3. Pakiṇṇakavinicchaya

Ito paraṃ pavakkhāmi, pakiṇṇakavinicchayaṃ;

Sappayogesu atthesu, viññūnaṃ pāṭavatthayā.

Tattha atthuddhāro, atthasaddacintā, atthātisayayogo, samānāsamānavasenavacanasaṅgaho, āgamalakkhaṇavasena vibhattivacanasaṅgaho, kālavasena vibhattivacanasaṅgaho, kālasaṅgaho, pakaraṇasaṃsandanā, vattamānādīnaṃ vacanatthavibhāvanā cāti navadhā vinicchayo veditabbo.

Atthuddhāre tāva samānasutikapadānamatthuddhāraṇaṃ karissāma. Etthākhyātapadasaññitānaṃ bhotisadda bhavesaddānamattho uddharitabbo. Tathā hete nāmikapadasaññitehi aparehi bhotisadda bhavesaddehi samānasutikāpi asamānatthā ceva honti asamānavibhattikā ca. Sāsanasmiñhi keci saddā aññamaññaṃ samānasutikā samānāpi asamānatthā asamānapavattinimittā asamānaliṅgā asamānavibhattikā asamānavacanakā asamānantā asamānakālikā asamānapadajātikā ca bhavanti.

Tesamasamānatthatte ‘‘sabbañhi taṃ jīrati dehanissitaṃ. Appassutāyaṃ puriso, balibaddova jīrati. Santo tasito. Pahu santo na bharati. Santo ācikkhate muni. Santo sappurisā loke. Santo saṃvijjamānā lokasmi’’nti evamādayo payogā. Ettha jīratisaddadvayaṃ yathāsambhavaṃ navabhāvāpagamavaḍḍhanavācakaṃ. Santosaddapañcakaṃ yathāsambhavaṃ parissamappattasamānopasantopalabbhamānavācakanti daṭṭhabbaṃ.

Asamānapavattinimittatte pana ‘‘akataññū mittadubbhī, assaddho akataññūcā’’tievamādayo. Ettha ca akataññūsaddadvayaṃ katākatājānanajānanapavattinimittaṃ paṭicca sambhūtattā asamānapavattinimittakanti daṭṭhabbaṃ.

Asamānaliṅgatte ‘‘sukhī hotu pañcasikha sakko devānamindo. Tvañca bhadde sukhī hohi. Yattha sā upaṭṭhito hoti. Mātā me atthi, sā mayā posetabbā’’ti evamādayo. Ettha sukhīsaddadvayaṃ saddadvayañca pumitthiliṅgavasena asamānaliṅganti daṭṭhabbaṃ.

Asamānavibhattikatte ‘‘āhāre udare yato. Yato pajānāti sahetudhamma’’nti evamādayo. Ettha yatosaddadvayaṃ paṭhamāpañcamīvibhattisahitattā asamānavibhattikanti daṭṭhabbaṃ.

Asamānavacanakatte ime payogā –

‘‘Yāya mātu bhato poso, imaṃ lokaṃ avekkhati;

Tampi pāṇadadiṃ santiṃ, hanti kuddho puthujjano’’ti

Ādīsu hantisaddo ekavacano.

‘‘Ime nūna araññasmiṃ, migasaṅghāni luddakā;

Vākurāhi parikkhippa, sobbhaṃ pātetvā tāvade;

Vikkosamānā tibbāhi, hanti nesaṃ varaṃ vara’’nti.

Ādīsu pana bahuvacano. ‘‘Sīlavā vattasampanno. Etha tumhe āyasmanto sīlavā hotha. Santo danto niyato brahmacārī. Santo have sabbhi pavedayanti. Mahārājā yasassī so. Cattāro mahārājā’’ti evamādīsu sīlavāsaddādayo ekavacanabahuvacanakā.

Asamānantatte pana yattha samānasutikānaṃ asamānavibhattikattaṃ vā asamānavacanattaṃ vā upalabbhati. Teyeva payogā. Taṃ yathā? ‘‘Sataṃ sampajānaṃ, sataṃ dhammo, santo danto, santo sappurisā’’ iccevamādayo.

Asamānakālatte ‘‘nanu te sutaṃ brāhmaṇa bhaññamāne, devā na issanti purisaparakkamassa. Te janā pāramissanti, maccudheyyaṃ suduttara’’nti evamādayo. Ettha issantisaddadvayaṃ vattamānābhavissantīkālavasena asamānakālanti daṭṭhabbaṃ. Vattamānābhavissantīvibhattivasena pana asamānavibhattikantipi.

Asamānapadajātikatte ‘‘sayaṃ samāhito nāgo, sayaṃ abhiññāya kamuddiseyyaṃ. Pathe dhāvantiyā pati, ekaṃsaṃ ajinaṃ katvā, pādesu sirasā pati. Giriṃ caṇḍoraṇaṃ patī’’ti evamādayo. Ettha sayaṃsaddadvayaṃ nāmanipātavasena patisaddattayaṃ nāmākhyātopasaggavasena asamānapadajātikanti daṭṭhabbaṃ.

Iminā nayena sabbattha vitthāretabbaṃ. Evaṃ sāsanasmiṃ keci saddā aññamaññaṃ samānasutikā samānāpi asamānatthā asamānapavattinimittā asamānaliṅgā asamānavibhattikā asamānavacanakā asamānantā asamānakālikā asamānapadajātikā ca bhavanti. Etādisesu saddesu yo kriyāpadattaṃ pakāseti, na so nāmikapadattaṃ. Yo ca nāmikapadattaṃ pakāseti, na so kriyāpadattaṃ. Evaṃ santepi sutisāmaññato ekattena gahetvā atthuddhāro karaṇīyoti yathāvuttakriyāpadānaṃ nāmapadehi samānasutikānaṃ bhotisadda bhave saddānamatthuddhāraṃ vadāma.

Kathaṃ? Bhotisaddo kattuyoge kriyāpadaṃ, kriyāyoge nāmikapadaṃ, tasmā so dvīsu atthesu vattati kriyāpadatthe nāmikapadatthe ca. Tattha kriyāpadatthe vattamānavasena, nāmikapadatthe panālapanavasena. Kriyāpadatthe tāva ‘‘eko bhoti’’, nāmikapadatthe ‘‘mā bhoti paridevesi’’. Atridaṃ vuccati –

Bhāve nāmapadatthe ca, ālapanavisesite;

Imesu dvīsu atthesu, bhotisaddo pavattati.

Bhavesaddo pana ‘‘bhavāmī’’timassa vattamānāvibhattiyuttassa saddassatthepi vattati. ‘‘Bhavāmī’’timassa pañcamīvibhattiyuttassa saddassa āṇatyāsīsanatthesupi vattati. ‘‘Bhaveyyāmī’’timassa sattamīvibhattisahitassa saddassa anumatiparikappatthesupi vattati. Tatridaṃ paṭhamatthassa sādhakaṃ āhaccavacanaṃ –

‘‘Devānaṃ adhiko homi, bhavāmi manujādhipo;

Rūpalakkhaṇasampanno, paññāya asamo bhave’’ti.

Ayaṃ pana sabbesaṃ tesamatthānaṃ sādhikā amhākaṃ gāthāracanā –

‘‘Sukhī bhavati eso ca, ahañcāpi sukhī bhave;

Sukhī bhavatu eso ca, ahañcāpi sukhī bhave.

Imāya buddhapūjāya, bhavantu sukhitā pajā;

Bhave’hañca sukhappatto, sāmacco saha ñātibhi.

Sukhī bhaveyya eso ca, ahañcāpi sukhī bhave;

Sukhī bhaveyya ce eso, ahañcāpi sukhī bhave’’ti.

Iccevaṃ –

Vattamānāya pañcamyaṃ, sattamyañca vibhattiyaṃ;

Etesu tīsu ṭhānesu, bhavesaddo pavattati.

Ekadhā vattamānāyaṃ, pañcamīsattamīsu ca;

Dvedhā dvedhātimassatthaṃ, pañcadhā paridīpaye.

Dvedhā vā vattamānāya-mādipurisavācako;

Attho ‘‘bhave’’ti etassa, ‘‘bhavatī’’tipiyujjati.

Idāni pana etassa, vuttassatthassa sādhakaṃ;

Ettha pāḷippadesaṃ tu, āharissaṃ suṇātha me.

Ko’yaṃ majjhesamuddasmiṃ, apassaṃ tīramāyuhe;

Kaṃ tvaṃ atthavasaṃ ñatvā, evaṃ vāyamase bhusaṃ.

Nisamma vattaṃ lokassa, vāyāmassa ca devate;

Tasmā majjhesamuddasmiṃ, apassaṃ tīramāyuhe.

Assaṃ purimagāthāyaṃ, ‘‘āyuhe’’tipadassa hi;

‘‘Āyūhatī’’ti atthoti, viññātabbo vibhāvinā.

Vibhattiyā vipallāsa-vasenāyaṃ samīrito;

Vattamāne sattamīti, tissekāravasena vā.

Pacchimāya ca gāthāyaṃ, ‘‘āyuhe’’tipadassa tu;

‘‘Āyūhāmī’’ti atthoti, saddatthaññū vibhāvaye.

Tathā ‘‘bhave’’tietassa, vattamānāvibhattiyaṃ;

‘‘Bhavatī’’ti, ‘‘bhavāmī’’ti, catthaṃ dvedhā vibhāvaye.

Evaṃvidhesu aññesu, pāṭhesupi ayaṃ nayo;

Netabbo nayadakkhena, nayasāgarasāsane.

Evamayaṃ bhavesaddo pañcasu chasu vā kriyāpadatthesu pavattati. Tathā sattamīvibhatyantanāmikapadassa vuddhisaṃsārakammabhavūpapattibhavasaṅkhātesu atthesupi. Tathā hi ‘‘abhave nandati tassa, bhave tassa na nandatī’’tiādīsu vuddhimhi. ‘‘Bhave vicaranto’’tiādīsu saṃsāre. ‘‘Bhave kho sati jāti hoti, jātipaccayā jarāmaraṇa’’ntiādīsu kammabhave. ‘‘Evaṃ bhavevijjamāne’’tiādīsu upapattibhaveti daṭṭhabbaṃ. Iminā nayena bhūdhātuto nipphannānaṃ aññatopi aññesaṃ kriyāpadānaṃ yathāsambhavamattho uddharitabbo.

Ākhyātatthamhime atthā, na lātabbā kudācanaṃ;

Atthuddhāravasenete, uddhaṭā nāmato yato.

Idamettha saṅkhepato atthuddhāranayanidassanaṃ.

Atthasaddacintāyaṃ pana evamupalakkhetabbaṃ – ‘‘bhavante, parābhavante, parābhave’’iccādayo gacchati gacchaṃ gacchatosaddādayo viya visesasaddā, na yācanopatāpanatthādivācako nāthatisaddo viya, na ca rājadevatādivācako devasaddo viya sāmaññasaddā. Ye cettha visesasaddā, te sabbakālaṃ visesasaddāva. Ye ca sāmaññasaddā, tepi sabbakālaṃ sāmaññasaddāva.

Tatra gacchatītiādīnaṃ visesasaddatā evaṃ daṭṭhabbā – gacchatīti ekaṃ nāmapadaṃ, ekamākhyātaṃ. Tathā gacchanti ekaṃ nāmapadaṃ, ekamākhyātaṃ. Gacchatoti eko kitanto, aparo rūḷhīsaddo. Satipi visesasaddatte sadisattā sutisāmaññato tabbisayaṃ buddhiṃ nuppādeti vināva’tthappakaraṇasaddantarābhisambandhena. Tathā hi saddantarābhisambandhena ‘‘gacchati patiṭṭhita’’nti vutte sattamyantaṃ nāmapadanti viññāyati. ‘‘Gacchati tisso’’ti vutte panākhyātanti. Tathā ‘‘sa gacchaṃ na nivattatī’’ti vutte paṭhamantaṃ nāmapadanti viññāyati. ‘‘Gacchaṃ puttanivedako’’ti vutte ākhyātanti viññāyati. ‘‘Gacchato hayato patito’’ti vutte kitantoti viññāyati. ‘‘Gacchato paṇṇapupphāni patantī’’ti vutte rukkhavācako rūḷhīsaddoti. Iti visesasaddānaṃ ākhyātanāmānaṃ nāmākhyātehi samānasutikānaṃ atthābhisambandhādīsu yo koci atthavisesañāpako sambandho avassamicchitabbo. Evaṃ ‘‘gacchatī’’tiādīnaṃ ākhyātanāmattādivasena paccekaṃ ṭhitānaṃ ekekatthavācakānaṃ visesasaddatā daṭṭhabbā.

‘‘Nāthati devo’’tiādīnaṃ pana ākhyātanāmānaṃ nāmākhyātehi asamānasutikānaṃ anekatthavācakānaṃ sāmaññasaddatā eva daṭṭhabbā. Atthasambandhādīsu hi vinā yena kenaci sambandhena ‘‘nāthatī’’ti vutte ‘‘yācatī’’ti vā ‘‘upatāpetī’’ti vā ‘‘issariyaṃ karotī’’ti vā ‘‘āsīsatī’’ti vā attho paṭibhāti, tathā ‘‘devo’’ti vutte ‘‘megho’’ti vā ‘‘ākāso’’ti vā ‘‘rājā’’ti vā ‘‘devatā’’ti vā ‘‘visuddhidevo’’ti vā attho paṭibhāti. Yadā pana saddantarābhisambandhena ‘‘nāthati suppaṭipatti’’nti vutte tadā ‘‘nāthatī’’ti kriyāpadassa ‘‘yācatī’’ti attho viññāyati, ‘‘nāthati sabbakilese’’ti vutte ‘‘upatāpetī’’ti attho viññāyati. ‘‘Nāthati sakacitte’’ti vutte ‘‘issariyaṃ karotī’’ti attho viññāyati. ‘‘Nāthati lokassa hita’’nti vutte ‘‘āsīsatī’’ti attho viññāyati. Tathā ‘‘devo gajjatī’’ti vutte ‘‘devo’’ti nāmapadassa ‘‘megho’’ti attho viññāyati. ‘‘Viddho vigatavalāhako devo’’ti vutte ‘‘ākāso’’ti attho viññāyati. ‘‘Pivatu devo pānīya’’nti vutte ‘‘rājā’’ti attho viññāyati. ‘‘Devo devakāyā cavati āyusaṅkhayā’’ti vutte ‘‘devatā’’ti attho viññāyati. ‘‘Devātidevo satapuññalakkhaṇo’’ti vutte ‘‘visuddhidevo’’ti attho viññāyati. Iminā nayena aññepi sāmaññasaddā ñātabbā.

Sabbametaṃ ñatvā yathā attho saddena, saddo catthena na virujjhati, tathātthasaddā cintanīyā. Tatridaṃ upalakkhaṇamattaṃ cintākāranidassanaṃ – ‘‘atthakusalā bhavante’’ti vā ‘‘kiccāni bhavante’’ti vā vutte ‘‘bhavante’’ti idaṃ ‘‘bhavantī’’timinā samānatthamākhyātapadanti evamattho ca saddo ca cintanīyo. ‘‘Bhavante passāmī’’ti vā ‘‘icchāmī’’ti vā vutte upayogatthavaṃ nāmapadanti evamattho ca saddo ca cintanīyo. ‘‘Bhavante jane pasaṃsatī’’ti vā ‘‘kāmetī’’ti vā vutte paccattopayogatthavantāni dve nāmapadānīti evamattho ca saddo ca cintanīyo. ‘‘Corā parābhavante’’ti vutte ‘‘parābhavante’’ti idaṃ ‘‘parābhavantī’’timinā samānatthamākhyātikapadanti evamattho ca saddo ca cintanīyo. ‘‘Parābhavante janā icchanti amittāna’’nti vutte ‘‘parābhavante’’ti imāni upayogapaccattatthavantāni dve nāmapadānīti evamattho ca saddo ca cintanīyo. ‘‘Eso parābhave’’ti vutte ‘‘parābhave’’ti idaṃ ‘‘parābhaveyyā’’timinā samānatthamākhyātapadanti evamattho ca saddo ca cintanīyo. ‘‘Ete parābhave loke, paṇḍito samavekkhiyā’’ti vutte ‘‘parābhave’’ti idaṃ upayogatthavaṃ bahuvacanaṃ nāmapadanti evamattho ca saddo ca cintanīyo. ‘‘Parābhave satī’’ti vutte bhāvalakkhaṇabhummatthekavacanakaṃ nāmapadanti evamattho ca saddo ca cintanīyo. ‘‘Tumhe me pasādā sambhave’’ti vutte ‘‘sambhave’’ti idaṃ ‘‘sambhavathā’’timinā samānatthamākhyātapadanti evamattho ca saddo ca cintanīyo. ‘‘Ehi tvaṃ sambhavavhe’’ti vutte ‘‘sambhavavhe’’ti idaṃ sambhavāya nāma itthiyā vācakaṃ itthiliṅgaṃ sālapanaṃ nāmikapadanti evamattho ca saddo ca cintanīyo. ‘‘Ehi tvaṃ sambhavavhepatiṭṭhita’’nti vutte sambhavanāmakassa purisassa vācakaṃ pulliṅgaṃ bhummavacananti evamattho ca saddo ca cintanīyo.

‘‘Varuṇo brahmadevo ca, ahesuṃ aggasāvakā;

Sambhavo nāmupaṭṭhāko, revatassa mahesino’’ti –

Hi pāḷi. ‘‘Dhammā pātubhavante’’ti vutte ‘‘pātubhavante’’ti idaṃ ‘‘pātubhavantī’’timinā samānatthaṃ sanipātamākhyātapadanti evamattho ca saddo ca cintanīyo. ‘‘Pātu bhavante jane’’ti vutte ‘‘te jane bhavaṃ rakkhatū’’ti atthavācakāni ākhyātakitantasabbanāmikapadānīti evamattho ca saddo ca cintanīyo. ‘‘Pātubhavase tvaṃ guṇehī’’ti vutte ‘‘pātubhavase’’ti idaṃ ‘‘pātubhavasī’’timinā samānatthamākhyātapadanti evamattho ca saddo ca cintanīyo. ‘‘Pātubhavase guṇe yo tva’’nti vutte ‘‘pātubhavāhi attano guṇahetu tva’’nti atthavācakāninipātayuttākhyātanāmapadānīti evamattho ca saddo ca cintanīyo. ‘‘Ahamattano guṇehi pātubhave’’ti vutte ‘‘pātubhave’’ti idaṃ ‘‘pātubhavāmī’’timinā samānatthaṃ sanipātamākhyātapadanti evamattho ca saddo ca cintanīyo. ‘‘Maṃ pātu bhave idaṃ puññakamma’’nti vutte ‘‘maṃ rakkhatu saṃsāre idaṃ puññakamma’’nti atthavācakāni ākhyātanāmapadānīti evamattho ca saddo ca cintanīyo. Iminā nayena sabbattha yathārahamatthasaddā cintanīyā. Tattha samānasutikānaṃ kesañci saddānaṃ ‘‘na tesaṃ koṭṭhe openti. Na tesaṃ antarā gacche. Satta vo licchavī aparihānīye dhamme desessāmi, ime te deva sattavo, tvañca uttamasattavo’’tiādīsu samānasutikānaṃ viya uccāraṇaviseso icchanīyo. Uccāraṇavisese hi sati padāni paribyattāni, padesu paribyattesu attho paribyatto hoti, atthapariggāhakānaṃ atthādhigamo akiccho hoti, suparisuddhādāsatale paṭibimbadassanaṃ viya, so ca gahitapubbasaṅketassa atthasambandhādīsu aññatarasmiṃ ñāteyeva hoti, na itarathā. Vuttañhetaṃ porāṇehi –

‘‘Visayattamanāpannā, saddā nevatthabodhakā;

Na padamattato atthe, te aññātā pakāsakā’’ti.

Yadidamettha vuttamamhehi ‘‘uccāraṇaviseso icchanīyo’’ti. Atrāyamuccāraṇavisesadīpanī gāthā sahatthappakāsananayadānagāthāya.

‘‘Na te saṃ koṭṭhe openti’’, iti pāṭhe sumedhaso;

Padaṃ ‘‘na te’’ti chinditvā, ‘‘saṃ koṭṭhe’’ti paṭheyya ve.

‘‘Saṃ na openti koṭṭhe te, bhikkhū’’ti atthamīraye;

Evamimesu aññesu, pāṭhesupi ayaṃ nayo.

Atha yaṃ panidampi vuttaṃ ‘‘kesañcī’’ti, taṃ kimatthaṃ? ‘‘Gacchati patiṭṭhitaṃ, gacchati tisso, bhavante passāmi, atthakusalā bhavante, vadantaṃ ekapokkharā, vadantaṃ paṭivadatī’’tiādīsu samānasutikānamuccāraṇaviseso na labbhatīti dassanatthaṃ. Tasmā idamettha sallakkhetabbaṃ – yattha samānasutikānamuccāraṇaviseso labbhati atthaviseso ca padānaṃ vibhāgavasena vā avibhāgavasena vā, tattha payoge samānasutikamekaccaṃ padaṃ vicchinditvā uccāretabbaṃ. Seyyathidaṃ? ‘‘Hetu hetusampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. So tena saddhiṃ bhāsati, sotena vuyhati. Bhavante jane pasaṃsati, bhavante passāmī’’ti evamādayo payogā. Ettha ‘‘hetū’’ti īsakaṃ vicchinditvā ‘‘hetusampayuttāna’’nti uccāretabbaṃ. Tathā ‘‘so’’ti vicchinditvā ‘‘tena saddhi’’nti uccāretabbaṃ. ‘‘Bhava’’nti vicchinditvā ‘‘te jane’’ti uccāretabbaṃ.

Sesaṃ pana samānasutikaṃ vicchinditvā na uccāretabbaṃ. Avicchindanīyasmiñhi ṭhāne vicchinditvā paṭhitassa attho duṭṭho hoti. Evaṃ padavibhāgāvibhāgavasena samānasutikānamatthuccāraṇaviseso veditabbo. Ettha hi ‘‘so tenā’’tiādīsu dvipadatthaggahaṇaṃ vibhāgo, ekapadatthaggahaṇamavibhāgoti adhippeto. Ettha ca visuṃ vavatthitānaṃ asamānasutikānaṃ ekato katvā samānasutikabhāvaparikappanaṃ atthantaraviññāpanatthañceva uccāraṇavisesadassanatthañca. Na hi etāni ‘‘sappo sappo’’tiādīsu viya ekasmiṃyevatthe samānasutikāni. Evaṃ santepi ekajjhakaraṇena laddhaṃ samānasutilesaṃ gahetvā atthantaraviññāpanatthaṃ uccāraṇavisesadassanatthañca ‘‘samānasutikānī’’ti vuttāni. Esa nayo aññatrāpi īdisesu ṭhānesu. Idamettha sallakkhetabbaṃ –

Yattha samānasutikānaṃ aṭṭhārasākāresu yena kenaci ākārena atthaviseso labbhati, vicchinditvā pana uccāraṇe saddavilāso na hoti, attho vā duṭṭho hoti, na tādisesu payogesu samānasutikāni padāni vicchinditvā uccāretabbāni. Tatra katamena cākārena atthavisesalābho bhavati? Padānaṃ vibhāgavasena vā avibhāgavasena vā akkharasannidhānavasena vā padasannidhānavasena vā padakkharasannidhānavasena vā vicchāvasena vā kammappavacanīyavasena vā bhayakodhādīsu uppannesu kathitāmeḍitavacanavasena vā guṇavācakasaddassa dviruttavasena vā kriyāpadassa dviruttavasena vā saṃhitāpadacchedavasena vā agāravatthaparidīpanavasena vā nirantaratthaparidīpanavasena vā nanirantaratthaparidīpanavasena vā ‘‘punappuna’’miccatthaparidīpanavasena vā upamāne iva saddavasena vā itisaddaṃ paṭicca saddapadatthavācakatthaparidīpanavasena vā tathāpavattacittaparidīpanavasena vāti imesuṭṭhārasākāresu, vitthārato pana chabbīsāya ākāresu tato vādhikesu yena kenaci ākārena atthavisesalābho bhavati.

Ettha padānaṃ tāva vibhāgavasena vā avibhāgavasena vā samānasutikānamatthavisesalābhe ‘‘sā naṃ saṅgati pāleti, abhikkamo sānaṃ paññāyati. Mā no deva avadhi, māno mayhaṃ na vijjatī’’ti evamādayo payogā.

Akkharasannidhānavasena pana atthavisesalābhe ‘‘santehi mahito hito. Saṅgā saṅgāmajiṃ muttaṃ, tamahaṃ brūmi brāhmaṇaṃ. Dāṭhī dāṭhīsu pakkhandi, maññamāno yathā pure. Sabbābhibhuṃva sirasāsirasā namāmi. Bhūmito uṭṭhitā yāva, brahmalokā vidhāvati. Acci accimato loke, ḍayhamānamhi tejasā’’ti evamādayo payogā.

Padasannidhānavasena atthavisesalābhe ‘‘āpo āpogataṃ. Rājarājamahāmattādayo, sukho’lokassa lokassa, kārako ñāṇacakkhudo, nirāpade pade ninno, anantañāṇaṃ karuṇālayaṃ layaṃ, malassa buddhaṃ susamāhitaṃ hitaṃ. Namāmi dhammaṃ bhavasaṃvaraṃ varaṃ, guṇākarañceva niraṅgaṇaṃ gaṇa’’nti evamādayo payogā.

Padakkharasannidhānavasena atthavisesalābhe ‘‘pamāṇarahitaṃ hitaṃ, siddhattho sabbasiddhattho, tilokamahito hito. Upagantvāna sambuddho, idaṃ vacanamabravī’’ti evamādayo payogā. Tatrimā akkharasannidhānādīsu adhippāyaviññāpaniyo gāthā –

Mahitoiti saddamhā, makāro ce vivecito;

Saddo niratthako ettha, ‘‘akkhara’’nti vade budho.

Ñeyyā akkharayogena,

‘‘Santehi mahito hito’’;

Iccādīsu sarūpānaṃ,

Hoti atthavisesatā.

Upasaggā nipātā ca, yañcaññaṃ atthajotakaṃ;

Ekakkharampi viññūhi, taṃ ‘‘pada’’nti samīritaṃ.

Padānaṃ sannidhānañca, padakkharānameva ca;

Samāse labbhamānattaṃ, sandhāya lapitaṃ mayā.

Vicchāvasena atthavisesalābhe ‘‘gāme gāme sataṃ kumbhā, gāmo gāmo ramaṇīyo’’ti evamādayo payogā. Ettha hi vicchāvasena sabbepi gāmā pariggahitā.

Nānādhikaraṇānaṃ tu, vattumekakkhaṇamhi yā;

Icchato byāpituṃ icchā, sā vicchāti pakittitā.

Kammappavacanīyavasena atthavisesalābhe ‘‘rukkhaṃ rukkhaṃ pati vijjotate cando, rukkhaṃ rukkhaṃ pari vijjotate cando’’ti payogā, rukkhānaṃ upari upari vijjotateti attho.

Bhayakodhādīsu uppannesu kathitāmeḍitavacanavasena pana atthavisesalābhe ime payogā – bhaye tāva ‘‘coro coro, sappo sappo’’iccādayo. Kodhe ‘‘vasala vasala, caṇḍāla caṇḍāla, vijjha vijjha, pahara pahara’’iccādayo. Pasaṃsāyaṃ ‘‘sādhu sādhu sāriputta, abhikkantaṃ bhante abhikkantaṃ bhante’’iccādayo. Turite ‘‘abhikkama vāseṭṭha abhikkama vāseṭṭha, gaccha gaccha, lunāhi lunāhi’’iccādayo. Kotūhale ‘‘āgaccha āgaccha’’iccādayo. Acchariye ‘‘aho buddho aho buddho’’iccādayo. Hāse ‘‘aho sukhaṃ aho sukhaṃ, aho manāpaṃ aho manāpaṃ’’iccādayo. Soke ‘‘kahaṃ ekaputtaka kahaṃ ekaputtaka’’iccādayo. Pasāde ‘‘bhavissanti vajjī bhavissanti vajjī’’iccādayo. Evaṃ bhayakodhādīsu uppannesu kathitāmeḍitavacanavasena atthavisesalābho bhavati. Ettha pana atthantarābhāvepi daḷhīkammavasena padānamatthajotakabhāvoyeva atthavisesalābho.

Bhaye kodhe pasaṃsāyaṃ,

Turite kotūhala’cchare;

Hāse soke pasāde ca,

Kare āmeḍitaṃ budho.

Casaddo avuttasamuccayattho, tena garahāasammānādīnaṃ saṅgaho daṭṭhabbo. ‘‘Pāpo pāpo’’tiādīsu hi garahāyaṃ. ‘‘Abhirūpaka abhirūpakā’’tiādīsu asammāne. ‘‘Kvāyaṃ abalabalo viyā’’tiādīsu atisayatthe āmeḍitaṃ daṭṭhabbaṃ. Guṇavācakassa dviruttavasena atthavisesalābhe ‘‘kaṇho kaṇho ca ghoro cā’’ti evamādayo. ‘‘Kaṇho kaṇho’’ti hi atīva kaṇhoti attho. Kriyāpadassa dviruttavasena atthavisesalābhe ‘‘dhame dhame nātidhame’’ti evamādayo. Tattha dhame dhameti dhameyya no na dhameyya. Nātidhameti pamāṇātikkantaṃ pana na dhameyya. Saṃhitāpadacchedavasena atthavisesalābhe ‘‘narānarā, surāsurā, katākatakusalākusalavisayaṃ vippaṭisārākārena pavattaṃ anusocanaṃ kukkucca’’nti evamādayo. Ettha pana viññūnaṃ paramakosallajananatthaṃ silokaṃ racayāma –

Hitāhitā hitaṃhitaṃ, ānubhāvena te jina;

Pavarāpavarāhacca, bhavāmā’nāmayā mayanti.

Agāravatthaparidīpanavasena atthavisesalābhe ‘‘tuvaṃtuvaṃ pesuññakalahaviggahavivādā’’ti evamādayo. Nirantaratthaparidīpanavasena atthavisesalābhe ‘‘divase divase paribhuñjatī’’ti evamādayo. Nanirantaratthaparidīpanavasena atthavisesalābhe ‘‘khaṇe khaṇe pīti uppajjatī’’ti evamādayo. ‘‘Punappuna’’miccatthaparidīpanavasena atthavisesalābhe ‘‘muhuṃ muhuṃ bhāyayate kumāre’’ti evamādayo. Upamāne ivasaddavasena atthavisesalābhe ‘‘rājā rakkhatu dhammena, attanova pajaṃ paja’’nti evamādayo. Itisaddaṃ paṭicca saddapadatthavācakattaparidīpanavasena atthavisesalābhe ‘‘buddho buddhoti kathayanto, somanassaṃ pavedayi’’nti evamādayo. Tathāpavattacittaparidīpanavasena atthavisesalābhe ‘‘buddho buddhoti cintento, maggaṃ sodhemahaṃ tadā’’ti evamādayo. Evaṃ īdisesu payogesu samānasutikapadaṃ vicchinditvā na uccāretabbaṃ. Vicchinditvā hi uccāraṇe sati saddavilāso na bhavati, katthaci pana ‘‘katākatākusalākusalavisaya’’nti evamādīsu vicchinditvā uccāritassa attho duṭṭho hoti, tasmā vicchinditvā na uccāretabbaṃ, ekābaddhaṃyeva katvā uccāretabbaṃ. Iti samānasutikesu vinicchayo chabbīsāya ākārehi adhikehi ca maṇḍetvā dassito.

Yasmā pana samānasutikesu vinicchaye dassite asamānasutikesupi vinicchayo dassetabbo hoti, tasmā tampi dassessāma – yattha niggahītamhā parākāralopopi pāṭho paññāyati, saṃyogabyañjanassa visaṃyogattampi. Tesu payogesu niggahītapadaṃ anantarapadena saddhiṃ ekābaddhaṃyeva katvā uccāretabbaṃ. Katamāni tāni? ‘‘Sace bhutto bhaveyyāhaṃ-sā’jīvo garahito mama. Pupphaṃ’sā uppajji. Khayamattaṃ na nibbānaṃ’sa gambhīrādivācato’’ti evamādayo. Ettha hi ‘‘sace bhutto bhaveyyāha’’ntiādinā vicchedamakatvā anantare dvīsu gāthāpadesu antarībhūtānaṃ dvinnaṃ samānasutikapadānaṃ ekato uccāraṇamiva anantarapadehi saddhiṃ ekābaddhuccāraṇavasena ‘‘sace bhutto bhaveyyāhaṃ-sā’jīvo garahito mamā’’tiādinā uccāretabbaṃ. Evarūpoyeva hi uccāraṇaviseso sakalehipi porāṇehi viññūhi anumato uccārito ca ‘‘assa ājīvo garahito mama, assā uppajji, assa gambhīrādivācato’’tievamādiatthappaṭipādanassānurūpattā.

Yattha pana yādise uccāraṇe kariyamāne attho paribyatto hoti, tesu payogesu kvaci casadda panasaddādiyogaṭṭhāne īsakaṃ vicchinditvā padamuccāretabbaṃ. Seyyathidaṃ? ‘‘Vāḷā ca lapasakkharā. Accantasantā pana yā, ayaṃ nibbānasampadā, ‘‘idaṃ dukkha’’nti vācaṃ bhāsato ‘‘idaṃ dukkha’’nti ñāṇaṃ pavattatīti? Āmantā. Iti ca danti ca duti ca khanti ca ñāṇaṃ pavattatīti? Na hevaṃ vattabbe’’ti evamādayo payogā.

Etesu hi paṭhamapayoge ‘‘vāḷā cā’’ti īsakaṃ vicchinditvā ‘‘lapasakkharā’’ti uccāretabbaṃ. Tattha lapasakkharāti sakkharasadisamadhuravacanā. Jātakaṭṭhakathāyaṃ pana ‘‘niratthakavacanehi sakkharā viya madhurā’’ti vuttaṃ, tasmātra bahubbīhitappurisavasena dvidhā samāso daṭṭhabbo ‘‘lapā sakkharā viya yāsaṃ tā lapasakkharā, lapehi vā sakkharā viyāti lapasakkharā’’ti.

Dutiyapayoge ‘‘accantasantā pana’’iti īsakaṃ vicchinditvā ‘‘yā’’ti uccāretabbaṃ. Yā pana ayaṃ nibbānasampadā accantasantāti hi attho.

Tatiyapayoge iti ca danti ca duti ca khanti cāti etesu catūsu ṭhānesu ikārañca daṃkārañca dukārañca khaṃkārañca īsakaṃ vicchinditvā tadanantaraṃ ti ca saddā uccāretabbā.

Ettha hi avicchinditvā uccāraṇe sati aññathā gahetabbattā attho duṭṭho bhavati. Kathaṃ? Īdisesu ṭhānesu avicchinditvā uccāraṇe sati itisaddo evanti atthavācako nipāto siyā, sandhivasena pana ikāratthavācako rūḷhīsaddo na siyā. Dantisaddo damanattho siyā, daṃkāravācako na siyā. Dutisaddo niratthako siyā, dukāravācako na siyā. Khantisaddo khamanattho siyā, khaṃkāravācako na siyā. Tasmā ikāra daṃkāra dukāra khaṃkārāni īsakaṃ vicchinditabbāni.

Ettha hi iiti daṃiti duiti khaṃitītiādinā saṃhitāpadacchedo veditabbo, parabhūtassa ca ikārassa lopo. Na panettha idaṃ vattabbaṃ ‘‘sarūpasarānaṃ visaye parabhūtassa sarūpasarassa lopo na hoti, pubbasarasseva lopo hoti tatrāyanti ettha viyā’’ti ‘‘akilāsuno vaṇṇapathe khaṇantā, udaṅgaṇe tattha papaṃ avindu’’nti pāḷiyaṃ sarūpaparasarassa lopadassanato. Tathā hi aṭṭhakathācariyehi ‘‘pavaddhaṃ āpaṃ papa’’nti attho saṃvaṇṇito. Tasmā ‘‘iti cā’’ti etthāpi iiti cāti chedaṃ katvā dvīsu ikāresu parassa ikārassa lopo kātabbo, na pubbassa.

Pubbasmiñhi ikāravācake ikāre naṭṭhe sati nipātabhūtena itisaddena ikārasaṅkhāto attho na viññāyeyya, nipātabhūtassa pana itisaddassa ikāre naṭṭhepi so attho viññāyateva ‘‘devadattoti me suta’’nti ettha devadattapadattho viya. Tasmā itisaddassa parabhūtassa ikārasseva lopo kātabbo, na pubbassa ikāravācakassa ikārassa. Kaccāyane pana yebhuyyappavattiṃ sandhāya asarūpasarato parasseva asarūpasarassa lopo vutto, na sarūpasarato parassa sarūpasarassa. Mahāpadesasuttehi vā sarūpassa parasarassa lopo vuttoti daṭṭhabbaṃ.

‘‘Antarā ca rājagahaṃ antarā ca nāḷanda’’ntiādīsu pana casaddādiyogaṭṭhānepi sati vicchinditvā padaṃ na uccāretabbaṃ. Yattha ca āgamakkharādīni dissanti, tesu payogesu pubbapadāni vicchinditvā na uccāretabbāni, āgamakkharavantehi parapadehi saddhiṃyeva uccāretabbāni. Seyyathidaṃ? ‘‘Nakkhattarājāriva tārakānaṃ. Bhagavā etadavoca’’iccevamādayo payogā. Yattha yesaṃ visuṃ visuṃ sambandho dissati, attho ca yujjati, tattha tāni atthānurūpaṃ vicchinditvā uccāretabbāni. Seyyathidaṃ? ‘‘Nahāne ussukkaṃ akāsi, ussukkampi akāsi yāguyā khādanīye bhattasmiṃ’’ iccevamādayo payogā. Ettha hi ‘‘nahāne ussukkaṃ akāsī’’ti vicchinditvā ‘‘ussukkampi akāsi yāguyā khādanīye bhattasmi’’nti uccāretabbaṃ. Evañhi sati na kevalaṃ so bhikkhu nahāneyeva ussukkaṃ akāsi, atha kho yāguyāpi khādanīyepi bhattasmimpi ussukkaṃ akāsīti atthappakāsane samattho bhavati, aṭṭhānappayutto samuccayatthavācako apisaddo.

Yattha pana yesamitarena vā itarena vā ekekapadena ubhayapadehi vā sambandho dissati sahevatthayuttiyā, tattha tāni yathārahaṃ vicchinditvā uccāretabbāni. Seyyathidaṃ? ‘‘So dhammaṃ desetiādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Paṭiccasamuppādaṃ vo bhikkhave desessāmi, taṃ suṇātha sādhukaṃ manasikarotha. Ajjhattaṃ sampasādanaṃ cetaso ekodibhāva’’nti evamādayo payogā. Tatrimā adhippāyaviññāpikā gāthā –

Dhammasaddena vā brahma-cariyasaddena vā padaṃ;

Yojetvā īraye viññū, ‘‘sātthaṃ sabyañjana’’ntidaṃ.

‘‘Sādhuka’’nti padaṃ viññū, ‘‘suṇāthā’’ti padena vā;

Tathā ‘‘manasikarotha’’, iti vuttapadena vā;

Īraye yojayitvāna, ubhayehi padehi vā.

Ekamekena sambandho, sambandho ubhayehi vā;

Dissatīti vijāneyya, saddhimevatthayuttiyā.

Nattanomatiyā eso, attho ettha mayā ruto;

Pubbācariyasīhānaṃ, nayaṃ nissāya me ruto.

Evaṃvidhesu aññesu, pāṭhesupi ayaṃ nayo;

Netabbo nayadakkhena, sāsanatthagavesinā.

Atthānurūpato saddaṃ, atthaṃ saddānurūpato;

Cintayitvāna medhāvī, vohare na yathā tathāti.

Ayamettha atthasaddacintā.

Atthātisayayoge evaṃ upalakkhetabbaṃ – bhūdhātuatthātisayayogato vaḍḍhane diṭṭhā ‘‘ekamantaṃ nisinno kho mahānāmo licchavī udānaṃ udānesi ‘bhavissanti vajjī bhavissanti vajjī’ti’’ iti vā ‘‘ahameva dūsiyā bhūnahatā, rañño mahāpatāpassā’’ti vā ‘‘vedā na tāṇāya bhavantidassa, mittadduno bhūnahuno narassā’’ti vā ‘‘bhūnahaccaṃ kataṃ mayā’’ti vā evaṃ vaḍḍhane diṭṭhā.

Vacanasaṅgahe evaṃ upalakkhetabbaṃ – vattamānāya vibhattiyā parassapadaṃ majjhimapurisabahuvacanaṃ pañcamiyā parassapadena majjhimapurisabahuvacanena sadisaṃ. Tumhe bhavatha.

Vattamānapañcamīnaṃ parassapade uttamapurisacatukke ekavacanaṃ ekavacanena, bahuvacanampi bahuvacanena sadisaṃ. Ahaṃ bhavāmi, mayaṃ bhavāma.

Vattamānāya attanopadaṃ majjhimapurisekavacanaṃ hiyyattanajjatanīnaṃ attanopadehi dvīhi majjhimapurisekavacanehi sadisaṃ katthaci vaṇṇasamudāyavasena kiñci visesaṃ vajjetvā, esa nayo uttaratrāpi yojetabbo. Tvaṃ bhavase, idaṃ vattamānāya rūpaṃ. Tvaṃ abhavase, idaṃ hiyyattanajjatanīnaṃ rūpaṃ.

Vattamānāya attanopadaṃ uttamapurisekavacanaṃ pañcamiyā attanopadenuttamapurisekavacanena ca parokkhāya parassapadena majjhimapurisekavacanena cāti dvīhi vacanehi sadisaṃ. Ahaṃ bhave, idaṃ vattamānapañcamīnaṃ rūpaṃ. Tvaṃ babhūve, idaṃ parokkhāya rūpaṃ.

Vattamānāya attanopadaṃ uttamapurisabahuvacanaṃ parokkhajjatanīnaṃ attanopadehi dvīhi uttamapurisabahuvacanehi sadisaṃ. Mayaṃ bhavāmhe, idaṃ vattamānāya rūpaṃ. Mayaṃ babhūvimhe, idaṃ parokkhāya rūpaṃ. Mayaṃ abhavimhe, idamajjataniyā rūpaṃ.

Pañcamiyā attanopadaṃ majjhimapurisabahuvacanaṃ parokkhāya attanopadena majjhimapurisabahuvacanena sadisaṃ. Tumhe bhavavho, idaṃ pañcamiyā rūpaṃ. Tumhe babhūvivho, idaṃ parokkhāya rūpaṃ.

Parokkhāya parassapadaṃ paṭhamapurisabahuvacanaṃ hiyyattaniyā parassapadena paṭhamapurisabahuvacanena ca ajjataniyā attanopadena paṭhamapurisabahuvacanena cāti dvīhi vacanehi sadisaṃ. Te babhūvu, idaṃ parokkhāya rūpaṃ. Te abhavu, idaṃ hiyyattanajjatanīnaṃ rūpaṃ.

Parokkhāya parassapadaṃ majjhimapurisabahuvacanaṃ attanopadena paṭhamapurisekavacanena ca hiyyattaniyā parassapadena majjhimapurisabahuvacanena ca attanopadena paṭhamapurisekavacanena ca ajjataniyā parassapadena majjhimapurisabahuvacanena cāti catūhi vacanehi sadisaṃ. Tumhe babhūvittha, so babhūvittha, imāni parokkhāya rūpāni. Tumhe abhavattha, so abhavattha, imāni hiyyattaniyā rūpāni. Tumhe abhavittha, idamajjataniyā rūpaṃ.

Parokkhāya parassapadaṃ uttamapurisekavacanaṃ hiyyattaniyā parassapadenuttamapurisekavacanena ca ajjataniyā attanopadenuttamapurisekavacanena cāti dvīhi vacanehi sadisaṃ. Ahaṃ babhūvaṃ, idaṃ parokkhāya rūpaṃ. Ahaṃ abhavaṃ, idaṃ hiyyattanajjatanīnaṃ rūpaṃ.

Parokkhāya parassapadaṃ uttamapurisabahuvacanaṃ hiyyattaniyā parassapadenuttamapurisabahuvacanena sadisaṃ. Mayaṃ babhūvimha, idaṃ parokkhāya rūpaṃ. Mayaṃ abhavamha, idaṃ hiyyattaniyā rūpaṃ.

Parokkhāya attanopadauttamapurisekavacanaṃ hiyyattaniyā attanopadenuttamapurisekavacanena ca ajjataniyā parassapadenuttamapurisekavacanena cāti dvīhi vacanehi sadisaṃ. Ahaṃ babhūviṃ, idaṃ parokkhāya rūpaṃ. Ahaṃ abhaviṃ, idaṃ hiyyattanajjatanīnaṃ rūpaṃ.

Hiyyattaniyā parassapadaṃ paṭhamapurisekavacanaṃ ajjataniyā attanopadena paṭhamapurisekavacanena sadisaṃ. So abhavā.

Hiyyattaniyā parassapadaṃ majjhimapurisekavacanaṃ ajjataniyā parassapadena majjhimapurisekavacanena sadisaṃ. Tvaṃ abhavo.

Bhavissantiyā parassapadaṃ majjhimapurisabahuvacanaṃ kālātipattiyā parassapadena majjhimapurisabahuvacanena attanopadena paṭhamapurisekavacanena cāti dvīhi vacanehi sadisaṃ. Tumhe bhavissatha, idaṃ bhavissantiyā rūpaṃ. Tumhe abhavissatha, so abhavissatha, imāni kālātipattiyā rūpāni.

Bhavissantiyā attanopadaṃ majjhimapurisekavacanaṃ kālātipattiyā attanopadena majjhimapurisekavacanena sadisaṃ. Tvaṃ bhavissase, idaṃ bhavissantiyā rūpaṃ. Tvaṃ abhavissase, idaṃ kālātipattiyā rūpaṃ.

Bhavissantiyā attanopadaṃ majjhimapurisabahuvacanaṃ kālātipattiyā attanopadena majjhimapurisabahuvacanena sadisaṃ. Tumhe bhavissavhe, idaṃ bhavissantiyā rūpaṃ. Tumhe abhavissavhe, idaṃ kālātipattiyā rūpaṃ.

Bhavissantiyā attanopadaṃ uttamapurisekavacanaṃ kālātipattiyā parassapadenuttamapurisekavacanena sadisaṃ. Ahaṃ bhavissaṃ, idaṃ bhavissantiyā rūpaṃ. Ahaṃ abhavissaṃ, idaṃ kālātipattiyā rūpaṃ. Sesāni sabbāsamaṭṭhannaṃ vibhattīnaṃ vacanāni aññamaññaṃ visadisānīti daṭṭhabbaṃ. Bhavanti catra –

Vattamānāpañcamīsu, thadvayaṃ samudīritaṃ;

‘‘Tumhe bhavatha’’iccatra, udāharaṇakaṃ dvidhā.

Midvayaṃ madvayañceva, tāsu vuttaṃ dvidhā dvidhā;

‘‘Bhavāmī’’ti ‘‘bhavāmā’’ti, cettha rūpāni niddise.

Vattamānakahiyyatta-najjatanīvibhattisu;

Settayaṃ ‘‘bhavase tva’’nti, vattamānāvibhattito;

‘‘Abhavase’’ti hiyyatta-najjatanīvibhattito.

Vattamānāpañcamikā-parokkhāsu vibhattisu;

Ettayaṃ lapitaṃ tattha, ādo dvinnaṃ vasena tu.

Jaññā ‘‘ahaṃ bhave’’ti ‘‘tvaṃ, babhūve’’ti parokkhato;

Vattamānāparokkhajja-tanīsu tīsu sadditaṃ.

Mhettayaṃ kamato rūpaṃ, mayaṃsaddavisesiyaṃ;

‘‘Sambhavāmhe babhūvimhe, abhavimhe’’ti niddise.

Pañcamikāparokkhāsu, vhodvayaṃ rūpamettha hi;

‘‘Bhavavho babhūvivho’’ti, tumhesaddavisesiyaṃ.

Parokkhamhi vā hiyyatta-najjatanīvibhattisu;

Uttayaṃ ‘‘te babhūvū’’ti, rūpaṃ jaññā parokkhato;

Hiyyattanajjatanito, jaññā ‘‘te abhavū’’iti.

Parokkhamhi vā hiyyatta-najjatanīvibhattisu;

Sadditaṃ tathasaṃyoga- pañcakaṃ iti niddise.

Babhūvitthadvayaṃ tattha, rūpaṃ jaññā parokkhajaṃ;

Bavhattekattato vuttaṃ, majjhimapaṭhamavhayaṃ.

Abhavatthadvayaṃ ñeyyaṃ, hiyyattanīvibhattijaṃ;

Bavhattekattato vuttaṃ, majjhimo paṭhamo ca so;

‘‘Abhavitthā’’tidaṃ rūpaṃ, ajjatanīvibhattijaṃ.

Tañca kho bahukattamhi, tumhesaddena yojaye;

Parokkhāvhayahiyyatta-najjatanīsu kittitaṃ.

Aṃtayaṃ tattha ādiyaṃ, ‘‘babhūvaṃ’’rūpamīritaṃ;

Duvinnaṃ abhavaṃrūpaṃ, ahaṃsaddena yojaye.

Parokkhakāhiyyattanī-vasena mhadukaṃ ‘‘mayaṃ;

Babhūvimha abhavimha’’, iti rūpadvayaṃ kamā.

Parokkhāvhayahiyyatta-najjatanīvibhattisu;

Iṃtayaṃ tu tahiṃ rūpaṃ, ‘‘babhūvi’’nti parokkhajaṃ;

‘‘Abhavi’’ntītarāsaṃ tu, ahaṃsaddayutākhilaṃ.

Hiyyattanajjatanīsu , ādvayaṃ matamettha hi;

‘‘Abhavā’’ iti ekatte, rūpaṃ paṭhamaporisaṃ.

Hiyyattanajjatanīsu, odvayaṃ vuttamettha tu;

‘‘Abhavo’’iti ekatte, rūpaṃ majjhimaporisaṃ.

Bhavissantiyakālāti-pattīsu dvīsu bhāsitaṃ;

Bavhatte bahuekatte, sasaṃyogaṃ ssathattayaṃ.

‘‘Tumhe bhavissathi’’ccetaṃ, bhavissantiyato mataṃ;

‘‘Abhavissatha tumhe’’ti, ‘‘abhavissatha so’’ti ca;

Kālātipattito vuttaṃ, etañhi vacanadvayaṃ.

Bhavissantiyakālāti-pattīsu samudīritaṃ;

Majjhimapurisaṭṭhāne, sasaṃyogaṃ ssaseyugaṃ.

‘‘Bhavissase tva’’miccetaṃ, ‘‘tvaṃ abhavissase’’ti ca;

Imāni tu payogāni, tattha viññū pakāsaye.

Ssavhedvayaṃ sena yutaṃ, ssaṃdvayañca catukkakaṃ;

Idampi kathitaṃ dvīsu, yathārutavibhattisu.

‘‘Bhavissavhe’’ti bavhatte, bhavissantikamajjhimo;

Bavhatte ‘‘abhavissavhe’’, kālātipattimajjhimo.

‘‘Bhavissaṃ’’ iti ekatte, bhavissantikamuttamo;

‘‘Abhavissa’’nti ekatte, kālātipattikuttamo.

Iti vuttāni vuttehi, vacanehi samānataṃ;

Yante’kaccehi taṃ sabbaṃ, ekatālīsadhā ṭhitaṃ.

Sesāni pañcapaññāsa, asamānāni sabbathā;

Etaṃ nayaṃ gahetvāna, vade sabbattha sambhavāti.

Ayamettha samānāsamānavasena vacanasaṅgaho.

Āgamalakkhaṇavasena vibhattivacanasaṅgahe evaṃ upalakkhetabbaṃ –

Bhavissantīparokkhajja-tanīkālātipattisu;

Niccaṃ kvaci kvacā’niccaṃ, ikārāgamanaṃ bhave.

Ikārāgamanaṃ tañhi, parokkhāyaṃ vibhattiyaṃ;

Bavhatte majjhimaṭṭhāne, bavhatte cuttame siyā;

Parassapadaṃ sandhāya, idaṃ vacanamīritaṃ.

Uttamekavaco cāpi, netassa attanopade;

Hotīti avagantabbaṃ, bhavissantimhi sabbaso.

Hiyyattanajjatanika-kālātipattīsu pana;

Akārāgamanaṃ hoti, sabbaso iti lakkhaye.

Ajjatanimhi bavhatte, majjhime uttame tathā;

Bavhattamhi akārena, ikārāgamanaṃ bhave.

Ikārāgamanaṃ niccaṃ, kālātipattiyaṃ bhave;

Akārāgamanaṃ tattha, anekantikamīritaṃ.

Akārāgamanaṃyeva, hiyyattanyaṃ pakāsati;

Parokkhāyaṃ bhavissantya-ñcikāroyeva dissati.

Akārāgamanañceva, ikārāgamanampi ca;

Ajjatanikakālāti-pattīsu pana dissati.

Tīsu sesavibhattīsu, nā’kārattayamīritaṃ;

Vattamānāya pañcamyaṃ, sattamiyanti sabbaso.

Ikāreneva sahitā, dve bhavanti vibhattiyo;

Satta dvādasa hontettha, vacanānīti lakkhaye.

Akāreneva sahitā, ekāyeva vibhatti tu;

Dvādasa vacanānettha, bhavantīti ca lakkhaye.

Akārikārasahitā , duveyeva vibhattiyo;

Cattāri dvādasañceva, vacanāni bhavantidha.

Ākārattayamuttā tu, tissoyeva vibhattiyo;

Vacanānettha chattiṃsa, hontīti paridīpaye.

Parokkhāajjatanīsu, pañcaṭṭha ca yathākkamaṃ;

Ikārato vimuttāni, vacanāni bhavantiti.

Evamettha vibhattīnaṃ, channavutividhāna ca;

Saṅgaho vacanānanti, viññātabbo vibhāvināti.

Ayamettha āgamalakkhaṇavasena vibhattivacanasaṅgaho.

Kālavasena pana vibhattivacanasaṅgahe duvidho saṅgaho kālattayavasena saṅgaho, kālachakkavasena saṅgaho cāti. Tattha vattamānāpañcamīsattamīvibhattiyo paccuppannakālikā, vattamānāpañcamīsattamīvibhatyantāni padāni paccuppannavacanāni. Parokkhāhiyyattanajjatanīvibhattiyo atītakālikā, parokkhāhiyyattanajjatanīvibhatyantāni padāni atītavacanāni. Bhavissantīvibhatti anāgatakālikā, bhavissantīvibhatyantāni padāni anāgatavacanāni. Kālātipattivibhatti pana katthaci atītakālikā katthaci anāgatakālikā, tasmā tadantāni padāni atītavacanānipi anāgatavacanānipi honti. Ayaṃ kālattayavasena vibhattivacanasaṅgaho.

Ayaṃ pana kālachakkavasena vibhattivacanasaṅgaho – parokkhāhiyyattanajjatanīvibhattiyo atītakālikā, parokkhāhiyyattanajjatanīvibhatyantāni padāni atītavacanāni. Bhavissantīvibhatti anāgatakālikā, bhavissantīvibhatyantāni padāni anāgatavacanāni. Vattamānāvibhatti paccuppannakālikā, vattamānāvibhatyantāni padāni paccuppannavacanāni. Pañcamīvibhatti āṇattikālikā , pañcamīvibhatyantāni padāni āṇattivacanāni. Sattamīvibhatti parikappakālikā, sattamīvibhatyantāni padāni parikappavacanāni. Ettha pana ‘‘āṇattivacanānī’’ti ca ‘‘parikappavacanānī’’ti ca idaṃ tathāsīsamattaṃ āsiṭṭhānumatyādīsu pañcamyādīnaṃ dissanato. Kālātipattivibhatti kālātipattikālikā, kālātipattivibhatyantāni padāni kālātipattivacanāni. Evaṃ kālachakkavasena vibhattivacanasaṅgaho veditabbo.

Kālasaṅgahe tividho kālasaṅgaho kālattayasaṅgaho kālacatukkasaṅgaho kālachakkasaṅgaho cāti.

Paccuppanne vattamānā, pañcamī sattamī cimā;

Hontātīte parokkhādī, saha kālātipattiyā.

Anāgate bhavissantī, kālātipattikāpi vā;

Evaṃ kālattayaṃ ñeyyaṃ, ākhyātaṃ tappakāsakaṃ.

Nanu kaccāyane ganthe, kālo vutto catubbidho;

Paccuppannenuttakāle, atītenāgate iti.

Saccaṃ vutto nuttakālo, paccuppannoti icchito;

Samīpe vuttakāloti, atthasambhavato pana.

Tathā hi ‘‘yaṃ tikāla’’nti, vuttamācariyehipi;

Na kālato vinimuttaṃ, ākhyātaṃ kiñci dissati.

Nanu cāvuttakāleti, attho tatra tu yujjati;

Tathā hi chabbidho kālo, niruttimhi pakāsito.

Atītānāgato paccu-ppanno āṇattimeva ca;

Parikappo ca kālassa, atipattīti chabbidho.

Duve vibhattiyo tattha, āṇattiparikappikā;

Kālamanāmasitvāpi, niruttaññūhi bhāsitā.

‘‘Gacchatu gaccheyyi’’ccādi-vacane kathite na hi;

Kriyā nipphajjati niṭṭhaṃ, nāgatā nātipannikā.

Kālātipattikā saddā, atītenāgatepi ca;

Bhavantīti yathāvuttā, niruttimhi vidūhi ve.

Pañcamīsattamīvhitā, āṇattiparikappikā;

Paccuppanne bhavantīti, na tathā tattha bhāsitā.

Tasmā kaccāyane ganthe, ‘‘nuttakāle’’ti yaṃ padaṃ;

Attho ‘‘avuttakāle’’ti, tassa ñāyatimevidaṃ.

Saccamevaṃ tu santepi, āṇattiparikappikā;

Paccuppannepi daṭṭhabbā, paṇḍitena nayaññunā.

Kasmāti ce āṇāpanaṃ, parikappo ca saccato;

Paccuppanne yato atthā, nipphannā dissare ime.

‘‘Anuttakāle’’ti padaṃ, etassatthassa jotakaṃ;

‘‘Samīpe vuttakāle’’ti, atthadīpanatotha vā.

Atthānaṃ gamanādīnaṃ, nipphatti na tu dissati;

‘‘Gacchatu gaccheyyi’’ccādi, vuttakāle yato tato;

Avuttakāle niddiṭṭhā, taddīpakavibhattiyo.

Kālo vā vuttakāloti, iccevaṃ gahito idha;

Dakkhiṇāsuddhipāṭhamhi, katāva tatiyā ayaṃ;

Kāladīpanatā tāsaṃ, iti yujjati nāññathā.

Atthadvayaṃ pakāsetuṃ, ganthe kaccāyanavhaye;

Thero kaccāyano ‘‘nutta-kāle’’ti padamabravi.

Evaṃ tidhā catudhāpi, vutto kālāna saṅgaho;

Chadhā idāni kālānaṃ, saṅgaho nāma niyyate.

Vibhattiyo parokkhā ca, hiyyattanīvibhattiyo;

Atha ajjatanī cāti, tisso’tīte pakāsitā.

Anāgate bhavissantī, bhavatīti pakittitā;

Paccuppanne vattamānā, tikāle pañcadhā katā.

Pañcamīsattamīvhitā, āṇattiparikappikā;

Saṅgayhamānā tā yanti, paccuppannamhi saṅgahaṃ.

Yasmā pañcamibhūtāya, vattamānāya ṭhānato;

Samānā pañcamī hoti, tasmā sā pañcamī matā.

Sattamī pana kiñcāpi, samānā tāhi sattamā;

Hoti yasmā tato vuttā, sattamītveva no mati.

Kālātipattiyādīhi, yajjevaṃ vattamānikā;

Chaṭṭhī bhaveyya kālāti-pattikātītavācikā.

Pañcamī tāya chaṭṭhassa, tulyattā ṭhānato nanu;

Tāhi sattavibhattīhi, sattamī aṭṭhamī siyā.

Iti ce koci bhāseyya, ‘‘tannā’’ti paṭisedhaye;

Atītenāgate cāpi, kālātipattisambhavā.

Tathā hi bhāsitā cūḷa-niruttimhi visuṃ ayaṃ;

Kālātipatyatītamhā-nāgate cāti dīpaye.

Kriyātipannetīteti, kasmā kaccāyane rutaṃ;

Athāpi ce vadeyyatra, ‘‘pāyenā’’ti pakāsaye.

Yebhuyyena hi lokasmiṃ, atītamhi pavattati;

Kālātipattisaṃyutto, vohāro iti lakkhaye.

Atridaṃ kālātipattiyā atītavacanaṃ – ‘‘sacāyaṃ bhikkhave rājā pitaraṃ dhammikaṃ dhammarājānaṃ jīvitā na voropessatha, imasmiṃyevassa āsane virajaṃ vītamalaṃ dhammacakkhu uppajjissathā’’ti. ‘‘Passānanda imaṃ mahādhanaseṭṭhiputtaṃ imasmiṃyeva nagare dveasītikoṭidhanaṃ khepetvā bhariyaṃ ādāya bhikkhāya carantaṃ. Sace hi ayaṃ paṭhamavaye bhoge akhepetvā kammante payojayissā, imasmiṃyeva nagare aggaseṭṭhi abhavissā. Sace pana nikkhamitvā pabbajissā, arahattaṃ pāpuṇissā, bhariyāpissa anāgāmiphale patiṭṭhahissā. Sace majjhimavaye bhoge akhepetvā kammante payojayissā, dutiyaseṭṭhi abhavissā. Nikkhamitvā pabbajanto anāgāmī abhavissā, bhariyāpissa sakadāgāmiphale patiṭṭhahissā. Sace pacchimavaye bhoge akhepetvā kammante payojayissā, tatiyaseṭṭhi abhavissā. Nikkhamitvā pabbajanto sakadāgāmī abhavissā, bhariyāpissa sotāpattiphale patiṭṭhahissā’’ iti vā, ‘‘sace satthā agāraṃ ajjhāvasissā, cakkavattirājā abhavissā. Rāhulasāmaṇero pariṇāyakaratanaṃ, therī itthiratanaṃ, sakalacakkavāḷarajjaṃ etesaññeva abhavissā’’ iti vā evaṃ kālātipattiyā atītavacanaṃ bhavati.

Kathaṃ kālātipattiyā anāgatavacanaṃ bhavati? ‘‘Cirampi bhakkho abhavissā, sace na vivadāmase. Asīsakaṃ anaṅguṭṭhaṃ, siṅgālo harati rohitaṃ’’itivā, ‘‘sace ānanda nālabhissā mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjaṃ, ciraṭṭhitikaṃ ānanda brahmacariyaṃ abhavissā’’ti iti vā, ‘‘ayaṃ aṅgulimālassa mātā ‘aṅgulimālaṃ ānessāmī’ti gacchati, sace samāgamissati, aṅgulimālo ‘aṅgulisahassaṃ pūressāmī’ti mātaraṃ māressati. Sacāhaṃ na gamissāmi, mahājāniko abhavissā’’ iti vā evaṃ kālātipattiyā anāgatavacanaṃ bhavati . Kaccāyane pana yebhuyyena atītappavattiṃ sandhāya kālātipattivibhattiyā atītakālikatā vuttāti daṭṭhabbaṃ.

Kaccāyanepi vā esā, kālātipattikā pana;

Anāgatepi hotīti, ayamatthopi dissati.

Appaccakkhe parokkhāya-tīte iti hi lakkhaṇe;

Santepyatītaggahaṇe, anapekkhiya taṃ idaṃ.

Anāgate bhavissantī, iti suttassanantaraṃ;

Kālātipattivacanā, anāgatānukaḍḍhanaṃ;

Tasmā aniyataṃ kālaṃ, kālātipattikaṃ vinā.

Atītānāgatapaccu-ppannikāhi vibhattihi;

Sattamī sattamīyeva, bhavate na tu aṭṭhamī.

Pañcamīsattamīnaṃ tu, paccuppannavibhattiyaṃ;

Saṅgaṇhanatthametāsaṃ, majjhe chaṭṭhī na vuccati.

Tathā pañca upādāya, bhavitabbañca chaṭṭhiyā;

Pañcamiyā tu sā esā, ‘‘chaṭṭhī’’ti na samīritā.

Chaṭṭhībhāvamhi santepi, ‘‘pañcamī’’ti vaco pana;

Pañcamiyā vibhattiyā, paccuppannavibhattiyaṃ.

Saṅgaṇhanatthaṃ vuttanti, viññātabbā vibhāvinā;

Pañcamiṃ tu upādāya, sattamiyā vibhattiyā.

Chaṭṭhiyā ca bhavitabbaṃ, na sā ‘‘chaṭṭhī’’ti īritā;

Chaṭṭhiṃ pana upādāya, ‘‘sattamī’’tveva īritā.

Majjhe chaṭṭhiṃ adassetvā, evaṃ tu kathanampi ca;

Sattamiyā vibhattiyā, paccuppannavibhattiyaṃ;

Saṅgaṇhanatthaṃ vuttanti, adhippāyaṃ vibhāvaye.

Sabhāvo hesa vatthūnaṃ, gambhīratthesu attano;

Yena kenacākārena, adhippāyassa ñāpanaṃ.

Yajjevaṃ paṭhamaṃtīte-nāgate ca vibhattiyo;

Vatvā tato paccuppanne, kathetabbā vibhattiyo.

Kaccāyanavhaye ganthe, kasmā evaṃ na bhāsitā;

Paccuppannavibhatyova, kasmā ādimhi bhāsitā?

Yasmā vadanti vohāra-pathe etāva pāyato;

Tasmā bahuppayogattaṃ, hotetāsaṃ vibhattinaṃ.

Ādobahuppayogova, kathetabboti ñāyato;

Paccuppannamhi sambhūtā, vibhatyovādito matā.

Atītānāgataṃ vatvā, paccuppanne tato paraṃ;

Yasmā vuttamhi lokasmiṃ, hoti vācāsiliṭṭhatā.

Tasmā siliṭṭhakathane, atītādimapekkhiya;

Pañcamī sattamī cetā, vattamānāyanantaraṃ;

Saṅgaṇhanatthamakkhātā, paccuppannavibhattisu.

Ettha hi yathā ‘‘mātāpitaro’’ti vutte siliṭṭhakathanaṃ hoti, tasmiṃyeva vacane vipariyayaṃ katvā samāsavasena ‘‘pitāmātaro’’ti vutte siliṭṭhakathanaṃ na hoti, tasmā tādisī saddaracanā apūjanīyā, ‘‘pitā mātā ca me dajju’’nti pāṭho pana byāsavasena yathicchitappayogattā pūjanīyo, evameva ‘‘atītānāgatapaccuppanna’’nti vutte siliṭṭhakathanaṃ hoti, ‘‘atītapaccuppannānāgata’’nti evamādinā vutte siliṭṭhakathanaṃ na hoti, tasmā tādisī saddaracanā apūjanīyā siyā. ‘‘Atītārammaṇā paccu-ppannānāgatagocarā’’ti vacanaṃ pana gāthābandhasukhatthaṃ yathicchitappayogattā pūjanīyameva. Ayamettha pāḷi veditabbā –

‘‘Yaṃkiñci rūpaṃ atītānāgatapaccuppanna’’nti ca,

‘‘Ekāyanaṃ jātikhayantadassī,

Maggaṃ pajānāti hitānukampī;

Etena maggena ataṃsu pubbe,

Tarissanti ye ca taranti ogha’’nti ca,

‘‘Ye cabbhatītā sambuddhā, ye ca buddhā anāgatā;

Ye cetarahi sambuddhā, bahūnaṃ sokanāsakā.

Sabbe saddhammagaruno, vihaṃsu viharanti ca;

Athopi viharissanti, esā buddhāna dhammatā’’ti ca

Evamanekesu saddappayogesu. Idha yathicchitappayogavasena atītānāgatapaccuppannakālikāsu aṭṭhasu vibhattīsu tisso paccuppannakālikā vibhattiyo ādimhi kathitā, tañca kathanaṃ tāsaññeva vohārapathe yebhuyyena pavattito bahuppayogatāñāpanatthaṃ. Tāsu pana dvinnaṃ vibhattīnaṃ ‘‘pañcamīsattamī’’tisaññā siliṭṭhakathanicchāyaṃ kamena vattabbā, atītānāgatakālikā vibhattiyo apekkhitvā katā. Iccevaṃ

Yathicchitappayogena, paccuppannavibhattiyo;

Tidhā katvāna ādimhi, kaccānena udīritā.

Ādimhi kathanaṃ tañca, tāsaṃ pāyena vuttito;

Bahuppayogabhāvassa, ñāpanatthanti niddise.

Atītādimapekkhitvā, siliṭṭhakathane dhuvaṃ;

‘‘Pañcamī sattami’’cceva, dvinnaṃ nāmaṃ katanti ca;

Kālātipattiṃ vajjetvā, idaṃ vacanamīritaṃ.

Yadi evaṃ ayaṃ doso, āpajjati na saṃsayo;

Iti ce koci bhāseyya, atthe akusalonaro.

Tekālikākhyātapade , kālātipattiyā pana;

Asaṅgahova hotīti, ‘‘tannā’’ti paṭisedhaye.

Tekālikākhyātapade, na no kālātipattiyā;

Iṭṭho asaṅgaho tattha, saṅgahoyeva icchito.

Pañcamīsattamīsaññā, kālātipattikaṃ pana;

Vibhattimanapekkhitvā, katā icceva no mati.

Nānānayaṃ gahetvāna,

Paccetabbaṃ tu sārato;

Yāya eso ruto attho,

Tasmā esā na dubbalā.

Attho labbhati pāsaṃso,

Yattha yattha yathā yathā;

Tathā tathā gahetabbo,

Tattha tattha vibhāvinā.

Vuttañhetaṃ abhidhammaṭīkāyaṃ ‘‘yattha yattha yathā yathā attho labbhati, tattha tattha tathā tathā gahetabbo’’ti.

Pañcamīsattamīsaññā, rūḷhīsaññāti kecana;

Na panevaṃ gahetabbaṃ, ajānitvā vadanti te.

Nesā purisasaññādi, jhala saññādayo viya;

Rūḷhiyā bhāsitā saññā, bhūtenatthena bhāsitā.

Upanidhāya paññatti, esā saññā yato tato;

Anvatthasaññā ṭhapitā, porāṇehīti lakkhaye.

Iccevaṃ kālachakkaṃ tu, saṅkhepena tidhā mataṃ;

Etamatthañhi sandhāya, ‘‘yaṃ tikāla’’nti bhāsitaṃ.

Ayamettha kālachakkasaṅgaho.

Evaṃ tidhā catudhā vā, chadhā vāpi sumedhaso;

Kālabhedaṃ vibhāveyya, kālaññūhi vibhāvitaṃ.

Atītānāgataṃ kālaṃ, visuṃ kālātipattikaṃ;

Gahetvā pañcadhā hoti, evañcāpi vibhāvaye.

Ettha nayova ‘‘ajjhatta-bahiddhā vā’’ti pāḷiyaṃ;

Atītānāgatakālī, vibhatti samudīritā.

Iccevaṃ sabbathāpi kālasaṅgaho samatto.

Idāni viññūnaṃ atthaggahaṇe kosallajananatthaṃ pakaraṇantaravasenapi imasmiṃ pakaraṇe vattamānānantaraṃ vuttānaṃ āṇattiparikappakālikānaṃ ‘‘pañcamīsattamī’’tisaṅkhātānaṃ dvinnaṃ vibhattīnaṃ paṭipāṭiṭṭhapane pakaraṇasaṃsandanaṃ kathayāma – kātantappakaraṇasmiñhi sakkatabhāsānurūpena dasadhā ākhyātavibhattiyo ṭhapitā, kaccāyanappakaraṇe pana māgadhabhāsānurūpena aṭṭhadhā ṭhapitā, niruttiyañca pana māgadhabhāsānurūpeneva atītānāgatapaccuppannāṇattiparikappakālātipattivasena chadhā ṭhapitā. Tesu hi kātante vattamānā, sattamī, pañcamī, hiyyattanī, ajjatanī, parokkhā, svātanī, āsī, bhavissantī, kriyātipatti cāti dasadhā vibhattā. Kaccāyane pana vattamānā, pañcamī, sattamī, parokkhā, hiyyattanī, ajjatanī, bhavissantī, kālātipatti cāti aṭṭhadhā vibhattā. Iti etesu dvīsu kātantakaccāyanesu vibhattiyo visadisāya paṭipāṭiyā ṭhapitā. Kiñcāpettha visadisā paṭipāṭi, tathāpetā niruttiyaṃ vuttātītādikālavibhāgavasena ekato saṃsandanti samenti kiñci visesaṃ ṭhapetvā.

Kathaṃ ? Kātante tāva hiyyattanī ajjatanī parokkhā cāti imā tisso ekantena atītakālikā, svātanī āsī bhavissanti cāti imā tisso ekantena anāgatakālikā, vattamānā ekāyeva paccuppannakālikā, sattamī pana pañcamī ca paccuppannānāgatakālavasena dvikālikā ‘‘ajja puññaṃ kareyya, svepi kareyya. Ajja gacchatu, sve vā gacchatū’’ti payogārahattā. Kriyātipatti aniyatakālikā ‘‘so ce hiyyo yānaṃ alabhissā, agacchissā. So ce ajja anatthaṅgate sūriye yānaṃ alabhissā, agacchissā. So ce sve yānaṃ alabhissā, agacchissā’’ti payogārahattā. Evaṃ asaṅkarato vavatthapetabbaṃ.

Evaṃ vavatthapetvā ayamamhehi vuccamāno nayo sādhukaṃ sallakkhetabbo. Kathaṃ? Hiyyattanajjatanīparokkhāsvātanyāsībhavissantivasena ekantātītānāgatakālikā vibhattiyo cha, vattamānavasena ekantapaccuppannakālikā vibhatti ekāyeva, sā paṭipāṭiyā gaṇiyamānā sattamaṃ ṭhānaṃ bhajati. Evaṃ etasmiṃ vattamānāsaṅkhāte sattamaṭṭhāne pakkhipituṃ niruttinayena ‘‘parikappakālikā’’ti saṅkhaṃ gataṃ satthanayena ‘‘paccuppannānāgatakālikā’’tivattabbaṃ ekaṃ vibhattiṃ sattamībhūtāya vattamānāya samānaṭṭhānattā sattamīsaññaṃ katvā ṭhapesi. Tato punadeva svātanyāsībhavissantivasena ekantānāgatakālikā tisso vibhattiyo gaṇetvā taṃ paccuppannānāgatakālikaṃ ‘‘sattamī’’ti laddhasaññaṃ vibhattiṃ anāgatakālikabhāvena tāhi tīhi saddhiṃ samānaṭṭhānattā catutthaṃ katvā niruttinayena ‘‘āṇattikālikā’’ti saṅkhaṃ gataṃ satthanayena ‘‘paccuppannānāgatakālikā’’ti vattabbaṃ ekaṃ vibhattiṃ pañcannaṃ saṅkhyānaṃ pūraṇena pañcamīsaññaṃ katvā ṭhapesi.

Kriyātipattiyā pana aniyatakālikattā taṃ vajjetvā ayaṃ vinicchayo kato, so ca kho niruttinayaṃyeva nissāya. Ayaṃ tāva kātante vattamānānantaraṃ vuttānaṃ sattamīpañcamīnaṃ anvatthasaññaṃ icchantānaṃ amhākaṃ ruci, esā saddhammavidūhi garūhi appaṭikkositā anumatā sampaṭicchitā ‘‘evamevaṃ āvuso, evamevaṃ āvuso’’ti. Veyyākaraṇehipi appaṭikkositā anumatā sampaṭicchitā ‘‘evamevaṃ bhante, evamevaṃ bhante’’ti. Evaṃ sabbehipi tehi pubbācariyehi abbhanumoditā appaṭikkositā.

Kaccāyanappakaraṇe pana buddhavacanānurūpena aṭṭhadhā vibhattīnaṃ vuttattā vattamānāvibhatti pañcamaṭṭhāne ṭhitā. Kathaṃ? Parokkhāhiyyattanajjatanībhavissantivasena ekantātītānāgatakālikā catasso vibhattiyo, vattamānavasena ekantapaccuppannakālikā vibhatti ekāyeva, sā paṭipāṭiyā gaṇiyamānā pañcamaṃ ṭhānaṃ bhajati. Evaṃ etasmiṃ vattamānāsaṅkhāte pañcamaṭṭhāne pakkhipituṃ niruttinayena ‘‘āṇattikālikā’’ti saṅkhaṃ gataṃ ‘‘anuttakālikā’’ti vuttaṃ vibhattiṃ pañcamībhūtāya vattamānāya samānaṭṭhānattā pañcamīsaññaṃ katvā ṭhapesi. Tato paraṃ taṃ pañcamaṃ chaṭṭhiṭṭhāne ṭhapetvā parokkhā hiyyattanī ajjatanī bhavissantī vattamānā pañcamīti evaṃ gaṇanāvasena cha vibhattiyo upādāya niruttinayena ‘‘parikappakālikā’’ti saṅkhaṃ gataṃ ‘‘anuttakālikā’’ti vuttaṃ vibhattiṃ sattannaṃ saṅkhyānaṃ pūraṇena sattamīsaññaṃ katvā ṭhapesi.

Kālātipattiyā pana atītānāgatakālikattā taṃ vajjetvā ayaṃ vinicchayo kato, so ca kho niruttinayaṃyeva nissāya. Ayaṃ kaccāyane vattamānānantaraṃ vuttānaṃ pañcamīsattamīnaṃ anvatthasaññaṃ icchantānaṃ amhākaṃ ruci, esā ca saddhammavidūhi garūhi appaṭikkositā anumatā sampaṭicchitā ‘‘evamevaṃ āvuso, evamevaṃ āvuso’’ti. Veyyākaraṇehipi appaṭikkositā anumatā sampaṭicchitā ‘‘evamevaṃ bhante, evamevaṃ bhante’’ti. Evaṃ sabbehipi tehi pubbācariyehi abbhanumoditā appaṭikkositā.

Yasmā hi kātantakaccāyanāni aññamaññaṃ visadisavibhattikkamānipi antarena kiñci visesaṃ niruttiyaṃ vuttātītādikālavibhāgavasenekajjhaṃ saṃsandanti samenti, tasmā niruttinayaññeva sārato gahetvā pañcamīsattamīvibhattīnaṃ anvatthasaññāparikappane amhākaṃ ruci pubbācariyehi abbhanumoditā appaṭikkositā, tasmā eva yo koci imaṃ vādaṃ madditvā aññaṃ vādaṃ patiṭṭhāpetuṃ sakkhissatīti netaṃ ṭhānaṃ vijjati. Ayañhi nayo atīva sukhumo duddaso ca paramāṇuriva, dukkhogāḷho ca mahāgahanamiva, atigambhīro ca mahāsamuddo viya, tasmā imissaṃ saddanītiyaṃ saddhāsampannehi kulaputtehi sāsanopakāratthaṃ yogo suṭṭhu karaṇīyo. Tathā hi idha katayogehi nāmākhyātādīsu catūsu padesu uppannavādā paravādino jitāva honti.

Muninā munināgena, duṭṭhā pabbajitā jitā;

Yathā yathā asaddhamma-pūraṇā pūraṇādayo.

Tathā tathāgatādāyā-nugāyaṃ saddanītiyaṃ;

Katayogehipi jitā, savanti paravādinoti.

Ayaṃ pañcamīsattamīnaṃ paṭipāṭiṭṭhapane pakaraṇasaṃsandanā.

Atha vattamānādīnaṃ vacanatthaṃ kathayāma – tattha vattamānāti kenaṭṭhena vattamānā? Vattamānakālavacanaṭṭhena. Paccuppannabhāvena hi vattatīti vattamāno, paccuppannakriyāsaṅkhāto kālo. Tabbācakavasena vattamāno kālo etissā atthīti ayaṃ ti antiādivibhatti vattamānā. Tathā hi ‘‘gacchati devadatto’’ti ettha devadattassa paccuppannaṃ gamanakriyaṃ vibhattibhūto tisaddoyeva vadati, tasmā tabbācakavasena vattamāno kālo etissā atthīti vattamānāti vuccati. Pañcamīti kenaṭṭhena pañcamī? Pañcamaṃ vattamānaṭṭhānaṃ gamanaṭṭhena, pañcannañca saṅkhyānaṃ pūraṇaṭṭhena. Tathā hi niyogā atītānāgatapaccuppannakālikānaṃ parokkhāhiyyattanajjatanībhavissantīvattamānāsaṅkhātānaṃ pañcannaṃ vibhattīnamantare pañcamībhūtāya vattamānāya sayampi paccuppannakālikabhāvena samānaṭṭhānattā pañcamaṃ vattamānaṭṭhānaṃ gacchatīti pañcamī. Yathā nadantī gacchatīti nadī. Tathā niyogā atītānāgatakālikā parokkhāhiyyattanajjatanībhavissantīsaṅkhātā catasso vibhattiyo upādāya sayampi vattamānāvibhatti viya pañcannaṃ saṅkhyānaṃ pūraṇīti pañcamī. Sattamīti kenaṭṭhena sattamī? Sattannaṃ saṅkhyānaṃ pūraṇaṭṭhena. Tathā hi atītānāgatapaccuppannakālikā parokkhāhiyyattanajjatanībhavissantīvattamānāpañcamīsaṅkhātā cha vibhattiyo upādāya sayampi paccuppannakālikā hutvā sattannaṃ saṅkhyānaṃ pūraṇīti sattamī.

Parokkhāti kenaṭṭhena parokkhā? Parokkhe bhavāti atthena. Tathā hi cakkhādindriyasaṅkhātassa akkhassa paro tirobhāvo parokkhaṃ, tabbācakabhāvena parokkhe bhavāti parokkhā. Hiyyattanīti kenaṭṭhena hiyyattanī? Hiyyo pabhuti atīte kāle bhavā tabbācakabhāvenāti atthena. Ajjatanīti kenaṭṭhena ajjatanī? Ajja pabhuti atīte kāle bhavā tabbācakabhāvenāti atthena. Bhavissantīti kenaṭṭhena bhavissantī? ‘‘Evaṃ anāgate bhavissatī’’ti atthaṃ pakāsentī eti gacchatīti atthena. Kālātipattīti kenaṭṭhena kālātipatti? Kālassātipatanavacanaṭṭhena. Tathā hi kālassa atipatanaṃ accayo atikkamitvā pavatti kālātipatti, labhitabbassa atthassa nipphattirahitaṃ kriyātikkamanaṃ . Kāloti cettha kriyā adhippetā. Karaṇaṃ kāro, kāro eva kālo rakārassa lakāraṃ katvā uccāraṇavasena. Ayaṃ pana vibhatti tabbācakattā kālātipattīti. Ayaṃ pana vattamānādīnaṃ vacanatthavibhāvanā.

Vippakiṇṇavividhanaye, saṃkiṇṇalakkhaṇadharavarasāsane;

Sumatimativaḍḍhanatthaṃ, kathito pakiṇṇakavinicchayo.

Iti navaṅge sāṭṭhakathe piṭakattaye byappathagatīsu viññūnaṃ

Kosallatthāya kate saddanītippakaraṇe

Pakiṇṇakavinicchayo nāma

Tatiyo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app