2. Mattāvuttiniddesa-dutiyapariccheda

Gaṇaniyama

17.

Chaṭṭho’khilalahu,jo vā,

Gayutā’ññe,cha’ggaṇā,na jo visame,;

Ariyāya’ntaḍḍhe lo, chaṭṭho,’nte go,gaṇā cha’ññe.

Yatiniyama

18.

Paṭhamaḍḍhe chaṭṭho ce,

Sabbalahe,’tthā’dilahuni bhavatiyati;

Tapparako,ntepi, sace, carimepi, bhavati catuttho’nte.

19.Ariyāsāmaññaṃ ce, pubbo’dita lakkhaṇaṃ bhave yassā.

20. Ādima’matha pādayugaṃ, yassā tyaṃ’sehi sā pathyā.

21.

Yattha gaṇattaya mullaṅghi,

Yo’bhayatthā’dimo bhave vipulā.

22. Garumajjhago jakāro, catutthako dutiyako capalā.

23.

Capalā’gatā’khilaṃ ce, dalā’dimaṃ lakkhaṇaṃ bhajati yassā;

Pathyālakkhaṇa’maññaṃ, mukhacapalā nāma sā bhavati.

24.

Pathyāya lakkhaṇaṃ ce, paṭhamaḍḍhe lakkhaṇaṃ tu capalāya;

Dutiye dale’tha yassā, pakittitā sā jaghanacapalā.

Ariyājātiyo.

25.

Sabbaṃpaṭhamadale yadi, lakkhaṇa’mariyāya vutta’mubhayesu;

Yassā dalesu yuttaṃ,

Vuttā sā gīti vutta yati lalitā.

26.

Ariyāyaṃ dutiya’ḍḍhe, gaditā’khilalakkhaṇaṃ yaṃ taṃ;

Bhavati dalesu’bhayesupi,

Yadi yassā sā’ya mupagīti.

27.

Ariyāya’ḍḍhadvitayaṃ, pubbodita lakkhaṇo’petaṃ;

Vipariyayenā’bhihitaṃ,

Yassā sambhavati ce’ha so’ggīti.

28.

Ariyāpubba’ḍḍhaṃ yadi, garune’kenā’dhikena nidhane yuttaṃ;

Yadi pubba’ḍḍhasamānaṃ, dala mitaraṃ co’ditā’ya’mariyāgīti.

Gītijātiyo.

29.

Visame cha siyuṃ kalā mukhe,

Same tva’ṭṭha, ra,la,gā, tato’pari;

Vetālīyaṃ ta muccate, lahu chakkaṃ na nirantaraṃ same.

30.

Vetālīyopamaṃ mukhe taṃ,

Opacchandasakaṃ ra,yā ya’dante.

31.Āpātalikā kathitā’yaṃ, bhagagā’nte yadi pubbamiva’ññaṃ.

32.

Yadā’dito dakkhiṇantikā,

Ṭhite’ttha pādesvā’khilesu jo.

33.

Udiccavuttī’ti vuccate,

Jo cā’do visamesu saṇṭhito.

34. Pubbattha, samesu ce ga, jā, ‘paccavutti’ ruditā’ti saṇṭhitā.

35.

Samāsamā’trā’dinaṃ samā,

Saṃyutā bhavati taṃ pavattakaṃ.

36. Assa sā sama katā’ parantikā.

37. Tada’ññajā cāruhāsinī.

Vetālīyajātiyo.

38. Dvika vihata vasu lahu acaladhiti ri’ha.

39.Mattāsamakaṃ navamo lga’nte.

40. Jo nlā’ thavā’ṇṇavā visiloko.

41. Tadvayato vānavāsikā’khyā.

42. Pañca,ṭṭha,navasu yadi lo citrā.

43. Ga,lyā’ṭṭhahi ce’sā vu’pacitrā.

44.

Ya’matīta lakkhaṇa visesa yutaṃ, (citrā)

Mattā samā’di pādā’bhihitaṃ; (Visiloka)

Aniyata vutta parimāṇa sahitaṃ, (vānavāsikā)

Pathitaṃ janesu pādākulakaṃ. (visiloka)

Mattāsamaka jātiyo.

45.

Vinā vaṇṇehi mattā gā, vinā vaṇṇā garūhi tu;

Vinā lahūhi garavo, dale pathyādino matā.

Iti vuttodaye chandasi mattāvuttiniddeso nāma

Dutiyo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app