Namo tassa bhagavato arahato sammāsambuddhassa

Padarūpasiddhi

Ganthārambha

[Ka]

Visuddhasaddhammasahassadīdhitiṃ ,

Subuddhasambodhiyugandharoditaṃ;

Tibuddhakhettekadivākaraṃ jinaṃ,

Sadhammasaṅghaṃ sirasā’bhivandiya.

[Kha]

Kaccāyanañcācariyaṃ namitvā,

Nissāya kaccāyanavaṇṇanādiṃ;

Bālappabodhatthamujuṃ karissaṃ,

Byattaṃ sukaṇḍaṃ padarūpasiddhiṃ.

1. Sandhikaṇḍa

Tattha jinasāsanādhigamassa akkharakosallamūlakattā taṃ sampādetabbanti dassetuṃ abhidheyyappayojanavākyamidamuccate.

1.Attho akkharasaññāto.

Yo koci lokiyalokuttarādibhedo vacanattho, so sabbo akkhareheva saññāyate. Sithiladhanitādiakkharavipattiyañhi atthassa dunnayatā hoti, tasmā akkharakosallaṃ bahūpakāraṃ buddhavacanesu, ettha padānipi akkharasannipātarūpattā akkharesveva saṅgayhanti.

Tasmā akkharakosallaṃ, sampādeyya hitatthiko;

Upaṭṭhahaṃ garuṃ sammā, uṭṭhānādīhi pañcahi.

Saññāvidhāna

Tatthādo tāva saddalakkhaṇe vohāraviññāpanatthaṃ saññāvidhānamārabhīyate.

2.Akkharāpādayo ekacattālīsaṃ.

Akkharā api ādayo ekacattālīsaṃ, te ca kho jinavacanānurūpā akārādayo niggahītantā ekacattālīsamattā vaṇṇā paccekaṃ akkharā nāma honti. Taṃ yathā – ā i ī u ū e o, ka kha ga gha ṅa, ca cha ja jha ña, ṭa ṭha ḍa ḍha ṇa, ta tha da dha na, pa pha ba bha ma, ya ra lava sa ha ḷa aṃ-iti akkharā.

Nakkharantīti akkharā, a ādi yesaṃ te ādayo. Akārādīnamanukkamo panesa ṭhānādikkamasannissito, tathā hi ṭhānakaraṇappayatanehi vaṇṇā jāyante, tattha cha ṭhānāni kaṇṭhatālumuddhadantaoṭṭhanāsikāvasena.

Tattha – avaṇṇa kavagga hakārā kaṇṭhajā.

Ivaṇṇa cavagga yakārā tālujāṬavagga rakāra ḷakārā muddhajāTavagga lakāra sakārā dantajāUvaṇṇa pavaggā oṭṭhajāEkāro kaṇṭhatālujoOkāro kaṇṭhoṭṭhajo.

Vakāro dantoṭṭhajo.

Niggahītaṃ nāsikaṭṭhānajaṃ.

Ṅa ña ṇa na mā sakaṭṭhānajā, nāsikaṭṭhānajā cāti.

Hakāraṃ pañcameheva, antaṭṭhāhi ca saṃyutaṃ;

Orasanti vadantettha, kaṇṭhajaṃ tadasaṃyutaṃ.

Karaṇaṃ jivhāmajjhaṃ tālujānaṃ, jivhopaggaṃ muddhajānaṃ, jivhāggaṃ dantajānaṃ, sesā sakaṭṭhānakaraṇā.

Payatanaṃ saṃvutādikaraṇaviseso. Saṃvutattamakārassa, vivaṭattaṃ sesasarānaṃ sakārahakārānañca, phuṭṭhaṃ vaggānaṃ, īsaṃphuṭṭhaṃ yaralavānanti.

Evaṃ ṭhānakaraṇappayatanasutikālabhinnesu akkharesu sarā nissayā, itare nissitā. Tattha –

Nissayādo sarā vuttā, byañjanā nissitā tato;

Vaggekajā bahuttādo, tato ṭhānalahukkamā.

Vuttañca –

‘‘Pañcannaṃ pana ṭhānānaṃ, paṭipāṭivasāpi ca;

Nissayādippabhedehi, vutto tesamanukkamo’’ti.

Ekenādhikā cattālīsaṃ ekacattālīsaṃ, etena gaṇanaparicchedena –

Adhikakkharavantāni, ekatālīsato ito;

Na buddhavacanānīti, dīpetācariyāsabho.

Apiggahaṇaṃ heṭṭhā vuttānaṃ apekkhākaraṇatthaṃ.

3.Tatthodantāsarā aṭṭha.

Tattha tesu akkharesu akārādīsu okārantā aṭṭha akkharā sarā nāma honti. Taṃ yathā – a ā i ī u ū e o-iti sarā.

O anto yesaṃ te odantā, dakāro sandhijo, saranti gacchantīti sarā, byañjane sārentītipi sarā.

‘‘Tatthā’’ti vattate.

4.Lahumattā tayo rassā.

Tattha aṭṭhasu saresu lahumattā tayo sarā rassā nāma honti. Taṃ yathā – a i u-iti rassā.

Lahukā mattā pamāṇaṃ yesaṃ te lahumattā, mattāsaddo cettha accharāsaṅghātaakkhinimīlanasaṅkhātaṃ kālaṃ vadati, tāya mattāya ekamattā rassā, dvimattā dīghā, aḍḍhamattā byañjanā. Lahuggahaṇañcettha chandasi diyaḍḍhamattassāpi gahaṇatthaṃ. Rassakālayogato rassā, rassakālavanto vā rassā.

Sararassaggahaṇāni ca vattante.

5.Aññe dīghā.

Tattha aṭṭhasu saresu rassehi aññe dvimattā pañca sarā dīghā nāma honti. Taṃ yathā – ā ī ū e o-iti dīghā.

Aññaggahaṇaṃ diyaḍḍhamattikānampi saṅgahaṇatthaṃ. Dīghakāle niyuttā, tabbanto vā dīghā. Kvaci saṃyogapubbā ekārokārā rassā iva vuccante. Yathā – ettha, seyyo, oṭṭho, sotthi. Kvacīti kiṃ? Maṃ ce tvaṃ nikhaṇaṃ vane. Putto tyāhaṃ mahārāja.

6.Dumhigaru.

Dvinnaṃ samūho du, tasmiṃ dumhi. Saṃyogabhūte akkhare pare yo pubbo rassakkharo, so garusañño hoti. Yathā – datvā, hitvā, bhutvā.

‘‘Garū’’ti vattate.

7.Dīgho ca.

Dīgho ca saro garusañño hoti. Yathā – nāvā, nadī, vadhū, dve, tayo. Garukato añño ‘‘lahuko’’ti veditabbo.

8.Sesā byañjanā.

Ṭhapetvā aṭṭha sare sesā aḍḍhamattā akkharā kakārādayo niggahītantā tettiṃsa byañjanā nāma honti. Vuttehi aññe sesā. Byañjīyati etehi atthoti byañjanā. Taṃ yathā – ka kha ga gha ṅa, ca cha ja jha ña, ṭa ṭha ḍa ḍha ṇa, ta tha da dha na, pa pha ba bha ma, ya ra lava sa ha ḷa aṃ-iti byañjanā. Kakārādīsvakāro uccāraṇattho.

‘‘Byañjanā’’ti vattate.

9.Vaggā pañcapañcaso mantā.

Tesaṃ kho byañjanānaṃ kakārādayo makārantā pañcavīsati byañjanā pañcapañcavibhāgena vaggā nāma honti. Taṃ yathā – ka kha ga gha ṅa, ca cha ja jha ña, ṭa ṭha ḍa ḍha ṇa, ta tha da dha na, pa pha ba bha ma-iti vaggā.

Te pana paṭhamakkharavasena kavaggacavaggādivohāraṃ gatā, vaggoti samūho, tattha pañcapañcavibhāgenāti vā pañca pañca etesamatthīti vā pañcapañcaso, mo anto yesaṃ te mantā.

10.Aṃiti niggahītaṃ.

Akāro uccāraṇattho, itisaddo panānantaravuttanidassanattho, aṃiti yaṃ akārato paraṃ vuttaṃ bindu, taṃ niggahītaṃ nāma hoti. Rassassaraṃ nissāya gayhati, karaṇaṃ niggahetvā gayhatīti vā niggahītaṃ.

Karaṇaṃ niggahetvāna, mukhenāvivaṭena yaṃ;

Vuccate niggahītanti, vuttaṃ bindu sarānugaṃ.

Idha avuttānaṃ parasamaññānampi payojane sati gahaṇatthaṃ paribhāsamāha.

11.Parasamaññā payoge.

Yā ca pana parasmiṃ sakkataganthe, paresaṃ vā veyyākaraṇānaṃ samaññā ghosāghosalopasavaṇṇasaṃyogaliṅgādikā, tā payoge sati etthāpi yujjante.

Parasmiṃ, paresaṃ vā samaññā parasamaññā, veyyākaraṇe, veyyākaraṇamadhītānaṃ vā samaññātyattho. Payujjanaṃ payogo, viniyogo.

Tattha vaggānaṃ paṭhamadutiyā, sakāro ca aghosā. Vaggānaṃ tatiyacatutthapañcamā, ya ra lava ha ḷā cāti ekavīsati ghosā nāma.

Ettha ca vaggānaṃ dutiyacatutthā dhanitātipi vuccanti, itare sithilāti. Vināso lopo. Rassassarā sakadīghehi aññamaññaṃ savaṇṇā nāma, ye sarūpātipi vuccanti. Sarānantaritāni byañjanāni saṃyogo. Dhātuppaccayavibhattivajjitamatthavaṃ liṅgaṃ. Vibhatyantaṃ padaṃ. Iccevamādi.

Iti saññāvidhānaṃ.

Sarasandhividhāna

Atha sarasandhi vuccate.

Loka aggapuggalo, paññā indriyaṃ, tīṇi imāni, no hi etaṃ, bhikkhunī ovādo, mātu upaṭṭhānaṃ, sametu āyasmā, abhibhū āyatanaṃ, dhanā me atthi, sabbe eva, tayo assu dhammā, asanto ettha na dissanti itīdha sarādisaññāyaṃ sabbasandhikaraṇaṭṭhāne byañjanaviyojanatthaṃ paribhāsamāha.

12.Pubbamadhoṭhitamassaraṃ sarena viyojaye.

Sarenāti nissakke karaṇavacanaṃ, sahayoge vā, sandhitabbe sarasahitaṃ pubbabyañjanaṃ anatikkamanto adhoṭhitamassarañca katvā sarato viyojayeti sarato byañjanaṃ viyojetabbaṃ. Ettha ca assaraggahaṇasāmatthiyena ‘‘byañjana’’nti laddhaṃ.

13.Sarā sare lopaṃ.

Sarā kho sabbepi sare pare ṭhite lopaṃ papponti. Lopoti adassanaṃ anuccāraṇaṃ. Ettha sarāti kāriyīniddeso. Bahuvacanaṃ panettha ekekasmiṃ sare pare bahūnaṃ lopañāpanatthaṃ. Sareti nimittaniddeso, nimittasattamī cāyaṃ, nimittopādānasāmatthiyato vaṇṇakālabyavadhāne sandhikāriyaṃ na hoti. Lopanti kāriyaniddeso, idaṃ pana suttaṃ upari paralopavidhānato pubbalopavidhānanti daṭṭhabbaṃ, evaṃ sabbattha sattamīniddese pubbasseva vidhi, na parassa vidhānanti veditabbaṃ.

‘‘Assaraṃ, adhoṭhita’’nti ca vattate, siliṭṭhakathane paribhāsamāha.

14.Naye paraṃ yutte.

Sararahitaṃ kho byañjanaṃ adhoṭhitaṃ parakkharaṃ naye yutte ṭhāneti paranayanaṃ kātabbaṃ. Ettha yuttaggahaṇaṃ niggahītanisedhanatthaṃ, tena ‘‘akkocchi maṃ avadhi ma’’ntiādīsu paranayanasandeho na hoti.

Lokaggapuggalo, paññindriyaṃ, tīṇimāni, nohetaṃ, bhikkhunovādo, mātupaṭṭhānaṃ, sametāyasmā, abhibhāyatanaṃ, dhanā matthi, sabbeva, tayassu dhammā, asantettha na dissanti.

Yassa idāni, saññā iti, chāyā iva, kathā eva kā, iti api, assamaṇī asi, cakkhu indriyaṃ, akataññū asi, ākāse iva, te api, vande ahaṃ, so ahaṃ, cattāro ime, vasalo iti, moggallāno āsi bījako, pāto evātīdha pubbalope sampatte ‘‘sare’’ti adhikāro, idha pana ‘‘atthavasā vibhattivipariṇāmo’’ti katvā ‘‘saro, saramhā, lopa’’nti ca vattamāne –

15.Vā paro asarūpā.

Asamānarūpamhā saramhā paro saro lopaṃ pappoti vā. Samānaṃ rūpaṃ assāti sarūpo, na sarūpo asarūpo, asavaṇṇo . Yasmā pana mariyādāyaṃ, abhividhimhi ca vattamāno āupasaggo viya saddo dvidhā vattate, katthaci vikappe, katthaci yathāvavatthitarūpapariggahe, idha pana pacchime, tato niccamaniccamasantañca vidhimettha saddo dīpeti. ‘‘Naye paraṃ yutte’’ti paraṃ netabbaṃ.

Yassadāni yassa idāni, saññāti saññā iti, chāyāva chāyā iva, kathāva kā kathā eva kā, itīpi iti api, assamaṇīsi assamaṇī asi. Cakkhundriya miti niccaṃ. Akataññūsi akataññū asi, ākāseva ākāse iva, tepi te api, vandehaṃ vande ahaṃ, sohaṃ so ahaṃ, cattārome cattāro ime, vasaloti vasalo iti, moggallānosi bījako moggallāno āsi bījako, pātova pāto eva.

Idha na bhavati – pañcindriyāni, saddhindriyaṃ, sattuttamo, ekūnavīsati, yassete, sugatovādo, diṭṭhāsavo, diṭṭhogho, cakkhāyatanaṃ, taṃ kutettha labbhā iccādi.

Bhavati ca vavatthitavibhāsāya.

Avaṇṇato sarodānī-tīvevādiṃ vinā paro;

Na luppataññato dīgho, āsevādivivajjito.

Bandhussa iva, upa ikkhati, upa ito, ava icca, jina īritaṃ, na upeti, canda udayo, yathā udake itīdha pubbāvaṇṇassarānaṃ lope kate ‘‘paro, asarūpe’’ti ca vattate, tathā ‘‘ivaṇṇo yaṃ navā’’ti ito ivaṇṇaggahaṇañca, ‘‘vamodudantāna’’nti ito uggahaṇañca sīhagatiyā idhānuvattetabbaṃ.

16.Kvacāsavaṇṇaṃ lutte.

Ivaṇṇabhūto, ukārabhūto ca paro saro asarūpe pubbassare lutte kvaci asavaṇṇaṃ pappoti. Natthi savaṇṇā etesanti asavaṇṇā, ekārokārā, tattha ṭhānāsannavasena ivaṇṇukārānamekārokārā honti.

Bandhusseva, upekkhati, upeto, avecca, jineritaṃ, nopeti, candodayo, yathodake. Kvacīti kiṃ? Tatrime, yassindriyāni, mahiddhiko, sabbītiyo, tenupasaṅkami, lokuttaro. Lutteti kiṃ? Cha ime dhammā, yathā idaṃ, kusalassa upasampadā. Asarūpeti kiṃ? Cattārimāni, mātupaṭṭhānaṃ.

Ettha ca satipi heṭṭhā ggahaṇe kvacikaraṇato avaṇṇe eva lutte idha vuttavidhi hotīti daṭṭhabbaṃ. Tato idha na bhavati – diṭṭhupādānaṃ, pañcahupāli, mudindriyaṃ, yo missaroti.

Tatra ayaṃ, buddha anussati, sa atthikā, paññavā assa, tadā ahaṃ, yāni idha bhūtāni, gacchāmi iti, ati ito, kikī iva, bahu upakāraṃ, madhu udakaṃ, su upadhāritaṃ, yopi ayaṃ , idāni ahaṃ, sace ayaṃ, appassuto ayaṃ, itara itarena, saddhā idha vittaṃ, kamma upanissayo, tathā upamaṃ, ratti uparato, vi upasamo iccatra pubbassarānaṃ lope kate –

‘‘Kvacī’’ti adhikāro, ‘‘paro, lutte’’ti ca vattate.

17.Dīghaṃ.

Saro kho paro pubbassare lutte kvaci dīghabhāvaṃ pappotīti ṭhānāsannavasena rassassarānaṃ savaṇṇadīgho.

Tatrāyaṃ, buddhānussati, sātthikā, paññavāssa, tadāhaṃ, yānīdha bhūtāni, gacchāmīti, atīto, kikīva, bahūpakāraṃ, madhūdakaṃ, sūpadhāritaṃ, yopāyaṃ, idānāhaṃ, sacāyaṃ, appassutāyaṃ, itarītarena, saddhīdha vittaṃ, kammūpanissayo, tathūpamaṃ, rattūparato, vūpasamo.

Kvacīti kiṃ? Aciraṃ vata’yaṃ kāyo, kimpimāya, tīṇimāni, pañcasupādānakkhandhesu, tassattho, pañcaṅgiko, munindo, satindriyaṃ, lahuṭṭhānaṃ, gacchāmahaṃ, tatridaṃ, pañcahupāli, natthaññaṃ. Lutteti kiṃ? Yathā ayaṃ, nimi iva rājā, kikī iva, su upadhāritaṃ.

Lokassa iti, deva iti, vi ati patanti, vi ati nāmenti, saṅghāṭi api, jīvitahetu api, vijju iva, kiṃsu idha vittaṃ, sādhu iti itīdha parassarānaṃ lope kate –

‘‘Lutte, dīgha’’nti ca vattate.

18.Pubbo ca.

Pubbo saro parassare lutte kvacidīghaṃ pappoti. Caggahaṇaṃ luttadīghaggahaṇānukaḍḍhanatthaṃ, taṃ ‘‘nukaḍḍhitamuttaratra nānuvattate’’ti ñāpanatthaṃ.

Lokassāti, devāti, vītipatanti, vītināmenti, saṅghāṭīpi, jīvitahetūpi, vijjūva, kiṃsūdha vittaṃ, sādhūti.

Kvacīti kiṃ? Yassadāni, itissa, idānipi, tesupi, cakkhundriyaṃ, kinnumāva.

Adhigato kho me ayaṃ dhammo, putto te ahaṃ, te assa pahīnā, pabbate ahaṃ, ye assa itīdha pubbalope sampatte –

19.Yamedantassādeso.

Ekārassa padantabhūtassa ṭhāne sare pare kvaci yakārādeso hoti. Akāremeteyesaddādissevāyaṃ vidhi, yanti yaṃ rūpaṃ, e eva anto edanto, ādesiṭṭhāne ādissatīti ādeso. ‘‘Byañjane’’ti adhikicca ‘‘dīgha’’nti dīgho.

Adhigato kho myāyaṃ dhammo, putto tyāhaṃ, tyāssa pahīnā, pabbatyāhaṃ, yyāssa.

Kvacīti kiṃ? Te nāgatā, puttā matthi. Antaggahaṇaṃ kiṃ? Dhammacakkaṃ pavattento, damento cittaṃ.

Yāvatako assa kāyo, tāvatako assa byāmo, ko attho, atha kho assa, ahaṃ kho ajja, yo ayaṃ, so assa, so eva, yato adhikaraṇaṃ, anu addhamāsaṃ, anu eti, su āgataṃ, su ākāro, du ākāro, cakkhu āpāthaṃ, bahu ābādho, pātu akāsi, na tu evātīdha –

20.Vamodudantānaṃ.

Okārukārānaṃ antabhūtānaṃ sare pare kvaci vakārādeso hoti. Ka kha ya tasaddādiokārassedaṃ gahaṇaṃ.

Yāvatakvassa kāyo, tāvatakvassa byāmo, kvattho, atha khvassa, ahaṃ khvajja, yvāyaṃ, svassa, sveva, yatvādhikaraṇaṃ, anvaddhamāsaṃ, anvebhi, svāgataṃ, svākāro, dvākāro, cakkhvāpāthaṃ, bahvābādho, pātvākāsi, na tveva.

Kvacīti kiṃ? Ko attho, atha kho aññatarā, yohaṃ, sohaṃ, cattārome, sāgataṃ, sādhāvuso, hotūti. Antaggahaṇaṃ kiṃ? Savanīyaṃ, viravanti.

Paṭisanthāravutti assa, sabbā vitti anubhuyyate, vi añjanaṃ, vi ākato, nadī āsanno itīdha maṇḍūkagatiyā ‘‘asarūpe’’ti vattate.

21.Ivaṇṇo yaṃ navā.

Pubbo ivaṇṇo asarūpe sare pare yakāraṃ pappoti navā. I eva vaṇṇo ivaṇṇo, navāsaddo kvacisaddapariyāyo.

Paṭisanthāravutyassa, sabbā vityānubhuyyate, byañjanaṃ, byākato, nadyāsanno.

Navāti kiṃ? Pañcahaṅgehi, tāni attani, gacchāmahaṃ, muttacāgī anuddhato. Asarūpeti kiṃ? Itihidaṃ, aggīva, atthīti.

Ati antaṃ, ati odātā, pati ayo, pati āharati, pati eti, iti assa, iti etaṃ, itiādi itīdha ‘‘ivaṇṇo yaṃ navā’’ti yakārādese sampatte –

22.Sabbo canti.

Atipatiitīnaṃ tisaddassedaṃ gahaṇaṃ.

Sabbo tiicceso saddo sare pare kvaci cakāraṃ pappoti. ti niddesato akatayakārassevāyaṃ vidhi, itarathā kvaciggahaṇassa ca ‘‘atissa cantassā’’tisuttassa ca niratthakatā siyā. ‘‘Paradvebhāvo ṭhāne’’ti dvittaṃ.

Accantaṃ , accodātā, paccayo, paccāharati, pacceti, iccassa, iccetaṃ, iccādi.

Kvacīti kiṃ? Itissa, iti ākaṅkhamānena.

‘‘Te na vāivaṇṇe’’ti ito ‘‘na ivaṇṇe’’ti ca vattate.

23.Atissa cantassa.

Atiiccetassa antabhūtassa tisaddassa ivaṇṇe pare ‘‘sabbo caṃ tī’’ti vuttarūpaṃ na hoti. Atissāti atiupasaggānukaraṇametaṃ. Tenevettha vibhattilopābhāvo. Ettha ca antasaddo saddavidhinisedhappakaraṇato atisaddantabhūtaṃ tisaddameva vadati, na ivaṇṇanti daṭṭhabbaṃ, itarathā idaṃ suttameva niratthakaṃ siyā.

‘‘Ivaṇṇo yaṃ navā’’tīdha, asarūpādhikārato;

Ivaṇṇassa sarūpasmiṃ, deso ca na sambhave.

Cakāro anuttasamuccayattho, tena itipatīnamantassa ca na hoti. Ati isigaṇo atīsigaṇo, evaṃ atīto, atīritaṃ, itīti, itīdaṃ, patīto.

Abhi akkhānaṃ, abhi uggato, abhi okāso itīdha yakāre sampatte –

‘‘Sare’’ti vattate.

24.Abbho abhi.

Abhiiccetassa sabbassa sare pare abbhādeso hoti.

‘‘Abhī’’ti paṭhamantassa, vuttiyaṃ chaṭṭhiyojanaṃ;

Ādesāpekkhato vuttaṃ, ‘‘aṃmo’’tiādike viya.

Pubbassaralopo , abbhakkhānaṃ, abbhuggato, abbhokāso.

Adhi agamā, adhi upagato, adhi ogāhetvā itīdha

25.Ajjho adhi.

Adhiiccetassa sabbassa sare pare ajjhādeso hoti. Ajjhagamā, ajjhupagato, ajjhogāhetvā.

Abhi icchitaṃ, adhi īritaṃ itīdha

‘‘Abbho abhi, ajjho adhī’’ti ca vattate.

26.Te na vā ivaṇṇe.

Te ca kho abhiadhiiccete upasaggā ivaṇṇe pare abbho ajjhoiti vuttarūpā na honti vā. Saralopaparanayanāni. Abhicchitaṃ, adhīritaṃ. ti kiṃ? Abbhīritaṃ, ajjhiṇamutto, ajjhiṭṭho.

Ekamidha ahantīdha

27.Do dhassa ca.

Dhaiccetassa sare pare kvaci dakāro hoti. Ekasaddato parassa idhassa dhakārassevāyaṃ, saralopadīghā. Ekamidāhaṃ. Kvacīti kiṃ? Idheva.

Casaddena kvaci sādhussa dhassa hakāro, yathā – sāhu dassanaṃ.

Yathā eva tathā evātīdha

‘‘Navā’’ti vattate, ‘‘saramhā’’ti ca.

28.Evādissari pubbo ca rasso.

Yathātathādvayaparassedaṃ gahaṇaṃ. Dīghasaramhā parassa evasaddādibhūtassa ekārassa rikāro hoti, pubbo ca saro rasso hoti navā. Yathariva, tathariva. Navāti kiṃ? Yatheva, tatheva.

Ti antaṃ,ti addhaṃ, aggi agāre, sattamī atthe, pañcamī antaṃ, du aṅgikaṃ, bhikkhu āsane, puthu āsane, sayambhū āsane itīdha yavādesesu sampattesu –

‘‘Saññā’’ti vattate.

29.Ivaṇṇuvaṇṇā jhalā.

Ivaṇṇauvaṇṇaiccete yathākkamaṃ jhalasaññā honti. Vaṇṇaggahaṇaṃ savaṇṇaggahaṇatthaṃ.

Jhalasaññā pasaññāva, na liṅgantaṃva nissitā;

Ākhyāte liṅgamajjhe ca, dviliṅgante ca dassanā.

30.Jhalānamiyuvā sare vā.

Jhalaiccetesaṃ iyauvaiccete ādesā honti vā sare pare, saralopo.

Tiyantaṃ, tiyaddhaṃ, aggiyāgāre, sattamiyatthe, pañcamiyantaṃ, duvaṅgikaṃ, bhikkhuvāsane, puthuvāsane, sayambhuvāsane. ti kiṃ? Agyāgāre, sattamīatthe, bhikkhuāsane nisīdati.

Go ajinaṃ, go eḷakaṃ itīdha

‘‘Go, avo, samāse’’ti ca vattate.

31.Osare ca.

Goiccetassa okārassa sare pare avādeso hoti samāse. Gavājinaṃ, gaveḷakaṃ. Casaddaggahaṇena uvaṇṇassa uvaavādesā. Yathā – bhuvi, pasavo.

Putha evātīdha

32.Go sare puthassāgamo kvaci.

Puthaiccetassa nipātassa ante kvaci gakārāgamo hoti sare pare. Āgacchatīti āgamo, asantuppatti āgamo. Ettha ca ‘‘sare’’ti nimittāsannavasena puthassa anteti labbhati. Puthageva, putha eva.

Pā evātīdha

‘‘Sare, go, āgamo, kvacī’’ti ca vattate.

33.Pāssa canto rasso.

iccetassa ante sare pare kvaci gakārāgamo hoti, ssa anto ca saro rasso hoti. Pageva vutyassa, pā eva.

‘‘Vā, sare’’ti ca vattate.

34.Yava ma da na ta ra lā cāgamā.

Sare pare yakārādayo aṭṭha āgamā honti vā. Casaddena gakārāgamo ca, vavatthitavibhāsatthoyaṃ saddo.

Tattha yakārāgamo yathādibho ikārekārādīsu. Yathā idaṃ yathayidaṃ, byañjaneti adhikicca ‘‘rassa’’nti rassattaṃ, yathā idaṃ vā, yathā eva, yathāyeva, yatheva, evaṃ māyidaṃ, māyevaṃ, taṃyidaṃ, taṃyeva, nayidaṃ, nayimassa, nayimāni, navayime dhammā, buddhānaṃyeva, santiyeva, bodhiyāyeva, satiyeva, pathavīyeva, dhātuyeva, tesuyeva, soyeva, pāṭiyekkaṃ.

Tathā sare vipariyādito ca. Vi añjanā viyañjanā, byañjanā vā, evaṃ viyākāsi, byākāsi. Pariantaṃ pariyantaṃ, evaṃ pariyādānaṃ, pariyuṭṭhānaṃ, pariyesati, pariyosānamiti niccaṃ. Ni āyogo niyāyogo. Idha na bhavati, parikkhato, upaparikkhati.

Vakāro tisaddādito avaṇṇukāresu. Ti aṅgulaṃ tivaṅgulaṃ, evaṃ tivaṅgikaṃ, bhūvādayo, migī bhantā vudikkhati, pavuccati, pāguññavujutā.

Makāro lahuppabhutito sare chandānurakkhaṇādimhi. Lahu essati lahumessati, evaṃ garumessati, idhamāhu, kena te idha mijjhati, bhadro kasāmiva, ākāse mabhipūjayi, ekamekassa, yena midhekacce, āsatimeva.

Dakārouupasagga saki kenaci kiñci kismiñci koci sammā yāva tāva puna ya te’tattasādīhi. Uupasaggato niccaṃ, u aggo udaggo, evaṃ udayo, udapādi, udāhaṭaṃ, udito, udīritaṃ, udeti.

Nipātato ca, saki eva sakideva, evaṃ sakadāgāmi, mahāvuttisuttena ikārassa akāro. Tathā kenacideva, kiñcideva, kismiñcideva, kocideva, sammā attho sammadattho, rassattaṃ. Evaṃ sammadakkhāto, sammadaññā vimuttānaṃ, sammadeva, yāvadatthaṃ, yāvadeva, tāvadeva, punadeva.

Nāmato, yadatthaṃ, tadatthaṃ, yadantarā, tadantarā, tadaṅgavimutti, etadatthaṃ, attadatthaṃ, sadatthapasuto siyā. Yatetattasehi samāseyeva.

Ādisaddena aññadatthaṃ, manasādaññā vimuttānaṃ, bahudeva rattiṃ, ahudeva bhayaṃ.

ti kiṃ? Kenaci atthakāmena, sammā aññāya, yāvāhaṃ, tāvāhaṃ, punāparaṃ, attatthaṃ.

Nakāro āyatādimhi. Ito āyati ito nāyati, ciraṃ nāyati.

Takāro yasmā tasmā ajjādito ihaggādimhi. Yasmātiha, tasmātiha, ajjatagge.

Rakāro ni dupātu puna dhī pāta caturādito. Ni antaraṃ nirantaraṃ, evaṃ nirālayo, nirindhano, nirīhakaṃ, niruttaro, nirojaṃ. Du atikkamo duratikkamo, durāgataṃ, duruttaṃ. Pāturahosi, pāturahesuṃ. Punarāgaccheyya, punaruttaṃ, punareva, punareti. Dhiratthu. Pātarāso.

Catusaddādito, caturaṅgikaṃ, caturārakkhā, caturiddhipādapaṭilābho, caturoghanittharaṇatthaṃ. Bhatturatthe, vuttiresā, pathavīdhāturevesā.

Tathā sarato ivevesu chandānurakkhaṇe. Nakkhattarājāriva tārakānaṃ, vijjurivabbhakūṭe, āraggeriva sāsapo, sāsaporiva āragge, usabhoriva, sabbhireva samāsetha.

ti kiṃ? Dvādhiṭṭhitaṃ, pātvākāsi, punapi.

Lakāro chasaṅkhyāhi. Laḷānamaviseso. Cha abhiññā chaḷabhiññā, chaḷaṅgaṃ, chaḷāsīti, chaḷaṃsā, saḷāyatanaṃ.

ti kiṃ? Cha abhiññā.

Iti sarasandhividhānaṃ niṭṭhitaṃ.

Itthiliṅga

Atha itthiliṅgāni vuccante.

Akāranto itthiliṅgasaddo appasiddho.

Ākāranto itthiliṅgo kaññāsaddo. ‘‘Kañña’’iti ṭhite –

176.Itthiyamato āppaccayo.

Itthiyaṃ vattamānā akārantato liṅgamhā paro āppaccayo hoti.

Pakatyatthajotakā itthi-ppaccayā syādayo viya;

Ṇādayo paccayatthassa, sakatthassāpi vācakā.

‘‘Saralopo’’tiādinā pubbassare lutte, paranayane ca kate ‘‘dhātuppaccayavibhattivajjitamatthavaṃ liṅga’’nti vuttattāva paccayantassāpi aliṅgattā vibhattuppattiyamasampattāyaṃ ‘‘taddhitasamāsakitakā nāmaṃ vā’tavetunādīsu cā’’ti ettha vaggahaṇena itthippaccayantassāpi nāmabyapadeso. Pure viya syādyuppatti, ‘‘sesato lopaṃ gasipī’’ti silopo. Sā kaññā.

Bahuvacane ‘‘ālapane si gasañño’’ti ito ‘‘sañño’’, ‘‘te itthikhyā po’’ti ito ‘‘itthikhyā’’ti ca vattate.

177.Ā gho.

Liṅgassanto ākāro yadā itthikhyo, tadā ghasañño hotīti ghasaññāyaṃ ‘‘ghapato ca yonaṃ lopo’’ti vikappena yolopo. Tā kaññā kaññāyo.

Ālapane ‘‘sakhato gasse vā’’ti ito ‘‘gassā’’ti vattate.

178.Ghate ca.

Ghato parassa gassa ekāro hoti, saralopādi. Bhoti kaññe, bhotiyo kaññā kaññāyo.

Aṃmhi saralopapakatibhāvā kaññaṃ, kaññā kaññāyo.

Tatiyādīsu ‘‘āya catutthekavacanassa tū’’ti ito ‘‘āyo, ekavacanāna’’nti ca vattate.

179.Ghato nādīnaṃ.

Ghasaññato liṅgassākārā paresaṃ dīnaṃ smiṃpariyantānaṃ ekavacanānaṃ vibhattigaṇānaṃ āyādeso hoti. Saralopaparanayanāni. Kaññāya, kaññāhi kaññābhi, kaññāya, kaññānaṃ, kaññāya, kaññāhi kaññābhi, kaññāya, kaññānaṃ.

Smiṃmhi –

180.Ghapato smiṃ yaṃ vā.

Ghapato parassa smiṃvacanassa yaṃ hoti vā, aññatthāyādeso. Kaññāyaṃ kaññāya, kaññāsu.

Evamaññepi –

Saddhā medhā paññā vijjā, cintā mantā vīṇā taṇhā;

Icchā mucchā ejā māyā, mettā mattā sikkhā bhikkhā.

Jaṅghā gīvā jivhā vācā,

Chāyā āsā gaṅgā nāvā;

Gāthā senā lekhā sālā,

Mālā velā pūjā khiḍḍā.

Pipāsā vedanā saññā, cetanā tasiṇā pajā;

Devatā vaṭṭakā godhā, balākā parisā sabhā.

Ūkāsephālikā laṅkā, salākā vālikā sikhā;

Visākhā visikhā sākhā, vacā vañjhā jaṭā ghaṭā.

Jeṭṭhā soṇḍā vitaṇḍā ca, karuṇā vanitā latā;

Kathā niddā sudhā rādhā, vāsanā siṃsapā papā.

Pabhā sīmā khamā jāyā,

Khattiyā sakkharā surā;

Dolā tulā silā līlā,

Lāle’lā mekhalā kalā.

Vaḷavā’lambusā mūsā, mañjūsā sulasā disā;

Nāsā juṇhā guhā īhā, lasikā vasudhādayo.

Ammādīnaṃ ālapaneva rūpabhedo. Ammā, ammā ammāyo.

Gassa ‘‘ghate cā’’ti ekāre sampatte –

181.Na ammādito.

Ammā annāiccevamādito parassa gassa ālapanekavacanassa na ekārattaṃ hoti. ‘‘Ākāro vā’’ti rassattaṃ.

Bhoti amma bhoti ammā, bhotiyo ammā ammāyo. Evaṃ annā, annā annāyo, bhoti anna bhoti annā, bhotiyo annā annāyo. Ambā , ambā ambāyo, bhoti amba bhoti ambā, bhotiyo ambā ambāyo iccādi.

Ākārantaṃ.

Ikāranto itthiliṅgo rattisaddo;

Tatheva syādyuppatti, silopo, ratti.

Bahuvacane ‘‘saññā, ivaṇṇuvaṇṇā’’ti ca vattate.

182.Te itthikhyā po.

Itthiyā ākhyā saññā itthikhyā, liṅgassantā te ivaṇṇuvaṇṇā yadā itthikhyā, tadā pasaññā hontīti pasaññāyaṃ ‘‘ghapato cā’’tiādinā yolopo, ‘‘yosu kata’’iccādinā dīgho. Rattī rattiyo ratyo vā, he ratti, he rattī he rattiyo.

‘‘Aṃmo’’tiādinā niggahītaṃ, rattiṃ, rattī rattiyo;

Tatiyādīsu ‘‘ekavacanānaṃ, nādīna’’nti ca vattate.

183.Pato yā.

Pasaññato ivaṇṇuvaṇṇehi paresaṃ dīnamekavacanānaṃ vibhattigaṇānaṃ ādeso hoti. Rattiyā, rattīhi rattībhi rattihi rattibhi, rattiyā, rattīnaṃ rattinaṃ.

Pañcamiyaṃ –

184.Amā pato smiṃsmānaṃ vā.

Paiccetasmā paresaṃ smiṃ smāiccetesaṃ yathākkamaṃ aṃ āādesā honti vā. Vavatthitavibhāsatthoyaṃ saddo , tena uvaṇṇantato na honti, ivaṇṇantatopi yathāpayogaṃ.

‘‘Sare, yakāro’’ti ca vattate, sīhamaṇḍūkagatīhi yovacanekavacanaggahaṇañca.

185.Pasaññassa ca.

Pasaññassa ivaṇṇassa yovacanekavacanavibhattīnamādese sare pare yakāro hoti. Ettha ca yakārassevādhikārato pasaññaggahaṇena ivaṇṇova gayhati, caggahaṇaṃ ‘‘ratto’’tiādīsu nivattanatthaṃ. Ratyā rattiyā, rattīhi rattībhi rattihi rattibhi, rattiyā, rattīnaṃ rattinaṃ. Smiṃvacane amādesayakārādesā, ratyaṃ. ‘‘Ghapato smiṃ yaṃ vā’’ti yaṃādeso, rattiyaṃ.

Aññattha ‘‘aṃ, smiṃ, vā’’ti ca vattate.

186.Ādito o ca.

Ādiiccetasmā smiṃvacanassa aṃ oādesā honti vā. Casaddena aññasmāpi ā aṃ oādesā. Ratyā rattiṃ ratto rattiyā, rattīsu rattisu.

Evamaññānipi –

Patti yutti vutti kitti, mutti titti khanti kanti;

Santi tanti siddhi suddhi, iddhi vuddhi buddhi bodhi.

Bhūmi jāti pīti sūti, nandi sandhi sāṇi koṭi;

Diṭṭhi vuḍḍhi tuṭṭhi yaṭṭhi, pāḷi āḷi nāḷi keḷi;

Sati mati gati cuti, dhiti yuvati vikati.

Rati ruci rasmi asani vasani osadhi aṅguli dhūli dundubhi doṇi aṭavi chavi ādīni ikārantanāmāni.

Ikārantaṃ.

Īkāranto itthiliṅgo itthīsaddo;

‘‘Ittha’’itīdha ‘‘itthiyaṃ, paccayo’’ti ca vattate.

187.Nadādito vā ī.

Nadādito vā anadādito vā itthiyaṃ vattamānā liṅgamhā īppaccayo hoti. ggahaṇamanadādisampiṇḍanatthaṃ, tena puthugavādito ca ī.

Saralope ‘‘kvacāsavaṇṇaṃ lutte’’ti asavaṇṇe sampatte pakatibhāvo nāmabyapadeso, syādyuppatti. Itthī, itthī ‘‘agho rassa’’ntiādinā rassattaṃ, itthiyo. Sambodhane ‘‘jhalapā rassa’’nti rassattaṃ. Bhoti itthi, bhotiyo itthī itthiyo.

Dutiyekavacane ‘‘ghapato smiṃ yaṃ vā’’ti ito ‘‘vā’’ti vattate.

188.Aṃ yamīto pasaññato.

Pasaññato īkārato parassa aṃvacanassa yaṃ hoti vā. Itthiyaṃ itthiṃ, itthī itthiyo, itthiyā, itthīhi itthībhi, itthiyā, itthīnaṃ, itthiyā, itthīhi itthībhi, itthiyā, itthīnaṃ, itthiyaṃ itthiyā, itthīsu.

Evaṃ nadī, nadī. Yolopābhāve ‘‘tato yonamo tū’’ti ettha tusaddena yonamokāro ca, ‘‘pasaññassa cā’’ti īkārassa yakāro, ‘‘yavataṃ talana’’iccādinā dyassa jakāro, dvittaṃ. Najjo sandanti, nadiyo.

Ettha cevaṃ sijjhantānaṃ najjoādīnaṃ vuttiyaṃ ānattaggahaṇādinā nipphādanaṃ atraja sugatādīnaṃ viya nipphādanūpāyantaradassanatthanti daṭṭhabbaṃ.

He nadi, he nadī he najjo he nadiyo, nadiyaṃ nadiṃ, nadī najjo nadiyo.

Amādisutte ā patoti yogavibhāgena kvaci nāsānañcāttaṃ, tena na jaccā vasalo hoti, pathabyā ekarajjenāti ādi ca sijjhati, pure viya yakārajakārādesadvittāni.

Najjā kataṃ nadiyā, nadīhi nadībhi, najjā nadiyā, nadīnaṃ, najjā nadiyā, nadīhi nadībhi, najjā nadiyā, nadīnaṃ, najjaṃ nadiyaṃ nadiyā, nadīsu.

Aññepi –

Mahī vetaraṇī vāpī, pāṭalī kadalī ghaṭī;

Nārī kumārī taruṇī, vāruṇī brāhmaṇī sakhī.

Gandhabbī kinnarī nāgī, devī yakkhī ajī migī;

Vānarī sūkarī sīhī, haṃsī kākī ca kukkuṭī –

Iccādayo itthīsaddasamā.

Tatheva mātulasaddato īppaccaye kate –

189.Mātulādīnamānattamīkāre.

Mātula ayyakavaruṇaiccevamādīnamanto ānattamāpajjate īkāre paccaye pare, antāpekkhāyaṃ chaṭṭhī, saralopādi. Mātulānī, evaṃ ayyakānī, varuṇānī, sesaṃ itthīsaddasamaṃ.

Anadādīsu puthusaddato īppaccayo. ‘‘O sare cā’’ti ettha casaddena ukārassa avādeso. Puthavī, puthaviyo. Sasmā smiṃsu puthabyā puthaviyā, puthabyā puthaviyā, puthabyaṃ puthaviyaṃ puthaviyā iccādi.

Gosaddato ‘‘nadādito vā ī’’ti īppaccayo. Mahāvuttinā vā ‘‘gāva se’’ti ettha gāvaiti yogavibhāgena vā okārassa āvādeso. Gāvī, gāvī gāviyo iccādi itthīsaddasamaṃ.

‘‘Mānava’’itīdha ‘‘itthiyaṃ, vā, ī’’ti ca vattate.

190.Ṇava ṇika ṇeyya ṇantuhi.

Ṇava ṇika ṇeyya ṇantuppaccayantehi itthiyaṃ vattamānehi liṅgehi īppaccayo hoti. dhikāro katthaci nivattanattho, saralopādi. Mānavī, evaṃ nāvikī, venateyyī, gotamī.

‘‘Guṇavantu ī’’itīdha ‘‘vā’’ti vattate.

191.Ntussa tamīkāre.

Sabbasseva ntuppaccayassa takāro hoti vā īkārappaccaye pare, aññattha saralopādi. Guṇavatī, guṇavatī guṇavatiyo, guṇavantī, guṇavantī guṇavantiyo iccādi itthīsaddasamaṃ.

Evaṃ kulavatī, sīlavatī, yasavatī, rūpavatī, satimatī, gottamatī.

Mahantasaddato ‘‘nadādito vā ī’’ti īppaccayo, ntubyapadeso vikappena takārādeso. Mahatī mahantī.

‘‘Bhavanta ī’’itīdha ‘‘īkāre’’ti vattate.

192.Bhavatobhoto.

Sabbasseva bhavantasaddassa bhotādeso hoti īkāre itthigate pare. Sā bhotī, bhotī bhotiyo, he bhoti, he bhotī bhotiyo iccādi.

‘‘Bhikkhu’’ itīdha ‘‘itthiya’’nti vattate ‘‘vā’’ti ca.

193.Patibhikkhurājīkārantehi inī.

Pati bhikkhu rāja iccetehi īkārantehi ca itthiyaṃ vattamānehi liṅgehi inīppaccayo hoti.

‘‘Saralopo’mādesa’’iccādisutte tuggahaṇena kvaci pubbalopassa nisedhanato ‘‘vā paro asarūpā’’ti saralopo. Bhikkhunī, bhikkhunī bhikkhuniyo iccādi.

Gahapatisaddato inī, ‘‘atta’’miti vattate.

194.Patissinīmhi.

Patisaddassa anto attamāpajjate inīppaccaye pare. Tatheva parasare lutte ‘‘pubbo cā’’ti dīgho, gahapatānī.

Tatheva rājasaddato inī, saralopapakatibhāvā, rājinī. Īkārantesu daṇḍīsaddato inī, saralopādi, daṇḍinī, daṇḍinī daṇḍiniyo, evaṃ hatthinī, medhāvinī, tapassinī, piyabhāṇinī iccādi.

‘‘Pokkharinī’’ itīdha ‘‘tesu vuddhī’’tiādinā ikāranakārānaṃ akāraṇakārādesā, pokkharaṇī, pokkharaṇī. ‘‘Tato yonamo tū’’ti sutte tuggahaṇena yonamokāro ca, īkārassa yakāro, ‘‘yavata’’miccādisutte kāraggahaṇena ṇyassa ñakāro, dvittaṃ. Pokkharañño pokkharaṇiyo vā iccādi.

dhikāro anuttasamuccayattho, tena vidū yakkhāditopi inī, paracittavidunī, saraloparassattāni, paracittavidunī paracittaviduniyo, yakkhinī yakkhiniyo, sīhinī sīhiniyo iccādi.

Īkārantaṃ.

Ukāranto itthiliṅgo yāgusaddo.

Tassa rattisaddasseva rūpanayo. Amādesādiabhāvova viseso.

Yāgu, yāgū yāguyo, he yāgu, he yāgū yāguyo, yāguṃ, yāgū yāguyo, yāguyā, yāgūhi yāgūbhi yāguhi yāgubhi, yāguyā, yāgūnaṃ yāgunaṃ, yāguyā, yāgūhi yāgūbhi yāguhi yāgubhi, yāguyā, yāgūnaṃ yāgunaṃ, yāguyaṃ yāguyā, yāgūsu yāgusu.

Evaṃ dhātu dhenu kāsu daddu kacchu kaṇḍu rajju kareṇu piyaṅgu sassuādīni.

Mātusaddassa bhedo. Tassa pitusaddasseva rūpanayo. ‘‘Āratta’’miti bhāvaniddesena ārādesābhāve ‘‘pato yā’’ti desova viseso.

Mātā, mātaro, bhoti māta, bhoti mātā bhotiyo mātaro, mātaraṃ, mātare mātaro, mātarā mātuyā matyā, ‘‘tesu vuddhī’’tiādinā ukāralopo , rassattañca. Mātarehi mātarebhi mātūhi mātūbhi mātuhi mātubhi, mātu mātussa mātuyā, mātarānaṃ mātānaṃ mātūnaṃ mātunaṃ, mātarā mātuyā, mātarehi mātarebhi mātūhi mātūbhi, mātu mātussa mātuyā, mātarānaṃ mātānaṃ mātūnaṃ mātunaṃ, mātari, mātaresu mātūsu mātusu.

Evaṃ dhītā, dhītaro, duhitā, duhitaro iccādi.

Ukārantaṃ.

Ūkāranto itthiliṅgo jambūsaddo.

Jambū, jambū jambuyo, he jambu, he jambū jambuyo, jambuṃ, jambū jambuyo iccādi itthīsaddasamaṃ.

Evaṃ vadhū ca sarabhū, sarabū sutanū camū;

Vāmūrū nāganāsūrū, samāni khalu jambuyā.

Ūkārantaṃ.

Okāranto itthiliṅgo gosaddo.

Tassa pulliṅgagosaddasseva rūpanayo.

Kaññā ratti nadī itthī, mātulānī ca bhikkhunī;

Daṇḍinī yāgu mātā ca, jambū gotitthisaṅgaho.

Itthiliṅgaṃ niṭṭhitaṃ.

Napuṃsakaliṅga

Atha napuṃsakaliṅgāni vuccante.

Akāranto napuṃsakaliṅgo cittasaddo.

Pure viya syādyuppatti, ‘‘citta si’’ itīdha –

‘‘Napuṃsakehi, ato nicca’’nti ca vattate.

195.Siṃ.

Si, aṃiti dvipadamidaṃ. Akārantehi napuṃsakaliṅgehi parassa sivacanassa aṃ hoti niccaṃ. Saralopapakatibhāvādi, cittaṃ.

Bahuvacane ‘‘yonaṃ ni napuṃsakehī’’ti vattate.

196.Ato niccaṃ.

Akārantehi napuṃsakaliṅgehi yonaṃ niccaṃ ni hoti. ‘‘Sabbayonīnamāe’’ti nissa vā ākāro. Aññattha ‘‘yosu kata’’iccādinā dīgho. Cittā cittāni.

Yonaṃ nibhāve cāette, siddhepi avisesato;

‘‘Ato nicca’’nti ārambhā, āettaṃ kvacidevidha.

Ālapane galopo. He citta, he cittā cittāni, dutiyāyaṃ nissa vikappenekāro. Cittaṃ, citte cittāni. Sesaṃ purisasaddena samaṃ.

Evamaññānipi –

Puñña pāpa phala rūpa sādhanaṃ,

Sota ghāna sukha dukkha kāraṇaṃ;

Dāna sīla dhana jhāna locanaṃ,

Mūla kūla bala jālamaṅgalaṃ.

Naḷina liṅga mukha’ṅga jala’mbujaṃ,

Pulina dhañña hirañña padā’mataṃ;

Paduma vaṇṇa susāna vanā’yudhaṃ,

Hadaya cīvara vattha kuli’ndriyaṃ.

Nayana vadana yāno’dāna sopāna pānaṃ,

Bhavana bhuvana lohā’lāta tuṇḍa’ṇḍa pīṭhaṃ;

Karaṇa maraṇa ñāṇā’rammaṇā’rañña tāṇaṃ,

Caraṇa nagara tīracchatta chiddo’dakāni –

Iccādīni.

Kammasaddassa tatiyekavacanādīsu rūpabhedo.

Kammaṃ, kammā kammāni, he kamma, he kammā kammāni, kammaṃ, kamme kammāni.

‘‘Vā, u, nāmhi, cā’’ti ca vattate.

197.A kammantassa ca.

Kammasaddantassa ukāra akārādesā honti vā mhi vibhattimhi. Antaggahaṇena thāmaddhādīnamantassapi uttaṃ. Casaddaggahaṇena yuva maghavānamantassa ā hoti kvaci nā suiccetesu. Kammunā kammanā kammena vā, kammehi kammebhi.

Sasmāsu ‘‘u nāmhi cā’’ti ettha casaddena puma kammathāmantassa cukāro vā sasmāsūti uttaṃ. Kammuno kammassa, kammānaṃ, kammunā kammā kammamhā kammasmā, kammehi kammebhi, kammuno kammassa, kammānaṃ.

Smiṃvacane ‘‘brahmato tu smiṃnī’’ti ettha tusaddena kvaci ni hoti. Kammani kamme kammamhi kammasmiṃ, kammesu.

Evaṃ thāmunā thāmena thāmasā vā, thāmuno thāmassa, thāmunā thāmā. Addhunā, addhuno iccādi purimasamaṃ.

Guṇavantu si, ‘‘savibhattissa, ntussa, simhī’’ti ca vattate.

198.Aṃ napuṃsake.

Napuṃsake vattamānassa liṅgassa sambandhino ntuppaccayassa savibhattissa aṃ hoti simhi vibhattimhi. Guṇavaṃ cittaṃ.

Yomhi ‘‘ntussanto yosu cā’’ti attaṃ, ikāro ca. Guṇavanti, guṇavantāni, sesaṃ ñeyyaṃ.

Gacchanta si, ‘‘simhi gacchantādīnaṃ ntasaddo a’’miti aṃ. Gacchaṃ gacchantaṃ, gacchantā gacchantāni.

Akārantaṃ.

Ākāranto napuṃsakaliṅgo assaddhāsaddo.

‘‘Assaddhā’’iti ṭhite –

‘‘Samāsassā’’ti adhikicca ‘‘saro rasso napuṃsake’’ti samāsantassa rassattaṃ, samāsattā nāmabyapadeso, syādyuppatti. Sesaṃ cittasamaṃ.

Assaddhaṃ kulaṃ, assaddhā assaddhāni kulāni iccādi.

Tathā mukhanāsikāsaddo. Tassa dvandekattā sabbatthekavacanameva. Mukhanāsikaṃ, he mukhanāsika, mukhanāsikaṃ, mukhanāsikena iccādi.

Ākārantaṃ.

Ikāranto napuṃsakaliṅgo aṭṭhisaddo.

Syādyuppatti, silopo, aṭṭhi.

‘‘Vā’’ti vattate.

199.Yonaṃ ni napuṃsakehi.

Napuṃsakaliṅgehi paresaṃ sabbesaṃ yonaṃ ni hoti vā.

Aṭṭhīni, aññattha niccaṃ yolopo, dīgho ca, aṭṭhī, tathā he aṭṭhi, he aṭṭhī aṭṭhīni, aṭṭhiṃ, aṭṭhī aṭṭhīni, aṭṭhinā iccādi aggisaddasamaṃ.

Evaṃ satthi dadhi vāri akkhi acchi acci iccādīni.

Ikārantaṃ.

Īkāranto napuṃsakaliṅgo sukhakārīsaddo.

‘‘Sukhabhārī si’’ itīdha anapuṃsakattābhāvā sismimpi ‘‘agho rassa’’miccādinā rassattaṃ, silopo. Sukhakāri dānaṃ, sukhakārī sukhakārīni, he sukhakāri, he sukhakārī he sukhakārīni, sukhakārinaṃ sukhakāriṃ, sukhakārī sukhakārīni.

Sesaṃ daṇḍīsaddasamaṃ. Evaṃ sīghayāyīādīni.

Īkārantaṃ.

Ukāranto napuṃsakaliṅgo āyusaddo. Tassa aṭṭhisaddasseva rūpanayo.

Āyu, āyū āyūni, he āyu, he āyū he āyūni, āyuṃ, āyū āyūni, āyunā āyusāti manogaṇādittā siddhaṃ. Āyūhi āyūbhi, āyuno āyussa, āyūnamiccādi.

Evaṃ cakkhu vasu dhanu dāru tipu madhu hiṅgu siggu vatthu matthu jatu ambu assuādīni.

Ukārantaṃ.

Ūkāranto napuṃsakaliṅgo gotrabhūsaddo.

Gotrabhū si, napuṃsakattā rassattaṃ, silopo. Gotrabhu cittaṃ, gotrabhū gotrabhūni, he gotrabhu, he gotrabhū he gotrabhūni, gotrabhuṃ, gotrabhū gotrabhūni, gotrabhunā iccādi pulliṅge abhibhūsaddasamaṃ.

Evaṃ abhibhū sayambhū dhammaññūādīni.

Ūkārantaṃ.

Okāranto napuṃsakaliṅgo cittagosaddo.

‘‘Cittā gāvo assa kulassā’’ti atthe bahubbīhisamāse kate ‘‘saro rasso napuṃsake’’ti okārassa ṭhānappayatanāsannattā rassattamukāro, syādyuppatti, silopo. Cittagu kulaṃ, cittagū cittagūni iccādi āyusaddasamaṃ.

Okārantaṃ.

Cittaṃ kammañca assaddha-mathaṭṭhi sukhakāri ca;

Āyu gotrabhū dhammaññū, cittagūti napuṃsake.

Napuṃsakaliṅgaṃ niṭṭhitaṃ.

Sabbanāma

Atha sabbanāmāni vuccante.

Sabba, katara, katama, ubhaya, itara, añña, aññatara, aññatama, pubba, para, apara, dakkhiṇa, uttara, adhara, ya, ta, eta, ima, amu, kiṃ, eka, ubha, dvi, ti, catu, tumha, amha iti sattavīsati sabbanāmāni, tāni sabbanāmattā tiliṅgāni.

Tattha sabbasaddo niravasesattho, so yadā pulliṅgavisiṭṭhatthābhidhāyī, tadā rūpanayo. Pure viya syādyuppatti, ‘‘so’’ti sissa okāro, saralopaparanayanāni. Sabbo jano.

Bahuvacane ‘‘sabba yo’’ itīdha ‘‘parasamaññā payoge’’ti sabbādīnaṃ sabbanāmasaññā.

‘‘Yo’’ti vattate.

200.Sabbanāmakārate paṭhamo.

Sabbesaṃ itthipumanapuṃsakānaṃ nāmāni sabbanāmāni, tesaṃ sabbesaṃ sabbanāmasaññānaṃ liṅgānaṃ akārato paro paṭhamo yo ettamāpajjate. Sabbe purisā.

Akāratoti kiṃ? Sabbā amū.

He sabba sabbā, he sabbe, sabbaṃ, sabbe, sabbena, sabbehi sabbebhi.

Catutthekavacane āyādese sampatte –

‘‘Ato, ā e, smāsmiṃnaṃ, āya catutthekavacanassā’’ti ca vattate.

201.Tayoneva ca sabbanāmehi.

Akārantehi sabbanāmehi paresaṃ smā smiṃ iccetesaṃ, catutthekavacanassa ca ā e āyaiccete ādesā neva hontīti āyādesābhāvo. Caggahaṇaṃ katthaci paṭisedhanivattanatthaṃ, tena pubbādīhi smā smiṃnaṃ ā e ca honti. Sabbassa.

‘‘Akāro, e’’ti ca vattate.

202.Sabbanāmānaṃ naṃmhi ca.

Sabbesaṃ sabbanāmānaṃ akāro ettamāpajjate naṃmhi vibhattimhi.

‘‘Sabbanāmato’’ti ca vattate.

203.Sabbato naṃ saṃsānaṃ.

Sabbato sabbanāmato parassa naṃvacanassa saṃ sānaṃiccete ādesā honti.

Sabbesaṃ sabbesānaṃ, sabbasmā sabbamhā, sabbehi sabbebhi, sabbassa, sabbesaṃ sabbesānaṃ, sabbasmiṃ sabbamhi, sabbesu.

Itthiyaṃ ‘‘itthiyamato āppaccayo’’ti āppaccayo. Aññaṃ kaññāsaddasamaṃ aññatra sa naṃ smiṃvacanehi. Sabbā pajā, sabbā sabbāyo, he sabbe, he sabbā sabbāyo, sabbaṃ, sabbā sabbāyo, sabbāya, sabbāhi sabbābhi.

Catutthekavacane ‘‘sabbanāmato vā’’, sabbato koti ito ‘‘sabbato’’ti ca vattate.

204.Ghapatosmiṃsānaṃ saṃsā.

Sabbato sabbanāmato ghapasaññato smiṃ saiccetesaṃ yathākkamaṃ saṃsāādesā honti vā.

‘‘Saṃsāsvekavacanesu cā’’ti vattate.

205.Gho rassaṃ.

Ghasañño ākāro rassamāpajjate saṃsāsvekavacanesu vibhattādesesu paresu.

‘‘Sāgamo’’ti vattate.

206.Saṃsāsvekavacanesu ca.

Saṃ sāiccetesu ekavacanaṭṭhānasambhūtesu vibhattādesesu paresu liṅgamhā sakārāgamo hoti.

Sabbassā sabbāya, sabbāsaṃ sabbāsānaṃ, sabbāya, sabbāhi sabbābhi, sabbassā sabbāya, sabbāsaṃ sabbāsānaṃ.

Smiṃmhi ‘‘sabbanāmato, ghapato’’ti ca vattate.

207.Netāhi smimāyayā.

Etehi sabbanāmehi ghapasaññehi parassa smiṃvacanassa neva āya yādesā hontīti āyābhāvo. dhikārato kvaci hoti dakkhiṇāya uttarāyāti ādi.

Saṃyamādesā, sabbassaṃ sabbāyaṃ, sabbāsu.

Napuṃsake sabbaṃ cittaṃ, sabbāni, he sabba, he sabbāni, sabbaṃ, sabbāni. Sesaṃ pulliṅge viya ñeyyaṃ.

Evaṃ katarādīnaṃ aññatamasaddapariyantānaṃ tīsupi liṅgesu rūpanayo.

Tattha katarakatamasaddā pucchanatthā.

Ubhayasaddo dviavayavasamudāyavacano.

Itarasaddo vuttappaṭiyogavacano.

Aññasaddo adhikatāparavacano.

Aññatara aññatamasaddā aniyamatthā.

‘‘Yo, sabbanāmakārate paṭhamo’’ti ca vattate.

208.Dvandaṭṭhā vā.

Dvandasamāsaṭṭhā sabbanāmakārato paro paṭhamo yo ettamāpajjate vā. Kataro ca katamo cāti katarakatame, katarakatamā vā iccādi.

Pubbādayo disādivavatthānavacanā.

Pubbo kālo. Bahuvacane ‘‘dhātuliṅgehi parā paccayā’’ti ettha parāti niddesato pubbādīhi yovacanassa vikappenekāro.

Pubbe pubbā, he pubba, he pubbe he pubbā, pubbaṃ, pubbe, pubbena, pubbehi pubbebhi, pubbassa, pubbesaṃ pubbesānaṃ. ‘‘Smāsmiṃnaṃ vā’’ti vikappenākārekārā. Pubbā pubbasmā pubbamhā, pubbehi pubbebhi, pubbassa, pubbesaṃ pubbesānaṃ, pubbe pubbasmiṃ pubbamhi, pubbesu.

Itthiyaṃ pubbā disā, pubbā pubbāyo iccādi sabbāsaddasamaṃ.

Napuṃsake pubbaṃ ṭhānaṃ, pubbāni, he pubba, he pubbāni, pubbaṃ, pubbāni, sesaṃ pulliṅgasamaṃ. Evaṃ parāparadakkhiṇuttarādharasaddā.

‘‘Sabbanāmato, dvandaṭṭhā’’ti ca vattate.

209.Nāññaṃ sabbanāmikaṃ.

Dvandaṭṭhā sabbanāmato parassa yovacanassa ṭhapetvā ettaṃ aññaṃ sabbanāmikaṃ kāriyaṃ na hotīti saṃsānamādesābhāvo. Pubbāparānaṃ, pubbuttarānaṃ adharuttarānaṃ, ‘‘nāññaṃ sabbanāmika’’nti vinādhikārena yogena tatiyāsamāsepi. Māsapubbāya, māsapubbānaṃ.

‘‘Nāññaṃ sabbanāmika’’nti ca vattate.

210.Bahubbīhimhi ca.

Bahubbīhimhi ca samāse sabbanāmikavidhānaṃ nāññaṃ hoti. Piyapubbāya, piyapubbānaṃ, piyapubbe.

Casaddaggahaṇena disatthasabbanāmānaṃ bahubbīhimhi sabbanāmikavidhānaṃva hoti.

Dakkhiṇassā ca pubbassā ca yadantarāḷanti atthe bahubbīhi, dakkhiṇapubbassaṃ, dakkhiṇapubbassā, evaṃ uttarapubbassaṃ, uttarapubbassā iccādi.

Yatetasaddādīnamālapane rūpaṃ na sambhavati. Yasaddo aniyamattho.

Yo puriso, ye purisā, yaṃ, ye. Yā kaññā, yā yāyo, yaṃ, yā yāyo. Yaṃ cittaṃ, yāni, yaṃ, yāni. Sesaṃ sabbattha sabbasaddasamaṃ.

Taeta ima amu kiṃiccete parammukha samīpa accantasamīpadūra pucchanatthavacanā.

Tasaddassa bhedo. ‘‘Ta si’’ itīdha –

‘‘Anapuṃsakassāyaṃ simhīti, sa’’miti ca vattate.

211.Etatesaṃ to.

Eta taiccetesaṃ anapuṃsakānaṃ takāro sakāramāpajjate simhi vibhattimhi. So puriso.

Sabbanāmaggahaṇañca, ito taggahaṇañca vattate.

212.Tassa vā nattaṃ sabbattha.

Taiccetassa sabbanāmassa takārassa nattaṃ hoti vā sabbattha liṅgesu. Ne te, naṃ taṃ, ne te, nena tena, nehi nebhi tehi tebhi.

‘‘Sabbassa, tassa vā sabbatthā’’ti ca vattate.

213.Sasmāsmiṃsaṃsāsvattaṃ.

Taiccetassa sabbanāmassa sabbasseva attaṃ hoti vā sa smā smiṃ saṃ sāiccetesu vacanesu sabbattha liṅgesu. Assa nassa tassa, nesaṃ tesaṃ nesānaṃ tesānaṃ.

‘‘Smāhismiṃnaṃ mhābhimhi vā’’ti ito ‘‘smāsmiṃnaṃ, mhāmhī’’ti ca vattate.

214.Na timehi katākārehi.

Ta imaiccetehi katākārehi paresaṃ smāsmiṃnaṃ mhā mhiiccete ādesā na honti.

Pakatisandhividhāna

Atha sarānameva sandhikāriye sampatte pakatibhāvo vuccate.

‘‘Sarā, pakatī’’ti ca vattate.

35.Sare kvaci.

Sarā kho sare pare kvaci chandabhedāsukhuccāraṇaṭṭhāne, sandhicchārahitaṭṭhāne ca pakatirūpāni honti, na lopādesavikāramāpajjanteti attho.

Tattha pakatiṭṭhānaṃ nāma ālapanantā anitismiṃ acchandānurakkhaṇe asamāse padantadīghā ca ikārukārā ca nāmapadantātītakriyādimhīti evamādi.

Ālapanantesu tāva – katamā cānanda aniccasaññā, katamā cānanda ādīnavasaññā, sāriputta idhekacco, ehi sivika uṭṭhehi, upāsakā idhekacco, bhoti ayye, bhikkhu arogaṃ tava sīlaṃ, siñca bhikkhu imaṃ nāvaṃ, bhikkhave evaṃ vadāmi, pañcime gahapatayo ānisaṃsā iccevamādīsu pakatibhāvo, pubbassaralopayavādesādayo na honti.

Kvaciggahaṇena itismiṃ chandānurakkhaṇe sandhi hoti, yathā – sakkā devīti, namo te buddha vīratthu.

Sareti kiṃ? Sādhu mahārājāti, evaṃ kira bhikkhūti.

Asamāse padantadīghesu – āyasmā ānando gāthā ajjhabhāsi, devā ābhassarā yathā, tevijjā iddhippattā ca, bhagavā uṭṭhāyāsanā, bhagavā etadavoca, abhivādetvā ekamantaṃ aṭṭhāsi, gantvā olokento, bhūtavādī atthavādī, yaṃ itthī arahā assa, sāmāvatī āha, pāpakārī ubhayattha tappati, nadī ottharati, ye te bhikkhū appicchā, bhikkhū āmantesi, bhikkhūujjhāyiṃsu, bhikkhū evamāhaṃsu, imasmiṃ gāme ārakkhakā, sabbe ime, katame ekādasa, gambhīre odakantike, appamādo amatapadaṃ, saṅgho āgacchatu, ko imaṃ pathaviṃ viccessati, āloko udapādi, eko ekāya, cattāro oghā.

Nipātesupi – are ahampi, sace imassa kāyassa, no abhikkamo, aho acchariyo, atho anto ca, atha kho āyasmā, atho oṭṭhavacittakā, tato āmantayī satthā.

Kvaciggahaṇena akāra itīvevetthādīsu sandhipi. Yathā – āgatattha, āgatamhā, katamāssu cattāro, appassutāyaṃ puriso, itthīti, ca marīva, sabbeva, sveva, eseva nayo, parisuddhetthāyasmanto, nettha, taṃ kutettha labbhā, sacesa brāhmaṇa, tathūpamaṃ, yathāha.

Asamāseti kiṃ? Jivhāyatanaṃ, avijjogho, itthindriyaṃ, abhibhāyatanaṃ, bhayatupaṭṭhānaṃ. Acchandānurakkhaṇeti kiṃ? Saddhīdha vittaṃ purisassa seṭṭhaṃ, yo missaro.

Nāmapadantaikārukāresu – gāthāhi ajjhabhāsi, pupphāni āhariṃsu, satthu adāsi.

Kvacīti kiṃ? Manasākāsi.

36.Sarā pakati byañjane.

Sarā kho byañjane pare pakatirūpā hontīti yebhuyyena dīgharassalopehi vikārābhāvo. Yathā – accayo, paccayo, bhāsati vā karoti vā, vedanākkhandho, bhāgyavā, bhadro kasāmiva, dīyati, tuṇhībhūto, so dhammaṃ deseti.

Iti pakatisandhividhānaṃ niṭṭhitaṃ.

Byañjanasandhividhāna

Atha byañjanasandhi vuccate.

‘‘Byañjane’’ti adhikāro, ‘‘sarā, kvacī’’ti ca vattate.

37.Dīghaṃ.

Sarā kho byañjane pare kvaci dīghaṃ pappontīti suttasukhuccāraṇachandānurakkhaṇaṭṭhānesu dīgho.

Tyassa pahīnā tyāssa pahīnā, svassa svāssa, madhuva maññati bālo madhuvā maññatī bālo, tathā evaṃ gāme munī care, khantī paramaṃ tapo titikkhā, na maṅkū bhavissāmi, svākkhāto, yvāhaṃ, kāmato jāyatī soko, kāmato jāyatī bhayaṃ, sakko ujū ca suhujū ca, anūpaghāto, dūrakkhaṃ, dūramaṃ, sūrakkhaṃ, dūharatā.

Kvacīti kiṃ? Tyajja, svassa, patiliyyati.

Yiṭṭhaṃ vā hutaṃ vā loke, yadi vā sāvake, puggalā dhammadasā te, bhovādī nāma so hoti, yathābhāvī guṇena so itīdha –

Pubbasmiṃyevādhikāre –

38.Rassaṃ.

Sarā kho byañjane pare kvaci rassaṃ pappontīti chandānurakkhaṇe, āgame, saṃyoge ca rassattaṃ.

Chandānurakkhaṇe tāva yiṭṭhaṃva hutaṃva loke, yadiva sāvake, puggala dhammadasā te, bhovādi nāma so hoti, yathābhāvi guṇena so.

Āgame yathayidaṃ, sammadakkhāto.

Saṃyoge parākamo parakkamo, āsādo assādo, evaṃ taṇhakkhayo, jhānassa lābhimhi, vasimhi, thullaccayo.

Kvacīti kiṃ? Māyidaṃ, manasā daññā vimuttānaṃ, yathākkamaṃ, ākhyātikaṃ, dīyyati, sūyyati.

Eso kho byantiṃ kāhiti, so gacchaṃ na nivattati iccatra –

Tasmiṃyevādhikāre –

39.Lopañcatatrākāro.

Sarā kho byañjane pare kvaci lopaṃ papponti, tatra lutte ṭhāne akārāgamo ca hoti. Etatasaddantokārassevāyaṃ lopo.

Esa kho byantiṃ kāhiti, sa gacchaṃ na nivattati, evaṃ esa dhammo, esa pattosi, sa muni, sa sīlavā.

Kvacīti kiṃ? Eso dhammo, so muni, so sīlavā.

Casaddena etasaddantassa sarepi kvaci lopo. Yathā – esa attho, esa ābhogo, esa idāni.

Vipariṇāmena ‘‘saramhā, byañjanassā’’ti ca vattate.

40.Paradvebhāvo ṭhāne.

Saramhā parassa byañjanassa dvebhāvo hoti ṭhāne. Dvinnaṃ bhāvo dvibhāvo, so eva dvebhāvo.

Ettha ca ṭhānaṃ nāma rassākārato paraṃ pa pati paṭikamukusa kudha kī gaha juta ñāsi su sambhū sara sasādīnamādibyañjanānaṃ dvebhāvaṃ, tika taya tiṃsa vatādīnamādi ca, vatu vaṭudisādīnamantañca, u du ni-upasagga ta catu cha santasaddādesādiparañca, apadantā nākāradīghato yakārādi ca,

Yavataṃ talanādīna-mādeso ca sayādinaṃ;

Saha dhātvantassādeso, sīsakāro tapādito.

Chandānurakkhaṇe ca – ghara jhe dhaṃsu bhamādīnamādi ca, rassākārato vaggānaṃ catutthadutiyā ca iccevamādi.

Tattha pa pati paṭīsu tāva – idha pamādo idhappamādo, evaṃ appamādo, vippayutto, suppasanno, sammā padhānaṃ sammappadhānaṃ, rassattaṃ, appativattiyo, adhipatippaccayo, suppatiṭṭhito, appaṭipuggalo, vippaṭisāro, suppaṭipanno, suppaṭipatti.

Kamādidhātūsu – pakkamo, paṭikkamo, hetukkamo, ākamati akkamati, evaṃ parakkamati, yathākkamaṃ.

Pakkosati, paṭikkosati, anukkosati, ākosati, akkosati.

Akkuddho, atikkodho.

Dhanakkīto, vikkayo, anukkayo.

Paggaho, viggaho, anuggaho, niggaho, candaggaho, diṭṭhiggāho.

Pajjoto, vijjotati, ujjoto.

Kataññū, viññū, paññāṇaṃ, viññāṇaṃ, anuññā, manuññā, samaññā.

Avassayo, nissayo, samussayo.

Appassuto, vissuto, bahussuto, āsavā assavā.

Passambhanto, vissambhati.

Aṭṭassaro, vissarati, anussarati.

Passasanto, vissasanto, mahussasanto, āsāso assāso.

Avissajjento, vissajjento, pariccajanto, upaddavo, upakkiliṭṭho, mittaddu, āyabbayo, udabbahi iccādi.

Saramhāti kiṃ? Sampayutto, sampatijāto, sampaṭicchannaṃ, saṅkamanto, saṅgaho.

Ṭhāneti kiṃ? Mā ca pamādo, patigayhati, vacīpakopaṃ rakkheyya, ye pamattā yathā matā, manopakopaṃ rakkheyya, idha modati, pecca modati.

Tikādīsu – kusalattikaṃ, pītittikaṃ, hetuttikaṃ, vedanāttikaṃ, lokattayaṃ, bodhittayaṃ, vatthuttayaṃ. Ekattiṃsa, dvattiṃsa, catuttiṃsa. Sīlabbataṃ, subbato, sappītiko, samannāgato, punappunaṃ iccādi.

Vatu vaṭu disādīnamante yathā – vattati, vaṭṭati, dassanaṃ, phasso iccādi.

U du ni upasaggādiparesu – ukaṃso ukkaṃso. Dukaraṃ dukkaraṃ, nikaṅkho nikkaṅkhe.

Evaṃ uggataṃ, duccaritaṃ, nijjaṭaṃ, uññātaṃ, unnati, uttaro, dukkaro, niddaro, unnato, duppañño, dubbalo, nimmalo, uyyutto, dullabho, nibbatto, ussāho, dussaho, nissāro.

Tathā takkaro, tajjo, tanninno, tappabhavo, tammayo.

Catukkaṃ, catuddisaṃ, catuppādo, catubbidhaṃ, catussālaṃ.

Chakkaṃ, channavuti, chappadikā, chabbassāni.

Sakkāro, sakkato, saddiṭṭhi, sappuriso, mahabbalo.

Ṭhāneti kiṃ? Nikāyo, nidānaṃ, nivāso, nivāto, tato, catuvīsati, chasaṭṭhi.

Yakārādimhi – nīyyati, sūyyati, abhibhūyya, viceyya, vineyya, dheyyaṃ, neyyaṃ, seyyo, jeyyo, veyyākaraṇo.

Ādisaddena etto, ettāvatā.

Anākāraggahaṇaṃ kiṃ? Mālāya, dolāya, samādāya.

Ṭhāneti kiṃ? Upanīyati, sūyati, toyaṃ.

Yavatamādese – jāti andho, vipali āso, ani āyo, yadi evaṃ, api ekacce, api ekadā iccatra, ikārassa ‘‘ivaṇṇo yaṃ navā’’ti yakāre kate –

‘‘Sabbassa so dāmhi vā’’ti ito maṇḍūkagatiyā ti vattate.

41.Yavataṃ talanadakārānaṃ byañjanāni calañajakārattaṃ.

Yakāravantānaṃ talanadakārānaṃ saṃyogabyañjanāni yathākkamaṃ calañajakārattamāpajjante vā.

Kāraggahaṇaṃ yavataṃ sakāra ka ca ṭa pavaggānaṃ sakārakacaṭapavaggādesatthaṃ, tathā yavataṃ ta dha ṇakārānaṃ cha jhañakārādesatthañca, tato yavatamādesassa anena dvibhāvo.

Jaccandho, vipallāso, aññāyo, yajjevaṃ, appekacce appekadā.

ti kiṃ? Paṭisanthāravutyassa, bālyaṃ, ālasyaṃ.

Saramhāti kiṃ? Añāyo, ākāsānañcāyatanaṃ.

Tapādito simhi – tapassī, yasassī.

Chandānurakkhaṇe – nappajjahe vaṇṇabalaṃ purāṇaṃ, ujjugatesu seyyo, gacchanti suggatinti.

Vaggacatutthadutiyesu pana tasmiṃyevādhikāre ‘‘paradvebhāvo ṭhāne’’ti ca vattate.

Vaggacatutthadutiyānaṃ sadisavasena dvibhāve sampatte niyamatthamāha.

42.Vagge ghosāghosānaṃ tatiyapaṭhamā.

Saramhā parabhūtānaṃ vagge ghosāghosānaṃ byañjanānaṃ yathākkamaṃ vaggatatiya paṭhamakkharā dvibhāvaṃ gacchanti ṭhāneti ṭhānāsannavasena tabbagge tatiyapaṭhamāva honti.

Ettha ca sampatte niyamattā ghosāghosaggahaṇena catutthadutiyāva adhippetā, itarathā aniṭṭhappasaṅgosiyā. Tena ‘‘kataññū, tannayo, tammayo’’tiādīsu vaggapañcamānaṃ satipi ghosatte tatiyappasaṅgona hoti, ṭhānādhikārato vā.

Gharādīsu pa u du niādiparacatutthesu tāva – pagharati paggharati, evaṃ uggharati, ugghāṭeti, dugghoso, nigghoso, eseva cajjhānaphalo, paṭhamajjhānaṃ, abhijjhāyati, ujjhāyati, viddhaṃseti, uddhaṃsito, uddhāro, niddhāro, niddhano, niddhuto, vibbhanto, ubbhato, dubbhikkhaṃ, nibbhayaṃ, tabbhāvo, catuddhā, cabhubbhi, chaddhā, saddhammo, sabbhūto, mahaddhano, mahabbhayaṃ.

Yavata mādesādīsu – bojjhaṅgā, āsabbhaṃ, bujjhitabbaṃ, bujjhati.

Ṭhāneti kiṃ? Sīlavantassa jhāyino, ye jhānappasutā dhīrā, nidhānaṃ, mahādhanaṃ.

Rassākāratoparaṃ vaggadutiyesu – pañca khandhā pañcakkhandhā, evaṃrūpakkhandho, akkhamo, abhikkhaṇaṃ, avikkhepo, jātikkhettaṃ, dhātukkhobho, āyukkhayo. Setachattaṃ setacchattaṃ, evaṃ sabbacchannaṃ, vicchinnaṃ, bodhicchāyā, jambucchāyā, samucchedo. Tatra ṭhito tatraṭṭhito, evaṃ thalaṭṭhaṃ, jalaṭṭhaṃ, adhiṭṭhitaṃ, niṭṭhitaṃ, cattāriṭṭhānāni, garuṭṭhāniyo, samuṭṭhito, suppaṭṭhāno. Yasatthero, yattha, tattha, pattharati, vitthāro, abhitthuto, vitthambhito, anutthunaṃ, catuttho, kuttha. Papphoṭeti, mahapphalaṃ, nipphalaṃ, vipphāro, paripphuseyya, madhupphāṇitaṃ.

Ākārato – ākhāto ākkhāto, evaṃ taṇhākkhayo, āṇākkhettaṃ, saññākkhandho, āchādayati, ācchādayati, evaṃ ācchindati, nāvāṭṭhaṃ, āttharati, āpphoṭeti.

Saramhāti kiṃ? Saṅkhāro, taṅkhaṇe, sañchannaṃ, taṇṭhānaṃ, santhuto, tamphalaṃ.

Ṭhāneti kiṃ? Pūvakhajjakaṃ, tassa chaviyādīni chinditvā, yathā ṭhitaṃ, kathaṃ, kammaphalaṃ.

Nikamati, nipatti, nicayo, nicarati, nitaraṇaṃ iccatra – ‘‘do dhassa cā’’ti ettha caggahaṇassa bahulatthattā tena caggahaṇena yathāpayogaṃ bahudhā ādeso siyā.

Yathā – ni upasaggato kamu pada ci cara tarānaṃ paṭhamassa vaggadutiyo iminā dvittaṃ, nikkhamati, nipphatti, nicchayo, niccharati, nittharaṇaṃ.

Tathā bo vassa kuva diva siva vajādīnaṃ dvirūpassāti vakāradvayassa bakāradvayaṃ, yathā – kubbanto, evaṃ kubbāno, kubbanti, sadhātvantayādesassa dvittaṃ. Divati dibbati, evaṃ dibbanto, sibbati, sibbanto, pavajati pabbajati, pabbajanto, nivānaṃ nibbānaṃ, nibbuto, nibbindati, udabbayaṃ iccādi.

Lo rassa pari taruṇādīnaṃ kvaci. Paripanno palipanno, evaṃ palibodho, pallaṅkaṃ, taruṇo taluno, mahāsālo, māluto, sukhumālo.

Ṭo tassa dukkatādīnaṃ kvaci. Yathā – dukkataṃ dukkaṭaṃ, evaṃ sukaṭaṃ, pahaṭo, patthaṭo, uddhaṭo, visaṭo iccādi.

Ko tassa niyatādīnaṃ kvaci. Niyato niyako.

Yo jassa nijādissa vā, nijaṃputtaṃ niyaṃputtaṃ.

Ko gassa kulūpagādīnaṃ, kulūpago kulūpako.

Tathā ṇo nassa pa pariādito. Panidhānaṃ paṇidhānaṃ, evaṃ paṇipāto, paṇāmo, paṇītaṃ, pariṇato, pariṇāmo, ninnayo niṇṇayo, evaṃ uṇṇato, oṇato iccādi.

Patiaggi, patihaññati itīdha –

43.Kvaci paṭi patissa.

Patiiccetassa upasaggassa sare vā byañjane vā pare kvaci paṭiādeso hoti pubbassaralopo. Paṭaggi, paṭihaññati.

Kvacīti kiṃ? Paccattaṃ, patilīyati.

Puthajano puthabhūtaṃ itīdha ‘‘anto’’ti vattate.

44.Puthassubyañjane.

Puthaiccetassa anto saro ukāro hoti byañjane pare, dvittaṃ. Puthujjano, puthubhūtaṃ.

Byañjaneti kiṃ? Putha ayaṃ. ‘‘Puthassa a putha’’iti samāseneva siddhe puna antaggahaṇādhikārena kvaci aputhantassāpi uttaṃ sare.

Mano aññaṃ manuññaṃ, evaṃ imaṃ evumaṃ, paralopo, iti evaṃ itvevaṃ, ukārassa vakāro.

Avakāso, avanaddho, avavadati, avasānamitīdha –

‘‘Kvaci byañjane’’ti ca vattate.

45.O avassa.

Avaiccetassa upasaggassa okāro hoti kvaci byañjane pare. Okāso, onaddho, ovadati, osānaṃ.

Kvacīti kiṃ? Avasānaṃ, avasussatu.

Byañjaneti kiṃ? Avayāgamanaṃ, avekkhati.

Avagate sūriye, avagacchati, avagahetvā itīdha –

‘‘Avasse’’ti vattate oggahaṇañca.

46.Tabbiparītūpapade byañjane ca.

Avasaddassa upapade tiṭṭhamānassa tassokārassa viparīto ca hoti byañjane pare.

Tassa viparīto tabbiparīto, upoccāritaṃ padaṃ upapadaṃ, okāraviparītoti ukārassetaṃ adhivacanaṃ. Casaddo katthaci nivattanattho, dvittaṃ. Uggate sūriye, uggacchati, uggahetvā.

Atippakho tāva, parasataṃ, parasahassaṃ itīdha –

‘‘Āgamo’’ti vattate.

47.Kvaci o byañjane.

Byañjane pare kvaci okārāgamo hotīti atippa parasaddehi okārāgamo ‘‘yavamada’’iccādisutte casaddena atippato gakārāgamo ca.

Atippago kho tāva, parosataṃ, parosahassaṃ, ettha ‘‘sarā sare lopa’’nti pubbassaralopo.

Manamayaṃ, ayamayaṃ itīdha ‘‘manogaṇādīna’’nti vattate.

48.Etesamo lope.

Etesaṃ manogaṇādīnamanto ottamāpajjate vibhattilope kate.

Manomayaṃ, ayomayaṃ, evaṃ manoseṭṭhā, ayopatto, tapodhano, tamonudo, siroruho, tejokasiṇaṃ, rajojallaṃ, ahorattaṃ, rahogato.

Ādisaddena āpodhātu, vāyodhātu.

Sīhagatiyā dhikārato idha na bhavati, manamattena manacchaṭṭhānaṃ, ayakapallaṃ, tamavinodano, manaāyatanaṃ.

Iti byañjanasandhividhānaṃ niṭṭhitaṃ.

Niggahītasandhividhāna

Atha niggahītasandhi vuccate.

Taṇhaṃ karo, raṇaṃ jaho, saṃ ṭhito, jutiṃ dharo, saṃ mato itīdha ‘‘niggahīta’’nti adhikāro, ‘‘byañjane’’ti vattate.

49.Vaggantaṃ vā vagge.

Vaggabhūte byañjane pare niggahītaṃ kho vaggantaṃ vā pappotīti nimittānusvarānaṃ ṭhānāsannavasena tabbaggapañcamo hoti. Vavatthitavibhāsatthoyaṃ saddo. Tena ‘‘taṇhaṅkaro, raṇañjaho, saṇṭhito, jutindharo, sammato’’tiādīsu niccaṃ.

Taṅkaroti taṃ karoti, taṅkhaṇaṃ taṃkhaṇaṃ, saṅgaho saṃgaho, taṅghataṃ taṃ ghataṃ. Dhammañcare dhammaṃ care, tañchannaṃ taṃ channaṃ, tañjātaṃ taṃ jātaṃ, taññāṇaṃ taṃ ñāṇaṃ. Taṇṭhānaṃ taṃ ṭhānaṃ, taṇḍahati bhaṃ ḍahati. Tantanoti taṃ tanoti, tanthiraṃ taṃ thiraṃ, tandānaṃ taṃ dānaṃ, tandhanaṃ taṃ dhanaṃ, tanniccutaṃ taṃ niccutaṃ. Tampatto taṃ patto, tamphalaṃ taṃ phalaṃ, tesambodho tesaṃ bodho, sambhūto saṃbhūto, tammittaṃ taṃ mittaṃ. Kiṅkato kiṃ kato, dātuṅgato dātuṃ gatoti evamādīsu vikappena.

Idha na bhavati, na taṃ kammaṃ kataṃ sādhu, saraṇaṃ gacchāmi.

Sati copari ggahaṇe vijjhantare vā idha ggahaṇakaraṇamatthantaraviññāpanatthaṃ, tena niggahītassa saṃupasaggapumantassa le lakāro. Yathā – paṭisaṃlīno paṭisallīno, evaṃ paṭisallāṇo, sallakkhaṇā, sallekho, sallāpo, puṃliṅgaṃ pulliṅgaṃ.

Paccattaṃ eva, taṃ eva, tañhi tassa, evañhi vo itīdha ‘‘vā’’ti adhikāro.

50.Eheñaṃ.

Ekārahakāre pare niggahītaṃ kho ñakāraṃ pappoti vā, ekāre ñādesassa dvibhāvo.

Paccattaññevapaccattaṃ eva, taññeva taṃ eva, tañhi tassa tañhi tassa, evañhi vo evañhi vo.

Vavatthitavibhāsattā saddassa evahinipātato aññattha na hoti, yathā – evametaṃ, evaṃ hoti.

Saṃyogo, saṃyojanaṃ, saṃyato, saṃyācikāya, yaṃ yadeva, ānantarikaṃ yamāhu itīdha ‘‘ña’’miti vattate.

51.Sa ye ca.

Niggahītaṃ kho yakāre pare saha yakārena ñakāraṃ pappoti vā, ñādesassa dvittaṃ.

Saññogo saṃyogo, saññojanaṃ saṃyojanaṃ, saññato saṃyato, saññācikāya saṃyācikāya, yaññadeva yaṃ yadeva, ānantarikaññamāhu ānantarikaṃ yamāhu.

saddassa vavatthitavibhāsattāva saṃpadantato ca sabbanāmayakāraparato ca niggahītā aññattha na hoti. Yathā – etaṃ yojanaṃ, taṃ yānaṃ, saraṇaṃ yanti.

Ettha ca ‘‘saha ye cā’’ti vattabbe ‘‘sa ye cā’’ti vacanato suttantesu sukhuccāraṇatthamakkharalopopīti daṭṭhabbaṃ, tena paṭisaṅkhāya yoniso paṭisaṅkhā yoniso, sayaṃ abhiññāya sacchikatvā sayaṃ abhiññā sacchikatvā, pariyesanāya pariyesanātiādi sijjhati.

Taṃ ahaṃ brūmi, yaṃ āhu, dhanaṃ eva, kiṃ etaṃ, nindituṃ arahati, yaṃ aniccaṃ, taṃ anattā, etaṃ avoca, etaṃ eva iccatra –

52.Madā sare.

Niggahītassa kho sare pare makāradakārādesā honti vā. Ettha ca saddādhikārassa vavatthitavibhāsattā dakāro yatetasaddato parasseva.

Tamahaṃ brūmi, yamāhu, dhanameva, kimetaṃ, ninditumarahati, yadaniccaṃ, tadanattā, etadavoca, etadeva.

ti kiṃ? Taṃ ahaṃ, etaṃ eva, akkocchi maṃ avadhi maṃ.

Ettha ca madāti yogavibhāgena byañjanepi vā makāro. Tena ‘‘buddhama saraṇama gacchāmī’’tiādi sijjhati.

Tāsaṃ ahaṃ santike, vidūnaṃ aggaṃ, tassa adāsiṃ ahaṃ itīdha ‘‘sare’’ti vattate.

53.Kvaci lopaṃ.

Niggahītaṃ kho sare pare lopaṃ pappoti kvaci chandānurakkhaṇe sukhuccāraṇaṭṭhāne. Pubbassaralopo, parassa asaṃyogantassa dīgho.

Tāsāhaṃ santike, vidūnaggaṃ, tassa adāsāhaṃ, tathāgatāhaṃ, evāhaṃ, kyāhaṃ.

Kvacīti kiṃ? Evamassa, kimahaṃ.

Ariyasaccānaṃ dassanaṃ, etaṃ buddhānaṃ sāsanaṃ, saṃratto, saṃrāgo, saṃrambho, avisaṃhāro, ciraṃ pavāsiṃ, gantuṃ kāmo, gantuṃ mano itīdha ‘‘kvaci lopa’’nti vattate.

54.Byañjaneca.

Niggahītaṃ kho byañjane ca pare lopaṃ pappoti kvaci chandānurakkhaṇādimhi. Rakārahakāresu upasaggantassa dīgho.

Ariyasaccāna dassanaṃ, etaṃ buddhāna sāsanaṃ, sāratto, sārāgo, sārambho, avisāhāro, cirappavāsiṃ, dvittaṃ, gantukāmo, gantumano.

Kvacīti kiṃ? Etaṃ maṅgalamuttamaṃ.

Kataṃ iti, kiṃ iti, abhinanduṃ iti, uttattaṃ iva, cakkaṃ iva, kaliṃ idāni, kiṃ idāni, tvaṃ asi, idaṃ api, uttariṃ api, dātuṃ api, sadisaṃ eva itīdha ‘‘niggahītamhā, lopa’’nti ca vattate.

55.Paro vā saro.

Niggahītamhā paro saro lopaṃ pappoti vā. Niggahītassa vaggantattaṃ.

Katanti, kinti, abhinandunti, uttattaṃva, cakkaṃva, kalindāni, kindāni, tvaṃsi, idampi, uttarimpi, dātumpi, sadisaṃva.

ti kiṃ? Kataṃ iti, kimiti, dātumapi, sāmaṃ eva.

Ayampi saddassa vavatthitavibhāsattā itīvīdānisīpevādito aññattha na hoti. Yathā – ahaṃ ettha, etaṃ ahosi.

Evaṃ assa te āsavā, pupphaṃ assā uppajjati itīdha sare pare lutte vipariṇāmena ‘‘parasmiṃ, sare, lutte’’ti ca vattate.

56.Byañjanoca visaññogo.

Niggahītamhā parasmiṃ sare lutte byañjano saññogo ce, visaññogova hotīti saṃyogekadesassa purimabyañjanassa lopo.

Dvinnaṃ byañjanānamekatra ṭhiti saññogo, idha pana saṃyujjatīti saññogo, purimo vaṇṇo, vigato saññogo assāti visaññogo, paro.

Evaṃ sa te āsavā, pupphaṃsā uppajjati.

Lutteti kiṃ? Evamassa.

Casaddena tiṇṇaṃ byañjanānaṃ sarūpasaṃyogopi visaññogo hoti. Yathā – agyāgāraṃ, vutyassa.

Cakkhu udapādi, ava siro, yāvacidha bhikkhave, aṇuthūlāni, ta sampayuttā ibhīdha ‘‘sare, āgamo, kvaci, byañjane’’ti ca vattate.

57.Niggahitañca.

Niggahītañca āgamo hoti sare vā byañjane vā kvaci sukhuccāraṇaṭṭhāne. Niggahītassa rassānugatattā rassatoyevāyaṃ.

Cakkhuṃ udapādi, avaṃsiro, yāvañcidha bhikkhave, aṇuṃthūlāni, taṃsampayuttā, evaṃ taṅkhaṇe, taṃsabhāvo.

Kvacīti kiṃ? Na hi etehi, idha ceva.

Evaṃ vutte, taṃ sādhu, ekaṃ samayaṃ bhagavā, aggiṃva sanamaṃ itīdha lopādesakāriye sampatte yebhuyyena tadapavādatthamāha.

58.Aṃbyañjane niggahītaṃ.

Niggahītaṃ kho byañjane pare aṃiti hoti.

Akāro uccāraṇattho, ‘‘saralopo’’tiādinā pubbassaralopo vā.

Evaṃ vutte, taṃ sādhu, ekaṃ samayaṃ bhagavā, aggiṃva sandhamaṃ.

Idha avuttavisesānampi vuttanayātidesatthamatidesamāha.

59.Anupadiṭṭhānaṃ vuttayogato.

Ye idha amhehi visesato na upadiṭṭhā upasagganipātādayo, tesaṃ vuttayogato vuttanayena sarasandhādīsu vuttanayānusārena rūpasiddhi veditabbā.

Tena ‘‘do dhassa cā’’ti sutte casaddena pariyādīnaṃ rahanādivaṇṇassa vipariyayo yavādīhi, yathā – pariyudāhāsi payirudāhāsi, ariyassa ayirassa, bahvābādho bavhābādho, na abhineyya anabhineyya.

‘‘Taṃ imināpi jānāthā’’ti ettha ‘‘paro vā saro’’ti sare lutte ‘‘tatrākāro’’ti yogavibhāgena akāro niggahītassa dakāro, tadamināpi jānātha iccādi.

Iti niggahītasandhividhānaṃ niṭṭhitaṃ.

Saññāvidhānaṃ sarasandhi sandhi,

Nisedhanaṃ byañjanasandhi sandhi;

Yo niggahītassa ca sandhikappe,

Sunicchayo sopi mayettha vutto.

Iti rūpasiddhiyaṃ sandhikaṇḍo

Paṭhamo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app