14. Atthattikavibhāga

Bhūdhātu tāya nipphanna-rūpañcāti idaṃ dvayaṃ;

Katvā padhānamamhehi, sabbametaṃ papañcitaṃ.

Bhavatissa vasā dāni, vakkhāmatthattikaṃ varaṃ;

Atthuddhāro tumantañca, tvādiyantaṃ tikaṃ idha.

Tasmā tāva bhūdhātuto pavattassa bhūtasaddassa atthuddhāro nīyate –

Khandhasattāmanussesu, vijjamāne ca dhātuyaṃ;

Khīṇāsave rukkhādimhi, bhūtasaddo pavattati.

Uppāde cāpi viññeyyo, bhūtasaddo vibhāvinā;

Vipule sopasaggoyaṃ, hīḷane vidhamepi ca;

Parājaye vediyane, nāme pākaṭatāya ca.

Vuttañhetaṃ – bhūtasaddo pañcakkhandhāmanussadhātuvijjamānakhīṇāsavasattarukkhādīsu dissati. ‘‘Bhūtamidanti bhikkhave samanupassathā’’tiādīsu hi ayaṃ pañcakkhandhesu dissati. ‘‘Yānīdha bhūtāni samāgatānī’’ti ettha amanusse. ‘‘Cattāro kho bhikkhu mahābhūtā hetū’’ti ettha dhātūsu. ‘‘Bhūtasmiṃ pācittiya’’ntiādīsu vijjamāne. ‘‘Yo ca kālaghaso bhūto’’ti ettha khīṇāsave. ‘‘Sabbeva nikkhipissanti, bhūtā loke samussaya’’nti ettha satte. ‘‘Bhūtagāmapātabyatāyā’’ti ettha rukkhādīsūti. Mūlapariyāyasuttaṭṭhakathāya vacanaṃ idaṃ. Ṭīkāyamādisaddena uppādādīni gayhare. Vuttañhetaṃ – ‘‘jātaṃ bhūtaṃ saṅkhata’’ntiādīsu bhūtasaddo uppāde dissati. Saupasaggo pana ‘‘pabhūtamariyo pakaroti puñña’’ntiādīsu vipule. ‘‘Yebhuyyena bhikkhūnaṃ paribhūtarūpo’’tiādīsu hīḷane. ‘‘Sambhūto sāṇavāsī’’tiādīsu paññattiyaṃ. ‘‘Abhibhūto māro vijito saṅgāmo’’tiādīsu vidhamane. ‘‘Parābhūtarūpokho ayaṃ acelo pāthikaputto’’tiādīsu parājaye. ‘‘Anubhūtaṃ sukhadukkha’’ntiādīsu vediyane. ‘‘Vibhūtaṃ paññāyā’’tiādīsu pākaṭīkaraṇe dissati, te sabbe ‘‘rukkhādīsū’’tiādisaddena saṅgahitāti daṭṭhabbāti.

Idāni tumantapadāni vuccante –

Bhavituṃ, ubbhavituṃ, samubbhavituṃ, pabhavituṃ, parābhavituṃ, atibhavituṃ, sambhavituṃ, vibhavituṃ, bhotuṃ, sambhotuṃ, vibhotuṃ, pātubhavituṃ, pātubbhavituṃ vā, pātubhotuṃ. Imāni akammakāni tumantapadāni.

Paribhotuṃ paribhavituṃ, abhibhotuṃ abhibhavituṃ, adhibhotuṃ adhibhavituṃ, atibhotuṃ atibhavituṃ, anubhotuṃ anubhavituṃ, samanubhotuṃ samanubhavituṃ, abhisambhotuṃ abhisambhavituṃ. Imāni sakammakāni tumantapadāni, sabbānetāni suddhakattari bhavanti.

‘‘Bhāvetuṃ, pabhāvetuṃ, sambhāvetuṃ, vibhāvetuṃ, paribhāvetuṃ’’iccevamādīni hetukattari tumantapadāni, sabbānipi hetukattari tumantapadāni sakammakāniyeva bhavanti. Uddesoyaṃ.

Tatra samānatthapadesu ekamevādipadaṃ gahetvā niddeso kātabbo – bhavitunti hotuṃ vijjituṃ paññāyituṃ sarūpaṃ labhituṃ. Ettha vuttanayānusārena sesānampi tumantānaṃ niddeso vitthāretabbo, sabbāni tumantapadāni catutthiyatthe vattanti ‘‘tvaṃ mama cittamaññāya, nettaṃ yācitumāgato’’ti ettha viya. Yācitunti hi yācanatthāyāti attho. Tasmā bhavituntiādīnampi ‘‘bhavanatthāyā’’ti vā ‘‘bhavanattha’’nti vā ‘‘bhavanāyā’’ti vā ādinā attho gahetabbo. Apica ‘‘nekkhammaṃ daṭṭhu khemato’’ti ettha ‘‘daṭṭhu’’nti padassa ‘‘disvā’’ti atthadassanato yathārahaṃ tumantāni tvāsaddantapadatthavasenapi gahetabbāni. Etāni ca nipātapadesu saṅgahaṃgacchanti. Vuttañhi niruttipiṭake nipātapadaparicchede ‘‘tuṃ iti catutthiyā’’ti. Tatrāyamattho ‘‘tuṃ iti etadanto nipāto catutthiyā atthe vattatī’’ti.

Tumantakathā samattā.

Idāni tvādiyantapadāni vuccante –

Bhavitvā, bhavitvāna, bhavituna, bhaviya, bhaviyāna. Ubbhavitvā, ubbhavitvāna, ubbhavituna, ubbhaviya, ubbhaviyāna. Esa nayo ‘‘samubbhavitvā, parābhavitvā, sambhavitvā, vibhavitvā, pātubbhavitvā’’ti etthāpi. Imāni akammakāni ussukkanatthāni tvādiyantapadāni.

Bhutvā, bhutvāna, paribhavitvā, paribhavitvāna, paribhavituna, paribhaviya, paribhaviyāna, paribhuyya. Abhibhavitvā, abhibhavitvāna, abhibhavituna, abhibhaviya, abhibhaviyāna, abhibhuyya. Esa nayo ‘‘adhibhavitvā, atibhavitvā, anubhavitvā’’ti etthāpi. Idañcettha nidassanaṃ. ‘‘Tamavoca rājā anubhaviyāna tampi, eyyāsi khippaṃ ahamapi pūjaṃ kassa’’nti. Anubhutvā, anubhutvāna. Adhibhotvā, adhibhotvāna.

‘‘Saṭṭhi kappasahassāni, devaloke ramissati;

Aññe deve adhibhotvā, issaraṃ kārayissatī’’ti

Idamettha pāḷinidassanaṃ, imāni sakammakāni ussukkanatthāni tvādiyantapadāni. Imāni cattāri suddhakattariyeva bhavanti.

‘‘Bhāvetvā, bhāvetvāna. Pabhāvetvā, pabhāvetvāna. Sambhāvetvā, sambhāvetvāna. Vibhāvetvā, vibhāvetvāna. Paribhāvetvā, paribhāvetvāna’’iccevamādīni sakammakāni ussukkanatthāni tvādiyantapadāni hetukattariyeva bhavanti. Uddesoyaṃ.

Tatra samānatthapadesu ekamevādipadaṃ gahetvā niddeso kātabbo – bhavitvāti hutvā paññāyitvā sarūpaṃ labhitvā. Evaṃ vuttanayānusārena sesānampi tvādiyantapadānaṃ niddeso vitthāretabbo. Ayaṃ pana viseso bhutvāti sampattiṃ anubhutvāti sakammakavasena attho gahetabbo. Bhutvā anubhutvāti imesañhi samānatthataṃ saddhammavidū icchanti. Atridaṃ vuccati –

‘‘Bhutvā bhutvāna’’iccete, ‘‘anubhutvā’’timassa hi;

Atthaṃ sūcenti ‘‘hutvā’’ti, padassa pana neva te.

Keci ‘‘bhūtvā’’ti dīghattaṃ, tassa icchanti sāsane;

Dīghatā rassatā ceva, dvayampetaṃ padissati.

Saddasatthe ca ‘‘bhūtvā’’ti, dīghattasañhitaṃ padaṃ;

‘‘Bhavitvā’’ti padassatthaṃ, dīpeti na tu sāsane.

‘‘Hutvā’’iti padaṃyeva, dīpeti jinasāsane;

‘‘Bhavitvā’’ti padassatthaṃ, natthi aññattha taṃ padaṃ.

Iccevaṃ savisesantu, vacanaṃ sāradassinā;

Sāsane saddasatthe ca, viññunā pekkhitabbakaṃ.

Evaṃ ussukkanatthe pavattāni tvādiyantapadānipi niddiṭṭhāni, sabbānetāni avibhattikānīti gahetabbāni. Niruttipiṭake hi nipātaparicchede avibhattikāni katvā tvādiyantapadāni vuttāni. Saddatthavidūnaṃ pana mate paṭhamādivibhattivasena savibhattikāni bhavanti.

Imasmiñca pana tvādiyantādhikāre idañcupalakkhitabbaṃ – bhutvā gacchati, bhutvā gato, bhutvā gamissasi, kasitvā vapati. Umaṅgā nikkhamitvāna, vedeho nāvamāruhi. Bhutvāna bhikkhu bhikkhassu iccādī samānakattukānaṃ dhātūnaṃ pubbakāle tvādisaddappayogā. ‘‘Bhutvā gacchatī’’ti ettha hi ‘‘bhutvā’’ti idaṃ pubbakālakriyādīpakaṃ padaṃ. ‘‘Gacchatī’’ti idaṃ pana uttarakālakriyādīpakaṃ, samānakattukāni cetāni padāni ekakattukānaṃ kriyānaṃ vācakattā. Tathā hettha yo gamanakriyāya kattā, so eva bhuñjanakriyāya kattubhūto daṭṭhabbo. Ayaṃ nayo aññatrāpi īdisesu ṭhānesu netabbo.

‘‘Andhakāraṃ nihantvāna, uditoyaṃ divākaro;

Vaṇṇaṃ paññāvabhāsehi, obhāsetvā samuggato’’

Iccādīnipi pana samānakattukānaṃ samānakāle tvādisaddappayogā. Ettha hi ‘‘nihantvānā’’ti padaṃ samānakālakriyādīpakaṃ padaṃ. ‘‘Udito’’ti idaṃ pana uttarakālakriyādīpakaṃ padanti na vattabbaṃ samānakālakriyāya idhādhippetattā. Tasmāyeva samānakālakriyādīpakaṃ padanti gahetabbaṃ. Ayaṃ nayo aññatrāpi īdisesu ṭhānesu netabbo.

Keci pana ‘‘mukhaṃ byādāya sayati, akkhiṃ parivattetvā passatī’’ti udāharanti. Apare ‘‘nisajja adhīte, ṭhatvā kathetī’’ti. Tattha byādānaparivattanuttarakālo byādānūpasamalakkhaṇaṃ passanakriyāya lakkhiyati. ‘‘Nisajja adhīte, ṭhatvā kathetī’’ti ca samānakālatāyapi ajjhenakathanehi pubbepi nisajjaṭṭhānāni hontīti sakkā pubbuttarakālatā sambhāvetuṃ, tasmā purimāniyeva udāharaṇāni yuttāni. Udayasamakālameva hi tannivattanīyanivattananti.

‘‘Dvāramāvaritvā pavisati’’iccādi samānakattukānaṃ aparakāle tvādisaddappayogo. Yasmā panettha pavisanakriyā purimā, āvaraṇakriyā pana pacchimā, tasmā ‘‘āvaritvā’’ti idaṃ aparakālakriyādīpakaṃ padanti veditabbaṃ. ‘‘Pavisatī’’ti idaṃ pana pubbakālakriyādīpakaṃ padanti. Ayaṃ nayo aññatrāpi īdisesu ṭhānesu netabbo. Apare ‘‘dha’nti kacca patito daṇḍo’’ti udāharaṇanti. Abhighātabhūtasamāyoge pana abhighātajasaddassa samānakālatā ettha labbhatīti idhāpi purimāniyeva udāharaṇāni yuttānīti.

‘‘Pisācaṃ disvā cassa bhayaṃ hoti. Paññāya cassa disvā āsavā parikkhīṇā’’iccādi asamāne kattari payogo. Ettha hi pisācaṃ disvā purisassa bhayaṃ hoti, paññāya disvā assa puggalassa āsavā parikkhīṇā. Evaṃ samānakattukatā dhātūnaṃ na labbhati dassanakriyāya purisesu pavattanato, bhavanādikriyāya ca bhayādīsu pavattanatoti daṭṭhabbaṃ. Ayaṃ nayo aññatrāpi īdisesu ṭhānesu netabbo.

Idampi panettha upalakkhitabbaṃ ‘‘appatvā nadiṃ pabbato, atikkamma pabbataṃ nadī’’iccādi parāparayogo. ‘‘Sīhaṃ disvā bhayaṃ hoti, ghataṃ pivitvā balaṃ jāyate, ‘dha’nti katvā daṇḍo patito’’iccādi lakkhaṇahetuādippayogo. ‘‘Nhatvā gamanaṃ, bhutvā sayanaṃ. Upādāya rūpa’’miccāpi byattayena saddasiddhippayogoti.

Iccevaṃ sabbathāpi samānakattukānaṃ dhātūnaṃ pubbakāle tvādisaddappayogo, samānakattukānaṃ samānakāle tvādisaddappayogo, samānakattukānaṃ aparakāle tvādisaddappayogo, asamānakattukānaṃ tvādisaddappayogo, parāparayogo , lakkhaṇahetuādippayogo, byattayena saddasiddhippayogoti sattadhā tvādiyantānaṃ padānaṃ payogo veditabbo.

Yadi evaṃ kasmā kaccāyane ‘‘pubbakālekakattukānaṃ tuna tvāna tvā vā’’ti pubbakāleyeva ekakattukaggahaṇaṃ katanti? Yetuyyena tvādiyantānaṃ padānaṃ purimakālakriyādīpanato. Kaccāyane hi yebhuyyena pavattiṃ sandhāya ‘‘pubbakālekakattukāna’’nti vuttaṃ. Yasmā pana ‘‘iti katvā’’tiādīnaṃ padānaṃ hetuatthavasenapi pubbācariyehi attho saṃvaṇṇito, tasmā ‘‘bhavitvā’’tiādīnaṃ bhūdhātumayānaṃ tvādisaddantānaṃ padānaṃ aññesañca ‘‘pacitvā’’tiādīnaṃ yathāpayogaṃ ‘‘bhavanahetu pacanahetū’’tiādinā hetuatthopi gahetabbo. Atridaṃ vuccati –

Hetutthepi yato honti, saddā ussukkanatthakā;

Tasmā hetuvasenāpi, vadeyyatthaṃ vicakkhaṇo.

‘‘Iti katvā’’ti saddassa, atthasaṃvaṇṇanāsu hi;

‘‘Iti karaṇahetū’’ti, attho dhīrehi gayhati.

‘‘Gacchāmi dāni nibbānaṃ, yattha gantvā na socati’’;

Iti pāṭhepi hetuttho, gayhate pubbaviññubhi.

‘‘Yasmiṃ nibbāne gamana-hetū’’ti hi kathīyate;

Hetutthevaṃ yathāyoga-maññatrāpi ayaṃ nayo.

Evaṃ bhūtasaddassa atthuddhāro ca tumantapadañca tvādiyantapadañcāti atthattikaṃ vibhattaṃ.

Yo imamatthatikaṃ suvibhattaṃ,

Kaṇṇarasāyanamāgamikānaṃ;

Dhārayate sa bhave gatakaṅkhā,

Pāvacanamhi gate sukhumatthe.

Iti navaṅge sāṭṭhakathe piṭakattaye byappathagatīsu viññūnaṃ

Kosallatthāya kate saddanītippakaraṇe

Atthattikavibhāgo nāma

Cuddasamo paricchedo.

Evaṃ nānappakārato bhūdhāturūpāni dassitāni.

Padamālā niṭṭhitā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app