṇṇamāsī

Seti paṭhamantā asseti chaṭṭhiyatthe ṇo hoti, yaṃ paṭhamantaṃ, sā ce devatā puṇṇamāsī vā. Sugato devatā assa sogato, māhindo, yāmo, vāruṇo. Buddho assa devatāti buddho. Phussī puṇṇamāsī assa sambandhinīti phusso māso. Evaṃ māgho, phagguno, citto, vesākho, jeṭṭhamūlo, āsāḷho, sāvaṇo, poṭṭhapādo, assayujo, kattiko, māgasiro. Puṇṇamāsī ca bhatakamāsasambandhinī na hoti, puṇṇo mā assanti nibbacanā, ato eva nipātanā ṇo, sāgamo ca.

14. Ta+madhīte taṃ jānāti ka+ṇikā ca

Dutiyantato ta+madhīte taṃ jānātīti etesva+tthesu ṇo hoti ko ṇiko ca. Ettha casaddo ko caṇiko ca hotīti samuccino, no ṇapaccayaṃ. Byākaraṇa+madhīte jānātīti vā veyyākaraṇo, vi+ā+karaṇanti vicchijja katayādesassi+kārassa ‘‘tadādesā tadīva bhavantī’’ti ñāyā ‘‘sarāna’’miccādinā ekāre yāgamadvittāni. Evaṃ mohutto, nemitto, aṅgavijjo, vatthuvijjo, chandaso, ‘‘manā, dīnaṃ saka’’ iti sakāgamo. Kamako, padako, venayiko, suttantiko, ābhidhammiko. Dvitaggahaṇaṃ ajjhenajānane ca visuṃ visuṃ paccayavidhānatthaṃ, ajjhenavisayadassanatthaṃ, pasiddhupasaṃharaṇatthañca.

15. Tassa visaye dese

Chaṭṭhiyantā visaye desasarūpe ṇo hoti. Vasātīnaṃ visayo deso vāsāto. Deseti kiṃ, cakkhussa visayo rūpaṃ, devadattassa visayo+nuvāko.

16. Nivāse tannāme

Ti tannāme nivāse dese ṇo hoti. Sivīnaṃ nivāso deso sebbo. Ettha ‘‘yavā sare’’ti yakāre bakārapubbarūpāni. Vāsāto.

17. Adūrabhaveti

Ṇo, vidisāya adūrabhavaṃ vedisaṃ.

18. Tena nibbatteti

Tatiyantā nibbattatthe ṇo hoti. Kusambena nibbattā kosambī nagaraṃ, evaṃ kākandī, mākandī, sahassena nibbattā sāhassī parikhā, hetumhi kattari karaṇe ca yathāyogaṃ tatiyā.

19. Ta+midha+tthi

Tanti paṭhamantā idhāti sattamyatthe dese tannāme ṇo hoti, yaṃ taṃ paṭhamanta+matthi ce. Udumbarā asmiṃ dese santīti odumbaro, bādaro, pabbajo.

20. Tatra bhaveti

Sattamyantā bhavatthe ṇo. Udake bhavo odako, oraso, jānapado, māgadho, kāpilavatthavo, kosambo, manasi bhavaṃ mānasaṃ sukhaṃ, sakāgamo. Sāraso sakuṇo, sārasī sakuṇī, sārasaṃ pupphaṃ. Mitte bhavā mettā mettī vā. Pure bhavā porī vācā. Pāvuse bhavo pāvuso megho. Pāvusā ratti, pāvusaṃ abbhaṃ. Sārado, sāradā, sāradaṃ pupphaṃ. Mādhuro jano, mādhurā gaṇikā, mādhuraṃ vatthaṃ.

21. Ajjādīhi tanoti

Bhavatthe tano. Ajja bhavo ajjatano, svātano, hiyyatano. ‘‘Eona+ma vaṇṇe’’ti eonaṃ a hoti.

22. Purāto ṇo cati

Bhavatthe ṇo tano ca. Ettha ṇakāro avayavo, nevā+nubandho. Purāṇo, purātano.

23. Amātva+ccoti

Bhavatthe acco hoti. Amā=saha bhavo amacco.

24. Majjhāditvi+moti

Bhavatthe imo, majjhe bhavo majjhimo. Evaṃ antimo, heṭṭhimo, uparimo, orimo, pārimo, pacchimo, abbhantaridho, paccantimo.

25. Kaṇa+ṇeyya+ṇeyyaka+yi+yāti

Bhavatthe kaṇaādayo honti. Kaṇa-kusinārāyaṃ bhavo kosinārako, māgadhako, āraññako vihāro, rājagahako, kosambako, indapattako, kāpilako, bhārukacchako, nāgarako. Aṅgesu jāto aṅgako, kosalako, vedehako, kambojako, gandhārako, sovīrako, sindhavako, assako iccādi. Ṇeyya-gaṅgeyyo, pabbateyyo, vāneyyo. Ṇeyyaka-kosaleyyako , bārāṇaseyyako, campeyyako, silāya jātaṃ seleyyakaṃ, mithileyyako. Bārāṇaseyyakotyādīsu ‘‘dissanta+ññepi paccayā’’ti eyyako, evaṃ upari sutte dassitapaccayato visuṃ paccaye dassite iminā suttenāti daṭṭhabbaṃ. Ya-gammo, yamhi akāralope pubbarūpaṃ rasso ca. Dibbo. Iya-udariyo, diviyo, pañcāliyo, bodhipakkhiyo, lokiyo.

26. Ṇiko

Sattamyantā bhavatthe ṇiko hoti. Sarade bhavo sāradiko divaso, sāradikā ratti.

27. Ta+massa sippaṃ sīlaṃ paṇyaṃ paharaṇaṃ payojanaṃ

Paṭhamantā sippādivācakā asseti chaṭṭhyatthe ṇiko hoti. Vīṇāvādanaṃ sippa+massa veṇiko, vīṇāvādanaṃ abhedopacārena vīṇā nāma. Modiṅgiko, vaṃsiko. Paṃsukūladhāraṇaṃ sīla+massa paṃsukūliko, tecīvariko. Gandho paṇya+massa gandhiko, teliko, goḷiko, pūviko, paṇṇiko, tambuliko, loṇiko. Cāpopaharaṇa+massa cāpiko, tomariko, muggariko, mosaliko. Upadhi=kkhandhādi payojana+massa opadhikaṃ, sātikaṃ, sāhassikaṃ.

28. Taṃ hanta+rahati gacchatu+ñchati+carati

Dutiyantā hantīti evamādīsva+tthesu ṇiko hoti. Pakkhino hantīti pakkhiko, sākuṇiko, māyūriko, macche hantīti macchiko, meniko. Mige hantīti māgaviko, vakārāgamo . Migassa ‘‘tadaminā’’dinā magavādesepi māgaviko. Orabbhiko, hāriṇiko. Sūkarikoti iko. Sata+marahatīti sātikaṃ, sandiṭṭhikaṃ, ehi passa vidhiṃ arahatīti ehipassiko. Ettha tyādyantasamudāyato anukaraṇattā vā taddhitassa abhidhānalakkhaṇattā vā bahulaṃvidhānena vā paccayo. Sāhassiko, kumbhiko, doṇiko, addhamāsiko, kahāpaṇiko, āsītikā gāthā, nāvutikā. Sahassiyoti iyo. Paradāraṃ gacchatīti pāradāriko, maggiko, paññāsayojaniko, pathiko. Badare uñchatīti bādariko, sāmākiko. Dhammaṃ caratīti dhammiko, adhammiko.

29. Tena kataṃ kītaṃ baddha+mabhisaṅkhataṃ saṃsaṭṭhaṃ hataṃ hanti jitaṃ jayati dibbati khanati tarati carati vahati jīvatiti

Katādīsva+tthesu ṇiko. Kāyena kataṃ kāyikaṃ, vācasikaṃ, mānasikaṃti sakāgamo. Vātena kato ābādho vātito, semhiko, pittiko. Satena kītaṃ sātikaṃ, sāhassikaṃ, vatthena kītaṃ vatthikaṃ, kumbhikaṃ, sovaṇṇikaṃ, ghātikaṃ. Mūlatova paccayo, amūlavācittā devadattena kītoti na hoti, tadatthāppatītiyā. Varatthāya baddho vārattiko, āyasiko, pāsiko, suttiko. Ghatena abhisaṅkhataṃ saṃsaṭṭhaṃ vā ghātikaṃ, goḷikaṃ, dadhikaṃ, mārīcikaṃ. Jālena hato hantīti vā jāliko, bālisiko. Akkhehi jitaṃ akkhikaṃ dhanaṃ, sālākikaṃ, tindukiko, ambaphaliko. Akkhehi jayati dibbati vā akkhiko. Khaṇittiyā khanatīti khāṇittiko, kuddāliko. Devadattena jitaṃ, aṅgulyā khanatīti na hoti, tadatthānavagamā. Uḷumpena taratīti oḷumpiko, uḷumpikoti iko. Kulliko, gopucchiko, nāviko. Sakaṭena caratīti sākaṭiko, rathiko. Parappikoti iko. Khandhena vahatīti khandhiko. Aṃsiko, sīsikoti iko. Vetanena jīvatīti vetaniko, bhatiko, kayiko, vikkayiko, kayavikkayikoti iko.

30. Tassa saṃvattati

Catutthyantā saṃvattatīti asmiṃ attheṇiko hoti. Punabbhavāya saṃvattatīti ponobbhaviko, itthiyaṃ ponobbhavikā. Lokāya saṃvattatīti lokiko. Suṭṭhu aggoti saggo, saggāya saṃvattatīti sovaggiko, sasso+vaka tadaminādīpāṭhā. Dhanāya saṃvattatīti dhaññaṃ.

31. Tato sambhūta+māgataṃ

Pañcamyantā sambhūta+māgatanti etesva+tthesu ṇiko hoti. Mātito sambhūta+māgataṃvā+ti ettha ‘‘mātito ca bhaginiyaṃccho’’ti ‘‘mātito’’ti bhāgena ussa imhi vākyaṃ, rassadvittesu mattikaṃ, pettikaṃ. Ṇya+riyaṇa+ryapaccayāpi dissanti. Surabhito sambhūtaṃ sorabhyaṃ. Yamhi thaññaṃ. Ubhayattha ‘‘lopo+vaṇṇi+vaṇṇānaṃ’’ti lopo. Riyaṇa-pituto sambhūto pettiyo, mātiyo, ‘‘rānubandhe+ntasarādissā’’ti ulopo, mattiyo. Ryamhi-ulopo, cavaggapubbarūpāni, macco vā.

32. Tattha vasati vidito bhatto niyutto

Sattamyantā vasatītvevamādīsva+tthesu ṇiko hoti. Rukkhamūle vasatīti rukkhamūliko, āraññiko, rājagahiko, māgadhiko, sosāniko. Loke vidito lokiko. Catumahārājesu bhattā cātummahārājikā. Dvāre niyutto dovāriko, dassoka tadaminādipāṭhā. Bhaṇḍāgāriko. Ike-navakammiko, ādikammiko. Kiye-jātikiyo, andhakiyo.

33. Tassi+daṃ

Chaṭṭhiyantā ida+micca+smiṃ atthe ṇiko hoti. Saṅghassa idaṃ saṅghikaṃ, puggalikaṃ, sakyaputtiko, nāṭaputtiko, jenadattiko. Kiye-sassa idaṃ sakiyo, parakiyo. Niyeattaniyaṃ. Ke-sako, rañño idaṃ rājakaṃ bhaṇḍaṃ.

34. Ṇo

Chaṭṭhiyantā ida+micca+smiṃ atthe ṇo hoti. Kaccāyanassa idaṃ kaccāyanaṃ, byākaraṇaṃ, sogataṃ sāsanaṃ, māhisaṃ maṃsādi.

35. Gavādīhi yo

Gavādīhi chaṭṭhiyantehi ida+micca+smiṃ atthe yo hoti. Gunnaṃ idaṃ gabyaṃ, avaṅa, maṃsādi. Ilope kabbaṃ. Duno idaṃ dabbaṃ.

36. Pitito bhātari reyyaṇa

‘‘Pitito mātito’’ti tena tena suttanipāteneva ussa i. Pitusaddā tassa bhātari reyyaṇa. Pitu bhātā petteyyo.

37. Mātito ca bhaginiyaṃ ccho

Mātuto ca pituto ca tesaṃ bhaginiyaṃ ccho hoti. Mātu bhagini mātucchā, pitu bhagini pitucchā. Kathaṃ ‘‘mātu bhātā mātulo’’ti, ‘‘mātulāditvānī’’ti nipātanā lapaccayo.

38. Mātāpitūsvā+maho

Mātāpitūhi tesaṃ mātāpitūsvā+maho hoti. Mātu mātā mātāmahī, mātu pitā mātāmaho. Pitu mātā pitāmahī, pitu pitā pitāmaho. Na yathāsaṅkhyaṃ paccekābhisambandhato visuṃ visuṃ mātāpitusaddehi tesaṃ mātāpitunnaṃ atthe paccayo hoti.

39. Hite reyyaṇa

Mātāpitūhi hite reyyaṇa hoti. Mātu hito matteyyo, petteyyo.

40. Nindā+ññāta+ppa paṭibhāga rassa dayā saññāsu ko

Nindādīsva+tthesu nāmasmā ko hoti. Nindāyaṃ-nindito muṇḍo muṇḍako, evaṃ samaṇako, paṇḍitako, brāhmaṇako , veyyākaraṇako. Aññāte-kassā+yaṃ asso assako, payogasāmatthiyā sambandhivisesānāvagamo+vagamyate. Appatthe-appakaṃ telaṃ telakaṃ, ghatakaṃ. Paṭibhāgatthe-hatthī viya hatthiko, assako, balībaddhako. ‘‘Ime no hatthikā assā, balībaddhā ca no ime’’tyādipāṭhe ‘‘lopo’’ti kapaccayalopena vā abhedopacārena vā daṭṭhabbaṃ, ime ca dāruādīhi katarūpāni. Rasserasso mānuso mānusako, rukkhako, pilakkhako. Dayāyaṃ-dayito=nukampito putto puttako, vacchako. Saññāyaṃ-moro viya morako, katako, bhatako.

41. Ta+massa parimāṇaṃ ṇiko ca

Paṭhamantā asseti asmiṃ atthe ṇiko hoti ko ca, tañce paṭhamantaṃ parimāṇaṃ bhavati. Doṇādīnaṃ parimitavīhādīnaṃ karaṇattā ‘‘parimīyantya+nenāti parimāṇa’’nti hoti. Doṇo parimāṇa+massāti doṇiko vīhi, khārasatiko, khārasahassiko, āsītiko vayo, upaḍḍhakāyo parimāṇa+massa upaḍḍhakāyikaṃ bimbohanaṃ. Pañcakaṃ, chakkaṃ.

42. Ya+te+tehi+ttako

Yādīhi paṭhamantehi asseti chaṭṭhyatthe ttako hoti, tañce paṭhamantaṃ parimāṇaṃ bhavati. Yaṃ parimāṇa+massa yattakaṃ, tattakaṃ, ‘‘etasseṭa ttake’’ti etassa eṭa, ettakaṃ. Āvatake-yaṃ parimāṇa+massa yāvatako, tāvatako.

43. Sabbā cā+vantu

Sabbato paṭhamantā yādīhi ca asseti chaṭṭhyatthe āvantu hoti, tañce paṭhamantaṃ parimāṇaṃ bhavati. Sabbaṃ parimāṇa+massa sabbāvantaṃ, ‘‘aṃṅaṃ napuṃsake’’ti aṃ. Yāvantaṃ, tāvantaṃ.

44. Kimhā rati+rīva+rīvataka+rittakā

Kimhā paṭhamantā asseti chaṭṭhyatthe rati+rīva+rīvataka+rittakā honti. Kiṃsaṅkhyānaṃ parimāṇa+mesaṃ kati, rānubandhattā iṃbhāgalopo. Kīva, kīvatakaṃ, kittakaṃ. Rīvanto sabhāvato asaṃkhyo.

45. Sañjātaṃ tārakāditvi+toti

Sañjātatthe ito. Tārakā sañjātā assa tārakitaṃ gaganaṃ, pupphāni sañjātāni assa pupphito rukkho, pallavitā latā.

46. Māne matto

Paṭhamantā mānavuttito asseti asmiṃ atthe matto hoti. Palaṃ ummāna+massa palamattaṃ. Hattho paṇāma+massa hatthamattaṃ. Sataṃ māna+massa satamattaṃ. Doṇo parimāṇa+massa doṇamattaṃ. Abhedopacārā doṇotipi hoti. Mīyate+nenāti mānaṃ, mānassa sambandhittā chaṭṭhyantabhūtānameva vidhi hoti. Ettha ca –

Uddhamānantu ummānaṃ, parimāṇantu sabbato;

Pamāṇaṃ hoti āyāmo, saṃkhyāseso tu sabbato.

47. Taggho cu+ddhaṃ

Uddhamānavuttito taggho hoti matto ca. Jaṇṇu parimāṇa+massa jaṇṇutagghaṃ, jaṇṇumattaṃ.

48. Ṇo ca purisāti

Purisā ṇo hoti mattādayo ca. Puriso parimāṇa+massa porisaṃ, purisamattaṃ+purisatagghaṃ.

49. Ayu+bhadvitīhaṃ+se

Ubhadvitīhi avayavavuttīhi ayo hoti. Ubho aṃsā assa ubhayaṃ, dvayaṃ, tayaṃ. Aṃsasambandhena samudāye vidhi hotīti na ubhayādito bahuvacananti ce, ‘‘rāhuno siro’’ tyādo abhedepi bhedavivakkhāya labbhamānato bahuvacanaṃ hoteva.

50. Saṅkhyāya saccu+tī+sā+sa+dasantāyā+dhikā+smiṃ satasahasse ḍo

Satyantāya utyantāya īsantāya āsantāya dasantāya saṅkhyāya paṭhamantāya asminti sattamyatthe ḍo hoti, sā ce saṅkhyā adhikā hoti, ya+dasminti, taṃ ce sataṃ sahassaṃ satasahassaṃ vā hoti. Vīsati adhikā asmiṃ sateti vīsaṃsataṃ.

139. Ḍe satissa tissati

Ḍe pare satyantassa tikārassa lopo hoti. Ekavīsaṃsataṃ sahassaṃ satasahassaṃ vā. Tiṃsati adhikā asmiṃ satādiketi tiṃsasataṃ ekatiṃsasataṃ iccādi. Utyantāyanavuti adhikā asmiṃ satādiketi navutaṃsataṃ sahassaṃ satasahassaṃ vā. Īsantāya-cattālīsaṃ adhikā asmiṃ sate sahasse satasahasseti cattālīsasata+miccādi. Āsantāya evaṃ, paññāsaṃsata+miccādi. Dasantāya-ekādasaṃsata+miccādi.

51. Tassa pūraṇe+kādasādito vā

Chaṭṭhiyantāye+kādasādikāya saṃkhyāya ḍo hoti pūraṇatthe vibhāsā. Sā saṃkhyā pūriyate yena taṃ pūraṇaṃ. Ekādasannaṃ pūraṇo ekādaso. Aññatra ‘‘ma pañcādikatīhī’’ti mo, ekādasamo. Vīsatiyā pūraṇo vīso vīsatimo, tiṃso, tiṃsatimo. Vāsaddassa vavatthitavibhāsattā niccaṃ cattālīso paññāso.

52. Ma pañcādikatīhiti

Mapaccaye pañcamo, pañcamī. Sattamo, sattamī. Aṭṭhamo, aṭṭhamī. Katimo, katimī iccādi.

53. Sathādīna+mi cati

Satādīnaṃ mo ca antādeso i ca. Satassa pūraṇo satimo, sahassimo.

54. Chā ṭṭha+ṭṭhamāti

Chasaddā pūraṇatthe ṭṭha+ṭṭhamā. Channaṃ pūraṇo chaṭṭho, chaṭṭhamo. Itthiyaṃ chaṭṭhī, chaṭṭhamī. ‘‘Catutthadutiyesve+saṃ tatiyapaṭhamā’’ti nipātanā pūraṇatthe dvito tiyo dvissa du ca, ticatūhi tissa a, tiya+tthā ca yathākkamaṃ, dutiyo tatiyo, catuttho.

55. Ekā kā+kya+sahāye

‘‘Sati byabhicāre visesanaṃ sātthakaṃ’’ti ñāyā saṃkhyāto visesetuṃ ‘‘asahāye’’ti vuttaṃ. Ekasmā asahāyatthe ka+ākī honti vā. Ekova ekako, ekākī, eko vā.

56. Vacchādīhi tanutte taro

Vacchādīnaṃ sabhāvassa tanutte=kiñcimattāvasese taro hoti. So=sako bhāvo sabhāvo attaniyapavattinimittaṃ. Susuttassa tanutte vacchataro, itthiyaṃ vacchatarī. Yobbanassa tanutte okkhataro. Okkhā=dutiyavayaṭṭhagoṇo. Assabhāvassa tanutte assataro. Gāvoti jātisāmatthiyassa tanutte usabhataro. Ettha tanuttaṃ appabalatā.

57. Kimhā niddhāraṇe ratara+ratamā

Kiṃsaddā niddhāraṇe ratara+ratamā honti. Ko evāti kataro bhavataṃ devadatto, kataro bhavataṃ kaṭṭho. Katamo bhavataṃ devadatto, katamo bhavataṃ kaṭṭho. Bhāradvājānaṃ katamo+si brahme.

58. Tena datte li+yāti

Datte+bhidheyye la+iyā honti bahulādhikārā manussasaññāyaṃ. Devena datto devalo deviyo, brahmalo brahmiyo. Sīvalo sīviyo sissa dīgho. Deva+brahma+sivāti tannāmakā manussā. (Rattamiccādianekatthataddhitaṃ).

59. Tassa bhāvakammesutta+tā+ttana+ṇya+ṇeyya+ṇi+ya+ṇiyā

Chaṭṭhiyantā bhāve kamme ca ttādayo honti bahulaṃ. Na sabbe paccayā sabbato honti aññatratta+tāhi. Bhavanti etasmā buddhisaddāti bhāvo saddapavattinimittaṃ. Vuttañca –

Hontya+smā saddabuddhīti, bhāvo taṃ saddavuttiyā;

Nimittabhūtaṃ nāmañca, jāti dabbaṃ kriyā guṇoti.

Nīlassa paṭassa bhāvo nīlattaṃ nīlatāti guṇo bhāvo. Ettha nīlaguṇavasena paṭe nīlasaddassa vuttiyā paṭabuddhiyā nimittaṃ bhāvo nāma. Nīlassa guṇassa bhāvo nīlattaṃ nīlatāti nīlaguṇajāti, ettha nīlaguṇajāti nimittaṃ hutvā nīlasaddassa guṇavuttiyā nīlaguṇajāti nimittaṃ. Gottaṃ gotāti gojāti, ettha jātisaddānaṃ dabbavuttiyā sati jāti nimittaṃ. Pācakassa bhāvo pācakattaṃti kriyāsambandhittaṃ bhāvo, ettha pacanakriyāsambandhittaṃ bhāvo. Daṇḍittaṃ visāṇittaṃ rājapurisattaṃti daṇḍa+visāṇa+rājadabbānaṃ sambandhittaṃ bhāvo, daṇḍītyādisaddapavattiyā nimittattā.

Devadattassa bhāvo devadattattaṃ, candattaṃ, sūriyattaṃti tadavatthā visesasāmaññaṃ, devadattassa bālatādiavatthābhedo, candassa kalādiavatthabhedo ca, sūriyassa mandapaṭutādiavatthābhedo ca sāmaññaṃ, tadettha nimittaṃ. Ettha vijjamānapadatthānaṃ visayabhūtasaññāsaddānaṃ pavattinimittaṃ vuttaṃ. Ākāsattaṃ abhāvattaṃti, tattha ghaṭākāsa+pīṭharākāsa, paṭābhāva+ghaṭābhāvādinā upacaritabhedasāmaññaṃ bhāvo.

Ttana-puthujjanattanaṃ. Vedanāya bhāvo vedanattanaṃ, rasso. Evaṃ jāyattanaṃ, jārattanaṃ.

Ṇya-alasassa bhāvo kammaṃ vā ālasyaṃ, ettha ‘‘lopo+vaṇṇi+vaṇṇānaṃ’’ti a-lope ‘‘sarāna+mādissā’’dinā ākāro, eva+mupari ca. Brāhmaṇassa bhāvo brahmaññaṃ, ññakārapubbarūpāni. Cāpalyaṃ, nepuññaṃ, pesuññaṃ, rañño bhāvo rajjaṃ, ādhipaccaṃ, dāyajjaṃ, vesammaṃ, vesamaṃ, ṇapaccayo. Sakhino bhāvo sakhyaṃ, vāṇijjaṃ, ārogyaṃ, odagyaṃ, ānaṇyaṃ, dubbalyaṃ, balyaṃ, paṇḍiccaṃ, bāhussaccaṃ, porohiccaṃ. Muṭṭhassatissa bhāvo muṭṭhassaccaṃ, ilopo. Kosallaṃ, vepullaṃ. Samānassa bhāvo sāmaññaṃ, perissaṃ, somanassaṃ, domanassaṃ, sovacassaṃ, dovacassaṃ, nipakassa bhāvo nepakkaṃ, ādhikkaṃ, dubhagassa bhāvo dobhaggaṃ, sarūpassa bhāvo sāruppaṃ, opammaṃ, sokhummaṃ, tathassa bhāvo tacchaṃ. Dummedhassa bhāvo dummejjhaṃ. Bhesajassa bhāvo bhesajjaṃ, byāvaṭassa kammaṃ veyyāvaccaṃ yathā veyyākaraṇaṃ.

Ṇeyya-sucino bhāvo soceyyaṃ, ādhipateyyaṃ, kapissa bhāvo kāpeyyaṃ. Saṭhassa bhāvo kammaṃ vā sāṭheyyaṃ.

Ṇa-garūnaṃ bhāvo gāravaṃ, u avaṅa. Pāṭavaṃ, ajjavaṃ, maddavaṃ, ‘‘kosajjā’’dinā ussa attaṃ dvittañca. Paramānaṃ bhāvo pāramī, vīpaccayo. Samaggānaṃ bhāvo sāmaggī.

Iya-adhipatino bhāvo adhipatiyaṃ, paṇḍitiyaṃ, bahussutiyaṃ, naggiyaṃ, sūriyaṃ.

Ṇiya-alasassa bhāvo kammaṃ vā ālasiyaṃ, tālusiyaṃ, mandiyaṃ, dakkhiyaṃ, porohitiyaṃ, veyyattiyaṃ.

Kathaṃ rāmaṇīyakaṃti, sakatthe kantā ṇena siddhā. Kammaṃ=kriyā, tattha alasassa kammaṃ alasattaṃ alasatā alasattanaṃ ālasyaṃ ālasiyaṃ vā.

122. Sakattheti

Sakatthepi yathāyogaṃ ttādayo honti. Yathābhūtameva yathābhuccaṃ, kāruññaṃ, pattakallaṃ. Ākāsānantameva ākāsānañcaṃ, ettha akāralopo, tassa ce pubbarūpe ca kate ‘‘tadaminā’’dinā nassa ñño ca lopo ca hoti, kāyapāguññatā.

60. Bya vaddhadāsā vā

Chaṭṭhiyantā vaddhā dāsā ca byo hoti bhāvakammesu. Vaddhassa bhāvo kammaṃ vā vaddhabyaṃ, vaddhatā. Dāsassa bhāvo kammaṃ vā dāsabyaṃ, dāsyaṃ, dāsatā. Kathaṃ vaddhavaṃti, ṇe vāgamo.

61. Nasa yuvā bo ca vassa

Chaṭṭhiyantā yuvasaddā bhāvakammesu naṇa vā hoti vassa bo ca. Yuvassa bhāvo yobbanaṃ, yuvattaṃ yuvatā vā.

62. Aṇvāditvi+moti

Bhāve vā imo. Aṇuno bhāvo aṇimā, laghimā, mahato bhāvo mahimā. Kisassa bhāvo kasimā.

133. Kisa+mahata+mime kasa, mahāti

Imamhi mahato maho ca kisassa kasādeso ca hoti.

63. Bhāvā tena nibbatteti

Kriyāvācakasaddato imo, pākena nibbattaṃ pākimaṃ, sekimaṃ.

127. Kosajjā+jjava+pārisajja+sohajja+maddavā+rissā+sabhā+jañña+theyya+ bāhusaccā

Ete saddā nipaccante ṇānubandhe. Kusītassa bhāvoti bhāve ṇyo hoti, iminā īssa akāre ca tassa je ca kate yassa pubbarūpaṃ, kosajjaṃ. Ujuno bhāve ajjavaṃti ṇo, iminā ussa attaṃ, ‘‘uvaṇṇassā+vaṅa sare’’ti avaṅaādese jassa dvittaṃ. Parisāsu sādhūti vākye ‘‘ṇyo tattha sādhū’’ti ṇyo, iminā jāgamo ca, ‘‘byañjane dīgharassā’’ti āssa rasse ca kate jassa pubbarūpaṃ, pārisajjo. Iminā kamena vākyeneva saddasiddhi veditabbā. Suhadayova suhajjo, tassa bhāvo sohajjaṃ, iminā ayalopo. Muduno bhāvo maddavaṃ, iminā ussa attaṃ. Isino idaṃ bhāvo vā ārissaṃ, ṇyapaccaye iminā ārañāgame ‘‘lopo+vaṇṇi+vaṇṇānaṃ’’ti antaikāralopo ca. Usabhassa idaṃ bhāvo vā āsabhaṃ, iminā ussa ā. Ājānīyassa bhāvo ājaññaṃ, iminā yalope ‘‘lopo+vaṇṇi+vaṇṇānaṃ’’ti īkāralopo. Thenassa bhāvo theyyaṃ, iminā nassa yakāro. Bahussutassa bhāvo bāhusaccaṃ, iminā ussa akāro saṃyogādilopo. (Bhāvataddhitaṃ).

64. Tara+tami+ssiki+yi+ṭṭhā+tisaye

Atisaye vattamānato honte+te paccayā. Atisayena pāpo pāpataro pāpatamo pāpissito pāpiyo pāpiṭṭho, itthiyaṃ pāpatarā iccādi. Atisayappaccayantāpi atisayappaccayo, atisayena pāpiṭṭho pāpiṭṭhataro pāpiṭṭhatamo. Evaṃ paṭutaro paṭutamo, paṭissiko, paṭiyo, paṭiṭṭho, varataro iccādi paṇītataro iccādi ca.

135. Jo vuddhassi+yi+ṭṭhesu

Vuddhassa jo hoti iyaiṭṭhesu. Atisayena vuddho jeyyo jeṭṭho, jādese pubbasaralope luttā sarā issa ekāre ca yassa dvittaṃ.

136. Bāḷha+ntika+pasatthānaṃ sādha+neda+sā

Iyaiṭṭhesu bāḷha+ntika+pasatthānaṃ sādha+neda+sā honti yathākkamaṃ. Atisayena bāḷho sādhiyo sādhiṭṭho. Atisayena antiko nediyo nediṭṭho. Atisayena pasattho seyyo seṭṭho, pubbeva sare lutte issa e dvittañca.

137. Kaṇa+kana+ppa+yuvānaṃ

Iyaiṭṭhesu appayuvānaṃ kaṇa+kanā honti yathākkamaṃ. Atisayena appo kaṇiyo kaṇiṭṭho. Atisayena yuvā kaniyo kaniṭṭho.

138. Lopo vī+mantu+vantūnanti

Iyaiṭṭhesu vī+mantu+vantūnaṃ lopo. Atisayena medhāvī medhiyo medhiṭṭho. Atisayena satimā satiyo satiṭṭho. Atisayena guṇavā guṇiyo guṇiṭṭho. Ettha yathākkamaṃ mantvatthe vī+mantu+vantu hoti.

65. Tannissite llo

Llapaccayo hoti dutiyantā tannissitatthe. Vedaṃ nissitaṃ vedallaṃ. Duṭṭhu nissitaṃ duṭṭhullaṃ. Vedanti tuṭṭhi. Ille saṅkhāraṃ nissitaṃ saṅkhārillaṃ.

66. Tassa vikārāvayavesu ṇa+ṇika+ṇeyya+mayā

Pakatiyā uttara+mavatthantaraṃ vikāro. Chaṭṭhiyantā nāmasmā vikāre+vayave ca ṇādayo honti bahulaṃ. Ṇa-ayaso vikāro āyasaṃ bandhanaṃ, sakāgamo. Udumbarassa avayavo vikāro vā odumbaraṃ bhasmaṃ paṇṇaṃ vā. Kāpotaṃ maṃsaṃ satti vā. Ṇika-kappāsassa vikāro kappāsikaṃ vatthaṃ. Ṇeyya-eṇissa vikāro+vayavo vā eṇeyyaṃ. Kosānaṃ vikāro koseyyaṃ vatthaṃ. Maya-tiṇānaṃ vikāro tiṇamayaṃ, dārumayaṃ, naḷamayaṃ, mattikāmayaṃ, suvaṇṇamayo ratho, rūpiyamayaṃ. ‘‘Aññasmiṃ’’ti mayo, gunnaṃ karīsaṃ gomayaṃ.

67. Jatuto ssaṇa vā

Vikārāvayavesu jatuto ssaṇa vā hoti. Ettha ‘‘vikārāvayavesū’’ti vattantesupi bahulādhikārā vikāreyeva hoti. Jatuno vikāro jātussaṃ jatumayaṃ.

123. Lopoti

Bahulaṃ paccayalopopi. ‘‘Phalitassa rukkhassa phala+mavayavo vikāro ca, pallavitasseva pallavaṃ’’ti vuttattā phalādayo avayavā vikārā ca honti, tasmā idaṃ vuccati phalapupphamūlesu vikārāvayavesu-piyālassa phalāni piyālāni, mallikāya pupphāni mallikā, usīrassa mūlaṃ usīraṃ. Taṃsaddena vā tadabhidhānaṃ abhedopacārena, tasmā paccayalopaṃ vināpi sijjhati.

68. Samūhe kaṇa+ṇa+ṇikā

Chaṭṭhiyantā samūhe kaṇa+ṇa+ṇikā honti. Gottapaccayantā kaṇa-rājaññānaṃ samūho rājaññakaṃ, mānusakaṃ. Ukkhādīhi ukkhānaṃ samūho okkhakaṃ, ‘‘saṃyoge kvacī’’ti okāro. Oṭṭhakaṃ. Urabbhānaṃ samūho orabbhakaṃ. Rājakaṃ, rājaputtakaṃ, hatthikaṃ, dhenukaṃ, māyūrakaṃ, kāpotakaṃ, māhisakaṃ. Ṇa-kākānaṃ samūho kākaṃ, bhikkhaṃ. Ṇika acittā-apūpānaṃ samūho āpūpikaṃ, saṃkulikaṃ.

69. Janādīhi tāti

Samūhatthe tā. Janānaṃ samūho janatā, gajatā, bandhutā, gāmatā, sahāyatā, nāgaratā. Tāntā sabhāvato itthiliṅgā.

Madanīyanti karaṇe+dhikaraṇe vā anīyena siddhaṃ. Dhūmāyitattantiktantā nāmadhātuto ttena siddhaṃ, dhūmo viya ācaratīti ‘‘kattutā+yo’’ti āye ‘‘gamanatthākammakādhāre cā’’ti ktapaccaye ūāgame ca kate dhūmāyitassa bhāvoti dhūmāyitattaṃ.

70. Iyo hiteti

Hitatthe iyo. Upādānānaṃ hitaṃ upādāniyaṃ.

71. Cakkhādito ssoti

Hitatthe sso. Cakkhuno hitaṃ cakkhussaṃ, āyussaṃ.

72. Ṇyo tattha sādhu

Sattamyantā tattha sādhūti asmiṃ atthe ṇyo hoti. Sādhūti kusalo yoggo hito vā. Sabhāyaṃ kusalo sabbho, ākāralopo. Parisāyaṃ sādhu pārisajjo, ‘‘kosajjā’’dinā jāgame akāravuddhi. Medhāya hitaṃ mejjhaṃ ghataṃ. Pādānaṃ hitaṃ pajjaṃ telaṃ. ‘‘Aññasmiṃ’’ti ṇyo, rathaṃ vahatīti racchā.

73. Kammā niya+ññāti

Kammasaddā sādhvatthe niya+ññā honti. Kamme sādhu kammaniyaṃ kammaññaṃ.

74. Kathāditvi+koti

Iko. Kathāyaṃ kusalo kathiko. Dhammakathiko, saṅgāmiko, pavāsiko, upavāsiko.

75. Pathādīhi ṇeyyoti

Ṇeyyo. Pathe hitaṃ pātheyyaṃ, sapatismiṃ hitaṃ sāpateyyaṃ dhanaṃ. Padīpeyyaṃ telaṃ.

76. Dakkhiṇāyā+raheti

Arahatthe ṇeyyo. Dakkhiṇaṃ arahatīti dakkhiṇeyyo.

77. Rāyo tumantāti

Arahatthe tumantā rāyo vā. Ghātetuṃ arahatīti ghātetāyaṃ, ‘‘rānubandhe+ntasarādissā’’ti uṃlopo. Jāpetāyaṃ, pabbājetāyaṃ. Vāti kiṃ, ghātetuṃ. (Saṃkiṇṇataddhitaṃ).

78. Ta+mettha+ssa+tthīti mantu

Paṭhamantā ettha assa atthīti etesva+tthesu mantu hoti. Gāvo ettha dese assa vā purisassa santīti gomā, gomanto iccādi guṇavantusamaṃ.

Atthīti vattamānakālopādānato bhūtāhi bhavissantīhi vā gohi na gomā. Kathaṃ gomā āsi, gomā bhavissatīti. Tadāpi vattamānāhiyeva gohi gomā, āsi bhavissatīti padantarā kālantaraṃ. Itisaddato visayaniyamo. Vuttañhi –

Pahūte ca pasaṃsāyaṃ, nindāyañcā+tisāyane;

Niccayoge ca saṃsagge, honti+me mantuādayoti.

134. Āyussā+yasa mantumhi

Mantumhi āyussa āyasādeso hoti. Āyu assa atthīti āyasmā. Go assoti jātisaddānaṃ dabbābhidhāna- sāmatthiyā mantvādayo na honti, tathā guṇasaddānaṃ seto paṭoti. Yesaṃ tu guṇasaddānaṃ dabbābhidhānasāmatthiyaṃ natthi, tehi honteva, buddhi assa atthīti buddhimā. ‘‘Vantva+vaṇṇā’’ti vantumhi rūpavā rasavā gandhavā saddavā. ‘‘Daṇḍāditvi+kaī vā’’ti ika+ī, rasī rasiko, rūpī rūpiko, gandhī gandhikoti.

79. Vantva+vaṇṇāti

Vantu. Pasatthaṃ sīla+massa atthīti sīlavā. Pahutā pasatthā vā paññā assa atthīti paññavā.

80. Daṇḍāditvi+ka+ī vāti

Ika+ī honti vā mantatthe. Bahulaṃvidhānā kutocisaddato dve honti, kuto ce+kamekaṃva. Niccayutto daṇḍo assa atthīti daṇḍiko daṇḍī. Gandhiko gandhī. Vātveva, daṇḍavā.

‘‘Uttamiṇeva dhanā iko’’ti gaṇasuttena iko dhaniko. Añño dhanī dhanavā.

‘‘Asannihite atthā’’ asannihito attho assa atthīti atthiko atthī. Sannihite atthavā. ‘‘Tadantā ca’’ puññattho assa atthīti puññatthiko puññatthī.

‘‘Vaṇṇantā īyeva’’. Brahmavaṇṇaṃ assa atthīti brahmavaṇṇī, devavaṇṇī.

‘‘Hatthadantehi jātiyaṃ’’. Hattha+massa atthīti hatthī, dantī. Aññatra hatthavā dantavā.

‘‘Vaṇṇato brahmacārimhi’’. Vaṇṇo assa atthīti vaṇṇiko brahmacārī.

‘‘Pokkharādito dese’’. Pokkharaṃ jalaṃ padumaṃ vā assa atthīti pokkharī, ‘‘yuvaṇṇehi nī’’ti nīmhi ‘‘gharaṇyādayo’’ti īssa attaṃ, nassa ṇo ca, pokkharaṇī, uppalinī, kumudinī, bhisinī, mulālinī, sālukinī.

‘‘Kvacā+desepi’’. Paduma+massa atthīti padumī paduminī paduminīpaṇṇaṃ. Desato+ññatra pokkharavā hatthī.

‘‘Nāvāyi+ko’’ nāviko. Sikhī, bālī, sīlī, balī.

‘‘Sukhadukkhā ī’’. Sukhī dukkhī. ‘‘Balā bāhūrupubbā ca’’. Bāhubalī, ūrubalī.

81. Tapādīhi ssīti

Ssī. Tapo assa atthīti tapassī, yasassī, tejassī, manassī, payassī. Vātveva, yasavā.

82. Mukhādito roti

Ro. Ninditaṃ mukha+massa atthīti mukharo. Susi=chiddaṃ assa atthīti susiro. Ūso=khāramattikā asmiṃ atthīti ūsaro . Madhuro guḷo, madhurā sakkharā, madhuraṃ khīraṃ. Khaṃ=gīvāya vivaraṃ assa atthīti kharo gadrabho. Kuñjo=hanu assa atthīti kuñjaro. Nagaro.

‘‘Dantassa ca unnatadante’’ti gaṇasuttena dantassa u ca, unnataṃ danta+massa atthīti danturo.

83. Tuṭṭhyādīhi bhoti

Bho vā. Tuṭṭhi assa atthīti tuṭṭhibho, sālibho, vālibho.

84. Saddhāditva

Iti vā a hoti. Atisayā saddhā assa atthīti saddho, pañño, paññavā, saddhā kaññā, saddhaṃ kulaṃ.

85. Ṇo tapāti

Ṇo, tāpaso, sakāgamo. Tāpasī.

86. Ālva+bhijjhādīhiti

Ālu vā. Abhijjhā assa atthīti abhijjhālu, sītālu, dhajālu, dayālu, dayāvā. Abhijjhālu eva abhijjhāluko.

87. Picchāditvi+loti

Ilo vā. Piccha+massa atthīti picchilo, picchavā. Pheṇilo, jaṭilo, tuṇḍilo. Ninditā vācā assa atthīti vācāloti parassaralopo.

88. Sīlādito voti

Vo hoti vā. Sīlavo, sīlavā. Kesavo, kesavā.

‘‘Aṇṇā niccaṃ’’ aṇṇavo. ‘‘Gaṇḍīrājīhi saññāyaṃ’’ gaṇḍī=meṇḍasiṅgaṃ assa atthīti gaṇḍīvaṃ dhanu, rājīvaṃ paṅkajaṃ.

89. Māyā medhāhi vīti

Vī. Māyāvī, medhāvī pumā. Nīmhi medhāvinī. Medhāvī kulaṃ, ‘‘ekavacanayosva+ghonaṃ’’ti simhi rasso. Evaṃ māyāvī.

90. Si+ssare āmyu+vāmī

Issare+bhidheyye sasaddā āmī+uvāmī honti mantvatthe. Saṃ=āyattaṃ assa atthīti sāmī suvāmī. Suvāminī kaññā.

91. Lakkhyā ṇo a ca

Lakkhīsaddā ṇo hoti mantvatthe a ca+ntassa. Lakkhī assa atthīti lakkhaṇo.

92. Aṅgā no kalyāṇeti

Aṅgasmā no hoti. Kalyāṇāni sobhaṇāni aṅgāni assā atthīti aṅganā.

93. So lomāti

Lomā so, pahūtā lomā assa atthīti lomaso, lomasā kaññā.

94. Imi+yāti

Ima+iyā honti, putto assa atthīti puttimo, kittimo, puttiyo, kappiyo, jaṭiyo, hānabhāgiyo, seniyo. (Atthyatthataddhitaṃ).

95. To pañcamyā

Pañcamyantā bahulaṃ to hoti vā. Toādipaccayantā nipphannanipātā, tehi parāsaṃ vibhattīnaṃ ‘‘asaṃkhyehi sabbāsaṃ’’ti lopova. Gāmato āgacchatīti gāmasmā āgacchati, corato bhāyatīti corehi bhāyati, satthato parihīno satthā parihīno. Evaṃ purisato, rājato, aggito, hatthito, hetuto, yuttito, itthito, bhikkhunito, yāguto, jambuto, cittato, āyuto. Sabbādito-sabbato, yato, tato iccādi.

96. Ito+te+tto kuto

Tomhi imassa ṭi nipaccate etassa ṭa+eṭa kiṃ saddassa kuttañca. Ito imasmā, ato etto etasmā, kuto kasmā.

97. Abhyādīhiti

To. Abhito, parito, pacchato, heṭṭhato.

98. Ādyādīhiti

Sattamyantehi to hoti. Ādo ādito, majjhato, antato, piṭṭhito, passato, mukhato. Paṭhamantā yato+dakaṃ ta+dādittaṃ, yaṃ udakaṃ, tadevā+dittanti attho.

99. Sabbādito sattamyā tra+tthā

Sabbādīhi sattamyantehi tra+tthā vā honti. Sabbatra sabbattha sabbasmiṃ, yatra yattha, tatra tattha iccādi. Bahulādhikārā na tumhaamhehi.

100. Katthe+ttha+kutrā+tra kve+hi+dha

Etehi ‘‘sabbādito’’tiādinā tra+tthā. Sesādesā ca paccayā ca imināva nipaccante. Iminā kissa ka+ku ca, etassa ṭe+ṭā ca, vapaccaye kissa ilopo ca, ha+dhapaccayesu imassa ṭi ca nipaccate. Kasmiṃ kattha kutra kva, etasmiṃ ettha atra, imasmiṃ iha idha.

101. Dhi sabbā vāti

Sabbasmā dhi vā. Sabbasmiṃ sabbadhi sabbatra.

102. Yā hinti

Yasaddā hiṃ, yasmiṃ yahiṃ yatra.

103. Tā hañcati

Tasaddā haṃ hoti hiñca. Tahaṃ tahiṃ tatra.

104. Kuhiṃ kahanti

Hiṃ haṃ nipaccante kissa ku+kā ca. Kuhiṃ kahaṃ. Kuhiñcanaṃti nipātantaraṃ.

105. Sabbe+ka+ñña+ya+tehi kāle dā

Etehi kāle dā hoti vā. Sabbasmiṃ kāle sabbadā, ekadā, aññadā, yadā, tadā.

106. Kadā kudā sadā+dhune+dāni

Ete saddā nipaccante. Kasmiṃkāle kadā kudā, sabbasmiṃ kāle sadā, imasmiṃ kāle adhunā idāni.

107. Ajja sajjva+parajjve+tarahi karahā

Pakati paccayo ādeso kālavisesoti sabba+metaṃ nipātanā labbhati. Imassa ṭo jjo cā+hani nipaccante, asmiṃ ahani ajja. Samānassa sa-bhāvo jju cā+hani. Samāne ahani sajju. Aparasmā jju, aparasmiṃ ahani aparajju. Imassa eto, kāle rahi ca, imasmiṃkāle etarahi. Kiṃ saddassa ko, raha cā+najjatane. Kasmiṃ kāle karaha.

108. Sabbādīhi pakāre thā

Sāmaññassa bhedako viseso pakāro, tasmiṃ thāpaccayo hoti. Sabbena pakārena sabbathā, yathā, tathā.

109. Katha+mitthaṃ

Ki+mimehi thaṃpaccayo, ka+ittaṃ tesaṃ yathākkamaṃ. Kena pakārena kathaṃ, iminā pakārena itthaṃ.

110. Dhā saṅkhyāhiti

Pakāre dhā hoti. Dvīhi pakārehi dve vā pakāre karoti dvidhā karoti, bahudhā karoti, ekaṃ rāsiṃ pañcappakāraṃ karoti pañcadhā karoti. Pañcappakāra+mekappakāraṃ karoti ekadhā karoti.

111. Ve+kā+jjhanti

Ekasmā pakāre jjhaṃ vā hoti. Ekena pakārena ekaṃ vā pakāraṃ karoti ekajjhaṃ karoti, ekadhā karoti vā.

112. Dvitīhe+dhāti

Edhā vā. Dvīhi pakārehi dve vā pakāre karoti dvedhā, tedhā. Dvidhā tidhā.

113. Tabbati jātiyo

Pakāravati taṃsāmaññavācakā saddā jātiyo hoti. Paṭujātiyo, mudujātiyo.

114. Vārasaṅkhyāya kkhattuṃ

Vārasambandhiniyā saṃkhyāya kkhattuṃ hoti. Dve vāre bhuñjati dvikkhattuṃ divasassa bhuñjati. Vāraggahaṇaṃ kiṃ, pañca bhuñjati. Saṅkhyāyāti kiṃ, pahūte vāre bhuñjati.

115. Katimhāti

Kkhattuṃ hoti. Kati vāre bhuñjati katikkhattuṃ bhuñjati.

116. Bahumhā dhā ca paccāsattiyaṃ

Vārasambandhiniyā bahusaṃkhyāya dhā hoti kkhattuñca, vārānaṃ ce paccāsatti hoti. Bahuvāre bhuñjati bahudhā divasassa bhuñjati, bahukkhattuṃ vā. Paccāsattiyaṃti kiṃ, bahukkhattuṃ māsassa bhuñjati.

117. Sa kiṃ vāti

Kiṃpaccayo ekassa sādeso ca nipaccate. Ekaṃ vāraṃ bhuñjati sakiṃ bhuñjati, ekakkhattuṃ vā.

118. So vicchā+pakāresu

Vicchāyaṃ pakāre ca so hoti. Khaṇḍaṃ khaṇḍaṃ karoti khaṇḍaso karoti. Puthuppakārena puthuso. Sabbena pakārena sabbaso.

119. Abhūtatabbhāve karā+sa+bhūyoge vikārā cī

Avatthāvato+vatthantarenā+bhūtassa tāyā+vatthāya bhāve karā+sa+bhūhi sambandhe sati vikāravācakācī hoti. Adhavalaṃ dhavalaṃ karoti dhavalī karoti. Adhavalo dhavalo siyā dhavalī siyā. Adhavalo dhavalo bhavati dhavalī bhavati. Abhūtatabbhāveti kiṃ, ghaṭaṃ karoti, dadhi atthi, ghaṭo bhavati . Karāsabhūyogeti kiṃ, adhavalo dhavalo jāyate. Vikārāti kiṃ, pakatiyā mā hotu, suvaṇṇaṃ kuṇḍalī karoti. (Nipātataddhitaṃ).

120. Dissanta+ññepi paccayāti

Vuttato+ññepi paccayā dissanti. Vividhā mātaro vimātaroti visesanasamāso, tāsaṃ puttā vemātikāti rikaṇapaccaye rānubandhattā ulope vuddhimhi kate vemātikā. Pathaṃ gacchantīti pathāvino, āvī. Issā assa atthīti issukī, ukī. Dhuraṃ vahantīti dhorayhā, yhaṇa.

Sāmaññañca viseso ca, bhāvajo ca nipātajo;

Iti viññūhi viññeyyo, taddhito tu catubbidho.

Iti payogasiddhiyaṃ ṇādikaṇḍo pañcamo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app