8. Itthiliṅganāmikapadamālā

Atha itthiliṅgesu ākārantassa bhūdhātumayassa pakatirūpabhūtassa bhāvikāsaddassa nāmikapadamālāyaṃ vattabbāyampi pasiddhassa tāva kaññāsaddassa nāmikapadamālaṃ vakkhāma –

Kaññā, kaññā, kaññāyo. Kaññaṃ, kaññā, kaññāyo. Kaññāya, kaññāhi, kaññābhi. Kaññāya, kaññānaṃ. Kaññāya, kaññāhi, kaññābhi. Kaññāya, kaññānaṃ. Kaññāya, kaññāyaṃ, kaññāsu. Bhoti kaññe, bhotiyo kaññā, kaññāyo. Ayamamhākaṃ ruci.

Ettha ‘‘kaññā’’ti ekavacanabahuvacanavasena vuttaṃ, niruttipiṭake bahuvacanavasena vutto nayo natthi. Tathā hi tattha ‘‘saddhā tiṭṭhati, saddhāyo tiṭṭhanti. Saddhaṃ passati, saddhāyo passatī’’ti ettakameva vuttaṃ, ‘‘saddhā’’ti bahuvacanaṃ na āgataṃ. Kiñcāpi nāgataṃ, tathāpi ‘‘bāhā paggayha pakkanduṃ, sivikaññā samāgatā. Ahetu appaccayā purisassa saññā uppajjantipi nirujjhantipī’’tiādipāḷidassanato bāhākaññā saññāsaddādīnaṃ bahuvacanatā gahetabbā. Cūḷaniruttiyaṃ ‘‘bhoti kaññe, bhoti kaññā’’ti dve ekavacanāni vatvā ‘‘bhotiyo kaññāyo’’ti ekaṃ bahuvacanaṃ vuttaṃ. Niruttipiṭake pana ‘‘bhoti saddhā’’ti ekavacanaṃ vatvā ‘‘bhotiyo saddhāyo’’ti ekaṃ bahuvacanaṃ vuttaṃ. Mayaṃ panettha ‘‘ehi bāle khamāpehi, kusarājaṃ mahabbalaṃ. Phussatī varavaṇṇābhe. Ehi godhe nivattassū’’tiādipāḷidassanato ‘‘bhoti kaññe, bhotiyo kaññā, kaññāyo’’ti evaṃpakārāniyeva ālapanekavacanabahuvacanāni icchāma. Ettha ‘‘bhoti kaññe’’ti ayaṃ nayo ammādīsu mātādīsu ca na labbhati.

Bhāvikā, bhāvikā, bhāvikāyo. Bhāvikaṃ, bhāvikā, bhāvikāyo. Bhāvikāya, bhāvikāhi, bhāvikābhi. Bhāvikāya, bhāvikānaṃ. Bhāvikāya, bhāvikāhi, bhāvikābhi. Bhāvikāya, bhāvikānaṃ. Bhāvikāya, bhāvikāyaṃ, bhāvikāsu. Bhoti bhāvike, bhotiyo bhāvikā, bhāvikāyo.

Evaṃ heṭṭhuddiṭṭhānaṃ sabbesaṃ bhūdhātumayānaṃ ‘‘bhāvanā vibhāvanā’’iccevamādīnaṃākārantapadānaṃ aññesañcākārantapadānaṃ nāmikapadamālā yojetabbā. Etthaññāni ākārantapadāni nāma saddhādīni.

Saddhā medhā paññā vijjā, cintā mantā taṇhā’bhijjhā;

Icchā pucchā jāyā māyā, mettā mattā sikkhā saṅkhā.

Jaṅghā bāhā gīvā jivhā, vācā chāyā gaṅgā nāvā;

Niddā kantā sālā mālā, velā vīṇā bhikkhā lākhā.

Gāthā senā lekhā’pekkhā, āsā pūjā esā kaṅkhā;

Aññā muddā khiḍḍā bhassā, bhāsā kīḷā sattā cetā.

Pipāsā vedanā saññā, cetanā tasiṇā pajā;

Devatā vaṭṭakā godhā, balākā vasudhā sabhā.

Ukkā sephālikā sikkā, salākā vālikā sikhā;

Kāraṇā visikhā sākhā, vacā vañjhā jaṭā ghaṭā.

Pīḷā soṇḍā vitaṇḍā ca, karuṇā vanitā latā;

Kathā nindā sudhā rādhā, vāsanā siṃsapā papā.

Pabhā sīmā khamā ejā,

Khattiyā sakkharā surā;

Dolā tulā silā līlā,

Lāle’ḷā mekhalā kalā.

Vaḷavā suṇisā mūsā, mañjūsā sulasā disā;

Nāsā juṇhā guhā īhā, lasikā parisā nisā;

Mātikiccādayo ceva, bhāvikāpadasādisā.

Ammannambā ca tātā ca, kiñcideva samā siyuṃ;

Mātā dhītā panattādī, puthageva ito siyuṃ.

Parisāsaddassa pana sattamīṭhāne ‘‘parisāya, parisāyaṃ, parisati, parisāsū’’ti yojetabbaṃ ‘‘ekamidaṃ bho gotama samayaṃ todeyyassa brāhmaṇassa parisati parūpārambhaṃ vattentī’’ti pāḷidassanato. Ammādīnaṃ pana ‘‘ammā, ammā, ammāyo’’tiādinā kaññānayena vatvā avasāne ‘‘bhoti amma, bhoti ammā, bhotiyo ammā, ammāyo’’tiādinā yojetabbaṃ.

Mātā, mātā, mātaro. Mātaraṃ, mātaro. Mātarā, mātuyā, matyā, mātūhi, mātūbhi. Mātu, mātuyā, matyā, mātarānaṃ, mātānaṃ, mātūnaṃ. Mātarā, mātuyā, matyā, mātūhi, mātūbhi. Mātu, mātuyā, matyā, mātarānaṃ, mātānaṃ, mātūnaṃ. Mātari, mātuyā, matyā, mātuyaṃ, matyaṃ, mātūsu. Bhoti mātā, bhotiyo mātā, mātaro.

Ettha pana yasmā pāḷiyaṃ itthiliṅgānaṃ sakārantāni rūpāni ehi ebhi esukārantādīni ca enantādīni ca na dissanti, tasmā kehici vuttānipi ‘‘mātussa mātarehī’’tiādīni na vuttāni, esa nayo itaresupi. ‘‘Yaṃkiñcitthikataṃ puññaṃ, mayhañca mātuyā ca te. Anuññāto ahaṃ matyā’’ti pāḷidassanato pana karaṇasampadānanissakkasāmibhummavacanaṭṭhāne ‘‘mātuyā, matyā’’ti ca vuttaṃ itthiliṅgaṭṭhāne samānagatikattā tesaṃ vacanānaṃ. Tathā hi ummādantijātake ‘‘matyā’’ti padaṃ pañcamītatiyekavacanavasena āgataṃ, yathā pana ‘‘khattiyā’’ti padaṃ majjhasaralopavasena ‘‘khatyā’’ti bhavati, tathā ‘‘mātuyā mātuya’’nti ca padaṃ ‘‘matyā, matya’’nti bhavati, ayaṃ nayo dhītusaddādīsu na labbhati.

Dhītā, dhītā, dhītaro. Dhītaṃ, dhītaraṃ, dhītaro. Dhītuyā, dhītūhi, dhītūbhi. Dhītu, dhītuyā, dhītarānaṃ, dhītānaṃ, dhītūnaṃ. Dhītarā, dhītuyā, dhītūhi, dhītūbhi. Dhītu, dhītuyā, dhītarānaṃ, dhītānaṃ, dhītūnaṃ. Dhītari, dhītuyā, dhītuyaṃ, dhītūsu. Bhoti dhītu, bhoti dhītā, bhotiyo dhītā, dhītaro. Ettha pana.

‘‘Jāliṃ kaṇhājinaṃ dhītaṃ, maddideviṃ patibbataṃ;

Cajamāno na cintesiṃ, bodhiyāyeva kāraṇā’’ti

Pāḷiyaṃ ‘‘dhīta’’nti dassanato upayogavacanaṭṭhāne ‘‘dhīta’’nti vuttaṃ, tasmā idaṃ sārato gahetabbaṃ, tathā pāḷiyaṃ ‘‘assamaṇī hoti asakyadhītarā’’ti samāsapadassa dassanato tatiyekavacanantapadasadisaṃ ‘‘seṭṭhidhītarā’’tiādikaṃ paṭhamekavacanantampi samāsapadaṃ gahetabbameva, niruttipiṭake pana ‘‘mātā dhītā’’ti padadvayaṃ saddhānaye pakkhitta, tamamhehi ‘‘saddhāyā’’ti padassa viya ‘‘mātāyā’’tiādīnaṃ pāḷiādīsu byāse adassanato visuṃ gahitaṃ samāseyeva hi īdisiṃ saddagatiṃ passāma ‘‘rājamātāya rājadhītāya seṭṭhidhītāyā’’ti. Evaṃ kaññānayopi ekadesena labbhati, tathā ‘‘acchariyaṃ nandamāte, abbhutaṃ nandamāte’’ti pāḷiyaṃ ‘‘nandamāte’’ti dassanato ‘‘bhoti rājamāte, bhoti rājadhīte’’ti evamādinayopi labbhati, tatra nandamāteti nandassa mātā nandamātā, bhoti nandamāte, evaṃ samāseyeva īdisī saddagati hoti, tasmā samāsapadatte ‘‘mātu dhītu duhitu’’iccetesaṃ pakatirūpānaṃ dve koṭṭhāsā gahetabbā paṭhamaṃ dassitarūpakoṭṭhāso ca kaññānayo rūpakoṭṭhāso cāti. Nattādīni padāni na kevalaṃ pulliṅgāniyeva honti, atha kho itthiliṅgānipi. Tathā hi ‘‘visākhāya nattā kālaṅkatā hoti. Catasso mūsikā gādhaṃ kattā, no vasitā’’tiādīni payogāni sāsane dissanti.

Nattā, nattā, nattāro. Nattaṃ, nattāraṃ, nattāro. Nattārā, nattuyā, nattūhi, nattūbhi. Nattu, nattuyā, nattārānaṃ nattānaṃ, nattūnaṃ. Nattārā, nattuyā, nattūhi, nattūbhi. Nattu, nattuyā, nattārānaṃ, nattānaṃ, nattūnaṃ. Nattari, nattuyā, nattuyaṃ, nattūsu. Bhoti natta, bhoti nattā, bhotiyo nattā, nattāro.

Evaṃ ‘‘kattā vasitā bhāsitā’’ iccādīsupi samāsapadatte pana ‘‘rājamātāya nandamāte’’tiādīni viya ‘‘rājanattāya, rājanatte’’tiādīni rūpāni bhavanti.

Savinicchayoyaṃ ākārantukārantitthiliṅgānaṃ pakatirūpassa nāmikapadamālāvibhāgo.

Ākārantukārantatāpakatikaṃ

Ākārantitthiliṅgaṃ niṭṭhitaṃ.

Idāni bhūmipadādīnaṃ nāmikapadamālaṃ vakkhāma pubbācariyamataṃ purecaraṃ katvā –

Ratti, rattī, rattiyo. Rattiṃ, rattī, rattiyo. Rattiyā, rattīhi, rattībhi. Rattiyā, rattīnaṃ. Rattiyā, rattīhi, rattībhi. Rattiyā, rattīnaṃ. Rattiyā, rattiyaṃ, rattīsu. Bhoti ratti, bhotiyo rattiyo. Yamakamahātheramataṃ.

‘‘Bhūmi, bhūmī, bhūmiyo. Bhūmiṃ, bhūmī, bhūmiyo’’ti sabbaṃ neyyaṃ. Evaṃ ‘‘bhūti satti patti vutti mutti kitti khanti titti siddhi iddhi vuddhi suddhi buddhi bodhi pīti nandi mati asani vasani sati gati vuḍḍhi yuvati aṅguli bondi diṭṭhi tuṭṭhi nābhi’’ iccādīnampi nāmikapadamālā yojetabbā. Apica ‘‘ratyo amoghā gacchanti. Divā ca ratto ca haranti ye baliṃ. Na bhūmyā caturaṅgulo. Seti bhūmyā anutthunaṃ. Bhūmyā so patitaṃ pāsaṃ. Gīvāya paṭimuñcati. Imā ca nabhyo satarājicittitā. Sateratā vijjurivappabhāsare’’ti evamādīnaṃ payogānaṃ dassanato ratti bhūmi nābhisaddādīnaṃ ayampi nāmikapadamālāviseso veditabbo. Kathaṃ?

Ratti, rattī, rattiyo, ratyo. Rattiṃ, rattī, rattiyo, ratyo. Rattiyā, ratyā, rattīhi, rattībhi. Rattiyā, ratyā, rattīnaṃ. Rattiyā, ratyā, rattīhi, rattībhi. Rattiyā, ratyā, rattīnaṃ. Rattiyā, ratyā, rattiyaṃ ratyaṃ, ratto, rattīsu. Bhoti ratti, bhotiyo rattī, rattiyo, ratyo.

Ettha ‘‘ratto’’ti rūpanayaṃ vajjetvā ‘‘bhūmi, bhūmī, bhūmiyo, bhūmyo’’ti sabbaṃ neyyaṃ.

Nābhi, nābhī, nābhiyo, nabhyo. Nābhiṃ, nābhī, nābhiyo, nabhyo. Nābhiyā, nabhyā, nābhīhi, nābhībhi. Nābhiyā, nabhyā, nābhīnaṃ. Nābhiyā, nabhyā, nābhīhi, nābhībhi. Nābhiyā, nabhyā, nābhīnaṃ. Nābhiyā, nabhyā, nābhiyaṃ, nabhyaṃ, nābhīsu. Bhoti nābhi, bhotiyo nābhī, nābhiyo, nabhyo.

Bodhi, bodhī, bodhiyo, bojjho. Bodhiṃ, bodhiyaṃ, bojjhaṃ, bodhī, bodhiyo, bojjho. Bodhiyā, bojjhā, bodhīhi, bodhībhi. Bodhiyā, bojjhā, bodhīnaṃ. Bodhiyā, bojjhā, bodhīhi, bodhībhi. Bodhiyā, bojjhā, bodhīnaṃ. Bodhiyā, bojjhā, bodhiyaṃ, bojjhaṃ, bodhīsu. Bhoti bodhi, bhotiyo bodhī, bodhiyo, bojjho.

Ettha pana ‘‘bujjhassu jina bodhiyaṃ. Aññatra bojjhā tapasā’’ti vicitrapāḷinayadassanato vicitranayā nāmikapadamālā vuttā. Sabbopi cāyaṃ nayo aññatthāpi yathārahaṃ yojetabbo.

Savinicchayoyaṃ ikārantitthiliṅgānaṃ pakatirūpassa nāmikapadamālāvibhāgo.

Ikārantatāpakatikaṃ ikārantitthiliṅgaṃ

Niṭṭhitaṃ.

Idāni bhūrīsaddādīnaṃ nāmikapadamālaṃ vakkhāma pubbācariyamataṃ purecaraṃ katvā –

Itthī, itthī, itthiyo. Itthiṃ, itthī, itthiyo. Itthiyā, itthīhi, itthībhi. Itthiyā, itthīnaṃ. Itthiyā, itthīhi, itthībhi. Itthiyā, itthīnaṃ. Itthiyā, itthiyaṃ, itthīsu. Bhoti itthi, bhotiyo itthiyo. Yamakamahātheramataṃ.

‘‘Bhūrī, bhūrī, bhūriyo. Bhūriṃ, bhūrī, bhūri yo’’ti itthiyā samaṃ. Evaṃ bhūtī bhotī vibhāvinī iccādīnaṃ bhūdhātumayānaṃ aññesañca īkārantasaddānaṃ nāmikapadamālā yojetabbā. Etthaññe īkārantasaddā nāma –

‘‘Mātulānī ca bhaginī, bhikkhunī sāmugī ajī;

Vāpī pokkharaṇī devī, nāgī yakkhinī rājinī.

Dāsī ca brāhmaṇī muṭṭha-ssatinī sīghayāyinī;

Sākiyānī’’ti cādīni, payogāni bhavanti hi.

Tatra ‘‘pokkharaṇī dāsī, brāhmaṇi’’ccādinaṃ gati;

Aññathāpi siyā gāthā-cuṇṇiyesu yathārahaṃ.

‘‘Kusāvatī’’tiādīnaṃ, gāthāsveva visesato;

Rūpāni aññathā honti, ekavacanato vade.

‘‘Kāsī avantī’’iccādī, bahuvacanato vade;

‘‘Candavatī’’tiādīni, payogassānurūpato.

Tathā hi ‘‘pokkharañño sumāpitā. Tā ca sattasatā bhariyā, dāsyo sattasatāni ca. Dārake ca ahaṃ nessaṃ , brāhmaṇyā paricārake. Najjo sandanti. Najjā nerañjarāya tīre. Lakkhyā bhava nivesanaṃ.

Bārāṇasyaṃ mahārāja, kākarājā nivāsako;

Asītiyā sahassehi, supatto parivārito.

Rājā yathā vessavaṇo naḷiñña’’nti

Evamādīnaṃ pāḷīnaṃ dassanato pokkharaṇī iccādīnaṃ nāmikapadamālāyo savisesā yojetabbā. Kathaṃ? ‘Pokkharaṇī, pokkharaṇī, pokkharaṇiyo, pokkharañño. Pokkharaṇi’’ntiādinā vatvā karaṇasampadānanissakkasāmivacanaṭṭhāne ‘‘pokkharaṇiyā, pokkharaññā’’ti ekavacanāni vattabbāni. Bhummavacanaṭṭhāne pana ‘‘pokkharaṇiyā, pokkharaññā, pokkharaṇiyaṃ, pokkharañña’’nti ca ekavacanāni vattabbāni. Sabbattha ca padāni paripuṇṇāni kātabbāni. Tathā ‘‘dāsī, dāsī, dāsiyo, dāsyo. Dāsiṃ, dāsiyaṃ, dāsī, dāsiyo, dāsyo’’ti vatvā karaṇavacanaṭṭhānādīsu ‘‘dāsiyā, dāsyā’’ti ekavacanāni vattabbāni. Bhummavacanaṭṭhāne pana ‘‘dāsiyā, dāsyā, dāsiyaṃ, dāsya’’nti ca ekavacanāni vattabbāni. Sabbattha padāni paripuṇṇāni kātabbāni. Ettha pana ‘‘yaṭṭhiyā paṭikoṭeti, ghare jātaṃva dāsiyaṃ. Phusissāmi vimuttiya’’nti payogānaṃ dassanato aṃvacanassa yamādesavasena ‘‘dāsiya’’nti vuttaṃ. Tesu ca ‘‘ghare jātaṃva dāsiya’’nti ettha aṃvacanassa yamādesato aññopi saddanayo labbhati. Kathaṃ? Yathā daharī eva ‘‘dahariyā’’ti vuccati, evaṃ dāsī eva ‘‘dāsiyā’’ti.

Ettha pana ‘‘passāmi vohaṃ dahariṃ, kumāriṃ cārudassana’’nti ca ‘‘ye taṃ jiṇṇassa pādaṃsu, evaṃ dahariyaṃ sati’’nti ca pāḷi nidassanaṃ , upayogavacanicchāya ‘‘dāsiya’’nti vuttaṃ, imasmiṃ panādhippāye ‘‘dāsiyā, dāsiyā, dāsiyāyo. Dāsiyaṃ, dāsiyā, dāsiyāyo. Dāsiyāyā’’ti kaññānayeneva nāmikapadamālā bhavati ‘‘kumāriyā’’ti saddasseva. Tathā hi ‘‘kumāriye upaseniye’’ti pāḷi dissati. Tathā ‘‘pupphavatiyā, pupphavatiyaṃ, pupphavatiyāya, pupphavatiyāyaṃ, bhoti pupphavatiye’’ti kaññānayanissitena ekavacananayena nāmikapadamālā bhavati.

Ettha pana ‘‘atīte ayaṃ bārāṇasī pupphavatiyā nāma ahosi. Rājāsi luddakammo, ekarājā pupphavatiyāyaṃ. Uyyassu pubbena pupphavatiyāyā’’ti pāḷi ca aṭṭhakathāpāṭho ca nidassanaṃ. Aparo nayo – ‘‘dāsiyā dahariyā kumāriyā’’tiādīsu kakārassa yakārādesopi daṭṭhabbo. Brāhmaṇīsaddassa tu ‘‘brāhmaṇī, brāhmaṇī, brāhmaṇiyo, brāhmaṇyo. Brāhmaṇi’’ntiādīni vatvā karaṇavacanaṭṭhānādīsu ‘‘brāhmaṇiyā, brāhmaṇyā’’ti ekavacanāni vattabbāni, sabbattha ca padāni paripuṇṇāni kātabbāni. Nadīsaddassa ‘‘nadī, nadī, nadiyo, najjo. Nadi’’ntiādinā vatvā ‘‘nadiyā, najjā’’ti ca ‘‘nadiyaṃ, najja’’nti ca vattabbaṃ, sabbattha ca padāni paripuṇṇāni kātabbāni. Itthiliṅgesu hi paccattabahuvacane diṭṭheyeva upayogabahuvacanaṃ anāgatampi diṭṭhameva hoti, tathā upayogabahuvacane diṭṭheyeva paccattabahuvacanaṃ anāgatampi diṭṭhameva hoti, karaṇasampadānanissakkasāmibhummavacanānampi aññatarasmiṃ diṭṭheyeva aññataraṃ diṭṭhameva hoti. Tathā hi ‘‘dāsā ca dāsyo anujīvino cā’’ti ettha ‘‘dāsyo’’ti paccattabahuvacane diṭṭheyeva aparampi ‘‘dāsyo’’ti upayogabahuvacanaṃ taṃsadisattā diṭṭhameva hoti.

‘‘Sakko ca me varaṃ dajjā, so ca labbhetha me varo;

Ekarattaṃ dvirattaṃ vā, bhaveyyaṃ abhipārako;

Ummādantyā ramitvāna, sivirājā tato siya’’nti

Ettha ‘‘ummādantyā’’ti karaṇavacane diṭṭheyeva taṃsadisāni sampadānanissakkasāmibhummavacanānipi diṭṭhāniyeva honti. ‘‘Brāhmaṇyā paricārake’’ti ettha ‘‘brāhmaṇyā’’ti sāmivacane diṭṭheyeva taṃsadisāni karaṇasampadānanissakkabhummavacanānipi diṭṭhāniyeva honti. ‘‘Seti bhūmyā anutthuna’’nti ettha ‘‘pathabyā cārupubbaṅgī’’ti ettha ca ‘‘bhūmyā, pathabyā’’ti sattamiyā ekavacane diṭṭheyeva taṃsadisāni karaṇasampadānanissakkasāmivacanānipi diṭṭhāniyeva honti. ‘‘Bārāṇasyaṃ mahārājā’’ti ettha ‘‘bārāṇasya’’nti bhummavacane diṭṭheyeva taṃsadisāni aññānipi ‘‘brāhmaṇyaṃ ekādasyaṃ pañcamya’’ntiādīni bhummavacanāni diṭṭhāniyeva honti.

Gaṇhanti ca tādisāni rūpāni pubbācariyāsabhāpi gāthābhisaṅkharaṇavasena. Sāsanepi pana etādisāni rūpāni yebhuyyena gāthāsu sandissanti.

Kusāvatī. Kusāvatiṃ. Kusāvatiyā, kusāvatyā. Kusāvatiyaṃ, kusāvatyaṃ. Bhoti kusāvati.

Bārāṇasī. Bārāṇasiṃ. Bārāṇasiyā, bārāṇasyā. Bārāṇasiyaṃ, bārāṇasyaṃ, bārāṇassaṃ iccapi, bhoti bārāṇasi.

Naḷinī. Naḷiniṃ. Naḷiniyā, naḷiññā. Naḷiniyaṃ, naḷiññaṃ. Bhoti naḷini. Aññānipi yojetabbāni.

Gāthāvisayaṃ pana patvā ‘‘kusāvatimhi, bārāṇasimhi, naḷinimhī’’tiādinā saddarūpānipiyojetabbāni. Tathā hi pāḷiyaṃ ‘‘kusāvatimhi’’ādīni mhiyantāni itthiliṅgarūpāni gāthāsuyeva paññāyanti, na cuṇṇiyapadaracanāyaṃ. Akkharasamaye pana tādisāni rūpāni anivāritāni ‘‘nadimhā cā’’tiādidassanato. Yaṃ pana aṭṭhakathāsu cuṇṇiyapadaracanāyaṃ ‘‘sammādiṭṭhimhī’’tiādikaṃ itthiliṅgarūpaṃ dissati, taṃ akkharavipallāsavasena vuttanti daṭṭhabbaṃ cuṇṇiyapadaṭṭhāne ‘‘sammādiṭṭhiyaṃ paṭisandhiyaṃ sugatiyaṃ duggatiya’’ntiādidassanato. Ayaṃ panettha niyamo sugatasāsane gāthāyaṃ cuṇṇiyapadaṭṭhāne ca ‘‘kaññā ratti itthī yāgu vadhū’’ti evaṃ pañcantehi itthiliṅgehi saddhiṃ nā sa smā smiṃ mhā mhiiccete saddā sarūpato parattaṃ na yanti. Mhisaddo pana gāthāyaṃ ivaṇṇantehi itthiliṅgehi saddhiṃ parattaṃ yāti. Tatridaṃ vuccati –

‘‘Gāthāyaṃ cuṇṇiye cāpi, nā sasmādī sarūpato;

kārantaivaṇṇanta-itthīti parataṃ gatā.

Mhisaddo pana gāthāyaṃ, ivaṇṇantitthibhī saha;

Ya’to parattametassa, payogāni bhavanti hi.

Yathā balākayonimhi, na vijjati pumo sadā;

Kusāvabhimhi nagare, rājā āsi mahīpatī’’ti.

Evaṃ kusāvatī iccādīni aññathā bhavanti, nagaranāmattā panekavacanānipi, na janapadanāmāni viya bahuvacanāni. ‘‘Kāsī, kāsiyo. Kāsīhi, kāsībhi. Kāsīnaṃ. Kāsīsu. Bhotiyo kāsiyo. Evaṃ avantī avantiyo’’tiādināpi nāmikapadamālā yojetabbā. Aññānipi padāni gahetabbāni. Evaṃ kāsīiccādīni janapadanāmattā rūḷhīvasena bahuvacanāneva bhavanti atthassa ekattepi.

Candavatī, candavatiṃ, candavatiyā, candavatiyaṃ, bhoti candavati, evaṃ ekavacanavasena vā, candavatiyo, candavatiyo, candavatīhi, candavatībhi, candavatīnaṃ, candavatīsu, bhotiyo candavatiyo, evaṃ bahuvacanavasena vā nāmikapadamālā veditabbā, aññānipi padāni yojetabbāni. ‘‘Candavatī’’iccādīni hi ekissā bahūnañcitthīnaṃ paṇṇattibhāvato payogānurūpena ekavacanavasena vā bahuvacanavasena vā yojetabbāni bhavanti. Esa nayo aññatrāpi.

Savinicchayoyaṃ īkārantitthiliṅgānaṃ pakatirūpassa nāmikapadamālāvibhāgo.

Īkārantatāpakatikaṃ īkārantitthiliṅgaṃ niṭṭhitaṃ.

Idāni bhūdhātumayānaṃ ukārantitthiliṅgānaṃ appasiddhattā aññena ukārantitthiliṅgena nāmikapadamālaṃ pūressāma –

Yāgu, yāgū, yāguyo. Yāguṃ, yāgū, yāguyo. Yāguyā, yāgūhi, yāgūbhi. Yāguyā, yāgūnaṃ. Yāguyā, yāgūhi, yāgūbhi. Yāguyā, yāgūnaṃ. Yāguyā, yāguyaṃ, yāgūsu. Bhoti yāgu, bhotiyo yāgū, yāguyo.

Evaṃ ‘‘dhātu dhenu kāsu daddu kaṇḍu kacchu rajju’’iccādīni. Tatra dhātusaddo rasarudhiramaṃsamedanhāruaṭṭhiaṭṭhimiñjasukkasaṅkhātadhātuvācako pulliṅgo, sabhāvavācako pana sugatādīnaṃ sārīrikavācako lokadhātuvācako ca cakkhādivācako ca itthiliṅgo, bhū hū karapacādisaddavācako itthiliṅgoceva pulliṅgo ca. Atra panitthiliṅgo adhippeto.

Savinicchayoyaṃukārantitthiliṅgānaṃ nāmikapadamālāvibhāgo.

Ukārantatāpakatikaṃ ukārantitthiliṅgaṃ niṭṭhitaṃ.

Idāni bhūsaddādīnaṃ nāmikapadamālaṃ vakkhāma pubbācariyamataṃ purecaraṃ katvā –

Jambū, jambū, jambuyo. Jambuṃ, jambū, jambuyo. Jambuyā, jambūhi, jambūbhi. Jambuyā, jambūnaṃ. Jambuyā, jambūhi, jambūbhi. Jambuyā , jambūnaṃ. Jambuyā, jambuyaṃ, jambūsu. Bhoti jambu, bhotiyo jambū, jambuyo. Yamakamahātheramataṃ.

Ettha jambūsaddassa itthiliṅgattaṃ ‘‘ambā sālā ca jambuyo’’tiādinā pasiddhaṃ. ‘‘Ime te jambukā rukkhā’’ti ettha pana rukkhasaddaṃ apekkhitvā ‘‘jambukā’’ti pulliṅganiddeso katoti daṭṭhabbaṃ. Tathā hi jambūti kathetabbāti jambukā. Ke re ge saddeti dhātu. Atha vā itthiliṅgavasena jambū eva jambukā, jambukā ca tā rukkhā cāti jambukārukkhā, yathā laṅkādīpo, pulliṅgapakkhe vā samāsavasena ‘‘jambukarukkhā’’ti vattabbe gāthāvisayattā chandānurakkhaṇatthaṃ dīghaṃ katvā ‘‘jambukārukkhā’’ti vuttaṃ ‘‘saraṇāgamane kañcī’’ti ettha viya.

Bhū, bhū, bhuyo. Bhuṃ, bhū, bhuyo. Bhuyā, bhūhi, bhūbhi. Bhuyā, bhūnaṃ. Bhuyā, bhūhi, bhūbhi. Bhuyā, bhūnaṃ. Bhuyā, bhuyaṃ, bhūsu. Bhoti bhu, bhotiyo bhū, bhuyo.

Evaṃ ‘‘abhū, abhū, abhuyo. Abhuṃ, abhū, abhuyo. Abhuyā’’tiādinā yojetabbā. Atra ‘‘abhuṃ me kathaṃ nu bhaṇasi, pāpakaṃ vata bhāsasī’’ti nidassanapadaṃ.

‘‘Vadhū ca sarabhū ceva, sarabū sutanū camū;

Vāmūrū nāganāsūrū’’, iccādī jambuyā samā.

Idaṃ pana sukhumaṃ ṭhānaṃ suṭṭhu manasi kātabbaṃ. ‘‘Vadaññū, vadaññū, vadaññuyo. Vadaññuṃ, vadaññū, vadaññuyo. Vadaññuyā’’ti jambūsamaṃ yojetabbaṃ. Evaṃ ‘‘maggaññū dhammaññū kataññū’’iccādīsupi.

Nanu ca bho –

‘‘Sohaṃ nūna ito gantvā, yoniṃ laddhāna mānusiṃ;

Vadaññū sīlasampanno, kāhāmi kusalaṃ bahu’’nti

Evamādippayogadassanato vadaññūsaddādīnaṃ pulliṅgabhāvo pasiddho, evaṃ sante kasmā idha itthiliṅganayo dassitoti? Vadaññūiccādīnaṃ ekantapulliṅgabhāvābhāvato dviliṅgāni tesaṃ vāccaliṅgattā. Tathā hi –

‘‘Sāhaṃ gantvā manussattaṃ, vadaññū vītamaccharā;

Saṅghe dānāni dassāmi, appamattā punappuna’’nti ca,

‘‘Kodhanā akataññū cā’’ti ca itthiliṅgapayogikā bahū pāḷiyo dissanti, tasmā evaṃ nīti amhehi ṭhapitā.

Savinicchayoyaṃ ūkārantitthiliṅgānaṃ pakatirūpassa nāmikapadamālāvibhāgo.

Ūkārantatāpakatikaṃ ūkārantitthiliṅgaṃ niṭṭhitaṃ.

Okārantapadaṃ bhūdhātumayaṃ itthiliṅgamappasiddhaṃ, aññaṃ panokārantaṃ itthiliṅgaṃ pasiddhaṃ.

Okārantaṃ itthiliṅgaṃ, gosaddoti vibhāvaye;

Gosaddasseva pulliṅge, rūpamassāhu kecana;

Tathā hi keci ‘‘go, gāvo, gavo. Gāvu’’ntiādinā nayena vuttāni pulliṅgassa gosaddassa rūpāni viya itthiliṅgassa gosaddassa rūpāni icchanti, tesaṃ mate majjhe bhinnasuvaṇṇānaṃ vaṇṇavisesābhāvo viya rūpavisesābhāvato gosaddassa itthiliṅgabhāvapaṭipādanaṃ anijjhānakkhamaṃ. Kasmāti ce? Yasmā mātugāmasaddassa ‘‘mātugāmo, mātugāmā. Mātugāma’’ntiādinā nayena dve padamālā katvā ekā pulliṅgassa padamālā, ekā itthiliṅgapadamālāti vuttavacanaṃ viya idaṃ vacanaṃ amhe paṭibhāti, tasmā anijjhānakkhamaṃ.

Apica itthiliṅgassa gosaddassa rūpesu pulliṅgassa gosaddassa rūpehi samesu santesu kathaṃ gosaddassa itthiliṅgabhāvo siyā? Rūpamālāvisesābhāvato. Yathā hi ratti aggi aṭṭhisaddānaṃ ikārantabhāvena samattepi itthiliṅgapumanapuṃsakaliṅgalakkhaṇabhūto rūpamālāviseso dissati. Yathā pana dvinnaṃ dhātusaddānaṃ pumitthiliṅgapariyāpannānaṃ rūpamālāviseso dissati, na tathā tehācariyehi abhimatassa itthiliṅgassa gosaddassa rūpamālāviseso dissati. Yathā pana dvinnaṃ dhātusaddānaṃ pumitthiliṅgapariyāpannānaṃ rūpamālāviseso bhavati, yathā dvinnaṃ gosaddānaṃ pumitthiliṅgapariyāpannānaṃ rūpamālāvisesena bhavitabbaṃ, yathā ca dvinnaṃ āyusaddānaṃ punnapuṃsakaliṅgapariyāpannānaṃ rūpamālāviseso dissati, tathā dvinnaṃ gosaddānaṃ pumitthiliṅgapariyāpannānaṃ rūpamālāvisesena bhavitabbaṃ. Avisesatte sati kathaṃ tesaṃ pumitthiliṅgavavatthānaṃ siyā, kathañca visadāvisadākāravohāratā siyā. Idaṃ ṭhānaṃ atīva saṇhasukhumaṃ paramagambhīraṃ mahāgahanaṃ na sakkā sabbasattānaṃ mūlabhāsābhūtāya sabbaññujineritāya māgadhikāya sabhāvaniruttiyā nayaṃ sammā ajānantena akatañāṇasambhārena kenaci ajjhogāhetuṃ vā vijaṭetuṃ vā, amhākaṃ pana mate dvinnaṃ gosaddānaṃ rūpamālāviseso ceva dissati, pumitthiliṅgavavatthānañca dissati, visadāvisadākāravohāratā ca dissati, napuṃsakaliṅgassa tadubhayamuttākāravohāratā ca dissatīti daṭṭhabbaṃ.

Idāni imassatthassa āvibhāvatthaṃ imasmiṃ ṭhāne imaṃ nītiṃ ṭhapessāma. Evañhi sati pariyattisāsane paṭipannakā nikkaṅkhabhāvena na kilamissanti. Ettha tāva atthaggahaṇe viññūnaṃ kosalluppādanatthaṃ tisso nāmikapadamālāyo kathessāma – seyyathidaṃ?

Gāvī, gāvī, gāviyo. Gāviṃ, gāvī, gāviyo. Gāviyā, gāvīhi, gāvībhi. Gāviyā, gāvīnaṃ. Gāviyā, gāvīhi, gāvībhi. Gāviyā , gāvīnaṃ. Gāviyā, gāviyaṃ, gāvīsu. Bhoti gāvi, bhotiyo gāvī, gāviyo.

Ayaṃ gosaddato vihitassa īpaccayassa vasena nipphannassa itthivācakassa īkārantitthiliṅgassa gāvīsaddassa nāmikapadamālā.

Go, gāvo, gavo. Gāvuṃ, gāvaṃ, gavaṃ, gāvo, gavo. Gāvena, gavena, gohi, gobhi. Gāvassa, gavassa, gavaṃ, gunnaṃ, gonaṃ. Gāvā, gāvasmā, gāvamhā, gavā, gavasmā, gavamhā, gohi, gobhi. Gāvassa, gavassa, gavaṃ, gunnaṃ, gonaṃ. Gāve, gāvasmiṃ, gāvamhi, gave, gavasmiṃ, gavamhi, gāvesu, gavesu, gosu. Bho go, bhavanto gāvo, gavo.

Ayaṃ pumavācakassa okārantapulliṅgassa gosaddassa nāmikapadamālā.

Go, gāvī, gāvo, gāvī, gavo. Gāvaṃ, gavaṃ, gāviṃ, gāvo, gāvī gavo. Gohi, gobhi. Gavaṃ, gunnaṃ, gonaṃ. Gohi, gobhi. Gavaṃ, gunnaṃ, gonaṃ. Gosu. Bhoti go, bhotiyo gāvo, gāvī, gavo. Ayaṃ pumitthivācakassa okārantassitthipulliṅgassa gosaddanāmikapadamālā.

Ettha pana ‘‘gāvu’’nti padaṃ ekantapumavācakattā na vuttanti daṭṭhabbaṃ, ekantapumavācakattañcassa āhaccapāḷiyā ñāyati ‘‘idha pana bhikkhave vassūpagataṃ bhikkhuṃ itthī nimantesi ‘ehi bhante, hiraññaṃ vā te demi, suvaṇṇaṃ vā te demi, khettaṃ vā te demi, vatthuṃ vā te demi, gāvuṃ vā te demi, gāviṃ vā te demi. Dāsaṃ vā te demi, dāsiṃ vā te demi, dhītaraṃ vā te demi bhariyatthāya, ahaṃ vā te bhariyā homi, aññaṃ vā te bhariyaṃ ānemī’ti’’ evaṃ āhaccapāḷiyā ñāyati.

Ettha hi ‘‘gāvu’’nti vacanena pumā vutto, ‘‘gāvi’’nti vacanena itthī, yaṃ pana imissaṃ okārantitthiliṅgapadamālāyaṃ ‘‘gāvī’’ti padaṃ catukkhattuṃ vuttaṃ, taṃ ‘‘kaññā’’ti padaṃ viya itthiliṅgassa avisadākāravohāratāviññāpane samatthaṃ hoti. Na hi itaresu liṅgesu samānasutikabhāvena catukkhattuṃ āgatapadaṃ ekampi atthi, ‘‘gāvī gāvi’’nti ca imesaṃ saddānaṃ katthaci ṭhāne itthipumesu sāmaññavasena pavattiṃ upari kathayissāma. Yā panamhehi okārantitthiliṅgassa ‘‘go, gāvī, gāvo, gāvī, gavo. Gāvaṃ, gavaṃ, gāvi’’ntiādinā nayena padamālā katā, tattha gosaddato siyonaṃ īkārādeso aṃvacanassa ca iṃkārādeso bhavati, tena okārantitthiliṅgassa ‘‘gāvī gāvī gāvi’’nti rūpāni dassitāni. Tathā hi mukhamattadīpaniyaṃ saddasatthavidunā vajirabuddhācariyena niruttinaye kosallavasena gosaddato yonakārādeso vutto. Yathā pana gosaddato yonakārādeso bhavati, tathā sissīkārādeso aṃvacanassa ca iṃkārādeso bhavati. Atrimā nayaggāhaparidīpaniyo gāthā –

Īpaccayā siddhesvapi, ‘‘gāvī gāvī’’tiādisu;

Paṭhamekavacanādi-antesu jinasāsane.

Vadatā yonamīkāraṃ, gosaddassitthiyaṃ pana;

Avisadattamakkhātuṃ, nayo dinnoti no ruci.

Kiñca bhiyyo aṭṭhakathāsu ca –

‘‘Gāvo’’ti vatvā ‘‘gāvi’’nti-vacanena panitthiyaṃ;

Avisadattamakkhātuṃ, nayo dinnoti no ruci.

Tathā hi samantapāsādikādīsu aṭṭhakathāsu ‘‘cheko hi gopālako sakkharāyo ucchaṅgena gahetvā rajjudaṇḍahattho pātova vajaṃ gantvā gāvo piṭṭhiyaṃ paharitvā palighathambhamatthake nisinno dvāraṃ pattaṃ pattaṃ gāviṃ ‘eko dve’ti sakkharaṃ khipitvā gaṇetī’’ti imasmiṃ padese ‘‘gāvo’’ti vatvā ‘‘gāvi’’nti vacanena itthipumavācakassa okārantitthiliṅgassa gosaddassa avisadākāravohāratā vihitā. ‘‘Gāvo’’ti hi iminā sāmaññato itthipumabhūtā goṇā gahitā, tathā ‘‘gāvi’’nti imināpi itthibhūto pumabhūto ca goṇo. Evaṃ ‘‘gāvo’’ti ca ‘‘gāvi’’nti ca ime saddā saddasatthavidūhi aṭṭhakathācariyehi niruttinayakusalatāya samānaliṅgavasena ekasmiṃyeva pakaraṇe ekasmiṃyeva vākye piṇḍīkatā. Yadi hi itthiliṅge vattamānassa itthipumavācakassa okārantitthiliṅgassa gosaddassa padamālāyaṃ ‘‘gāvī gāvi’’miccetāni rūpāni na labbheyyuṃ, aṭṭhakathāyaṃ ‘‘gāvo’’ti vatvā ‘‘gāva’’nticceva vattabbaṃ siyā, ‘‘gāvi’’nti pana na vattabbaṃ. Yathā ca pana aṭṭhakathācariyehi ‘‘gāvo’’ti itthipumavasena sabbesaṃ gunnaṃ saṅgāhakavacanaṃ vatvā teyeva gāvo sandhāya puna ‘‘dvāraṃ pattaṃ pattaṃ gāvi’’nti saddaracanaṃ kubbiṃsu, tasmā ‘‘gāvi’’nti idampi sabbasaṅgāhakavacanamevāti daṭṭhabbaṃ. Asabbasaṅgāhakavacanaṃ idaṃ gāvīsaddena itthiyāyeva gahetabbattāti ce? Na, pakaraṇavasena atthantarassa viditattā. Na hi sabbavajesu ‘‘itthiyoyeva vasanti, na pumāno’’ti ca, ‘‘pumānoyeva vasanti, na itthiyo’’ti ca sakkā vattuṃ. Apica ‘‘gāvimpi disvā palāyanti ‘bhikkhū’ti maññamānā’’ti pāḷi dissati, etthāpi ‘‘gāvi’’nti vacanena itthibhūto pumabhūto ca sabbo go gahitoti daṭṭhabbaṃ. Itarathā ‘‘itthibhūtoyeva go bhikkhūti maññitabbo’’ti āpajjati. Iti pāḷinayena itthiliṅge vattamānamhā itthipumavācakasmā gosaddato aṃvacanassa iṃkārādeso hotīti viññāyati.

Vajirabuddhācariyenapigosaddato īpaccaye kātabbepi akatvā yonamīkārādeso kato. Tassādhippāyo evaṃ siyā gosaddato īpaccaye kate sati īpaccayavasena ‘‘gāvī’’ti nipphannasaddo yattha katthaci visaye ‘‘migī morī kukkuṭī’’iccādayo viya itthivācakoyeva siyā, na katthacipi itthipumavācako, tasmā sāsanānukūlappayogavasena yonakārādeso kātabboti. Iti vajirabuddhācariyamate gosaddato yonaṃ īkārādeso hotīti ñāyati.

Kiñca bhiyyo – yasmā aṭṭhakathācariyehi ‘‘gāvo piṭṭhiyaṃ paharitvā’’tiādinā nayena racitāya ‘‘dvāraṃ pattaṃ pattaṃ gāviṃ ‘eko dve’ti sakkharaṃ khipitvā gaṇetī’’ti vacanapariyosānāya saddaracanāyaṃ ‘‘eko gāvī, dve gāvī’’ti atthayojanānayo vattabbo hoti, ‘‘gāvi’’nti upayogavacanañca dissati. Iti aṭṭhakathācariyānaṃ mate gosaddato siyonamīkārādeso aṃvacanassa iṃkārādeso hotīti ñāyati. Tasmāyevamhehi yā sā okārantatāpakatikassa itthiliṅgassa gosaddassa ‘‘go, gāvī, gāvo, gāvī, gavo, gāvaṃ, gāvi’’ntiādinā nayena padamālā ṭhapitā, sā pāḷinayānukūlā aṭṭhakathānayānukūlā kaccāyanācariyamataṃ gahetvā padanipphattijanakassa garuno ca matānukūlā, ‘‘gāvī’’ti padassa catukkhattuṃ āgatattā pana okārantitthiliṅgassa gosaddassa avisadākāravohārattañca sādheti. Iccesā pāḷinayādīsu ñāṇena sammā upaparikkhiyamānesu atīva yujjati, natthettha appamattakopi doso. Ettha pana paccattopayogālapanānaṃ bahuvacanaṭṭhāne ‘‘gāviyo’’ti padañca karaṇasampadānanissakkasāmīnamekavacanaṭṭhāne ‘‘gāviyā’’ti padañca karaṇanissakkānaṃ bahuvacanaṭṭhāne ‘‘gāvīhi gāvībhī’’ti padāni ca sampadānasāmīnaṃ bahuvacanaṭṭhāne ‘‘gāvīna’’nti padañca bhummavacanaṭṭhāne ‘‘gāviyā, gāviyaṃ, gāvīsū’’ti padāni cāti imāni vitthārato soḷasa padāni ekantena īpaccayavasena siddhattā ekantitthivācakattā ca na vuttānīti daṭṭhabbaṃ.

Ayaṃ panettha nicchayo vuccate sotūnaṃ nikkaṅkhabhāvāya – itthiliṅgapadesu hi ‘‘gāvī gāvi’’nti imāni īpaccayavasena vā īkāriṃkārādesavasena vā sijjhanti. Etesu pacchimanayo idhādhippeto, pubbanayo aññattha. Tathā ‘‘gāvī gāvi’’nti imāni īpaccayavasenapi siddhattā yebhuyyena itthivācakāni bhavanti īkāriṃkārādesavasenapi siddhattā. Katthaci ekakkhaṇeyeva sabbasaṅgāhakavasena itthipumavācakāni bhavanti. Etesupi pacchimoyeva nayo idhādhippeto, pubbanayo aññattha. ‘‘Gāviyo. Gāviyā, gāvīhi, gāvībhi. Gāvīnaṃ. Gāviyaṃ, gāvīsū’’ti etāni pana īpaccayavaseneva siddhattā sabbathāpi itthīnaṃyeva vācakāni bhavanti. Itthibhūtesveva godabbesu lokasaṅketavasena visesato pavattattā ekantato itthidabbesu pavattāni ‘‘migī morī kukkuṭī’’iccādīni padāni viya. Kiñcāpi pana ‘‘nadī mahī’’iccādīnipi itthiliṅgāni īpaccayavaseneva siddhāni, tathāpi tāni aviññāṇakattā tadatthānaṃ itthidabbesu vattantīti vattuṃ na yujjati. Itthipumanapuṃsakabhāvarahitā hi tadatthā. Yasmā pana itthiliṅge gosadde enayogo esukāro ca na labbhati, tasmā ‘‘gāvena gavena gāvesu gavesū’’ti padāni na vuttāni. Yasmā ca itthiliṅgena gosaddena saddhiṃ sasmāsmiṃvacanāni sarūpato parattaṃ na yanti, tasmā ‘‘gāvassa gavassa gāvasmā gavasmā gāvasmiṃ gavasmi’’nti padāni na vuttāni. Yasmā ca tattha smāvacanassa ādesabhūto ākāro ca mhākāro ca na labbhati, tasmā ‘‘gāvā gavā gāvamhā gavamhā’’ti padāni na vuttāni. Yasmā ca smiṃvacanassa ādesabhūto ekāro ca mhikāro ca na labbhati, tasmā ‘‘gāve gave gāvamhi gavamhī’’ti padāni na vuttāni. Apica ‘‘yāya tāyā’’tiādīhi samānādhikaraṇapadehi yojetuṃ ayuttattāpi ‘‘gāvena gavenā’’tiādīni itthiliṅgaṭṭhāne na vuttāni. Tathā hi ‘‘yāya tāya’’iccādīhi saddhiṃ ‘‘gāvena gavenā’’tiādīni na yojetabbāni ekantapulliṅgarūpattā.

Keci panettha vadeyyuṃ – yā tumhehi okārantatāpakatikassa itthiliṅgassa gosaddassa ‘‘go, gāvī, gāvo, gāvī, gavo’’tiādinā nayena padamālā ṭhapitā, sā ‘‘mātugāmo itthī mātugāmā itthiyo’’ti vuttasadisā ca hotīti? Tanna. Mātugāmaitthīsaddā hi nānāliṅgā pumitthiliṅgabhāvena, nānādhātukā ca gamu isudhātuvasena, imasmiṃ pana ṭhāne go gāvīsaddā ekaliṅgā itthi liṅgabhāvena, ekadhātukā ca gamudhātuvasenāti. Yajjevaṃ goṇasaddassa gosaddassādesavasena kaccāyanena vuttattā tadādesattaṃ ekadhātukattañcāgamma tenāpi saddhiṃ missetvā padamālā vattabbāti? Na, goṇasaddassa accantapulliṅgattā akārantatāpakatikattā ca. Tathā hi so visuṃ pulliṅgaṭṭhāne uddiṭṭho. Ayaṃ pana ‘‘go, gāvī, gāvo, gāvī, gavo’’tiādikā padamālā okārīkārantapadāni missetvā katāti na sallakkhetabbā, atha kho vikappena gosaddato paresaṃ si yo aṃvacanānaṃ īriṃkārādesavasena vuttapadavantattā okārantitthiliṅgapadamālā icceva sārato paccetabbā.

Idāni gosaddassa itthiliṅgabhāvasādhakāni suttapadāni lokikappayogāni ca kathayāma – ‘‘seyyathāpi bhikkhave vassānaṃ pacchime māse saradasamaye kiṭṭhasambādhe gopālako gāvo rakkheyya, tā gāvo tato tato daṇḍena ākoṭeyya.

Annadā baladā cetā, vaṇṇadā sukhadā ca tā;

Etamatthaṃ vasaṃ ñatvā, nāssu gāvo haniṃsu te.

Sabbā gāvo samāharati. Gamissanti bhante gāvo vacchagiddhiniyo’’ti imāni suttapadāni. ‘‘Gosu duyhamānāsu gato’’tiādīni pana lokikappayogāni. Iti gosaddassa itthiliṅgabhāvopi pulliṅgabhāvo viya sārato paccetabbo.

Tatra ‘‘go, gāvī, gāvo, gāvī, gavo’’tiādīni kiñcāpi itthiliṅgabhāvena vuttāni, tathāpi yathāpayogaṃ ‘‘pajā devatā’’tipadāni viya itthipurisavācakāneva bhavanti, tasmā itthiliṅgavasena ‘‘sā go’’ti vā ‘‘tā gāvo’’ti vā vutte itthipumabhūtā sabbepi goṇā gahitāti veditabbā. Na hi īdise ṭhāne ekantato liṅgaṃ padhānaṃ, atthoyeva padhāno. ‘‘Vajegāvo duhantī’’ti vutte kiñcāpi ‘‘gāvo’’ti ayaṃ saddo pumepi vattati, tathāpi duhanakriyāya pume asambhavato atthavasena itthiyo ñāyante. ‘‘Gāvī duhantī’’ti vutte pana liṅgavasena atthavasena ca vacanato ko saṃsayamāpajjissati viññū. ‘‘Tā gāvo carantī’’ti vutte itthiliṅgavasena vacanato kadāci kassaci saṃsayo siyā ‘‘nanu itthiyo’’ti, pulliṅgavasena pana ‘‘te gāvo carantī’’ti vutte saṃsayo natthi, itthiyo ca pumāno ca ñāyante pulliṅgabahuvacanena katthaci itthipumassa gahitattā. ‘‘Athettha sīhā byagghā cā’’tiādīsu viya ‘‘gāvī caratī’’ti ca ‘‘gāviṃ passatī’’ti ca vutte itthī viññāyate gāvīsaddena itthiyā gahetabbattā . Lokikappayogesu hi sāsanikappayogesu ca gāvīsaddena itthī gayhati. Ekaccaṃ pana sāsanikappayogaṃ sandhāya ‘‘gāvī’’ti, ‘‘gāvi’’nti ca ‘‘itthipurisasādhāraṇavacanamavocumha. Tathā hi ‘‘seyyathāpi bhikkhave dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā catumahāpathe bilaso vibhajitvā nisinno assā’’ti pāḷi dissati. Aṭṭhakathāsu ca ‘‘gāvo’’ti itthipumasādhāraṇaṃ saddaracanaṃ katvā puna tadeva itthipumaṃ sandhāya ‘‘dvāraṃ pattaṃ pattaṃ gāvi’’nti racitā saddaracanā dissati.

Ettha hi gojātiyaṃ ṭhitā itthīpi pumāpi ‘‘gāvī’’ti saṅkhaṃ gacchati. Visesato pana ‘‘gāvī’’ti idaṃ itthiyā adhivacanaṃ. Tathā hi tattha tattha pāḷippadesādīsu ‘‘acirapakkantassa bhagavato bāhiyaṃ dārucīriyaṃ gāvī taruṇavacchā adhipatitvā jīvitā voropesī’’ti, ‘‘gāvuṃ vā te demi, gāviṃ vā te demī’’ti ca ‘‘tiṇasīho kapotavaṇṇagāvīsadiso’’ti ca payogadassanato itthī kathiyatīti vattabbaṃ. Gosaddena pana ‘‘goduhanaṃ. Gadduhanaṃ. Gokhīraṃ godhano gorūpāni cā’’ti dassanato itthīpi pumāpi kathiyatīti vattabbaṃ.

Idāni okārantassa itthiliṅgassa gosaddassa padamālāyaṃ pāḷinayādinissito atthayuttinayo vuccate viññūnaṃ kosallajananatthaṃ –

Sā go gacchati, sā gāvī gacchati, tā gāvo, gāvī, gavo gacchanti. Taṃ gāvaṃ, gāviṃ, gavaṃ passati, tā gāvo, gāvī, gavo passati. Tāhi gohi, gobhi kataṃ. Tāsaṃ gavaṃ, gunnaṃ, gonaṃ deti. Tāhi gohi, gobhi apeti. Tāsaṃ gavaṃ , gunnaṃ, gonaṃ siṅgāni. Tāsu gosu patiṭṭhitaṃ. Bhoti go tvaṃ tiṭṭha, bhotiyo gāvo gāvī, gavā tumhe tiṭṭhatha.

Aparopi vuccate –

Sā go nadiṃ tarantī gacchati, sā gāvī nadiṃ tarantī gacchati, tā gāvo, gāvī, gavo nadiṃ tarantīyo gacchanti. Taṃ gāvaṃ, gāviṃ, gavaṃ nadiṃ tarantiṃ passati, tā gāvo, gāvī, gavo nadiṃ tarantiyo passati. Tāhi gohi, gobhi nadiṃ tarantīhi kataṃ. Tāsaṃ gavaṃ, gunnaṃ, gonaṃ nadiṃ tarantīnaṃ deti. Tāhi gohi, gobhi nadiṃ tarantīhi apeti. Tāsaṃ gavaṃ, gunnaṃ, gonaṃ nadiṃ tarantīnaṃ santakaṃ. Tāsu gosu nadiṃ tarantīsu patiṭṭhitanti.

Tatra yā sā ‘‘go, gāvī, gāvo, gāvī, gavo’’tiādinā okārantassitthiliṅgassa gosaddassa padamālā ṭhapitā, sā ‘‘go, gāvo gavo’’tiādinā vuttassa okārantapulliṅgassa gosaddassa padamālāto savisesā paccattopayogālapanaṭṭhāne catunnaṃ kaññāsaddānaṃ viya gāvīsaddānaṃ vuttattā. Yasmā panāyaṃ viseso, tasmā imassa okārantitthiliṅgassa gosaddassa aññesamitthiliṅgānaṃ viya avisadākāravohāratā sallakkhetabbā, na pulliṅgānaṃ viya visadākāravohāratā, nāpi napuṃsakaliṅgānaṃ viya ubhayamuttākāravohāratā sallakkhetabbā. Ettha nicchayakaraṇī gāthā vuccati –

Duvinnaṃ dhātusaddānaṃ, yathā dissati nānatā;

Gosaddānaṃ tathā dvinnaṃ, icchitabbāva nānatā.

Tathā hi pumitthiliṅgavasena dvinnaṃ dhātusaddānaṃ viseso dissati. Taṃ yathā?

Dhātu , dhātū, dhātavo. Dhātuṃ, dhātū, dhātavo. Dhātunā, dhātūhi, dhātūbhi. Dhātussa, dhātūnaṃ. Dhātusmā, dhātumhā, dhātūhi, dhātūbhi. Dhātussa, dhātūnaṃ. Dhātusmiṃ, dhātumhi, dhātūsu. Ayaṃ pulliṅgaviseso.

Dhātu, dhātū, dhātuyo. Dhātuṃ, dhātū, dhātuyo. Dhātuyā, dhātūhi, dhātūbhi. Dhātuyā, dhātūnaṃ. Dhātuyā, dhātūhi, dhātūbhi. Dhātuyā, dhātūnaṃ. Dhātuyā, dhātuyaṃ, dhātūsu. Ayaṃ itthiliṅgassa viseso.

Yathā ca dvinnaṃ dhātusaddānaṃ viseso paññāyati, tathā dvinnampi gosaddānaṃ viseso paññāyateva. Yathā ca punnapuṃsakaliṅgānaṃ dvinnaṃ āyusaddānaṃ ‘‘āyu, āyū, āyavo’’tiādinā, ‘‘āyu, āyū, āyūnī’’tiādinā ca viseso paññāyati, yathā dvinnampi gosaddānaṃ viseso paññāyateva. Tathā hi visadākāravohāro pulliṅgaṃ, avisadākāravohāro itthiliṅgaṃ, ubhayamuttākāravohāro napuṃsakaliṅgaṃ.

Idāni imamevatthaṃ pākaṭataraṃ katvā saṅkhepato kathayāma – purisoti visadākāravohāro, kaññāti avisadākāravohāro, rūpanti ubhayamuttākāravohāro. Puriso tiṭṭhati, kaññā tiṭṭhati, kaññā tiṭṭhanti, kaññā passati, bhotiyo kaññā tiṭṭhatha, etthekapadamasamaṃ, cattāri samāni. Purisā tiṭṭhanti, purisā nissaṭaṃ, bhavanto purisā gacchatha. Kaññāyo tiṭṭhanti, kaññāyo passati, bhotiyo kaññāyo gacchatha, tīṇi tīṇi samāni. Purisaṃ passati, kaññaṃ passati, dve asamāni. Purise passati, purise patiṭṭhitaṃ, dve samāni. Tena purisena kataṃ, tāya kaññāya kataṃ, tāya kaññāya deti, tāya kaññāya apeti, tāya kaññāya santakaṃ, tāya kaññāya patiṭṭhitaṃ, ekamasamaṃ, pañca samāni. Evaṃ pulliṅgassa visadākāravohāratā dissati, itthiliṅgassa avisadākāravohāratā dissati. Napuṃsakaliṅgassa pana ‘‘rūpaṃ, rūpāni, rūpā. Rūpaṃ, rūpāni, rūpe. Bho rūpa, bhavanto rūpāni, rūpā’’ti evaṃ tīsu paccattopayogālapanaṭṭhānesu sanikārāya visesāya rūpamālāya vasena ubhayamuttākāravohāratā dissati, pumitthiliṅgānaṃ tīsu ṭhānesu sanikārāni rūpāni sabbadā na santi, iti visadākāravohāro pulliṅgaṃ, avisadākāravohāro itthiliṅgaṃ, ubhayamuttākāravohāro napuṃsakaliṅganti veditabbaṃ.

Ayaṃ nayo ‘‘saddhā sati hirī, yā itthī saddhā pasannā, te manussā saddhā pasannā, pahūtaṃ saddhaṃ paṭiyattaṃ, saddhaṃ kula’’ntiādīsu samānasutikasaddesupi padamālāvasena labbhateva. Yā ca pana itthiliṅgassa avisadākāravohāratā vuttā, sā ekaccesupi saṅkhyāsaddesu labbhati. Tathā hi vīsatiādayo navutipariyantā saddā ekavacanantā itthiliṅgāti vuttā, ettha ‘‘vīsatiyā’’ti pañcakkhattuṃ vattabbaṃ, tathā ‘‘tiṃsāyā’’tiādīnaṃ ‘‘navutiyā’’ti padapariyantānaṃ, evaṃ vīsatiādīnaṃ kaññāsaddasseva avisadākāravohāratā labbhatīti avagantabbaṃ. Yadi evaṃ ticatusaddesu kathanti? Ticatusaddā pana yasmā ‘‘tayo tisso tīṇi, cattāro caturo catasso cattārī’’ti attano attano rūpāni abhidheyyaliṅgānugabhattā yathāsakaliṅgavasena ‘‘purisā kaññāyo cittānī’’tiādīhi visadāvisadobhayarahitākāravohārasaṅkhātehi saddehi yogaṃ gacchanti, tasmā paccekaliṅgavasena visadāvisadobhayarahitākāravohārāti vattumarahanti.

Sabbanāmesupi ayaṃ tividho ākāro labbhati rūpavisesayogato. Kathaṃ? Punnapuṃsakavisaye ‘‘tassa kassa’’ iccādīni sabbāni sabbanāmikarūpāni catutthīchaṭṭhiyantāni bhavanti, itthiliṅgavisaye ‘‘tassā kassā’’ iccādīni sabbanāmikarūpāni tatiyācatutthīpañcamīchaṭṭhīsattamiyantāni bhavanti, tasmā sabbanāmattepi itthiliṅgassa avisadākāravohāratā ekantato sampaṭicchitabbā. Ettha pana sulabhāni catutthīchaṭṭhīrūpāni anāharitvā sudullabhabhāvena tatiyāpañcamīsattamīrūpāni sāsanato āharitvā dassessāma bhagavato pāvacane nikkaṅkhabhāvena sotūnaṃ paramasaṇhasukhumañāṇādhigamatthaṃ. Taṃ yathā? ‘‘Āyasmā udāyī yena sā kumārikā tenupasaṅkami, upasaṅkamitvā tassā kumārikāya saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammanīye nisajjaṃ kappesī’’ti. Ettha ‘‘tassā’’ti tatiyāya rūpaṃ, ‘‘tassā’’ti tatiyāya rūpe diṭṭheyeva ‘‘sabbassā katarissā’’tiādīni tatiyārūpāni pāḷiyaṃ anāgatānipidiṭṭhāniyeva nāma tesaṃ aññamaññasamānagatikattā, diṭṭhena ca adiṭṭhassapi yuttassa gahetabbattā. ‘‘Kassāhaṃ kena hāyāmī’’ti ettha ‘‘kassā’’ti pañcamiyā rūpaṃ, ‘‘kassā’’ti pañcamiyā rūpe diṭṭheyeva ‘‘sabbassā katarissā’’tiādīni pañcamiyā rūpāni pāḷiyaṃ anāgatānipi diṭṭhāniyeva nāma. ‘‘Aññataro bhikkhu vesāliyaṃ mahāvane makkaṭiṃ āmisena upalāpetvā tassā methunaṃ dhammaṃ paṭisevati. Aññataro bhikkhu aññatarissā itthiyā paṭibaddhacitto hotī’’ti ca ettha ‘‘tassā aññatarissā’’ti ca sattamiyā rūpaṃ, tasmiṃ diṭṭheyeva ‘‘sabbassā katarissā’’tiādīni sattamiyā rūpāni pāḷiyaṃ anāgatānipi diṭṭhāniyeva nāmāti.

Nanu ca bho ‘‘tassā kumārikāya saddhi’’nti ettha ‘‘tassā’’ti idaṃ vibhattivipallāsena vuttaṃ, ‘‘tāyā’’ti hissa attho, tathā ‘‘kassāhaṃ kena hāyāmī’’ti idampi vibhattivipallāsena vuttaṃ. ‘‘Kāyā’’ti hissa attho. ‘‘Aññatarissā itthiyā paṭibaddhacitto’’ti etthāpi ‘‘aññatarissā’’ti idaṃ vibhattivipallāsena vuttaṃ. ‘‘Aññatarissa’’nti hissa atthoti? Tanna, īdisesu cuṇṇiyapadavisayesu vibhattivipallāsassa anicchitabbattā. Nanu ca bho cuṇṇiyapadavisayepi ‘‘saṅghe gotami dehī’’tiādīsu ‘‘saṅghassā’’ti vibhattivipallāsatthaṃ vadanti garūti? Saccaṃ, tathāpi tādisesu ṭhānesu dve adhippāyā bhavanti ādhārapaṭiggāhakabhāvena bhummasampadānānamicchitabbattā. Tathā hi ‘‘saṅghassa dethā’’ti vattukāmassa sato ‘‘saṅghe dethā’’ti vacanaṃ na virujjhati, yujjatiyeva. Tathā ‘‘saṅghe dethā’’ti vattukāmassapi sato ‘‘saṅghassa dethā’’ti vacanampi na virujjhati, yujjatiyeva, yathā pana alābu lābusaddesu visuṃ visuṃ vijjamānesupi ‘‘lābūni sīdanti silā plavantī’’ti ettha chandānurakkhaṇatthaṃ akāralopo hotīti akkharalopo buddhiyā kariyati. Tathā ‘‘saṅghe gotami dehī’’tiādīsupi buddhiyā vibhattivipallāsassa parikappanaṃ katvā ‘‘saṅghassā’’ti vipallāsatthamicchanti ācariyā. Tasmā ‘‘saṅghe gotami dehi. Vessantare varaṃ datvā’’tiādīsu vibhattivipallāso yutto ‘‘tassā kumārikāyā’’tiādīsu pana na yutto, vibhattivipallāso ca nāma yebhuyyena ‘‘neva dānaṃ viramissa’’ntiādīsu gāthāsu icchitabbo.

Tathāpi vadeyya yā sā tumhehi ‘‘tassā methunaṃ dhammaṃ paṭisevatī’’ti pāḷi ābhatā, na sā sattamīpayogā. ‘‘Tassā’’ti hi idaṃ chaṭṭhiyantapadaṃ ‘‘tassāmakkaṭiyāaṅgajāte methunaṃ dhammaṃ paṭisevatī’’ti atthasambhavatoti? Tanna, aṭṭhakathāyaṃ ‘‘tassāti bhummavacana’’nti vuttattā. Kiñca bhiyyo – aṭṭhakathāyaṃyeva ‘‘tassā ca sikkhāya sikkhaṃ paripūrento sikkhati, tasmiñca sikkhāpade avītikkamanto sikkhatī’’ti imasmiṃ padese ‘‘tassā’’ti bhummavacanaṃ niddeso katoti. Nanu ca bho tatthāpi ‘‘tassā’’ti idaṃ vibhattivipallāsavasena bhummatthe sāmivacananti? ‘‘Ativiya tvaṃ vibhattivipallāsanaye kusalosi, vibhattivipallāsiko nāmā’’ti bhavaṃ vattabbo. Yo tvaṃ dhammasaṅgāhakattherehi vuttapāḷimpi ullaṅghasi, aṭṭhakathāvacanampi ullaṅghasi, aparampi te niddesapāḷiṃ āharissāma. Sace tvaṃ paṇḍitajātiko, saññattiṃ gamissasi. Sace apaṇḍitajātiko, attano gāhaṃ amuñcantoyeva saññattiṃ na gamissati, sāsane cittiṃ katvā suṇohīti. ‘‘Tasmā hi sikkhetha idheva jantū’’ti imissā pāḷiyā atthaṃ niddisantena pabhinnapaṭisambhidena satthukappena aggasāvakena dhammasenāpatinā āyasmatā sāriputtena ‘‘idhāti imissā diṭṭhiyā imissā khantiyā imissā ruciyā imasmiṃ ādāye imasmiṃ dhamme’’ti evaṃ ‘‘imissā’’ti padaṃ bhummavacanavasena vuttaṃ. Tañhi ‘‘idhā’’ti padassa atthavācakattā sattamiyā rūpanti viññāyati. Iti ‘‘imissā’’ti sattamiyā rūpe diṭṭheyeva ‘‘sabbassā katarissā’’tiādīni sattamiyā rūpāni pāḷiyaṃ anāgatānipi diṭṭhāniyeva nāma.

Aparampi te sabbalokānukampakena sabbaññunā āhaccabhāsitaṃ pāḷiṃ āharissāma, cittiṃ katvā suṇohi, ‘‘aṭṭhānametaṃ bhikkhave anavakāso, yaṃ ekissā lokadhātuyā apubbaṃ acarimaṃ dve arahanto sammāsambuddhā uppajjeyyu’’nti ettha ‘‘ekissā’’ti idaṃ sattamiyā rūpaṃ. Evaṃ ‘‘ekissā’’ti sattamiyā rūpe diṭṭheyeva ‘‘sabbassā katarissā’’tiādīni sattamiyā rūpāni pāḷiyaṃ anāgatānipi diṭṭhāniyeva nāma. Na hi sabbathāpi vohārā sarūpato pāḷiādīsu dissanti, ekacce dissanti, ekacce na dissantiyeva. Atridaṃ vuccati –

‘‘Tassā’’iccādayo saddā, ‘‘tāya’’iccādayo viya;

Ñeyyā pañcasu ṭhānesu, tatiyādīsu dhīmatā.

Tiṇṇannaṃ pana dīnaṃ, hoti sabyapadesato;

‘‘Tassā kassā’’tiādīni, bhavanti tatiyādisu.

Atra panāyaṃ pāḷinayavibhāvanā aṭṭhakathānayavibhāvanā ca – tassā kaññāya saddhiṃ gacchati, tassā kaññāya kataṃ, tassā kaññāya deti, tassā kaññāya apeti, tassā kaññāya ayaṃ kaññā hīnā, tassā kaññāya ayaṃ kaññā adhikā, tassā kaññāya santakaṃ, tassā kaññāya patiṭṭhitanti. Dullabhāyaṃ nīti sādhukaṃ cittiṃ katvā pariyāpuṇitabbā sāsanassa ciraṭṭhitatthaṃ. Evaṃ sabbathāpi pāḷiaṭṭhakathānayānusārena itthiliṅgassa avisadākāravohāratā ñātabbā.

Evaṃ pana ñatvā viññujātinā ‘‘dvinnaṃ gosaddānaṃ rūpamālāvisesena liṅganānattaṃ hotī’’ti niṭṭhametthāvagantabbaṃ. Gosaddo hi ‘‘puriso mātugāmo orodho āpo satthā’’tiādayo viya na niyogā visadākāravohāro, nāpi ‘‘kaññā ratti itthī’’tiādayo viya niyogā avisadākāravohāro. Tathā hi ayaṃ pulliṅgabhāve dhātusaddo viya visadākāravohāro, itthiliṅgabhāve avisadākāravohāro . Iti imassa atthassa sotūnaṃ ñāpanena paramasaṇhasukhumañāṇappaṭilābhattaṃ ‘‘go, gāvī gāvo. Gāviṃ, gavo’’tiādinā okārantassa itthiliṅgassa gosaddassa āveṇikā nāmikapadamālā vuttā. Ettha pana ‘‘gāvi’’nti ekakkhattumāgataṃ, ‘‘go gohī’’tiādīni dvikkhattuṃ, ‘‘gāvo gāvī gāva’’nti tikkhattuṃ, ‘‘gāviyā’’ti pañcakkhattuṃ, evamettha pañcakkhattuṃ āgatapadānaṃ vasena avisadākāro dissatīti idaṃ itthiliṅganti gahetabbaṃ. Imañhi nayaṃ muñcitvā natthi añño nayo yena gosaddo itthiliṅgo siyā. Tasmā idameva amhākaṃ mataṃ sārato paccetabbaṃ. Pumitthiliṅgasaṅkhātānaṃ dvinnaṃ gosaddānaṃ rūpamālāya nibbisesataṃ vadantānaṃ pana ācariyānaṃ mataṃ pulliṅge vattamānena gosaddeni’tthiliṅge vattamānassa gosaddassa rūpamālāya sadisatte sati mātugāmasaddassa nāmikapadamālāyo samaṃ yojetvā pumitthiliṅgabhāvaparikappanaṃ viya hotīti na sārato paccetabbaṃ.

Ettha pana kiñci liṅgasaṃsandanaṃ kathayāma – heṭṭhā niddiṭṭhassa okārantapulliṅgassa gosaddassa nāmikapadamālāyaṃ ‘‘gāvuṃ gāvaṃ gāvenā’’tiādīni ekakkhattumāgatāni, ‘‘go gohī’’tiādīni dvikkhattuṃ, ‘‘gāvo gavo gava’’nti imāni pana ‘‘satthā rājā’’tiādīni viya tikkhattuṃ, catukkhattuṃ vā panettha pañcakkhattuṃ vā āgatapadāni na santi. Tadabhāvato visadākāro dissati. Purisasaddassa nāmikapadamālāyampi ‘‘puriso purisa’’ntiādīni ekakkhattumāgatāni, ‘‘purise’’tiādīni dvikkhattuṃ, ‘‘purisā’’ti tikkhattuṃ. Evaṃ visadākāro dissati. Ākārantitthiliṅgassa pana ‘‘kañña’’ntiādīni ekakkhattumāgatāni, ‘‘kaññāhī’’tiādīni dvikkhattuṃ, ‘‘kaññāyo’’tiādīni tikkhattuṃ, ‘‘kaññā’’ti idaṃ catukkhattuṃ, ‘‘kaññāyā’’ti idaṃ pana pañcakkhattuṃ. Evaṃ avisadākāro dissati. Ākārantapulliṅgassatu ‘‘sattharī’’tiādīni ekakkhattumāgatāni, ‘‘satthū’’tiādīni dvikkhattuṃ, ‘‘satthā’’tiādīni tikkhattuṃ, evaṃ visadākāro dissati. Iminā nayena sabbāsupi pumitthiliṅgapadamālāsu visadākāro ca avisadākāro ca veditabbo. Napuṃsakaliṅgassa pana nāmikapadamālāyaṃ ‘‘cittenā’’tiādīni ekakkhattumāgatāni, ‘‘citta’’ntiādīni dvikkhattuṃ, ‘‘cittānī’’ti idaṃ tikkhattuṃ āgataṃ. Aṭṭhi āyusaddādīsupi eseva nayo. Ettha ubhayamuttākāro dissati. Kiñcāpettha catukkhattuṃ pañcakkhattuṃ vā āgatapadānaṃ abhāvato visadākāro upalabbhamāno viya dissati, tathāpi yasmā ‘‘cittaṃ aṭṭhi āyū’’tiādīni napuṃsakāni ‘‘gacchaṃ aggi bhikkhū’’tiādīnaṃ pulliṅgānaṃ nayena appavattanato visadākārañca, ‘‘ratti yāgū’’tiādīnaṃ itthiliṅgānaṃ nayena appavattanato avisadākārañca ubhayamanupagamma visesato ‘‘cittaṃ, cittāni, cittā. Cittaṃ, cittāni, citte’’tiādinā sanikārāya rūpamālāya rūpavantāni bhavanti, tasmā tesamākāro ubhayamuttoti daṭṭhabbo.

Tividhopāyaṃ ākāro sakkaṭabhāsāsu na labbhati. Tenesa sabbesupi byākaraṇasatthesu na vutto. Sabbasattānaṃ pana mūlabhāsābhūtāya jineritāya māgadhikāya sabhāvaniruttiyā labbhati. Tathā hi ayaṃ niruttimañjūsāyaṃ vutto –

Kiṃ panetaṃ liṅgaṃ nāma? Keci tāva vadanti –

‘‘Thanakesavatī itthī, massuvā puriso siyā. Ubhinnamantaraṃ etaṃ, itaro’bhayamuttako’ti

Vuttattā visiṭṭhā thanakesādayo liṅga’’nti, etaṃ na sabbattha, gaṅgāsālārukkhādīnaṃ thanādinā sambandhābhāvato.

Apare vadanti – ‘‘na liṅgaṃ nāma paramatthato kiñci atthi, lokasaṅketarūḷho pana vohāro liṅgaṃ nāmā’’ti. Idamettha sanniṭṭhānaṃ. Sabbaliṅgikopi saddo hoti taṭaṃ taṭī taṭoti. Yadi ca paramatthato liṅgaṃ nāma siyā, kathaṃ aññamaññaviruddhānaṃ tesaṃ ekattha samāveso bhavati, tasmā yassa kassaci atthassa avisadākāravohāro itthiliṅgaṃ, visadākāravohāro pulliṅgaṃ, ubhayamuttākāravohāro napuṃsakaliṅganti veditabbanti.

Ettha pana nāmikapadamālāsaṅkhātapabandhavaseneva avisadākāravohārāditā gahetabbā, na ekekapadavasena. Tathā hi ‘‘kaññā puriso citta’’nti ca, ‘‘kaññāyo purisā cittānī’’ti ca evamādikassa ekekapadassa avisadākāravohārāditā na dissati. Yasmā pana pabandhavasena visadākāravohārādibhāve siddheyeva samudāyāvayavattā ekekapadassapi avisadākāravohārāditā sijjhateva.

Keci pana nāmikapadamālāsaṅkhātaṃ pabandhaṃ aparāmasitvā ekekapadavaseneva avisadākāravohārādikaṃ icchanti, te vattabbā ‘‘yadi ekekapadasseva avisadākāravohārāditā siyā, evaṃ sante ‘kaññā purisā satthā guṇavā rājā’tiādīnaṃ padānaṃ ākārasutivasena, ‘puriso satthāro kaññāyo’tiādīnaṃ pana okārasutivasena, ‘cittaṃ purisaṃ kañña’ntiādīnaṃ anusārasutivasena aññamaññaṃ samānasutisambhavā kathaṃ avisadākāravohārāditā siyā’’ti? Kiñcāpi te evaṃ vadeyyuṃ ‘‘siyā eva, nānattaṃ pana tesaṃ duppaṭivedha’’nti. Te vattabbā ‘‘mā tumhe evamavacuttha, dujjānatarampi nibbānaṃ kathanasamatthaṃ puggalaṃ nissāya jānanti, tasmā suṭṭhu upaparikkhitvā vadethā’’ti. Evañca pana vatvā tato uttari te pañhaṃ pucchitabbā ‘‘bodhisaddo āyusaddo ca kataraliṅgo’’ti. Te jānantā evaṃ vakkhanti ‘‘bodhisaddo itthiliṅgo ceva pulliṅgo ca, āyusaddo ca pana napuṃsakaliṅgo ca pulliṅgo cāti dviliṅgā ete saddā’’ti. Te vattabbā ‘‘yadi bodhisaddo ca āyusaddo ca dviliṅgā ete saddā, evaṃ sante dvinnaṃ bodhisaddānaṃ ekapadabhāvena vavatthitānaṃ accantasamānasutikānaṃ kathaṃ avisadākāravohāratā ca visadākāravohāratā ca siyā, kathañca pana dvinnaṃ āyusaddānaṃ ekapadabhāvena vavatthitānaṃ accantasamānasutikānaṃ ubhayamuttākāravohāratā ca visadākāravohāratā ca siyā’’ti? Evaṃ vuttā te addhā kiñci uttari apassantā niruttarā bhavissanti. Saddasatthavidū pana saddasatthato nayaṃ gahetvā vadanti –

‘‘Ese’sā eta’miti ca,

Pasiddhi atthesu yesu lokassa;

‘Thīpumanapuṃsakānī’ti,

Vuccante tāni nāmānī’’ti.

Tesaṃ kira ayamadhippāyo – ‘‘eso puriso, eso mātugāmo, eso rājā, esā itthī, esā latā, etaṃ napuṃsakaṃ, etaṃ citta’’nti evaṃ purisādīsu yesu atthesu lokassa ‘‘eso esā eta’’nti ca pasiddhi hoti, tesu atthesu tāni nāmāni ‘‘pumitthinapuṃsakaliṅgānī’’ti vuccanti, taṃdvārena aññānipīti. Evaṃ vadantehi tehi ‘‘iminā nāma ākārena ‘eso esā eta’nti nāmāni aññāni ca pulliṅgādināmaṃ labhantī’’ti ayaṃ viseso na dassito, saddhammanayaññūhi pana neruttikehi dassito ‘‘yassa kassaci atthassa avisadākāravohāro itthiliṅga’’ntiādinā.

Keci pana ‘‘avisadākārānaṃ atthānaṃ vācako vohāro itthiliṅga’’ntiādīni vadanti, taṃ na gahetabbaṃ. Yadi hi avisadākārānaṃ atthānaṃ vācako vohāro itthiliṅgaṃ, evaṃ sante mātugāmakalattakantakaṇṭakagumbādayopi vohārā itthiliṅgāni siyuṃ avisadākārattā tadatthānaṃ. Yadi pana visadākārānaṃ atthānaṃ vācako vohāro pulliṅgaṃ, evaṃ sante ‘‘devatā saddhā ñāṇa’’miccādayopi vohārā pulliṅgāni siyuṃ visadākārattā tadatthānaṃ. Atha vā yadi avisadākārānaṃ atthānaṃ vācako vohāro itthiliṅgaṃ, visadākārānaṃ panatthānaṃ vācako vohāro pulliṅgaṃ, evaṃ sante ekassevatthassa ekakkhaṇe dvīhi liṅgehi na vattabbatā siyā –

‘‘Atthakāmosi me yakkha, hitakāmāsi devate;

Karomi te taṃ vacanaṃ, tvaṃsi ācariyo mamā’’ti.

Yadi ca ubhayamuttākārānaṃ atthānaṃ vācako vohāro napuṃsakaliṅgaṃ, evaṃ sante ubhayamuttākārānaṃ atthānaṃ tiṇarukkhādīsu ‘‘idaṃ nāmā’’ti niyamābhāvato liṅgavacanaṃ viruddhaṃ siyā. Apica ‘‘paññāratanaṃ. Sāriputtamoggallānaṃ sāvakayuga’’nti ca ādinā napuṃsakaliṅgavacanena tadatthānampi ubhayamuttākāratā vuttā siyā. Apica ekampi tīraṃ ‘‘taṭaṃ taṭī taṭo’’ti tīhi liṅgehi na vattabbaṃ siyā. Ekampi ca ñāṇaṃ ‘‘paññāṇaṃ paññā pajānanā amoho’’tiādinā tīhi liṅgehi na vattabbaṃ siyā, tasmā taṃ nayaṃ aggahetvā yathāvuttoyeva nayo gahetabbo.

Lokasmiñhi itthīnaṃ heṭṭhimakāyo visado hoti, uparimakāyo avisado, uramaṃsaṃ avisadaṃ, gamanādīnipi avisadāni . Itthiyo hi gacchamānā avisadaṃ gacchanti, tiṭṭhamānā nipajjamānā nisīdamānā khādamānā bhuñjamānā avisadaṃ bhuñjanti. Purisampi hi avisadaṃ disvā ‘‘mātugāmo viya gacchati tiṭṭhati nipajjati nisīdati khādati bhuñjatī’’ti vadanti. Iti yathā itthiyo yebhuyyena avisadākārā, tathā yassa kassaci saviññāṇakassa vā aviññāṇakassa vā atthassa ye vohārā yebhuyyena avisadākārā, teyeva itthiliṅgāni nāma bhavanti. Taṃ yathā? ‘‘Kaññā devatā dhītalikā dubbā saddhā ratti itthī yāgu vadhū’’ iccevamādīni. Purisānaṃ pana heṭṭhimakāyo avisado hoti, uparimakāyo visado, uramaṃsaṃ visadaṃ, gamanādīnipi visadāni honti. Purisā hi gacchamānā visadaṃ gacchanti, tiṭṭhamānā nipajjamānā nisīdamānā khādamānā bhuñjamānā visadaṃ bhuñjanti. Itthimpi hi gamanādīni visadāni kurumānaṃ disvā ‘‘puriso viya gacchatī’’tiādīni vadanti. Iti yathā purisā yebhuyyena visadākārā, tathā yassa kassaci saviññāṇakassa vā aviññāṇakassa vā atthassa ye vohārā yebhuyyena visadākārā, teyeva pulliṅgāni nāma bhavanti. Taṃ yathā? ‘‘Puriso mātugāmo orodho āpo rukkho moho satthā’’ iccevamādīni. Yathā ca pana napuṃsakā ubhayamuttākārā, tathā yassa kassaci saviññāṇakassa vā aviññāṇakassa vā atthassa ye vohārā ubhayamuttākārā, teyeva napuṃsakaliṅgāni nāma bhavanti. Taṃ yathā? ‘‘Cittaṃ rūpaṃ itthāgāraṃ kalattaṃ nāṭakaṃ ratanaṃ ñāṇaṃ aṭṭhi āyu’’iccevamādīni. Iccevaṃ nāmikānaṃ sabbesampi vohārānaṃ –

Visadāvisadākārā, ākāro’bhayamuttako;

Liṅgassa lakkhaṇaṃ etaṃ, ñeyyaṃ syādippabandhato.

Idaṃ ṭhānaṃ dubbinivijjhaṃ mahāvanagahanaṃ niggumbaṃ nijjaṭaṃ katvā dassitaṃ sādhukaṃ manasi kātabbaṃ. Iti sabbesaṃ nāmikapadānaṃ pabandhanissitena avisadākāravohārādibhāvena itthiliṅgādibhāvassa sambhavato dvinnampi gosaddānaṃ pabandhanissitena avisadākāravohārādibhāvena yathāsakaṃ itthiliṅgādibhāvo veditabbo.

Savinicchayoyaṃ okārantitthiliṅgassa nāmikapadamālāvibhāgo.

Okārantatāpakatikaṃ okārantitthiliṅgaṃ niṭṭhitaṃ.

Evaṃ sabbathāpi ākāranta ivaṇṇanta uvaṇṇantokārantavasena chabbidhāni itthiliṅgāni niravasesato gahitāni bhavanti. Etesu pana kesañci ākārantānaṃ īkārantānañca katthaci paccattekavacanassa ekārādesavasena yo pabhedo dissati, so idāni vuccati. Tathā hi –

‘‘Na tvaṃ rādha vijānāsi, aḍḍharatte anāgate;

Abyayataṃ vilapasi, viratte kosiyāyane’’ti

Imasmiṃ rādhajātake ‘‘virattā’’ti ākārantavasena vattabbe paccattavacanassa ekārādesavasena ‘‘viratte’’ti vuttaṃ. Tathā ‘‘kosiyāyanī’’ti īkārantavasena vattabbe paccattavacanassa ekārādesavasena ‘‘kosiyāyane’’ti vuttaṃ. Tena aṭṭhakathācariyo ‘‘viratte kosiyāyaneti mātā no kosiyāyanī brāhmaṇī virattā amhākaṃ pitari nippemā jātā’’ti atthaṃ saṃvaṇṇesi. Nanu ca bho pāḷiyaṃ ‘‘viratte’’ti, ‘‘kosiyāyane’’ti ca paccattavacanassa dassanato ‘‘ekārantampi itthiliṅgaṃ atthī’’ti vattabbanti? Na vattabbaṃ ākārīkārantogadharūpavisesattā tesaṃ rūpānaṃ. Ādesavasena hi siddhattā visuṃ ekārantaṃ itthiliṅgaṃ nāma natthi, tasmā itthiliṅgānaṃ yathāvuttā chabbidhatāyeva gahetabbā.

Iccevaṃ itthiliṅgānaṃ, pakiṇṇanayasālinī;

Padamālā vibhattā me, sāsanatthaṃ sayambhuno.

Saddanītisūriyoyaṃ,

Anekasuvinicchayarasmikalāpo;

Saṃsayandhakāranudo,

Kassa matipadumaṃ na vikāse.

Iti navaṅge sāṭṭhakathe piṭakattaye byappathagatīsu viññūnaṃ

Kosallatthāya kate saddanītippakaraṇe

Itthiliṅgānaṃ nāmikapadamālāvibhāgo

Aṭṭhamo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app