1. Sandhi kaṇḍa

Saññā

2.Akkharāpādayo ekacattālīsaṃ.

Akkharāpi akārādayo ekacattālīsaṃ suttantopakārā. Taṃ yathā-a ā-i ī-u ū-e o, ka kha ga gha ṅa, ca cha ja jha ña, ṭa ṭha ḍa ḍha ṇa, ta tha da dha na, pa pha ba bha ma, ya ra la va sa ha ḷa aṃ-iti.

3.Tatthodantāsarā aṭṭha.

Tattha akkharesu okārantā aṭṭha sarā nāma. Tattheti vattate.

4.Lahumattā tayo rassā.

Tattha saresu lahumattā a, i, u iti tayo rassā.

5.Aññe dīghā.

Tattha saresu rassehaññe dīghā.

Saṃyogato pubbe eo rassā ivoccante, anantarā byañjanā saṃyogo. Ettha, seyyo, oṭṭho, sotthi.

6.Sesā byañjanā.

Sare ṭhapetvā sesā kādayo niggahītantā byañjanā.

7.Vaggā pañcapañcaso mantā.

Byañjanānaṃ kādayo makārantā pañcapañcaso akkharavanto vaggā.

8. Vaggānaṃ paṭhamadutiyā so cāghoso. Ḷantāññe ghosā. Ghosāghosasaññā ca ‘‘parasamaññā payoge’’ti saṅgahītā. Evaṃ liṅga, sabbanāma, pada, upasagga, nipāta, taddhita, ākhyāta, kammappavacanīyādisaññā ca.

9.Aṃiti niggahītaṃ.

Aṃiti akārato paraṃ yo bindu sūyate, taṃ niggahītaṃ nāma.

Bindu cūḷāmaṇākāro, niggahītanti vuccate.

Kevalassā ppayogattā, akāro sannidhīyate.

10. A, kavagga, hā kaṇḍajā, i, cavagga, yā tālujā, u, pavaggā oṭṭhajā, ṭavagga, ra, ḷā muddhajā, tavagga, la, sā dantajā, e kaṇṭhatālujo, o kaṇṭhoṭṭhajo, vo dantoṭṭhajo.

Saññā

Sarasandhi

11. Loka aggoityasmiṃ – ‘‘pubbamadhoṭhita massaraṃ sarena viyojaye’’ti pubbabyañjanaṃ sarato puthakkātabbaṃ.

Sarā sare lopaṃ.

Anantare sare pare sarā lopaṃ papponti.

‘‘Nare paraṃ yutte’’ti assaro byañjano parakkharaṃ netabbo lokaggo.

Saretyasmiṃ opasilesiko kāsasattamī, tato vaṇṇakālabyavadhāne kāriyaṃ na hoti. Yathā-maṃ ahā sīti, ‘‘pamādamanuyuñjantī’’tyādigāthāyaṃ ‘janā appamāda’nti ca. Evaṃ sabbasandhīsu.

Anantaraṃ parassa sarassa lopaṃ vakkhati, tasmānena pubbassa lopo ñāyati, teneva sattamīniddiṭṭhassa paratāpi gamyate.

12. Saretyadhikāro. Pana ime pana imetīha-sarā lopaṃ itveva.

Vā paro asarūpo.

Asamānarūpāsaramhā paro saro vā lupyate, paname, panime.

13. Bandhussa iva, na upetītīdha –

Kvacāsavaṇṇaṃ lutte.

Sare lutte parasarassa kvaci asavaṇṇo hotīti i u iccetesaṃ ṭhānāsannā e o. Bandhusseva. Nopeti.

14. Tatra ayaṃ, yāni idha, bahu upakāraṃ, saddhā idha, tathā upamantyetasmiṃ –

Dīghaṃ.

Sare lutte paro saro kvaci ṭhānāsannaṃ dīghaṃ yāti. Tatrāyaṃ, yānīdha, bahūpakāraṃ, saddhīdha, tathūpamaṃ.

15. Kiṃsu idhetyatra –

Pubbo ca.

Sare lutte pubbo ca kvaci dīghaṃ yāti. Kiṃ sūdha.

16. Te ajja, te ahaṃtettha –

Yamedantassādeso.

Sare pare antassa ekārassa kvaci yo ādeso hoti, tyajja, ‘‘dīgha’’nti byañjane pare kvaci dīgho, tyāhaṃ.

Kvacīti kiṃ. Nettha.

17. So assa, anu etityettha –

Vamodudantānaṃ.

Sare pare anto kārukārānaṃ kvaci vo ādeso hoti. Svassa, anveti.

Kvacīti kiṃ. Tayassu, sametāyasmā.

18. Idha ahaṃ tīdha –

Do dhassa ca.

Sare pare dhassa kvaci do hoti. Dīghe – idāhaṃ. Kvacīti kiṃ. Idheva. Cakārena byañjanepi, idha bhikkhave.

19. Pati antuṃ, vutti assetīha –

Ivaṇṇo yannavā.

Sare pare ivaṇṇassa yo navā hoti. Kata yakārassa tissa ‘‘sabbo cantī’’ti kvaci cādese ‘‘paradvebhāvo ṭhāne’’ti sarato parabyañjanassa ṭhānāsannavasā dvittaṃ. Paccantaṃ, vutyassa.

Navāti kiṃ. Paṭaggi,

Ettha ‘‘kvaci paṭi patisse’’ti patissa paṭi, vaṇṇaggahaṇaṃ sabbattha rassadīgha saṅgahaṇatthaṃ.

20. Yathā evetīha –

Evādissa ri pubbo ca rasso.

Sarato parassa evassādiekāro rittaṃ navā yāti. Pubbo ca ṭhānāsannaṃ rassaṃ. Yathariva. Yatheva.

21. Na imassa, ti aṅgikaṃ, lahu essati, attha atthaṃ, ito āyati, tasmā iha, sabbhi eva, cha abhiññā, putha eva, pā evatīha vā tveva –

Ya va ma da na ta ra ḷā cāgamā.

Sare pare yādayo āgamā vā honti, cakārena go ca. Nayimassa, tivaṅgikaṃ, lahumessati, attadatthaṃ, itonāyati, tasmātiha, sabbhireva, chaḷabhiñā, puthageva, ‘‘rassa’’nti byañjane pare kvaci rasso. Pageva.

Vāti kiṃ. Cha abhiññā, putha eva, pā eva.

Ettha ‘‘sare kvacī’’ti sarānaṃ pakati hoti, sassarūpameva, na vikārotyattho.

22. Abhi uggatotyatra –

‘‘Abbho abhī’’ti abhissa abbho. Abbhuggato.

Sarasandhi

Byañjanasandhi

23. Byañjanetyadhikāro. Kvacītveva. So bhikkhu, kacci nu tvaṃ, jānema tantīha –

Lopañca tatrākāro.

Byañjane pare sarānaṃ kvaci lopohoti, tatra lutte ṭhāne akārāgamo, cakārena okārukārāpi. Sabhikkhu kaccino tvaṃ, jānemu taṃ.

Kvacīti kiṃ, somuni.

24. Ughoso , ākhātantīha – dvebhāve ṭhāne itveva.

Vagge ghosāghosānaṃ tatiyapaṭhamā.

Vagge ghosāghosānaṃ catutthadutiyānaṃ tabbagge tatiyapaṭhamā honti yathāsaṅkhyaṃ yutte ṭhāne, ugghoso, rasse akkhātaṃ.

25. Para sahassaṃ, atippakhotīha – ‘‘kvaci o byañjane’’ti okārāgamo. Parosahassaṃ. Gāgame ca, atippagokho.

26. Ava naddhātyatra – ‘‘o avasse’’ti kvaci avassa o. Onaddhā.

Kvacīti kiṃ. Avasussatu.

Byañjanasandhi.

Niggahītasandhi

27. Niggahītantyadhikāro . Kiṃ kato, saṃ jāto, saṃ ṭhito, taṃ dhanaṃ, taṃ mittantiha –

Vaggantaṃ vā vagge.

Vaggabyañjane pare bindussa tabbagganto vā hoti. Kiṅkato, sañjāto, saṇṭhito, tandhanaṃ, tammittaṃ.

Vāti kiṃ. Na taṃ kammaṃ.

Vākāreneva le lo ca. Pulliṅgaṃ.

28. Vātyadhikāro . Evaṃ assa, etaṃ avocetīha –

Madā sare.

Sare pare binduno ma dā vā honti. Evamassa, etadavoca.

Vāti kiṃ. Maṃ ajini.

29. Taṃ eva, taṃ hītīha –

Eheñaṃ.

Ekāre, he ca pare binduno ño vā hoti. Dvitte – taññeva, tameva. Tañhi, taṃ hi.

30. Saṃyogotīha –

Saye ca.

Yakāre pare tena saha binduno ño vā hoti. Dvitte – saññogo, saṃyogo.

31. Cakkhu aniccaṃ, ava sirotīha – āgamo, kvacitveva.

Niggahītañca.

Sare, byañjane vā pare kvaci bindvāgamo hoti. Cakkhuṃaniccaṃ, avaṃsiro.

32. Vidūnaṃ aggaṃ, tāsaṃ ahaṃtīha –

‘‘Kvaci lopaṃ’’ti sare bindulopo, vidūnaggaṃ. Dīghetāsāhaṃ.

33. Buddhānaṃ sāsanaṃ, saṃ rāgotīha –

‘‘Byañjane ce’’ti bindulopo, buddhānasāsanaṃ. Dīghesārāgo.

34. Bījaṃ ivetīha –

Paro vā saro.

Binduto paro saro vā lupyate, bījaṃva.

35. Evaṃ assetīha –

Byañjano ca visaññogo.

Binduto pare sare lutte saṃyogo byañjano vinaṭṭhasaṃyogo hotīti pubbasalopo. Evaṃsa.

Niggahītasandhi.

Vomissaka sandhī

36.Anupadiṭṭhānaṃ vuttayogato.

Idhāniddiṭṭhā sandhayo vuttānusārena ñe yyā, yathā – yadi evaṃ, bodhi aṅgātīha – yādese iminā suttena dayakārasaṃyogassa jo, dhayakārasaṃyogassa jho, dvitte – yajjevaṃ, bojjhaṅgā.

37. Asadisasaṃyoge ekasarūpatā ca.

Pari esanātīha – yādese rakārassa yo, payyesa nā.

38. Vaṇṇānaṃ bahuttaṃ, viparītatā ca.

Sarati, iti eva, sā itthī, busaṃ eva, bahu ābādho, adhi abhavi, sukhaṃ, dukkhaṃ, jīvotīha –

Māgamo sakāre akārassa u ca, sumarati.

Issa vo, itveva.

Paralope ākārassa o, sotthī.

Mādese , pubbadīghe ca ekārassa i. Busāmiva.

Vādese havakāravipariyayo. Bahvābādho.

Adhissa kvaci addho, dīghe-addhābhavi.

Binduno, okārassa ca e. Sukhe, dukkhe, jīve.

39. Radānaṃ ḷo, paṭibodho, pariḷāho.

40. Sare, byañjane vā pare binduno kvaci mo. Mama abhāsi, buddhama saraṇaṃ, pubbe mo paraṃ na netabbo ayuttattā.

41. Binduto parasarāna maññassaratāpi.

Taṃ iminā, evaṃ imaṃ, kiṃ ahaṃ tīha-issa a. Tadaminā.

Issa u, akārassa ca e, bindulopādo. Evumaṃ, kehaṃ.

42. Vākyasukhuccāraṇatthaṃ, chandahānitthañca vaṇṇalopopi.

Paṭisaṅkhāya yonisotīha – pubbayalopo, paṭisaṅkhāyoniso.

43. Alābūnityādo akāralopo. Lābūni sīdanti, silā plavanti.

44. Vutyabhedāya vikāropi.

Akaramhase tetyādo sakāre garuno ekārassa iminā lahuakāro, akaramhasa te kiccaṃ.

45. Akkharaniyamo chandaṃ, garulahuniyamo bhave vutti,

Dīgho, saṃyogādipubbo rasso ca garu, lahu tu rasso. Yathā- ā, assa, aṃ, a.

46.

Evamaññāpi viññeyyā, saṃhitā tantiyā hitā;

Saṃhitāti ca vaṇṇānaṃ, sannidhabyavadhānato.

Vomissakasandhi.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app