4. Samāsakappa

Sattamakaṇḍa

316, 331.Nāmānaṃsamāso yuttattho.

Tesaṃ nāmānaṃ payujjamānapadatthānaṃ yo yuttattho, so samāsasañño hoti.

Kathinadussaṃ, āgantukabhattaṃ, jīvitindriyaṃ, samaṇabrāhmaṇā, sāriputtamoggallānā, brāhmaṇa gahapatikā.

Nāmānamiti kimatthaṃ? Devadatto pacati, yaññadatto pacati.

Yuttatthoti kimatthaṃ? Bhato rañño putto devadattassa.

Samāsaiccanena kvattho? Kvaci samāsantagatānamakāranto.

317, 332.Tesaṃ vibhattiyo lopā ca.

Tesaṃ yuttatthānaṃ samāsānaṃ vibhattiyo lopā ca honti.

Kathinadussaṃ , āgantukabhattaṃ.

Tesaṃgahaṇena samāsataddhitākhyātakitakānaṃ vibhattipaccayapadakkharāgamā ca lopā honti. Vāsiṭṭho, venateyyo.

Caggahaṇa mavadhāraṇatthaṃ, pabhaṅkaro, amataddado, medhaṅkaro, dīpaṅkaro.

318, 333.Pakati cassa sarantassa.

Luttāsu vibhattīsu assa sarantassa liṅgassa pakatirūpāni honti.

Cakkhusotaṃ, mukhanāsikaṃ, rājaputto, rājapuriso.

319, 330.Upasagganipātapubbako abyayībhāvo.

Upasagganipātapubbako samāso abyayībhāvasañño hoti.

Nagarassa samīpe pavattati kathā iti upanagaraṃ, darathānaṃ abhāvo niddarathaṃ, makasānaṃ abhāvo nimmakasaṃ, vuḍḍhānaṃ paṭipāṭi yathāvuḍḍhaṃ, ye ye vuḍḍhā vā yathāvuḍḍhaṃ, jīvassa yattako paricchedo yāvajīvaṃ, cittamadhikicca pavattanti te dhammāti adhicittaṃ, pabbatassa tiro tiropabbataṃ, sotassa pati pavattati nāvā iti patisotaṃ, pāsādassa anto antopāsādaṃ.

Abyayībhāvamiccanena kvattho? Aṃvibhattīna makārantā abyayībhāvā.

320, 335.So napuṃsakaliṅgo.

So abyayībhāvasamāso napuṃsakaliṅgova daṭṭhabbo.

Kumārīsu adhikicca pavattati kathā iti adhikumāri, vadhuyā samīpe pavattati kathā iti upavadhu, gaṅgāya samīpe pavattati kathā iti upagaṅgaṃ, maṇikāya samīpe pavattati kathā iti upamaṇikaṃ.

321, 349.Digussekattaṃ.

Digussa samāsassa ekattaṃ hoti, napuṃsakaliṅgattañca.

Tayo lokā tilokaṃ, tayo daṇḍā tidaṇḍaṃ, tīṇi nayanāni tinayanaṃ, tayo siṅgā tisiṅgaṃ. Catasso disā catuddisaṃ, pañca indriyāni pañcindriyaṃ.

322, 359.Tathā dvande pāṇi tūriya yoggasenaṅgakhuddajantuka vividhaviruddha visabhāgatthādīnañca.

Tathā dvande samāse pāṇi tūriya yogga senaṅgakhuddajantuka vividhaviruddha visabhāgatthaiccevamādīnaṃ ekattaṃ hoti, napuṃsakaliṅgattañca.

Taṃ yathā? Cakkhu ca sotañca cakkhusotaṃ, mukhañca nāsikā ca mukhanāsikaṃ, chavi ca maṃsañca lohitañca chavimaṃsalohitaṃ. Evaṃ pāṇyaṅgatthe.

Saṅkho ca paṇavo ca saṅkhapaṇavaṃ, gītañca vāditañca gītavāditaṃ, daddari ca ḍiṇḍimo ca daddariḍiṇḍimaṃ. Evaṃ tūriyaṅgatthe.

Phālo ca pācanañca phālapācanaṃ, yugañca naṅgalañca yuganaṅgalaṃ. Evaṃ yoggaṅgatthe.

Asi ca cammañca asicammaṃ, dhanu ca kalāpo ca dhanukalāpaṃ, hatthī ca asso ca hatthiassaṃ, ratho ca pattiko ca rathapattikaṃ. Evaṃ senaṅgatthe.

Ḍaṃsā ca makasā ca ḍaṃsamakasaṃ, kuntho ca kipilliko ca kunthakipillikaṃ, kīṭo ca sarīsapo ca kīṭasarīsapaṃ. Evaṃ khuddajantukatthe.

Ahi ca nakulo ca ahinakulaṃ, biḷāro ca mūsiko ca biḷāramūsikaṃ, kāko ca ulūko ca kākolūkaṃ. Evaṃ vividhaviruddhatthe.

Sīlañca paññāṇañca sīlapaññāṇaṃ, samatho ca vipassanā ca samathavipassanaṃ, vijjā ca caraṇañca vijjācaraṇaṃ. Evaṃ visabhāgatthe.

Ādiggahaṇaṃ kimatthaṃ? Dāsī ca dāso ca dāsidāsaṃ, itthī ca pumā ca itthipumaṃ, patto ca cīvarañca pattacīvaraṃ, chattañca upāhanā ca chattupāhanaṃ, tikañca catukkañca tikacatukkaṃ, veno ca rathakāro ca venarathakāraṃ, sākuṇiko ca māgaviko ca savakuṇikamāgavikaṃ, dīgho ca majjhimo ca dīghamajjhimaṃ iccevamādi.

323, 360.Vibhāsā rukkha tiṇa pasukha na dhañña janapadādīnañca.

Rukkhatiṇa pasu dhana dhañña janapadaiccevamādīnaṃ vibhāsā ekattaṃ hoti, napuṃsakaliṅgattañca dvande samāse. Assattho ca kapītano ca assatthakapītanaṃ, assatthakapītanā vā. Usīrañca bīraṇañca usīrabīraṇaṃ, usīrabīraṇā vā. Ajo ca eḷako ca ajeḷakaṃ, ajeḷakā vā. Hiraññañca suvaṇṇañca hiraññasuvaṇṇaṃ, hiraññasuvaṇṇā vā. Sāli ca yavo ca sāliyavaṃ, sāliyavā vā. Kāsī ca kosalā ca kāsikosalaṃ, kāsikosalā vā.

Ādiggahaṇaṃ kimatthaṃ? Sāvajjañca anavajjañca sāvajjānavajjaṃ, sāvajjā navajjā vā. Hīnañca paṇītañca hīnapaṇītaṃ. Hīnapaṇītā vā. Kaṇho ca sukko ca kaṇhasukkaṃ, kaṇhasukkā vā.

324, 339.Dvipade tulyādhikaraṇe kammadhārayo.

Dve padāni tulyādhikaraṇāni yadā samasyante, tadā so samāso kammadhārayasañño hoti.

Mahanto ca so puriso cāti mahāpuriso, kaṇho ca so sappo cāti kaṇhasappo, nīlañca taṃ uppalañcāti nīluppalaṃ, lohitañca taṃ candanañcāti lohitacandanaṃ, brāhmaṇī ca sā dārikā cāti brāhmaṇadārikā, khattiyā ca sā kaññā cāti khattiyakaññā.

Kammadhārayaiccanena kvattho? Kammadhārayasaññe ca.

325, 348.Saṅkhyāpubbo digu.

Saṅkhyāpubbo kammadhārayasamāso digusañño hoti.

Tīṇi malāni timalaṃ, tīṇi phalāni tiphalaṃ, tayo lokā tilokaṃ, tayo daṇḍā tidaṇḍaṃ, catasso disā catuddisaṃ, pañca indriyāni pañcindriyaṃ, satta godāvariyo sattagodāvaraṃ.

Diguiccanena kvattho? Digusse kattaṃ.

326, 341.Ubhe tappurisā.

Ubhe digukammadhārayasamāsā tappurisasaññā honti.

Na brāhmaṇo abrāhmaṇo, na vasalo avasalo, na bhikkhu abhikkhu, na pañcavassaṃ apañcavassaṃ, na pañcapūlī apañcapūlī, na sattagodāvaraṃasattagodāvaraṃ, na dasagavaṃ adasagavaṃ, na pañcagavaṃ apañcagavaṃ.

Tappurisaiccanena kvattho? Attaṃ nassa tappurise.

327, 351.Amādayo parapadebhi.

Tā amādayo nāmehi parapadebhi yadā samasyante, tadā so samāso tappurisasañño hoti.

Bhūmiṃ gato bhūmigato, sabbarattiṃ sobhaṇo sabbarattisobhaṇo. Apāyaṃ gato apāyagato, issarena kataṃ issarakataṃ, sallena viddho sallaviddho, kathinassa dussaṃ kathinadussaṃ, āgantukassa bhattaṃ āgantukabhattaṃ, methunā apeto methunāpeto, corā bhayaṃ corabhayaṃ, rañño putto rājaputto, dhaññānaṃ rāsi dhaññarāsi, rūpe saññā rūpasaññā, saṃsāre dukkhaṃ saṃsāradukkhaṃ.

328, 352.Aññapadatthesu bahubbīhi.

Aññesaṃ padānaṃ atthesu dve nāmāni bahūni nāmāni yadā samasyante, tadā so samāso bahubbīhi sañño hoti.

Āgatā samaṇā imaṃ saṅghārāmaṃ soyaṃ āgatasamaṇo, saṅghārāmo. Jitāni indriyāni anena samaṇena soyaṃ jitindriyo, samaṇo. Dinno suṅko yassa rañño soyaṃ dinnasuṅko, rājā. Niggatā janā asmā gāmā soyaṃ niggatajano, gāmo. Chinno hatto yassa purisassa soyaṃ chinnahattho, puriso. Sampannāni sassāni yasmiṃ janapade soyaṃ sampannasasso, janapado.

Nigrodhassa parimaṇḍalo nigrodhaparimaṇḍalo, nigrodhaparimaṇḍalo iva parimaṇḍalo yo rājakumāro soyaṃ nigrodhaparimaṇḍalo. Atha vā nigrodhaparimaṇḍalo iva parimaṇḍalo yassa rājakumārassa soyaṃ nigrodhaparimaṇḍalo, rājakumāro.

Cakkhuno bhūto cakkhubhūto, cakkhubhūto iva bhūto yo bhagavā soyaṃ cakkhubhūto, bhagavā.

Suvaṇṇassa vaṇṇo suvaṇṇavaṇṇo, suvaṇṇavaṇṇo viya vaṇṇo yassa bhagavato soyaṃ suvaṇṇavaṇṇo, bhagavā.

Brahmuno saro brahmassaro, brahmassaro viya saro yassa bhagavato soyaṃ brahmassaro, bhagavā.

Sayaṃpatita paṇṇa pupphaphalavāyutoyāhārāti paṇṇañca pupphañca phalañca paṇṇapupphaphalāni, sayameva patitāni sayaṃpatitāni, sayaṃpatitāni ca tāni paṇṇapupphaphalāni ceti sayaṃpatitapaṇṇapupphaphalāni vāyu ca toyañca vāyutoyāni, sayaṃpatitapaṇṇapupphaphalāni ca vāyutoyāni ca sayaṃpatitapaṇṇapupphaphalavāyutoyāni. Sayaṃpatitapaṇṇapupphaphalavāyutoyāni āhārā yesaṃ te sayaṃpatitapaṇṇapupphaphalavāyutoyāhārā, isayo. Yamettha vattabbaṃ, taṃ heṭṭhā vuttameva. Ayaṃ pana dvandakammadhārayagabbho tulyādhikaraṇapahubbīhi.

Atha vā – sayaṃpatitapaṇṇapupphaphalavāyutoyehi āhārā yesaṃ te sayaṃpatitapaṇṇapupphaphalavāyutoyāhārā. Ayaṃ pana bhinnādhikaraṇabahubbīhi.

Nānā dumapatita pupphavāsita sānūti nānāpakārā dumā nānādumā, nānādumehi patitāni nānādumapati tāni, nānādumapatitāni ca tāni pupphāni ceti nānādumapatitapupphāni, nānādumapatitapupphehi vāsitā nānādumapatitapupphavāsitā, nānādumapatitapupphavāsitā sānū yassa pabbatarājassa soyaṃ nānādumapatitapupphavāsitasānu, pabbatarājā. Ayaṃ pana kammadhārayatappurisagabbho tulyādhikaraṇabahubbīhi.

Atha vā – vāsitā sānū vāsitasānu, sāpekkhatte satipi gamakattā samāso. Nānādumapatitapupphehi vāsitasānū yassa pabbatarājassa soyaṃ nānādumapatitapupphavāsitasānu, pabbatarājā. Ayaṃ pana bhinnādhikaraṇabahubbīhi.

Byālambambudharabinducumbitakūṭoti ambuṃ dhāretīti ambudharo, ko so? Pajjunno. Vividhā ālambo byālambo, byālambo ca so ambudharo cāti byālambambudharo, byālambambudharassa bindū byālambambudharabindū, byālambambudharabindūhi cumbito byālambambudharabinducumbito, byālambamburebinducumbito kūṭo yassa pabbatarājassa soyaṃ byālambambudharabinducumbitakūṭo. Ayaṃ pana kammadhārayatappurisagabbho tulyādhikaraṇabahubbīhi.

Atha vā – cumbito kūṭo cumbitakūṭo, sāpekkhatte satipi gamakattā samāso. Byālambambudharabindūhi cumbitakūṭo yassa pabbatarājassa soyaṃ byālambambudharabinducumbitakūṭo. Ayaṃ pana bhinnādhikaraṇabahubbīhi.

Amita bala parakkamajutīti na mitā amitā, balañca parakkamo ca juti ca balaparakkamajutiyo, amitā balaparakkamajutiyo yassa soyaṃ amitabalaparakkamajuti, ayaṃ pana kammadhārayadvandagabbho tulyādhikaraṇabahubbīhi.

Pīṇorakkhaṃsabāhūti uro ca akkhañca aṃso ca bāhu ca urakkhaṃsabāhavo, pīṇā urakkhaṃsabāhavo yassa bhagavato soyaṃ pīṇorakkhaṃsabāhu. Ayaṃ pana dvandavabbho tulyādhikaraṇabahubbīhi.

Pīṇa gaṇḍa vadana thanūrujaghanāti gaṇḍo ca vadanañca thano ca ūru ca jaghanañca gaṇḍavadanathanūrujaghanā, pīṇā gaṇḍavadanathanūrujaghanā yassā sāyaṃ pīṇagaṇḍavadanathanūrujaghanā. Ayampi dvandagabbho tulyādhikaraṇabahubbīhi.

Vavara surāsura garuḍa manuja bhujaga gandhabba makuṭa kūṭa cumbita selasaṅghaṭṭita caraṇoti surā ca asurā ca garuḍā ca manujā ca bhujagā ca gandhabbā ca surāsuragaruḍamanujabhujagagandhabbā, pavarā ca te surāsuragaruḍamanujabhujaga gandhabbā ceti pavarasurāsuragaruḍamanujabhujagagandhabbā, pavarasurāsuragaruḍamanujabhujagagandhabbānaṃ makuṭāni pavarasurāsuragaruḍamanujabhujagagandhabbamakuṭāni, pavarasurāsuragaruḍamanujabhujagagandhabbamakuṭānaṃ kūṭāni pavarasurāsuragaruḍamanujabhujagagandhabbamakuṭakūṭāni, pavarasurāsuragaruḍamanujabhujagagandhabbamakuṭakūṭesu cumbitā pavarasurāsuragaruḍamanujabhujagagandhabbamakuṭakūṭacumbitā, pavarasurāsuragaruḍamanujabhujagagandhabbamakuṭakūṭacumbitā ca te selā cāti pavarasurāsuragaruḍamanujabhujagagandhabbamakuṭakūṭacumbitaselā, pavarasurāsura garuḍamanujabhujagagandhabbamakuṭakūṭacumbitaselehi saṅghaṭṭitā pavarasurāsura garuḍamanujabhujagagandhabbamakuṭakūṭacumbitaselasaṅghaṭṭitā, pavarasurāsuragaruḍamanujabhujagagandhabbamakuṭakūṭacumbitaselasaṅghaṭṭitā caraṇā yassa tathāgatassa soyaṃ pavarasurāsuragaruḍamanujabhujagagandhabbamakuṭakūṭacumbitaselasaṅghaṭṭitacaraṇo, tathāgato, ayaṃ pana dvandakammadhārayatappurisagabbho tulyādhikaraṇabahubbīhi.

Atha vā–saṅghaṭṭitā caraṇā saṅghaṭṭitacaraṇā, sāpekkhatte satipi gamakattā samāso. Pavarasurāsura garuḍamanujabhujaga gandhabbamakuṭakūṭacumbitaselehi saṅghaṭṭitacaraṇā yassa tathāgatassa soyaṃ pavarasurāsuragaruḍa manujabhujaga gandhabbamakuṭakūṭacumbitaselasaṅghaṭṭita caraṇo. Ayaṃ pana bhinnādhikaraṇabahubbīhi.

Catuddisoti catasso disā yassa soyaṃ catuddiso, bhagavā.

Pañcacakkhūti pañca cakkhūni yassa tathāgatassa soyaṃ pañcacakkhu, tathāgato.

Dasabaloti dasa balāni yassa soyaṃ dasabalo, bhagavā.

Anantañāṇoti nassa anto anantaṃ, anantaṃ ñāṇaṃ yassa tathāgatassa soyaṃ anantañāṇo, tathāgato.

Amita ghana sarīroti na mitaṃ amitaṃ, ghanaṃ eva sarīraṃ ghanasarīraṃ, amitaṃ ghanasarīraṃ yassa tathāgatassa soyaṃ amitaghanasarīro, tathāgato.

Amita bala parakkama pattoti na mitā amitā, balañca parakkamo ca balaparakkamā, amitā eva balaparakkamā amitabalaparakkamā , amitabalaparakkamā pattā yena soyaṃ amitabalaparakkamapatto, bhagavā. Ayaṃ pana kammadhārayadvandagabbho tulyādhikaraṇabahubbīhi.

Matta bhamara gaṇa cumbita vikasitapupphavallināgarukkho pasobhita kandaroti mattā eva bhamarā mattabhamarā, mattabhamarānaṃ gaṇā mattabhamaragaṇā, mattabhamaragaṇehi cumbitāni mattabhamaraṇacumbitāni, vikasitāni eva pupphāni vikasitapupphāni, mattabhamaragaṇacumbitāni vikasitapupphāni yesaṃ tehi mattabhamaragaṇacumbitavikasitapupphā, valli ca nāgarukkho ca mallināgarukkhā, mattabhamaragaṇacumbitavikasitapupphā ca te vallināgarukkhā ceti mattabhamaragaṇacumbitavikasitapupphavallināgarukkhā, mattabhamaragaṇacumbitavikasitapupphavallināgarukkhehi upasobhitāni mattabhamaragaṇacumbitavikasitapupphavallināgarukkho pasobhitāni, mattabhamaragaṇacumbitavikasitapupphavallināgarukkho pasobhitāni kandarāni yassa pabbatarājassa soyaṃ mattabhamaragaṇacumbitavikasitapuppha vallināgarukkho paso bhitakandaro, pabbatarājā. Ayaṃ pana dvandakammadhārayatappurisagabbho tulyādhikaraṇabahubbīhi.

Atha vā–upasobhitāni kandarāni upasobhitakandarāni, sāpekkhatte satipi gamakattā samāso. Mattabhamaragaṇacumbitavikasitapupphavallināgarukkhehi upasobhitakandarāni yassa pabbatarājassa soyaṃ mattabhamaragaṇacumbitavikasitapupphavallināgarukkho pasobhitakandaro, pabbatarājā. Ayaṃ pana bhinnādhikaraṇabahubbīhi.

Nānārukkha tiṇa patita pupphopasobhita kandaroti rukkho ca tiṇañca rukkhatiṇāni, nānā pakārāni eva rukkhatiṇāni nānārukkhatiṇāni, nānārukkhatiṇehi patitāni nānārukkhatiṇapatitāni, nānārukkhatiṇapatitāni ca tāni pupphāni ceti nānārukkhatiṇapatitapupphāni, nānārukkhatiṇapatitapupphehi upasobhitāni nānārukkhatiṇapatita pupphopasobhitāni, nānārukkhatiṇapatitapupphopasobhitāni kandarāni yassa pabbatarājassa soyaṃ nānārukkhatiṇapatitapupphopasobhitakandaro, pabbatarājā. Ayaṃ pana dvandakammadhārayatappurisagabbho tulyādhikaraṇabahubbīhi.

Atha vā–upasobhitāni eva kandarāni upasobhitakandarāni, (sāpekkhatte satipi gamakattā samāso.) Nānārukkhatiṇapatitapupphehi upasobhitakandarāni yassa pabbatarājassa soyaṃ nānārukkhatiṇapatitapupphopasobhitakandaro, pabbatarājā. Ayaṃ pana bhinnādhikaraṇabahubbīhi.

Nānā musala phāla pabbata taru kaliṅgara sara dhanugadāsi tomarahatthāti musalo ca phālo ca pabbato ca taru ca kaliṅgaro ca saro ca dhanu ca gadā caasi ca tomaro, ca musalaphālapabbatatarukaliṅgarasaradhanugadāsitomarā, nānā pakārā eva musalaphālapabbatatarukaliṅgarasaradhanugadāsitomarā nānāmusalaphālapabbatatarukaliṅgarasaradhanugadāsitomarā, nānāmusalaphālapabbatatarukaliṅgarasaradhanugadāsitomarā hatthesu yesaṃ te nānāmusalaphālapabbatatarukaliṅgara saradhanugadāsitomarahatthā. Ayaṃ pana dvandakammadhārayagabbho bhinnādhikaraṇabahubbīhi.

Bahubbīhi iccanena kvattho? Bahubbīhimhi ca.

329, 357.Nāmānaṃ samuccayo dvando.

Nāmānaṃ ekavibhattikānaṃ yo samuccayo, so dvandasañño hoti.

Candimā ca sūriyo ca candimasūriyā, samaṇo ca brāhmaṇo ca samaṇabrāhmaṇā, sāriputto ca moggallāno ca sāriputtamoggallānā, brāhmaṇo ca gahapatiko ca brāhmaṇagahapatikā, yamo ca varuṇo ca yamavaruṇā, kuvero ca vāsavo ca kuveravāsavā.

Dvandaiccanena kvattho? Dvandaṭṭhā vā.

330, 340.Mahataṃ mahā tulyādhikaraṇe pade.

Tesaṃ mahantasaddānaṃ mahāādeso hoti tulyādhikaraṇe pade.

Mahanto ca so puriso cāti mahāpuriso, mahantī ca sā devī cāti mahādevī, mahantañca taṃ balañcāti mahābalaṃ, mahanto ca so nāgo cāti mahānāgo, mahanto ca so yaso cāti mahāyaso, mahantañca taṃ padumavanañcāti mahāpadumavanaṃ, mahantī ca sā nadī cāti mahānadī, mahanto ca so maṇi cāti mahāmaṇi, mahanto ca so gahapatiko cāti mahāgahapatiko, mahantañca taṃ dhanañcāti mahādhanaṃ, mahanto ca so puñño cāti mahāpuñño.

Bahuvacanaggahaṇena kvaci mahanta saddassa mahādeso hoti. Mahantañca taṃ phalañcāti mahapphalaṃ, mahabbalaṃ, evaṃ mahaddhanaṃ, mahabbhayaṃ.

331, 353.Itthiyaṃ bhāsitapumitthī pumāva ce.

Itthiyaṃ tulyādhikaraṇe pade ce bhāsitapumitthī pumāva daṭṭhabbā.

Dīghā jaṅghā yassa soyaṃ dīghajaṅgho, kalyāṇabhariyo, pahūtapañño.

Bhāsitapupeti kimatthaṃ? Brāhmaṇabandhu ca sā bhariyā cātibrāhmaṇabandhubhariyā.

332, 343.Kammadhārayasaññe ca.

Kammadhārayasaññe ca samāse itthiyaṃ tulyādhikaraṇe pade pubbe bhāsitapumitthī ce, pumāva daṭṭhabbā. Brāhmaṇadārikā, khattiyakaññā, khattiyakumārikā.

Bhāsitapumeti kimatthaṃ? Khattiyabandhudārikā, brāhmaṇabandhudārikā.

333, 344.Attaṃ nassa tappurise.

Nassa padassa tappurise uttarapade attaṃ hoti.

Nabrāhmaṇo abrāhmaṇo, avasalo, abhikkhu, apañcavassaṃ, apañcagavaṃ.

334, 345.Sare ana.

Nassa padassa tappurise ana ādeso hoti sare pare.

Na asso anasso, anissaro, anariyo.

335, 346.Kadakussa.

Kuiccetassa kada hoti sare pare.

Kucchitaṃ annaṃ kadannaṃ, kucchitaṃ asanaṃ kadassanaṃ.

Sareti kimatthaṃ? Kucchitā dārā yesaṃ (apuññakārānaṃ) te hontīti kudārā, kujanā. Evaṃ kuputtā, kugehā, kuvatthā, kudāsā.

336, 347.Kā’ppatthesu ca.

Kuiccetassa  hoti appatthesu ca.

Kālavaṇaṃ, kāpupphaṃ.

Bahuvacanaggahaṇaṃ kimatthaṃ? Kuiccetassa anappatatthesupi kvaci  hoti, kāpurisā.

337, 350.Kvaci samāsantagatānamakāranto.

Samāsantagatānaṃ nāmānamanto saro kvaci akāro hoti.

Devānaṃ rājā devarājo, devarājā, devānaṃ sakhā devasakho, devasakhā, pañca ahāni pañcāhaṃ, sattāhaṃ, pañcagavaṃ, chattupāhanaṃ, upasaradaṃ, visālakkho, vimukho.

Kāraggahaṇaṃ kimatthaṃ? Ākāranta ikārantā ca honti, paccakkhā dhammā yassa soyanti paccakkhadhammā, surabhino gandho surabhigandhi, sundaro gandho sugandhi, pūtino gandho pūtigandhi, kucchito gandho kugandhi, duṭṭhu gandho yassa soyanti dugandhi, pūti eva gandho pūtigandhi.

Nadīantā ca kattuantā ca kapaccayo hoti samāsante.

Bahū nadiyo yasmiṃ soyaṃ bahunadiko, janapado. Bahavo kattāro yassa soyaṃ bahukattuko, puriso.

338, 356.Nadimhā ca.

Nadimhā ca kapaccayo hoti samāsante.

Bahū nadiyo yasmiṃ soyanti bahunadiko. Bahū kantiyo yassa soyanti bahukantiko. Bahunāriko.

339, 358.Jāyāya tudaṃ jāni patimhi.

Jāyāiccetāya tudaṃ jāniiccete ādesā honti patimhi pare.

Tudaṃpatī, jānipatī.

340, 355.Dhanumhā ca.

Dhanumhā ca āpaccayo hoti samāsante.

Gāṇḍīvo dhanu yassa soyaṃ gāṇḍīvadhanvā.

341, 336.Aṃ vibhattīnamakārantā abyayībhāvā.

Tasmā akārantā abyayībhāvasamāsā parāsaṃ vibhattīnaṃ kvaci aṃ hoti.

Adhicittaṃ, yathāvuḍḍhaṃ, upakumbhaṃ, yāvajīvaṃ, tiropabbataṃ, tiropākāraṃ, tirokuṭṭaṃ, antopāsādaṃ.

Kvacīti kimatthaṃ? Adhicittassa bhikkhuno.

342, 337.Saro rasso napuṃsake.

Napuṃsake vattamānassa abyayībhāvasamāsassa liṅgassa saro rasso hoti.

Kumārīsu adhikicca pavattati kathā iti adhikumāri. Upavadhu, upagaṅgaṃ, upamaṇikaṃ.

343, 338.Aññasmā lopo ca.

Aññasmā abyayībhāvasamāsā anakārantā parāsaṃ vibhattīnaṃ lopo ca hoti.

Adhitthi, adhikumāri, upavadhu.

Iti nāmakappe samāsakappo sattamo kaṇḍo.

Samāsakappo niṭṭhito.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app