4. Taddhitakaṇḍa

4. Taddhitakaṇḍa Apaccataddhita 232.Vāṇapacce. Chaṭṭhantā saddā ‘‘tassāpacca’’miccasmiṃ atthe ṇo vā hoti. Vāti vākyatthaṃ. Ṇenevāpaccatthassa vuttattā apaccasaddāppayogo. ‘‘Tesaṃ vibhatyā’’ do tesaṃgahaṇena vibhattilopo.

ĐỌC BÀI VIẾT

3. Samāsakaṇḍa

3. Samāsakaṇḍa Samāsalakkhaṇādi 202. Nāmānaṃ samāso yuttatthotyadhikāro. Samāsoti bhinnatthānaṃ padāna mekatthatā. Yuttatthoti aññamaññasambandhattho. Vibhāsātyadhikātabbaṃ vākyatthaṃ. Kammadhārayasamāsa 203. ‘‘Mahanto ca so vīro cā’’ti vākye –

ĐỌC BÀI VIẾT

2. Nāmakaṇḍa

2. Nāmakaṇḍa Pulliṅga 47. ‘‘Jinavacanayuttaṃ hī’’ti sabbatthādhikāro. Liṅgañca nipaccate. Dhātuppaccayavibhattivajjitamatthayuttaṃ saddarūpaṃ liṅgaṃ nāma, jinavacanayoggaṃ liṅgaṃ idha ṭhapīyati nipphādīyati ca. 48. Buddhaiti ṭhite

ĐỌC BÀI VIẾT

Bālāvatāra

Namo tassa bhagavato arahato sammāsambuddhassa. Bālāvatāra Paṇāma [Ka] Sabbaṃ niruttipathapāragataṃ sabuddhaṃ, Buddhaṃ tilokatilakaṃ hatapāpadhammaṃ; Dhammaṃ vimuttisukhadaṃ vihatāghasaṃghaṃ, Saṃghaṃ ca niccamabhivandiya

ĐỌC BÀI VIẾT

Ṭhāyībhāvaniddesa

Ṭhāyībhāvaniddesa Ratiṭhāyībhāva 356. Rammadesakalākāla-vesādipaṭisevanā; Yuvāna’ññoññarattānaṃ, pamodorati ruccate. 356. Siṅgārādayo vibhāgato dassetumāha ‘‘ramme’’ccādi. Tattha ‘‘rammadesa’’iccādinā uddīpanavibhāvā dassitā. ‘‘Yuvāna’’nti iminā ālambaṇavibhāvo. Itthī hi purisassa, puriso

ĐỌC BÀI VIẾT

5. Bhāvāvabodhapariccheda

5. Bhāvāvabodhapariccheda 338. Paṭibhānavatā loka-vohāra’manusārinā; Tato’cityasamullāsa-vedinā kavinā paraṃ. 338. Tadeva yathāpaṭiññātamalaṅkāravibhāgaṃ bodhetvā sampati rasavantālaṅkārappasaṅgenādhigataṃ rasaṃ sakala saṃsāradukkhanissa raṇekanimittavimuttirasekarasavisuddhasaddhammāgamaviggāhasappīṇanoṇatamatīnaṃ paramasaddhālūnamanadhigatattepi lakkhaṇamattena lokavohārakosallamattapariggahāya

ĐỌC BÀI VIẾT

4. Atthālaṅkārāvabodhapariccheda

4. Atthālaṅkārāvabodhapariccheda 164. Atthālaṅkārasahitā, saguṇā bandhapaddhati; Accantakantā kantāva[yatoaccantakantāva (ka.)], vuccantete tato’dhunā. 164. Evaṃ saddālaṅkāre paricchijja sampatyatthālaṅkāraṃ bodhayitumāha ‘‘atthālaṅkāra’’iccādi. Saguṇā yathāvuttehi pasādādīhi saddaguṇehi sahitā bandhapaddhati kabbaracanaṃ. Alaṅkarīyati kantiṃ

ĐỌC BÀI VIẾT

2. Dosaparihārāvabodhaparicchedavaṇṇanā

2. Dosaparihārāvabodhaparicchedavaṇṇanā 68. Kadāci kavikosallā, virodho sakalopya’yaṃ; Dosasaṅkhyamatikkamma, guṇavīthiṃ vigāhate. 69. Tena vuttavirodhāna-mavirodho yathā siyā; Tathā dosaparihārā-vabodho dāni nīyate. 68-69.

ĐỌC BÀI VIẾT

1. Dosāvabodha Paṭhamapariccheda

Namo tassa bhagavato arahato sammāsambuddhassa. Subodhālaṅkāraṭīkā Ganthārambhakathā Yo pādanīrajavarodararādhitena […rādikena (ka.)], Lokattayena’vikalena nirākulena; Viññāpayī nirupameyyatamattano taṃ, Vande munindamabhivandiya vandanīyaṃ. Patto sapattavijayo jayabodhimūle,

ĐỌC BÀI VIẾT

5. Bhāvāvabodha-pañcamapariccheda

5. Bhāvāvabodha-pañcamapariccheda 338. Paṭibhānavatā loka, vohāra’manusārinā; Tato’citya samullāsa, vedinā kavinā paraṃ. 339. Ṭhāyisambandhino bhāva, vibhāvā sā’nubhāvakā; Sambajjhanti nibandhā te, rasa’ssādāya

ĐỌC BÀI VIẾT

4. Atthālaṅkārāvabodha-catutthapariccheda

4. Atthālaṅkārāvabodha-catutthapariccheda 164. Atthālaṅkārasahitā, saguṇā bandhapaddhati; Accantakantā kantā [yato accantakantā (ka.)] va vuccante te tato’dhunā. 165. Sabhāva, vaṅkavuttīnaṃ, bhedā dvidhā alaṃkriyā; Paṭhamā tattha vatthūnaṃ, nānāvatthā’vibhāvinī.

ĐỌC BÀI VIẾT

3. Guṇāvabodha-tatiyapariccheda

3. Guṇāvabodha-tatiyapariccheda Anusandhi 116. Sambhavanti guṇā yasmā, dosāne’va’matikkame; Dassessaṃ te tato dāni, sadde sambhūsayanti ye. Saddālaṅkāra uddesa 117. Pasādo’jo, madhuratā, samatā,

ĐỌC BÀI VIẾT

3. Sāmaññakaṇḍa

3. Sāmaññakaṇḍa 1. Visesyādhīnavaggavaṇṇanā 691.Iha vakkhamāne sāmaññakaṇḍe sāṅgopāṅgehi aṅgaupāṅgadvayasahitehi visesyādhīnehi visesyāyattehi visesanasaddehi sobhanādīhi saṃkiṇṇehi aññamaññavijātiyatthehi dabbakriyāguṇādīhi anekatthehi samayavaṇṇādīhi abyayehi cirassamādīhi ca kamā kamato vaggā kathyante, te ca pubbavaggasannissayā, tathā hi sobhanādayo devamanussādīsu visesanabhāvena sambandhā, kriyādayo tu

ĐỌC BÀI VIẾT

2. Dosaparihārāvabodha-dutiyapariccheda

2. Dosaparihārāvabodha-dutiyapariccheda 68. Kadāci kavikosallā, virodho sakalo pya’yaṃ; Dosasaṅkhya matikkamma, guṇavīthiṃ vigāhate. 69. Tena vuttavirodhāna, mavirodho yathā siyā; Tathā dosaparihārā,

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app