3. Samāsakaṇḍa

Samāsalakkhaṇādi

202. Nāmānaṃ samāso yuttatthotyadhikāro. Samāsoti bhinnatthānaṃ padāna mekatthatā. Yuttatthoti aññamaññasambandhattho.

Vibhāsātyadhikātabbaṃ vākyatthaṃ.

Kammadhārayasamāsa

203. ‘‘Mahanto ca so vīro cā’’ti vākye –

Dvipade tulyādhikaraṇe kammadhārayo.

Bhinnappavattinimittā saddā ekasmiṃ vatthuni pavattā tulyādhikaraṇā, visesanavisesassabhūtā samānādhikaraṇā dve padā yadā samasyante, tadā so samāso kammadhārayo

Nāma , idha vā samāsasuttāni saññādvārena samāsavidhāyakāni.

Aggahitavisesanā buddhi visessamhi na uppajjatīti visesanaṃ pubbaṃ hoti, samāseneva tulyādhikaraṇattassa vuttattā tappakāsanatthaṃ payuttā samāsato atirittā ca so iccete ‘‘vuttaṭṭhānamappayogo’’ti ñāyā nappayujjante. Evamaññatra.

Tesaṃ vibhattiyo lopā ca.

Tesaṃ yuttatthānaṃ samāsānaṃ pubbuttarapadānaṃ vibhattī lupyante, cakārena kvaci na.

Tato mahanta vīra iti ca rūpappasaṅge –

Pakati cassa sarantassa.

Vibhattīsu luttāsu sarantassa pubbabhūtassa, parabhūtassa ca assa samāsapadassa pakati hotītīha luttākārā punānīyante.

Tato mahanta vīraiti ṭhite –

‘‘Mahataṃ mahā tulyādhikaraṇe pade’’ti mahantassa mahā.

Taddhita samāsa kitakā nāmaṃvātavetunādīsu ca.

Taddhitādayo nāmaṃ iva daṭṭhabbā taveppabhutipaccaye vajjetvā.

Tato vatticchāya syādi. Mahāvīro, mahāvīrāiccādi.

204. Kammadhārayo dvando ca, tappuriso ca lābhino.

Tayo parapade liṅgaṃ, bahubbīhi padantare.

205. Rattā ca sā paṭī cāti rattapaṭī, mahantī ca sā saddhā cāti mahāsaddhā. Ettha ‘‘kammadhārayasaññe ce’’ti pubbapade pumeva kate āīpaccayānaṃ nivutti.

206. Nīlañca taṃ uppalañcāti nīluppalaṃ, satthīva satthi, satthi ca sā sāmā cāti satthisāmā. Mukhameva cando mukhacando.

Visesanavisessānaṃ yathecchattā kvaci visesanaṃ paraṃ hoti, khattiyabhūtoiccādi, icchā ca yathātanti.

Ubhe tappurisa samāsa

207. Nasaddā si, tassa lopo. Na suro asuro.

Ettha kammadhāraye kate – ‘‘ubhe tappurisā’’ti tappurisasaññā. ‘‘Attannassa tappurise’’ti nassa a. Na asso anasso. Ettha ‘‘sare ana’’ti nassa ana.

208. ‘‘Nāmānaṃ samāso’’ti sutte dvidhākate ayuttatthānampi kvaci samāso. Na puna geyyā apunageyyā gāthetyādi. Ettha geyyena sambandho na-saddo ayuttatthenāpi punena yogavibhāgabalā samasyate.

Digusamāsa

209. Tayo lokā samāhaṭā tilokaṃ.

Ettha ‘‘saṅkhyāpubbo digū’’ti kammadhārayassa digusaññā. ‘Digussekattaṃ’’ti ekattaṃ, napuṃsakattañca.

Suddhatappurisasamāsa

210. Tappurisā tveva.

Amādayo parapadehi.

Dutiyantādayo parapadehi nāmehi yadā samasyante, tadā so samāso tappuriso nāma.

Gāmaṃ gato gāmagato.

‘‘Passa vāsiṭṭha gāmaṃ, gato tisso sāvatthiṃ’’tya trāyuttatthatāya na samāso. Tathā ññatra ñeyyaṃ.

211. Raññā hato rājahato.

Kiccantehi bhīyo adhikatthavacane.

Tabba, anīya, ṇya, teyya, riccappaccayā kiccā. Thutinindatthamajjhāropitatthaṃ vacanaṃ adhikatthavacanaṃ. Soṇaleyyo kūpoiccādi. Soṇehi yathā liyhate, tathā puṇṇattā thuti. Tehi ucchiṭṭhattā nindā ca.

Dadhinā upasittaṃ bhojanaṃ dadhibhojanaṃ, samāsapadeneva upasittakriyāya kathanā natthetthāyuttatthatā. Upasittasaddāppayogo pubbeva.

212. Karaṇe tu-asinā kalaho asikalaho.

213. Buddhassa deyyaṃ buddhaddeyyaṃ, parassapadaṃ, ettha vibhatyalopo. Evaṃ attanopadamiccādi.

214. Corasmā bhayaṃ corabhayaṃ. Evaṃ baddhanamuttoccādi.

215. Rañño putto rājaputto.

‘‘Brāhmaṇassa kaṇhā dantā’’ iccatra dantāpekkhā chaṭṭhīti kaṇhena sambandhābhāvā na samāso. Yadā tu kaṇhā ca te dantā ceti kammadhārayo, tadā chaṭṭhī kaṇhadantāpekkhāti brāhmaṇakaṇhadantāti samāso hoteva.

216. ‘‘Rañño māgadhassa dhana’’ ntyatra raññoti chaṭṭhī dhana mapekkhate, na māgadhaṃ. Rājā eva māgadhasaddena vuccateti bhedābhāvā sambandhābhāvoti tulyādhikaraṇena māgadhena saha rājā na samasyate. Dviṭṭho hi sambandho.

Rañño asso puriso ce’’ tya tra rañño asso, rañño puriso ti ca paccekaṃ sambandhato sāpekkhatā atthīti na samāso. ‘‘Asso ca puriso cā’’ti dvande kate tu rājassapurisāti hoteva, aññānapekkhattā.

‘‘Rañño garuputto’’ iccatra rājāpekkhinopi garuno

Puttena saha samāso, gamakattā. Gamakattampi samāsassa nibandhanaṃ. Tattha garuno puttoti viggaho, evamaññatra.

217. Rūpe saññā rūpasaññā.

Kvaci nindāyaṃ – kūpe maṇḍūko viya kūpamaṇḍūko. Evaṃ nagarakāko iccādi. Atropamāya nindā gamyate.

Antevāsiko tyādo vibhattyalopo.

Bahubbīhisamāsa

218.Aññapadatthesu bahubbīhi.

Appaṭhamantāna maññesaṃ padānaṃ atthesu dve vā bahūni vā nāmāni yadā samasyante, tadā so samāso bahubbīhi nāma.

Āgatā samaṇā yaṃ sā āgatasamaṇo, vihāro.

219. Jitāni indriyāni yena so jitindriyo, bhagavā. Āhito aggi yena so āhitaggi. Agyāhito vātyādo yathecchaṃ visesanassa paratā.

220. Karaṇe tu-chinno rukkho yena so chinnarukkho, pharasu.

221. Dinno suṅko yassa so dinnasuṅko, rājā.

222. Niggatā janā yasmā so niggatajano, gāmo.

223. Dasa balāni yassa so dasabalo, bhagavā. Natthi samo yassa so asamo. Ettha ‘‘attannassā’’ti yogavibhāgena nassa a.

Pahūtā jivhā yassa so pahūtajivho, mahantī paññā yassa so mahāpañño. Dvīsu ‘‘itthiyambhāsitapumitthīpumāva ce’’ti pumbhāvātidesā pubbuttarapadesu āīppaccayānamabhāvo.

224. ‘‘Kvaci samāsantagatānamakāranto’’ti antassa attaṃ. Kāraggahaṇena ā i ca. Itthiyamivaṇṇantā, tvantehi ca kappaccayopi. Yathā – visālaṃ akkhi yassa so visālakkho, paccakkhadhammā, silopo. Sobhano gandho yassa so sugandhi. Bahukantiko, bahunadiko, samuddo. Ettha yadādinā rasso. Bahukattuko. Mattā bahavo mātaṅgā yasmiṃ taṃ mattabahumātaṅgaṃ, vanaṃ.

Tulyādhikaraṇo.

225. Suvaṇṇassa viya vaṇṇo yassa so suvaṇṇavaṇṇo. Vajiraṃ pāṇimhi yassa so vajirapāṇi. Urasi lomāni yassa so urasilomo. Ettha vibhatyalopo.

‘‘Atthesū’’ti bahuttaggahaṇena kvaci paṭhamantānampi. Saha hetunā yo vattate so sahetuko, ‘‘yadā’’ dinā sahassa so.

226. Satta vā aṭṭha vā sattaṭṭha, māsā, etthaññapadattho vā saddassattho. Dakkhiṇassā ca pubbassā ca disāya yaṃ antarālaṃ, sā dakkhiṇapubbā, disā.

Bhinnādhikaraṇo.

Appaṭhamantānanti kiṃ, desito buddhena yo dhammo.

Dvandasamāsa

227.Nāmānaṃ samuccayo dvando.

Samuccayo , ti piṇḍīkaraṇaṃ ekavibhattikānaṃ nāmānaṃ yo samuccayo, so dvando nāma, idaṃ suttaṃ bahuvacanavisayaṃ.

Cando ca sūriyo ca candasūriyā. Tiṭṭhanti tyādi-

Kriyāsambandhasāmaññato atthetthāpekatthatā, evaṃ naranāriyo, akkharapadāni.

228.Tathā dvande pāṇi turiya yogga senaṅga khuddajantuka vividha viruddha visabhāgatthādīnañca.

Vividhenākārena viruddhā vividhaviruddhā, sabhāgā sadisā, vividhā ca te sabhāgā ceti visabhāgā. Yathā digusamāse, tathā dvande pāṇyaṅgatthādīnaṃ ekattaṃ, napuṃsakattañca hoti.

Cakkhusotaṃ, gītavāditaṃ, yuganaṅgalaṃ, hatthassaṃ, asicammaṃ, ḍaṃsamakasaṃ, kokālūkaṃ.

Nāmarūpaṃ , nāmaṃ namanalakkhaṇaṃ, rūpaṃ ruppanalakkhaṇaṃ. Evamete dhammā lakkhaṇato vividhā, paramatthato sabhāgā ca.

Ādisaddenāññatthāpi . Yathā – bhinnaliṅgānaṃ – itthipumaṃ. Yadādinā rasso, dāsidāsaṃ, pattacīvaraṃ. Gaṅgāsoṇaṃ.

Saṅkhyāparimāṇānaṃ – tikacatukkaṃ.

Sippīnaṃ – veṇarathakāraṃ.

Luddakānaṃ – sākuntika māgavikaṃ.

Appāṇijātīnaṃ – ārasatthi.

Ekajjhāyanabrāhmaṇānaṃ – kaṭhakālāpaṃ iccādi.

229.Vibhāsā rukkha tiṇa pasu dhana dhañña janapadādīnañca.

Dvande rukkhādīnaṃ ekattaṃ napuṃsakattañca vā hoti.

Dhavakhadiraṃ, dhavakhadirā, muñjapabbajaṃ, muñjapabbajā, ajeḷakaṃ, ajeḷakā, hiraññasuvaṇṇaṃ, hiraññasuvaṇṇāni, sāliyavaṃ, sāliyavā.

Kāsikosalaṃ kāsikosalā.

Ādisaddena aññesupi vā. Yathā – niccavirodhīnamaddabbānaṃ – kusalākusalaṃ, kusalākusalāni.

Sakuṇīnaṃ – bakabalākaṃ, bakabalākā.

Byañjanānaṃ – dadhighataṃ, dadhighatāni.

Disānaṃ – pubbāparaṃ, pubbāparā iccādi.

Abyayībhāvasamāsa

230. Adhisaddā smiṃ, tassa lopo. Adhisaddena tulyādhikaraṇattā itthisaddāpismiṃ. Niccasamāsattā ādhārabhūtāyamitthiyanti padantarena viggaho. Adhi itthiyanti ṭhite –

Upasagganipātapubbako abyayībhāvo.

Upasaggādipubbako saddo vibhatyatthādīsu samāso hoti, abyayībhāvasañño ca.

‘‘So napuṃsakaliṅgo’’ti abyayībhāvo napuṃsakaliṅgo, yadādinā ekavacano ca.

‘‘Saro rasso napuṃsake’’ti rasso.

Aññasmā lopo ca.

Anakārantā abyayībhāvā parā sabbā vibhattī lujjare. Adhitthi, vibhattīnamattho ādhārādi.

Idhādhisaddo ādhārevattate, adhitthiiccetaṃ padaṃ itthiya miccetamatthaṃ vadati.

Samīpaṃ nagarassa upanagaraṃ. ‘‘Aṃvibhattīnamakārantabyayībhāvā’’ti vibhattīnaṃ kvaci aṃ.

Kvacīti kiṃ. Upanagare.

Abhāvo makkhikānaṃ nimmakkhikaṃ rasso. Anupubbo therānaṃ anutheraṃ, anatikkamma sattiṃ yathāsatti.

Ye ye buḍḍhā yathābuḍḍhaṃ, vicchāyaṃ.

Yattako paricchedo jīvassa yāvajīvaṃ, avadhāraṇe.

Ā pabbatā khettaṃ āpabbataṃ khettaṃ, mariyādāyaṃ, vajjamānā sīmā mariyādā, pabbataṃ vinātyattho.

Ā jalantā sītaṃ ājalantaṃ sītaṃ, abhividhimhi, gayhamānā sīmā abhividhi, jalantena sahetyattho.

Āsaddayoge ‘‘dhātunāmā’’dinā apādānavidhāneneva vākyampi siddhaṃ. Tathāññatra.

231. ‘‘Uttamo vīro pavīro’’ iccādo pana pubbapadatthappadhānattābhāvābyayībhāvābhāvo kammadhārayoeva. Evaṃ visiṭṭho dhammo abhidhammo. Kucchitaṃ annaṃ kadannaṃ. Etttha ‘‘kada kussā’’ti sare kussa kadādeso.

Appakaṃ lavaṇaṃ kālavaṇaṃ, ettha ‘‘kāppatthesu cā’’ti kussa kā, bahuvacanenāññatrāpi kvaci. Kucchito puriso kāpuriso, kupuriso vā, evamasurādi.

Pubbaparūbhayamaññapadattha – ppadhānābyayībhāva samāso;

Kammadhārayaka tappurisā dve, dvendo ca bahubbīhi ca ñeyyā.

Samāso.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app