2. Bhūkaṇḍa

2. Puravagga

198.

Puraṃ nagara mitthī vā, ṭhānīyaṃ puṭabhedanaṃ;

Thiyaṃ tu rājadhānī [rājaṭhānī (ṭī.)] ca, khandhāvāro bhave tha ca.

199.

Sākhānagara maññatra, yaṃ taṃ mūlapurā puraṃ;

Bārāṇasī ca sāvatthi, vesālī mithilā, ḷavī.

200.

Kosambu, jjeniyo takka, silā campā ca sāgalaṃ;

Susumāragiraṃ [saṃsumāra (ṭīkā)] rāja, gahaṃ kapilavatthu ca.

201.

Sāketa, mindapatthañco, kkaṭṭhā pāṭaliputtakaṃ;

Jetuttarañca saṅkassaṃ, kusinārādayo purī.

202.

Racchā ca visikhā vuttā, rathikā vīthi cāpyatha;

Byūho racchā anibbiddhā, nibbiddhā tu pathaddhi ca.

203.

Catukkaṃ caccare magga, sandhi siṅghāṭakaṃ bhave;

Pākāro varaṇo cātha, udāpo [uddāpa, uddāpa] upakārikā.

204.

Kuṭṭaṃ tu bhitti nārī tha, gopuraṃ dvārakoṭṭhako;

Esikā indakhīlo ca, aṭṭo tvaṭṭālako bhave.

205.

Toraṇaṃ tu bahidvāraṃ, parikhātu ca dīghikā;

Mandiraṃ sadanā, gāraṃ, nikāyo nilayā, layo.

206.

Āvāso bhavanaṃ vesmaṃ, niketanaṃ nivesanaṃ;

Gharaṃ gahañcā, vasatho, saraṇañca patissayo.

207.

Okaṃ sālā khayo vāso, thiyaṃ kuṭi vasatya’pi;

Gehañcā, nitthi sadumaṃ, cetiyā, yatanāni tu.

208.

Pāsādo ceva yūpo tha, muṇḍacchado ca hammiyaṃ;

Yūpotu gajakumbhamhi, hatthinakho patiṭṭhito.

209.

Supaṇṇavaṅkacchadana, maḍḍhayogo siyā tha ca;

Ekakūṭayuto māḷo,

Pāsādo caturassako.

210.

Sabhāyañca sabhā cātha, maṇḍapaṃ vā janālayo;

Atho āsanasālāyaṃ, paṭikkamana mīritaṃ.

211.

Jinassa vāsabhavana, mitthī gandhakuṭi pyatha;

Thiyaṃ rasavatī pāka, ṭṭhānañceva mahānasaṃ.

212.

Āvesanaṃ sippasālā, soṇḍā tu pānamandiraṃ;

Vaccaṭṭhānaṃ vaccakuṭi, munīnaṃ ṭhāna massamo.

213.

Paṇyavikkayasālā ku, āpaṇo paṇyavīthikā;

Udosito bhaṇḍasālā, caṅkamanaṃ tu caṅkamo.

214.

Jantāgharaṃ tvaggisālā, papā pānīyasālikā;

Gabbho ovarako vāsā, gāraṃ tu sayaniggahaṃ.

215.

Itthāgāraṃ tu orodho, suddhanto’ ntepurampi ca;

Asabbavisayaṭṭhānaṃ, raññaṃ kacchantaraṃ mataṃ.

216.

Sopāno vā’rohaṇañca,

Nisseṇī sā, dhirohiṇī;

Vātapānaṃ gavakkho ca, jālañca sīhapañjaraṃ.

217.

Ālokasandhi vutto tha, laṅgī’tthī paligho bhave;

Kapisīso, ggalatthambho, nibbaṃ tu chaddakoṭiyaṃ.

218.

Chadanaṃ paṭalaṃ chadda, majiraṃ caccaro, ṅgaṇaṃ;

Paghāno paghanā, lindo, pamukhaṃ dvārabandhanaṃ.

219.

Piṭṭhasaṅghāṭakaṃ dvāra, bāhā kūṭaṃ tu kaṇṇikā;

Dvārañca paṭihāro tha, ummāro dehanī, tthiyaṃ.

220.

Eḷako indakhīlo tha, thambho thūṇo pumitthiyaṃ;

Pāṭikā, ḍḍhendupāsāṇe, giñjakā tu ca iṭṭhakā.

221.

Valabhicchādidārumhi, vaṅke gopānasī, tthiyaṃ;

Kapotapālikāyaṃ tu, viṭaṅko nitthiyaṃ bhave.

222.

Kuñcikāvivaraṃ tāḷa, cchiggalo pyatha kuñcikā;

Tāḷo’vāpuraṇaṃ cātha, vedikā vedi kathyate.

223.

Saṅghāto pakkhapāso ca, mandiraṅgā tulā api;

Thiyaṃ sammujjanī ceva, sammajjanī ca sodhanī.

224.

Saṅkaṭīraṃ tu saṅkāra, ṭṭhānaṃ saṅkārakūṭakaṃ;

Atho kacavaro, klāpo, saṅkāro ca kasambupi.

225.

Gharādibhūmi taṃ vatthu, gāmo saṃvasatho tha so;

Pākaṭo nigamo bhoga, maccādibhyo dhi tūdito [‘adhibhū’ti īrito kathito (ṭī.)].

226.

Sīmā ca mariyādā tha,

Ghoso gopālagāmakoti.

Puravaggo niṭṭhito.

3. Naravagga

227.

Manusso mānuso macco, mānavo manujo naro;

Poso pumā ca puriso,

Poriso pyatha paṇḍito.

228.

Budho vidvā vibhāvī ca, santo sappañña kovidā;

Dhīmā sudhī kavi byatto, vicakkhaṇo visārado.

229.

Medhāvī matimā pañño, viññū ca vidūro vidū;

Dhīro vipassī dosaññū, buddho ca dabba viddasu.

230.

Itthī sīmantinī nārī, thī vadhū vanitā, ṅganā;

Pamadā sundarī kantā, ramaṇī dayitā, balā.

231.

Mātugāmo ca mahilā, lalanā bhīru kāminī;

Kumārikā tu kaññā tha, yuvatī taruṇī bhave.

232.

Mahesī sābhisekāññā,

Bhoginī rājanāriyo;

Dhavatthinī tu saṅketaṃ, yāti yā sā, bhisārikā.

233.

Gaṇikā vesiyā vaṇṇa, dāsī nagarasobhinī;

Rūpūpajīvinī vesī, kulaṭā tu ca bandhakī.

234.

Varāroho, ttamā matta, kāsinī varavaṇṇinī;

Patibbatā tvapi satī, kulitthī kulapālikā.

235.

Vidhavā patisuññā tha, patimbarā sayambarā;

Vijātā tu pasūtā ca, jātāpaccā pasūtikā.

236.

Dūtī sañcārikā dāsī, tu ceṭī kuṭadhārikā;

Vāruṇī, kkhaṇikā tulyā, khattiyānī tu khattiyā.

237.

Dāro jāyā kalattañca, gharaṇī bhariyā piyā,

Pajāpatī ca dutiyā, sā pādaparicārikā.

238.

Sakhī tvā’lī vayassā tha, jārī cevā’ticārinī;

Pume tū’tu rajo pupphaṃ, utunī tu rajassalā.

239.

Pupphavatī garugabbhā, pannasattā ca gabbhinī;

Gabbhāsayo jalābupi, kalalaṃ punnapuṃsake.

240.

Dhavotu sāmiko bhattā, kanto pati varo piyo;

Atho papati jāro thā,

Paccaṃ putto’trajo suto.

241.

Tanujo tanayo sūnu, puttādī dhītari’tthiyaṃ;

Nāriyaṃ duhitā dhītā,

Sajāto tvo’raso suto.

242.

Jāyāpatī janipatī, jayampatī tu dampatī [dampatīti padaṃ pulliṅga bahuvacanantaṃ ikārantaṃ, tudampati (ṭī.)];

Atha vassavaro vutto, paṇḍako ca napuṃsakaṃ.

243.

Bandhavo bandhu sajano, sagotto ñāti ñātako;

Sālohito sapiṇḍo ca,

Tāto tu janako pitā.

244.

Amma, mbā jananī mātā, janetti janikā bhave;

Upamātā tu dhāti’tthī,

Sālo jāyāya bhātiko.

245.

Nanandā sāmibhaginī, mātāmahī tu ayyikā;

Mātulo mātubhātā,ssa, mātulānī pajāpati.

246.

Jāyāpatīnaṃ jananī, sassu vuttātha tappitā;

Sasuro bhāgineyyotu, putto bhaginiyā bhave.

247.

Nattā vutto paputto tha, sāmibhātā tu devaro;

Dhītupati tu jāmātā,

Ayyako tu pitāmaho.

248.

Mātucchā mātubhaginī, pitucchā bhaginī pitu;

Papitāmaho payyako,

Suṇhā tu suṇisā husā.

249.

Sodariyo sagabbho ca, sodaro sahajo pyatha;

Mātāpitū te pitaro, puttā tu puttadhītaro.

250.

Sasurā sassusasurā, bhātubhaginī bhātaro;

Bālattaṃ bālatā bālyaṃ, yobbaññaṃtu ca yobbanaṃ.

251.

Sukkā tu palitaṃ kesā, dayo tha jaratā jarā;

Puthuko pillako chāpo, kumāro bāla potakā.

252.

Athu’ ttānasayu’ttāna, seyyakā thanapopi ca;

253.

Taruṇo ca vayaṭṭho ca, daharo ca yuvā susu;

Māṇavodārakocātha, sukumāro sukhedhito.

254.

Mahallako ca vuddho ca, thero jiṇṇo ca jiṇṇako;

Aggajo pubbajo jeṭṭho, kaniyo kaniṭṭho nujo.

255.

Valittaco tu valino; Tīsu’ttānasayādayo;

256.

Sīso’ttamaṅgāni siro, muddhā ca matthako bhave;

Keso tu kuntalo vālo, ttamaṅgaruha muddhajā.

257.

Dhammillo saṃyatā kesā,

Kākapakkho sikhaṇḍako;

Pāso hattho kesacaye;

Tāpasānaṃ tahiṃ jaṭā.

258.

Thiyaṃ veṇī paveṇī ca;

Atho cūḷā sikhā siyā;

Sīmanto tu mato nāri, kesamajjhamhi paddhati.

259.

Lomaṃ tanuruhaṃ romaṃ, pamhaṃ pakhuma makkhigaṃ;

Massu vuttaṃ pumamukhe, bhū tvitthī bhamuko bhamu.

260.

Bappo [khappo (ṭī.)] nettajala’ssūni, nettatārā kanīnikā;

Vadanaṃ tu mukhaṃ tuṇḍaṃ, vattaṃ lapana mānanaṃ.

261.

Dvijo lapanajo danto, dasano radano rado;

Dāṭhā tudantabhedasmiṃ, apāṅgo tvakkhikoṭisu.

262.

Dantāvaraṇa moṭṭho cā, pya’dharo dasanacchado;

Gaṇḍo kapolo hanvitthī [gaṇḍatthī (ṭī.) hanvatthī=hanu+itthī; hana+u (ṇvādi)],

Cubukaṃ tva’ dharā adho.

263.

Galo ca kaṇṭho gīvā ca, kandharā ca sirodharā;

Kambugīvā tu yā gīvā, suvaṇṇāliṅgasannibhā;

Aṅkitā tīhi lekhāhi, kambugīvā thavā matā.

264.

Aṃso nitthī bhujasiro, khandho tassandhi jattu taṃ;

Bāhumūlaṃ tu kaccho, dho, tva’ssa passa manitthiyaṃ.

265.

Bāhu bhujādvīsu bāhā, hattho tu kara pāṇayo;

Maṇibandho pakoṭṭhanto, kapparo tu kapoṇya’tha.

266.

Maṇibandha kaniṭṭhānaṃ, pāṇissa karabho,ntaraṃ;

Karasākhā, ṅgulī tā tu, pañca, ṅguṭṭho ca tajjanī;

Majjhimā nāmikā cāpi, kaniṭṭhā’ti kamā siyuṃ.

267.

Padeso tālagokaṇṇā, vidatthi,tthī kamā tate;

Tajjanyādiyute’ṅguṭṭhe, pasato pāṇi kuñcito.

268.

Ratanaṃ kukku hattho tha, pume karapuṭo,ñjali;

Karajo tu nakho nitthī, khaṭako muṭṭhi ca dvīsu.

269.

Byāmo sahakarā bāhu, dve passadvayavitthatā;

Uddhantata bhujaposa, ppamāṇe porisaṃ tisu.

270.

Uro ca hadayaṃ cātha, thano kuca payodharā;

Cūcukaṃ tu thanaggasmiṃ, piṭṭhaṃ tu piṭṭhi nāriyaṃ.

271.

Majjho’nitthī vilaggo ca, majjhimaṃ kucchi [catukkaṃ udare; 944-gāthāpi passitabbā] tu dvisu;

Gahaṇītthyudaraṃ gabbho, koṭṭhonto kucchisambhave.

272.

Jaghanaṃ tu nitambo ca, soṇī ca kaṭi nāriyaṃ;

Aṅgajātaṃ rahassaṅgaṃ, vatthaguyhañca mehanaṃ.

273.

Nimittañca varaṅgañca, bījañca phalameva ca;

Liṅgaṃ aṇḍaṃ tu koso ca,

Yoni tvitthīpumebhagaṃ.

274.

Asuci sambhavo sukkaṃ, pāyu tu purise gudaṃ;

Vā pume gūtha karīsa, vaccāni ca malaṃ chakaṃ.

275.

Uccāro mīḷha mukkāro, passāvo mutta muccate;

Pūtimuttañca gomutte, ssādīnaṃ chakaṇaṃ male.

276.

Dvīsvadho nābhiyā vatthi, ucchaṅga’ṅkā tu’bho pume;

Ūru satthi pume ūru, pabbaṃ tu jāṇu jaṇṇu ca.

277.

Gopphako pādagaṇṭhipi, pume tu paṇhi pāsaṇi;

Pādaggaṃ papado pādo, tu pado caraṇañca vā.

278.

Aṅgaṃtva’vayavo vutto, phāsulikā tu phāsukā;

Paṇḍake aṭṭhi dhātvitthī, galantaṭṭhi tu akkhako.

279.

Kapparo tu kapālaṃ vā, kaṇḍarā tu mahāsirā;

Pume nhāru citthī sirā, dhamanī tha rasaggasā.

280.

Rasaharaṇya’tho maṃsa, māmisaṃ pisitaṃ bhave;

Tiliṅgikaṃ tu vallūra, muttattaṃ atha lohitaṃ.

281.

Rudhiraṃ soṇitaṃ rattaṃ, lālā kheḷo elā bhave;

Purise māyu pittañca, semho nitthī silesumo.

282.

Vasā vilīnasneho tha, medo ceva vapā bhave;

Ākappo veso nepacchaṃ, maṇḍanaṃ tu pasādhanaṃ.

283.

Vibhūsanaṃ cābharaṇaṃ, alaṅkāro pilandhanaṃ;

Kirīṭa makuṭā’nitthī, cūḷāmaṇi siromaṇi.

284.

Siroveṭhana muṇhīsaṃ, kuṇḍalaṃ kaṇṇaveṭhanaṃ;

Kaṇṇikā kaṇṇapūro ca, siyā kaṇṇavibhūsanaṃ.

285.

Kaṇṭhabhūsā tu gīveyyaṃ, hāro muttāvali’tthiyaṃ;

Niyuro valayo nitthī, kaṭakaṃ parihārakaṃ.

286.

Kaṅkaṇaṃ karabhūsā tha, kiṅkiṇī [kiṃkaṇī kiṃ kaṇikā (ka.)] khuddaghaṇṭikā;

Aṅgulīyaka maṅgulyā, bharaṇaṃ, sākkharaṃ tu taṃ.

287.

Muddikā’ṅgulimuddā tha, rasanā mekhalā bhave;

Keyūra maṅgadañceva, bāhumūlavibhūsanaṃ.

288.

Pādaṅgadaṃ tu mañjīro, pādakaṭaka nūpurā;

289.

Alaṅkārappabhedā tu, mukhaphullaṃ tatho’ṇṇataṃ;

Uggatthanaṃ giṅgamaka, miccevamādayo siyuṃ.

290.

Cela macchādanaṃ vatthaṃ, vāso vasana maṃsukaṃ;

Ambarañca paṭo nitthī, dussaṃ colo ca sāṭako.

291.

Khomaṃ dukūlaṃ koseyyaṃ, pattuṇṇaṃ kambalo ca vā;

Sāṇaṃ koṭamburaṃ bhaṅga, ntyādi vatthantaraṃ mataṃ.

292.

Nivāsana ntarīyānya, ntaramantaravāsako;

Pāvāro tu’ttarāsaṅgo, upasaṃbyāna muttaraṃ.

293.

Uttarīya matho vattha, mahatanti mataṃ navaṃ;

Nantakaṃ kappaṭo jiṇṇa, vasanaṃ tu paṭaccaraṃ.

294.

Kañcuko vāravāṇaṃ vā, tha vatthāvayave dasā;

Nālipaṭṭoti kathito, uttamaṅgamhi kañcuko.

295.

Āyāmo dīghatā roho,

Pariṇāho visālatā.

296.

Arahaddhajo ca kāsāya, kāsāvāni ca cīvaraṃ;

Maṇḍalaṃ tu tadaṅgāni, vivaṭṭa kusiādayo.

297.

Phala,ttaca, kimi, romā, nyetā vatthassa yoniyo;

Phālaṃ kappāsikaṃ tīsu, khomādī tu tacabbhavā.

298.

Koseyyaṃ kimijaṃ, roma, mayaṃ tu kambalaṃ bhave;

Samānatthā javanikā, sā tirokaraṇī pyatha.

299.

Punnapuṃsaka mullocaṃ, vitānaṃ dvaya mīritaṃ;

Nahānañca sināne tho, bbaṭṭanu’mmajjanaṃ samaṃ.

300.

Visesako tu tilako, tyūbho nitthī ca cittakaṃ;

Candano nitthiyaṃ gandha, sāro malayajo pyatha.

301.

Gosīsaṃ telapaṇṇikaṃ, pume vā haricandanaṃ;

Tilapaṇṇī tu pattaṅga, rañjanaṃ rattacandanaṃ.

302.

Kāḷānusārī kāḷiyaṃ, lohaṃ tvā’garu cā’gaḷu;

Kāḷāgarutu kāḷe’smiṃ, turukkhotu ca piṇḍako.

303.

Katthūrikā migamado, kuṭṭhaṃ tu ajapālakaṃ;

Lavaṅgaṃ devakusumaṃ, kasmīrajaṃ tu kuṅkumaṃ.

304.

Yakkhadhūpo sajjulaso, takkolaṃ tu ca kolakaṃ;

Kosaphala matho jāti, kosaṃ jātiphalaṃ bhave.

305.

Ghanasāro sitabbho ca, kappūraṃ punnapuṃsake;

Alattako yāvako ca, lākhā jatu napuṃsake.

306.

Sirivāso tu sarala, ddavo’ ñjanaṃ tu kajjalaṃ;

Vāsacuṇṇaṃ vāsayogo, vaṇṇakaṃ tu vilepanaṃ.

307.

Gandhamālyādisaṅkhāro, yo taṃ vāsana muccate;

Mālā mālyaṃ pupphadāme [pupphaṃ dāmaṃ (ka.)], bhāvitaṃ vāsitaṃ tisu.

308.

Uttaṃso sekharā’ veḷā, muddhamālye vaṭaṃsako;

Seyyā ca sayanaṃ senaṃ, pallaṅko tu ca mañcako.

309.

Mañcādhāro paṭipādo, mañcaṅge tvaṭanī tthiyaṃ,

310.

Kuḷīrapādo āhacca, pādo ceva masārako;

Cattāro bundikābaddho, time mañcantarā siyuṃ.

311.

Bibbohanaṃ co’ padhānaṃ, pīṭhikā pīṭha māsanaṃ;

Kocchaṃ tu bhaddapīṭhe thā, sandī pīṭhantare matā.

312.

Mahanto kojavo dīgha,

Lomako gonako mato;

Uṇṇāmayaṃ tvattharaṇaṃ, cittakaṃ vānacittakaṃ.

313.

Ghanapupphaṃ paṭalikā, setaṃ tu paṭikā pyatha;

Dvidasekadasānyu’ dda,lomi ekantalomino.

314.

Tadeva soḷasitthīnaṃ, naccayoggañhi kuttakaṃ;

Sīhabyagghādirūpehi, cittaṃ vikatikā bhave.

315.

Kaṭṭissaṃ koseyyaṃ ratana, parisibbita mattharaṇaṃ kamā;

Kosiyakaṭṭissamayaṃ, kosiyasuttena pakatañca.

316.

Dīpo padīpo pajjoto, pume tvādāsa dappaṇā;

Geṇḍuko kaṇḍuko tāla, vaṇṭaṃ tu bījanītthiyaṃ.

317.

Caṅkoṭako karaṇḍo ca, samuggo sampuṭo bhave;

Gāmadhammo asaddhammo, byavāyo methunaṃ rati.

318.

Vivāho payamā pāṇi, ggaho pariṇayo pyatha;

Tivaggo dhamma, kāma,tthā, catuvaggo samokkhakā.

319.

Khujjo ca gaṇḍulo rassa, vāmanā tu lakuṇḍako;

Paṅgulo pīṭhasappī ca, paṅgu chinniriyāpatho.

320.

Pakkho khañjo tu khoṇḍo tha,

Mūgo suññavaco bhave;

Kuṇī hatthādivaṅko ca, valiro tu ca kekaro.

321.

Nikkesasīso khallāṭo,

Muṇḍo tu bhaṇḍu muṇḍiko;

Kāṇo akkhīna mekena,

Suñño andho dvayena tha.

322.

Badhiro sutihīno tha, gilāno byādhitā’turā;

Ummādavati ummatto, khujjādī vāccaliṅgikā.

323.

Ātaṅko āmayo byādhi, gado rogo rujāpi ca;

Gelaññākalla mābādho,

Soso tu ca khayo siyā.

324.

Pīnaso [pīnāsotipi pāṭho] nāsikārogo,

Ghāne siṅghānikā ssavo;

Ñeyyaṃ tva’ru vaṇo nitthī, phoṭo tu piḷakā bhave.

325.

Pubbo pūyo tha rattāti, sāro pakkhandikā pyatha;

Apamāro apasmāro, pādaphoṭo vipādikā.

326.

Vuḍḍhirogo tu vātaṇḍaṃ, sīpadaṃ bhārapādatā;

Kaṇḍū kaṇḍūti kaṇḍūyā, khajju kaṇḍūvanaṃ pyatha.

327.

Pāmaṃ vitacchikā kacchu, sotho tu sayathū’dito;

Dunnāmakañca arisaṃ, chaddikā vamathū’dito.

328.

Davathu paritāpo tha, tilako tilakāḷako;

Visūcikā iti mahā, vireko tha bhagandalo [bhagandaro (ka.)].

329.

Meho jaro kāsa sāsā, kuṭṭhaṃ sūlāmayantarā;

Vutto vejjo bhisakko ca, rogahārī tikicchako.

330.

Sallavejjo sallakatto, tikicchā tu patikriyā;

Bhesajja magado ceva, bhesajaṃ mo’sadhaṃ pyatha.

331.

Kusalā nāmayā rogyaṃ,

Atha kallo nirāmayoti,

Naravaggo niṭṭhito.

4. Catubbaṇṇavagga

Khattiyavagga

332.

Kulaṃ vaṃso ca santānā, bhijanā gotta manvayo;

Thiyaṃ santatya tho vaṇṇā, cattāro khattiyādayo.

333.

Kulīno sajjano sādhu,

Sabhyo cāyyo mahākulo;

Rājā bhūpati bhūpālo, patthivo ca narādhipo.

334.

Bhūnātho jagatipālo, disampati janādhipo;

Raṭṭhādhipo naradevo, bhūmipo bhūbhujo pyatha.

335.

Rājañño khattiyo khattaṃ, muddhābhisitta bāhujā;

Sabbabhummo cakkavattī, bhūpoñño maṇḍalissaro.

336.

Pume licchavi vajjī ca, sakyo tu sākiyo tha ca;

Bhaddakaccānā [bhaddā kaccānā (ṭī.)] rāhula, mātā bimbā yasodharā.

337.

Koṭīnaṃ heṭṭhimantena, sataṃ yesaṃ nidhānagaṃ;

Kahāpaṇānaṃ divasa, vaḷañjo vīsatambaṇaṃ.

338.

Te khattiyamahāsālā, sīti koṭidhanāni tu;

Nidhānagāni divasa, vaḷañjo ca dasambaṇaṃ.

339.

Yesaṃ dvijamahāsālā, tadupaḍḍhe nidhānage;

Vaḷañje ca gahapati, mahāsālā dhane siyuṃ.

340.

Mahāmatto padhānañca, matisajīvo mantinī;

Sajīvo sacivā, macco, senānī tu camūpati.

341.

Nyāsādīnaṃ vivādānaṃ, akkhadasso padaṭṭhari;

Dovāriko patīhāro, dvāraṭṭho dvārapālako.

342.

Anīkaṭṭhoti rājūnaṃ, aṅgarakkhagaṇo mato;

Kañcukī sovidallo ca, anujīvī tu sevako.

343.

Ajjhakkho dhikato ceva,

Heraññiko tu nikkhiko;

Sadesānantaro sattu, mittorājā tato paraṃ.

344.

Amitto ripu verī ca, sapattā rāti satva’ri; (Sattu+ari)

Paccatthiko paripanthī, paṭipakkhā hitāparo.

345.

Paccāmitto vipakkho ca, paccanīka virodhino;

Viddesī ca diso diṭṭho,thā nurodho nuvattanaṃ.

346.

Mitto nitthī vayasso ca, sahāyo [suhajjo (ṭī.)] suhado sakhā;

Sambhatto daḷhamitto tha, sandiṭṭho diṭṭhamattako.

347.

Caro ca guḷhapuriso, pathāvī pathiko’ddhagū;

Dūto tu sandesaharo, gaṇako tu muhuttiko.

348.

Lekhako lipikāro ca, vaṇṇo tu akkharo pyatha;

Bhedo daṇḍo sāma dānā, nyupāyā caturo ime.

349.

Upajāpotu bhedo ca, daṇḍo tu sāhasaṃ damo;

350.

Sāmya’ macco sakhā koso, duggañca vijitaṃ balaṃ;

Rajjaṅgānīti sattete, siyuṃ pakatiyo pica.

351.

Pabhāvu’ssāha, mantānaṃ, vasā tisso hi sattiyo;

Pabhāvo daṇḍajo tejo,

Patāpo tu ca kosajo.

352.

Manto ca mantanaṃ so tu, catukkaṇṇo dvigocaro;

Tigocaro tu chakkaṇṇo, rahassaṃ guyha muccate.

353.

Tīsu vivitta vijana, channā, raho raho byayaṃ;

Vissāso tu ca vissambho,

Yuttaṃ tvo’pāyikaṃ tisu.

354.

Ovādo cānusiṭṭhitthī, pumavajje nusāsanaṃ;

Āṇā ca sāsanaṃ ñeyyaṃ, uddānaṃ tu ca bandhanaṃ.

355.

Āgu vutta [mantu (ka.)] maparādho, karo tu bali muccate;

Puṇṇapatto tuṭṭhidāyo, upadā tu ca pābhataṃ.

356.

Tatho’pāyana mukkoco, paṇṇākāro paheṇakaṃ;

Suṅkaṃ tvanitthī gumbādi, deyye thā’yo dhanāgamo.

357.

Ātapattaṃ tathā chattaṃ, raññaṃ tu hemamāsanaṃ;

Sīhāsanaṃ atho vāḷa, bījanītthī ca cāmaraṃ.

358.

Khaggo ca chatta muṇhīsaṃ, pādukā vālabījanī;

Ime kakudhabhaṇḍāni, bhavanti pañca rājunaṃ.

359.

Bhaddakumbho puṇṇakumbho, bhiṅkāro jaladāyako;

Hatthi,ssa,ratha,pattī tu, senā hi caturaṅginī.

360.

Kuñjaro vāraṇo hatthī, mātaṅgo dvirado gajo;

Nāgo dvipo ibho dantī,

Yūthajeṭṭho tu yūthapo.

361.

Kāḷāvaka gaṅgeyyā, paṇḍara tambā ca piṅgalo gandho;

Maṅgala hemo’posatha,

Chaddantā gajakulāni etāni.

362.

Kalabho ceva bhiṅkotha, pabhinno matta gajjitā;

Hatthighaṭā tu gajatā, hatthīnī tu kareṇukā.

363.

Kumbho hatthisiropiṇḍā, kaṇṇamūlaṃ tu cūlikā;

Āsanaṃ khandhadesamhi, pucchamūlaṃ tu mecako.

364.

Ālāna māḷhako thambho, nitthītu nigaḷo’nduko;

Saṅkhalaṃ tīsvatho gaṇḍo,

Kaṭo dānaṃ tu so mado.

365.

Soṇḍo tu dvīsu hattho tha,

Karaggaṃ pokkharaṃ bhave;

Majjhamhi bandhanaṃ kacchā, kappano tu kuthādayo.

366.

Opavayho rājavayho, sajjito tu ca kappito;

Tomaro nitthiyaṃ pāde, siyā vijjhanakaṇṭako.

367.

Tuttaṃ tu kaṇṇamūlamhi, matthakamhi tu aṅkuso;

Hatthāroho hatthimeṇḍo,

Hatthipo hatthigopako.

368.

Gāmaṇīyo tu mātaṅga, hayādyācariyo bhave;

Hayo turaṅgo turago,

Vāho asso ca sindhavo.

369.

Bhedo assataro tassā,

Jāniyo tu kulīnako;

Sukhavāhī vinīto tha,

Kisoro hayapotako.

370.

Ghoṭako tu khaḷuṅko tha, javano ca javādhiko;

Mukhādhānaṃ khalīno vā, kasā tva ssābhitāḷinī.

371.

Kusā tu nāsarajjumhi, vaḷavā’ssā khuro saphaṃ;

Puccha manitthī naṅguṭṭhaṃ, vālahattho ca vāladhi.

372.

Sandano ca ratho phussa, ratho tu naraṇāya so;

Cammāvuto ca veyaggho,

Deppo byagghassa dīpino.

373.

Sivikā yāpyayānañcā, nitthī tu sakaṭo pya’naṃ [(sakaṭo pi+anaṃ)];

Cakkaṃ rathaṅga mākhyātaṃ, tassanto nemi nāriyaṃ.

374.

Tammajjhe piṇḍikā nābhi, kubbaro tu yugandharo;

Akkhaggakīle āṇītthī, varutho rathagutya’tha.

375.

Dhuro mukhe rathassaṅgā, tva kkho pakkharaādayo;

Yānañca vāhanaṃ yoggaṃ, sabbahatthyādivāhane.

376.

Rathacārī tu sūto ca, pājitā ceva sārathī;

Rathāroho ca rathiko,

Rathī yodho tu yo bhaṭo.

377.

Padāti pattī tu pume, padago padiko mato;

Sannāho kaṅkaṭo vammaṃ, kavaco vā uracchado.

378.

Jālikā tha ca sannaddho, sajjo ca vammiko bhave;

Āmukko paṭimukko tha, purecārī purecaro.

379.

Pubbaṅgamo puregāmī, mandagāmī tu mantharo;

Javano turito vegī, jetabbaṃ jeyya muccate.

380.

Sūra vīrā tu vikkanto, sahāyo nucaro samā;

Sannaddhappabhutī tīsu, pātheyyaṃ tu ca sambalaṃ.

381.

Vāhinī dhajinī senā, camū cakkaṃ balaṃ tathā;

Anīko vā tha vinyāso,

Byūho senāya kathyate.

382.

Hatthī dvādasaposo,ti,

Puriso turago, ratho;

Catuposoti etena, lakkhaṇenā dhamantato.

383.

Hatthānīkaṃ hayānīkaṃ, rathānīkaṃ tayo tayo;

Gajādayo sasatthā tu, pattānīkaṃ catujjanā.

384.

Saṭṭhivaṃsakalāpesu, paccekaṃ saṭṭhidaṇḍisu;

Dhūlīkatesu senāya, yantiyā kkhobhanī[akkhobhiṇī (ka.)] tthiyaṃ.

385.

Sampatti sampadā lakkhī, sirī vipatti āpadā;

Athā vudhañca [āyudhantipi pāṭho] heti’tthī, satthaṃ paharaṇaṃ bhave.

386.

Muttāmutta mamuttañca, pāṇito muttameva ca;

Yantamuttanti sakalaṃ, āyudhaṃ taṃ catubbidhaṃ.

387.

Muttāmuttañca yaṭṭhyādi, amuttaṃ churikādikaṃ;

Pāṇimuttaṃ tu satyādi, yantamuttaṃ sarādikaṃ.

388.

Issāso dhanu kodaṇḍaṃ, cāpo nitthī sarāsanaṃ;

Atho guṇo jiyā jyā tha,

Saro patti ca sāyako.

389.

Vāṇo kaṇḍa musu dvīsu, khurappo [urappo (ka.)] tejanā’sanaṃ;

Tūṇītthiyaṃ kalāpo ca, tūṇo tūṇīra vāṇadhi.

390.

Pakkho tu vājo diddho tu, visappito saro bhave;

Lakkhaṃ vejjhaṃ sarabyañca, sarābhyāso tu’pāsanaṃ.

391.

Maṇḍalaggo tu nettiṃso, asi khaggo ca sāyako;

Kositthī tabbidhāne tho, tharu khaggādimuṭṭhiyaṃ.

392.

Kheṭakaṃ phalakaṃ cammaṃ, illī tu karapālikā;

Churikā satya’siputtī, laguḷo tu ca muggaro.

393.

Sallo nitthi saṅku pume, vāsī tu tacchanītthiyaṃ;

Kuṭhārī [kudhārī (ṭī.)] tthīpharasuso, ṭaṅko pāsāṇadāraṇo.

394.

Kaṇayo bhindivāḷo ca, cakkaṃ kunto gadā tathā;

Satyā’dī satthabhedā tha,

Koṇo’sso koṭi nāriyaṃ.

395.

Niyyānaṃ gamanaṃ yātrā, paṭṭhānañca gamo gati;

Cuṇṇo paṃsu rajo ceva, dhūlī’tthī reṇu ca dvisu.

396.

Māgadho madhuko vutto, vandī tu thutipāṭhako;

Vetāḷiko bodhakaro,

Cakkiko tu ca ghaṇṭiko.

397.

Ketu dhajo paṭākā ca, kadalī ketanaṃ pyatha;

Yo’haṃkāro’ññamaññassa, sā’ hamahamikā bhave.

398.

Balaṃ thāmo sahaṃ satti, vikkamo tvatisūratā;

Raṇe jitassa yaṃ pānaṃ, jayapānanti taṃ mataṃ.

399.

Saṅgāmo sampahāro cā, nitthiyaṃ samaraṃ raṇaṃ;

Ājitthī āhavo yuddha, māyodhanañca saṃyugaṃ.

400.

Bhaṇḍanaṃ tu vivādo ca, viggaho kalaha medhagā;

Mucchā moho tha pasayho,

Balakkāro haṭho bhave.

401.

Uppādo[uppāto (ka.)1027-gāthā passitabbā] bhūtavikati, yā subhāsubhasūcikā;

Īti tvitthī ajaññañca, upasaggo upaddavo.

402.

Nibbuddhaṃ[niyuddhaṃ (ka.)] mallayuddhamhi, jayo tu vijayo bhave;

Parājayo raṇe bhaṅgo, palāyana mapakkamo.

403.

Māraṇaṃ hananaṃ ghāto, nāsanañca nisūdanaṃ;

Hiṃsanaṃ saraṇaṃ hiṃsā, vadho sasana ghātanaṃ.

404.

Maraṇaṃ kālakiriyā, palayo maccu accayo;

Nidhano nitthiyaṃ nāso, kālo’nto cavanaṃ bhave.

405.

Tīsu peto pareto ca,

Mato tha citako cito;

Āḷahanaṃ susānañcā, nitthiyaṃ kuṇapo chavo.

406.

Kabandho nitthiyaṃ deho, sirosuñño sahakriyo;

Atha sivathikā vuttā, susānasmiñhi āmake.

407.

Vandītthiyaṃ karamaro, pāṇo tva’su pakāsito;

Kārā tu bandhanāgāraṃ, kāraṇā tu ca yātanā.

Iti khattiyavaggo.

408.

Brahmabandhu dvijo vippo, brahmā bhovādī brāhmaṇo;

Sottiyo chandaso so tha,

Sissa’ ntevāsino pume.

409.

Brahmacārī gahaṭṭho ca, vanappattho ca bhikkhuti;

Bhavanti cattāro ete, assamā punnapuṃsake.

410.

Carantā saha sīlādī, sabrahmacārino mithu;

Upajjhāyo upajjhā thā, cariyo nissayadādiko [nissayadāyako (ṭī.)].

411.

Upanīyā thavā pubbaṃ, veda majjhāpaye dvijo;

Yo saṅgaṃ sarahassañcā, cariyo brāhmaṇesu so.

412.

Pārampariya metihyaṃ, upadeso tathe’tihā;

Yāgo tu katu yañño tha, vedītthī bhū parikkhatā.

413.

Assamedho ca purisa, medho ceva niraggaḷo;

Sammāpāso vājapeyya, miti yāgā mahā ime.

414.

Itvijo [iditvijo (ṭī.)] yājako cātha,

Sabhyo sāmājiko pyatha;

Parisā sabhā samajjā ca, tathā samiti saṃsado.

415.

Catasso parisā bhikkhu, bhikkhunī ca upāsakā;

Upāsikāyoti imā, thavā ṭṭha parisā siyuṃ.

416.

Tāvatiṃsa,dvija,kkhatta,māra,ggahapatissa ca;

Samaṇānaṃ vasā cātu, mahārājika, brahmunaṃ.

417.

Gāyattippamukhaṃ chandaṃ, catuvīsa’kkharaṃ tu yaṃ;

Vedāna mādibhūtaṃ sā, sāvittī tipadaṃ siyā.

418.

Habyapāke caru mato, sujā tu homadabbiyaṃ;

Paramannaṃ tu pāyāso, habyaṃ tu havi kathyate.

419.

Yūpo thūṇāyaṃ nimmantya, dārumhi tva’raṇī dvisu;

Gāhappaccā’havanīyo, dakkhiṇaggi tayo’ ggayo.

420.

Cāgo vissajjanaṃ dānaṃ, vossaggo cāpadesanaṃ;

Vissāṇanaṃ vitaraṇaṃ, vihāyitā pavajjanaṃ.

421.

Pañca mahāpariccāgo, vutto seṭṭha, dhanassa ca;

Vasena putta dārānaṃ, rajjassa’ ṅgāna meva ca.

422.

Annaṃ pānaṃ gharaṃ vatthaṃ, yānaṃ mālā vilepanaṃ;

Gandho seyyā padīpeyyaṃ, dānavatthū siyuṃ dasa.

423.

Matatthaṃ tadahe dānaṃ, tīsveta muddhadehikaṃ;

Pitudānaṃ tu nivāpo, saddhaṃ tu taṃva sātthato.

424.

Pume atithi āgantu, pāhunā vesikā pyatha;

Aññattha gantu micchanto, gamiko thā ggha magghiyaṃ.

425.

Pajjaṃ pādodakādo tha, sattā’gantvādayo tisu;

Apacitya’ccanā pūjā, pahāro bali mānanā.

426.

Namassā tu namakkāro, vandanā cābhivādanaṃ;

Patthanā paṇidhānañca, purise paṇidhīrito.

427.

Ajjhesanā tu sakkāra, pubbaṅgamaniyojanaṃ;

428.

Pariyesanā nvesanā, pariyeṭṭhi gavesanā;

Upāsanaṃ tu sussūsā, sā pāricariyā bhave.

429.

Mona mabhāsanaṃ tuṇhī, bhāvo tha paṭipāṭi sā;

Anukkamo pariyāyo, anupubbya’pume kamo.

430.

Tapo ca saṃyamo sīlaṃ, niyamo tu vatañca vā;

Vītikkamo’ jjhacāro tha, viveko puthugattatā.

431.

Khuddānukhuddakaṃ ābhi, samācārika muccate;

Ādibrahmacariyaṃ tu, tadaññaṃ sīla mīritaṃ.

432.

Yo pāpehi upāvatto, vāso saddhiṃ guṇehi so;

Upavāsoti viññeyyo, sabbabhogavivajjito.

433.

Tapassī bhikkhu samaṇo, pabbajito tapodhano;

Vācaṃyamo tu muni ca, tāpaso tu isī rito.

434.

Yesaṃyatindriyagaṇā, yatayo vasino ca te;

Sāriputto’patisso tu, dhammasenāpatī rito.

435.

Kolito moggallāno tha,

Ariyo dhigato siyā;

Sotāpannādikā sekhā, nariyo tu puthujjano.

436.

Aññā tu arahattañca, thūpo tu cetiyaṃ bhave;

Dhammabhaṇḍāgāriko ca, ānando dve samā tha ca.

437.

Visākhā migāramātā, sudatto’ nāthapiṇḍiko;

438.

Bhikkhupi sāmaṇero ca, sikkhamānā ca bhikkhunī;

Sāmaṇerīti kathitā, pañcete sahadhammikā.

439.

Patto ticīvaraṃ kāya, bandhanaṃ vāsi sūci ca;

Parissāvana miccete, parikkhārā’ṭṭha bhāsitā.

440.

Sāmaṇero ca samaṇu, ddeso cātha digambaro;

Aceḷako nigaṇṭho ca, jaṭilo tu jaṭādharo.

441.

Kuṭīsakādikā catu, ttiṃsa dvāsaṭṭhi diṭṭhiyo;

Iti channavuti ete, pāsaṇḍā sampakāsitā.

442.

Pavitto payato pūto, cammaṃ tu ajinaṃ pyatha;

Dantapoṇo dantakaṭṭhaṃ, vakkalo vā tirīṭakaṃ.

443.

Patto pātitthiyaṃnitthī, kamaṇḍalu tu kuṇḍikā;

Athālambaṇadaṇḍasmiṃ, kattarayaṭṭhi nāriyaṃ.

444.

Yaṃ dehasādhanāpekkhaṃ, niccaṃ kammamayaṃ yamo;

Āgantusādhanaṃ kammaṃ, aniccaṃ niyamo bhave.

Iti brāhmaṇavaggo.

445.

Vesso ca vesiyāno tha, jīvanaṃ vutti jīvikā;

Ājīvo vattanaṃ cātha, kasikammaṃ kasitthiyaṃ.

446.

Vāṇijjañca vaṇijjā tha, gorakkhā pasupālanaṃ;

Vessassa vuttiyo tisso, gahaṭṭhā’gārikā gihi.

447.

Khettājīvo kassako tha, khettaṃ kedāra muccate;

Leḍḍu’tto mattikākhaṇḍo, khaṇitti’tthya’vadāraṇaṃ.

448.

Dāttaṃ lavitta masitaṃ [‘‘asita’’ saddo puṃnapuṃsake-1005-gāthā passitabbā], patodo tutta pājanaṃ;

Yottaṃ tu rajju rasmitthī, phālo tu kasako bhave.

449.

Naṅgalañca halaṃ sīro, īsā naṅgaladaṇḍako;

Sammā tu yugakīlasmiṃ, sītā tu halapaddhati.

450.

Muggādike paraṇṇañca, pubbaṇṇaṃ sāliādike;

Sāli vīhi ca kudrūso, godhumo varako yavo;

Kaṅgūti satta dhaññāni, nīvārādī tu tabbhidā.

451.

Caṇako ca kaḷāyo tha,

Siddhattho sāsapo bhave.

452.

Atha kaṅgu piyaṅgu’tthī, ummā tu atasī bhave;

Kiṭṭhañca sassaṃ dhaññañca [viññeyyaṃ (ṭī.)], vīhi thambakarī [thambhakarī (ka.)] rito.

453.

Kaṇḍo tu nāḷa matha so, palālaṃ nitthi nipphalo;

Bhusaṃ kaliṅgaro cātha, thuso dhaññattace tha ca.

454.

Setaṭṭikā sassarogo,

Kaṇo tu kuṇḍako bhave;

Khalo ca dhaññakaraṇaṃ, thambo[thambho (ka.)] gumbo tiṇādinaṃ.

455.

Ayoggo musalo nitthī, kullo suppa manitthiyaṃ;

Atho’ddhanañca culli’tthī, kilañjo tu kaṭo bhave.

456.

Kumbhī’tthī piṭharo kuṇḍaṃ, khaḷopyu’kkhali thālyu’khā;

Kolambo cātha maṇikaṃ, bhāṇako ca arañjaro.

457.

Ghaṭo dvīsu kuṭo nitthī, kumbho kalasa, vārakā;

Kaṃso bhuñjanapatto thā, mattaṃ patto ca bhājanaṃ.

458.

Aṇḍupakaṃ cumbaṭakaṃ, sarāvo tu ca mallako;

Pume kaṭacchudabbi’tthī, kusūlo koṭṭha muccate.

459.

Sāko anitthiyaṃ ḍāko, siṅgīveraṃtu addakaṃ;

Mahosadhaṃ tu taṃ sukkhaṃ, maricaṃ tu ca kolakaṃ.

460.

Sovīraṃ kañjiyaṃ vuttaṃ, āranāḷaṃ thusodakaṃ;

Dhaññambilaṃ biḷaṅgo tha, lavaṇaṃ loṇa muccate.

461.

Sāmuddaṃ sindhavo nitthī, kāḷaloṇaṃ tu ubbhidaṃ;

Biḷakaṃ [biḷāla (ka.)] ceti pañcete, pabhedā lavaṇassa hi.

462.

Guḷo ca phāṇitaṃ khaṇḍo, macchaṇḍī sakkharā iti;

Ime ucchuvikārā tha, guḷasmiṃ visakaṇṭakaṃ.

463.

Lājā siyā’kkhataṃ cātha, dhānā bhaṭṭhayave bhave;

Abaddhasattu mantho ca, pūpā’ pūpā tu piṭṭhako.

464.

Bhattakāro sūpakāro, sūdo āḷāriko tathā;

Odaniko ca rasako, sūpo tu byañjanaṃ bhave.

465.

Odano vā kuraṃ bhattaṃ, bhikkhā cā’nna mathā sanaṃ;

Āhāro bhojanaṃ ghāso,

Taralaṃ yāgu nāriyaṃ.

466.

Khajjaṃ tu bhojja leyyāni, peyyanti catudhā’sanaṃ;

Nissāvo ca tathā’cāmo,

Ālopo kabaḷo bhave.

467.

Maṇḍo nitthīrasaggasmiṃ, vighāso bhuttasesake;

Vighāsādo ca damako, pipāsā tu ca tassanaṃ.

468.

Khuddā jighacchā, maṃsassa, paṭicchādaniyaṃ raso;

Udreko ceva uggāro, sohiccaṃ titti tappanaṃ.

469.

Kāmaṃ tviṭṭhaṃ nikāmañca, pariyattaṃ yathacchitaṃ;

Kayavikkayiko sattha,vāhā’ paṇika vāṇijā.

470.

Vikkayiko tu vikketā,

Kayiko tu ca kāyiko;

Uttamaṇṇo ca dhaniko, dhamaṇṇo tu iṇāyiko.

471.

Uddhāro tu iṇaṃ vuttaṃ, mūlaṃ tu pābhataṃ bhave;

Saccāpanaṃ saccaṃkāro, vikkeyyaṃ paṇiyyaṃ tisu.

472.

Paṭidānaṃ parivatto, nyāso tū’panidhī rito;

473.

Aṭṭhārasantā saṅkhyeyye, saṅkhyā ekādayo tisu;

Saṅkhyāne tu ca saṅkhyeyye, ekatte vīsatādayo;

Vaggabhede bahuttepi, tā ānavuti nāriyaṃ.

474.

Sataṃ sahassaṃ niyutaṃ [nahutaṃ-nayutaṃ (katthaci)], lakkhaṃ koṭi pakoṭiyo;

Koṭipakoṭi nahutaṃ, tathā ninnahutampi ca.

475.

Akkhobhanītthiyaṃ [akkhobhiṇī (ka.)] bindu, abbudañca nirabbudaṃ;

Ahahaṃ ababaṃ cevā, ṭaṭaṃ sogandhi kuppalaṃ.

476.

Kumudaṃ puṇḍarīkañca, padumaṃ kathānampi ca;

Mahākathānā’saṅkhyeyyā, ni’ccetāsu satādi ca.

477.

Koṭyādikaṃ dasaguṇaṃ, satalakkhaguṇaṃ kamā;

Catuttho’ḍḍhena aḍḍhuḍḍho,

Tatiyo ḍḍhatiyo tathā.

478.

Aḍḍhateyyo diyaḍḍho tu,

Divaḍḍho dutiyo bhave;

Tulā, pattha, ṅguli, vasā, tidhā māna matho siyā.

479.

Cattāro vihayo guñjā,

Dve guñjā māsako bhave;

Dve akkhā māsakā pañca, kkhānaṃ dharaṇamaṭṭhakaṃ.

480.

Suvaṇṇo pañcadharaṇaṃ, nikkhaṃ tvanitthi pañca te;

Pādo bhāge catutthe tha, dharaṇāni palaṃ dasa.

481.

Tulā palasataṃ cātha, bhāro vīsati tā tulā;

Atho kahāpaṇo nitthī, kathyate karisāpaṇo.

482.

Kuḍuvo pasato eko,

Pattho te caturo siyuṃ;

Āḷhako caturo patthā, doṇaṃ vācaturā’ḷhakaṃ.

483.

Mānikā caturo doṇā, khārītthī catumānikā;

Khāriyo vīsa vāho tha,

Siyā kumbho dasambaṇaṃ.

484.

Āḷhako nitthiyaṃ tumbho, patthotu nāḷi nāriyaṃ;

Vāho tu sakaṭo cekā,

Dasa doṇā tu ambaṇaṃ.

485.

Paṭivīso ca koṭṭhāso,

Aṃso bhāgo dhanaṃ tu so;

Dabbaṃ vittaṃ sāpateyyaṃ, vasva’ttho vibhavo bhave.

486.

Koso hiraññañca katā, kataṃ kañcana, rūpiyaṃ;

Kuppaṃ tadaññaṃ tambādi, rūpiyaṃ dvaya māhataṃ.

487.

Suvaṇṇaṃ kanakaṃ jāta, rūpaṃ soṇṇañca kañcanaṃ;

Satthuvaṇṇo harī kambu, cāru hemañca hāṭakaṃ.

488.

Tapaniyaṃ hiraññaṃ ta, bbhedā cāmīkarampi ca;

Sātakumbhaṃ tathā jambu, nadaṃ siṅgī ca nāriyaṃ.

489.

Rūpiyaṃ rajataṃ sajjhu, rūpī sajjhaṃ atho vasu;

Ratanañca maṇi dvīsu, puppharāgādī tabbhidā.

490.

Suvaṇṇaṃ rajataṃ muttā, maṇi veḷuriyāni ca;

Vajirañca pavāḷanti, sattā’hu ratanāni’ me.

491.

Lohitaṅko ca paduma, rāgo rattamaṇi pyatha;

Vaṃsavaṇṇo veḷuriyaṃ, pavāḷaṃ vā ca viddumo.

492.

Masāragallaṃ kabaramaṇi, atha muttā ca muttikaṃ;

Rīti [rīrī (ṭī.)] tthī ārakūṭo vā, amalaṃ tva’bbhakaṃ bhave.

493.

Loho nitthī ayo kāḷā,

Yasañca pārado raso;

Kāḷatipu tu sīsañca, haritālaṃ tu pītanaṃ.

494.

Cinapiṭṭhañca sindūraṃ, atha tūlo tathā picu;

Khuddajaṃ tu madhu khuddaṃ, madhucchiṭṭhaṃ tu sitthakaṃ.

495.

Gopālo gopa gosaṅkhyā,

Gomā tu gomiko pyatha;

Usabho balībaddho [balibadda (ka.)] ca, goṇo govasabho vuso.

496.

Vuddho jaraggavo so tha, dammo vacchataro samā;

Dhuravāhī tu dhorayho, govindo dhikato gavaṃ.

497.

Vaho ca khandhadeso tha, kakudho [kakudo (ka.)] kaku vuccate;

Atho visāṇaṃ siṅgañca, rattagāvī tu rohiṇī.

498.

Gāvī ca siṅginī go ca, vañjhā tu kathyate vasā;

Navappasūtikā dhenu, vacchakāmā tu vacchalā.

499.

Gaggarī manthanītthī dve, sandānaṃ dāmamuccate;

Gomiḷho gomayo nitthī, atho sappi ghataṃ bhave.

500.

Navuddhaṭaṃ tu nonītaṃ, damimaṇḍaṃ tu matthu ca,

Khīraṃ duddhaṃ payo thaññaṃ, takkaṃ tu mathitaṃ pyatha.

501.

Khīraṃ dadhi ghataṃ takkaṃ, nonītaṃ pañca gorasā;

Urabbho meṇḍa mesā ca, uraṇo avi eḷako.

502.

Vasso tvajo chagalako,

Oṭṭho tu karabho bhave;

Gadrabho tu kharo vutto, uraṇī tu ajī ajā.

Iti vessavaggo.

503.

Suddo’ntavaṇṇo vasalo, saṃkiṇṇā māgadhādayo;

Māgadho suddakhattājo, uggo suddāya khattajo.

504.

Dvijākhattiyajo sūto, kārutu sippikopume;

Saṅghātotu sajātīnaṃ, tesaṃ seṇī dvisuccate.

505.

Tacchako tantavāyo ca, rajako ca nahāpito;

Pañcamo cammakāroti, kāravo pañcime siyuṃ.

506.

Tacchako vaḍḍhakī mato, palagaṇḍo thapatyapi;

Rathakāro tha suvaṇṇa, kāro nāḷindhamo bhave.

507.

Tantavāyo pesakāro,

Mālākāro tu māliko;

Kumbhakāro kulālo tha,

Tunnavāyo ca sūciko.

508.

Cammakāro rathakāro, kappako tu nahāpito;

Raṅgājīvo cittakāro, pukkuso pupphachaḍḍako.

509.

Veno vilīvakāro ca, naḷakāro samā tayo;

Cundakāro bhamakāro,

Kammāro lohakārako.

510.

Ninnejako ca rajako, nettiko udahārako;

Vīṇāvādī veṇiko tha, usukāro’ suvaḍḍhakī.

511.

Veṇudhamo veṇaviko,

Pāṇivādo tu pāṇigho [pāṇiyo (katthaci)];

Pūpiyo pūpapaṇiyo, soṇḍiko majjavikkayī.

512.

Māyā tu sambarī māyā, kāro tu indajāliko;

513.

Orabbhikā sūkarikā, māgavikā te ca sākuṇikā;

Hantvā jīvante’ḷaka, sūkara, miga, pakkhino kamato.

514.

Vāguriko jāliko tha,

Bhāravāho tu bhāriko;

Vetaniko tu bhatako, kammakaro tha kiṃ karo;

Dāso ca ceṭako pesso, bhacco ca paricāriko.

515.

Antojāto dhanakkīto, dāsabyo’pagato sayaṃ;

Dāsā karamarānīto, ccevaṃ te catudhā siyuṃ.

516.

Adāso tu bhujisso tha,

Nīco jammo nihīnako;

Nikkosajjo akilāsu,

Mando tu alaso pyatha.

517.

Sapāko ceva caṇḍālo, mātaṅgo sapaco bhave;

Tabbhedā milakkhajātī, kirāta, savarādayo.

518.

Nesādo luddako byādho,

Migavo tu migabyadho;

Sārameyyo ca sunakho, suno soṇo ca kukkuro.

519.

Svāno suvāno sāḷūro,

Sūno sāno ca sā pume;

Ummattādita māpanno, aḷakkoti suno mato.

520.

Sābandhanaṃ tu gaddūlo, dīpako tu ca cetako;

Bandhanaṃ gaṇṭhi pāso tha, vāgurā [vākarā (sī. ṭī.)] migabandhanī.

521.

Thiyaṃ kuveṇī kumīnaṃ, ānayo jāla muccate;

Āghātanaṃ vadhaṭṭhānaṃ, sūnā tu adhikoṭṭanaṃ.

522.

Takkaro mosako coro,

Thene’kāgāriko samā;

Theyyañca corikā moso,

Vemo vāyanadaṇḍako.

523.

Suttaṃ tantu pume tantaṃ, potthaṃ lepyādikammani;

Pañcālikā potthalikā, vatthadantādinimmitā.

524.

Ugghāṭanaṃ ghaṭīyantaṃ, kūpambubbāhanaṃ bhave;

Mañjūsā peḷā piṭako, tvitthiyaṃ pacchi peṭako.

525.

Byābhaṅgī tvitthiyaṃ kājo, sikkā tvatrā’valambanaṃ;

Upāhano vā pādu’tthī, tabbhedā pādukā pyatha.

526.

Varattā vaddhikā naddhi, bhastā cammapasibbakaṃ;

Soṇṇādyāvattanī mūsā,

Tha kūṭaṃ vā ayoghano.

527.

Kammārabhaṇḍā saṇḍāso, muṭṭhyā’dhikaraṇītthīyaṃ;

Tabbhastā gaggarī nārī, sattaṃ tu pipphalaṃ bhave.

528.

Sāṇo tu nikaso vutto,

Ārā tu sūcivijjhanaṃ;

Kharo ca kakaco nitthī, sippaṃ kammaṃ kalādikaṃ.

529.

Paṭimā paṭibimbañca, bimbo paṭinidhīrito;

Tīsu samo paṭibhāgo, sannikāso sarikkhako.

530.

Samāno sadiso tulyo,

Saṅkāso sannibho nibho;

Opamma mupamānaṃ cu, pamā bhati tu nāriyaṃ.

531.

Nibbeso vetanaṃ mūlyaṃ, jūtaṃ tvanitthi ketavaṃ;

Dhutto’kkhadhutto kitavo, jūtakāra, kkhadevino.

532.

Pāṭibhogotu paṭibhū, akkho tu pāsako bhave;

Pumevā’ ṭṭhapadaṃ[aṭṭhāpadaṃ (ṭī. sī.)] sāri, phalake tha paṇo, bbhuto.

533.

Kiṇṇaṃ tu madirābīje, madhu madhvāsave mataṃ;

Madirā vāruṇī majjaṃ, surā bhavo tu merayaṃ.

534.

Sarako casako nitthī, āpānaṃ pānamaṇḍalaṃ;

535.

Ye’tra bhūrippayogattā, yogikekasmi mīritā;

Liṅgantarepi te ñeyyā, taddhammattā’ññavuttiyanti.

Iti suddavaggo.

Catubbaṇṇavaggo niṭṭhito.

5. Araññavagga

536.

Araññaṃ kānanaṃ dāyo, gahanaṃ vipinaṃ vanaṃ;

Aṭavī’tthī mahāraññaṃ, tva, raññānītthiyaṃ bhave.

537.

Nagarā nātidūrasmiṃ, santehi yo bhiropito;

Tarusaṇḍo sa ārāmo, tatho pavana muccate.

538.

Sabbasādhāraṇā’raññaṃ, rañña muyyāna muccate;

Ñeyyaṃ tadeva pamada, vana mantepurocitaṃ.

539.

Panti vīthyā’vali seṇī, pāḷi lekhā tu rāji ca;

Pādapo viṭapī rukkho, ago sālo mahīruho.

540.

Dumo taru kujo sākhī, gaccho tu khuddapādapo;

Phalanti ye vinā pupphaṃ, te vuccanti vanappatī.

541.

Phalapākāvasāne yo,

Maratyo sadhi sā bhave;

Tīsu vañcyā’phalā cātha, phalino phalavā phalī.

542.

Samphullito tu vikaco, phullo vikasito tisu;

Siro’ggaṃ sikharo nitthī, sākhā tu kathitā latā.

543.

Dalaṃ palāsaṃ chadanaṃ, paṇṇaṃ pattaṃ chado pyatha;

Pallavo vā kisalayaṃ, navubbhinne tu aṅkuro.

544.

Makulaṃ vā kuṭumalo, khārako tu ca jālakaṃ;

Kalikā korako nitthī, vaṇṭaṃ pupphādibandhanaṃ.

545.

Pasavo kusumaṃ pupphaṃ, parāgo pupphajo rajo;

Makarando madhu mataṃ, thavako tu ca gocchako.

546.

Phale tvā’me salāṭu’tto,

Phalaṃ tu pakka muccate;

Campaka’mbādikusuma, phalanāmaṃ napuṃsake.

547.

Mallikādī tu kusume, saliṅgā vīhayo phale;

Jambū’tthī jambavaṃ jambū, viṭapo viṭabhī’tthiyaṃ.

548.

Mūla mārabbha sākhanto, khandho bhāgo tarussa tha;

Koṭaro nitthiyaṃ rukkha, cchidde kaṭṭhaṃ tu dāru ca.

549.

Bundo mūlañca pādo tha, saṅku’tto khāṇunitthiyaṃ;

Karahāṭaṃ tu kando tha, kaḷīro matthako bhave.

550.

Vallarī mañjarī nārī, vallī tu kathitā latā;

Thambho gumbo ca akkhandhe, latā virū patāninī.

551.

Assattho bodhi ca dvīsu, nigrodho tu vaṭo bhave;

Kabiṭṭho ca kapittho ca, yaññaṅgo tu udumbaro.

552.

Koviḷāro yugapatto, uddālo vātaghātako;

Rājarukkho katamālī, ndīvaro byādhighātako.

553.

Dantasaṭho ca jambhīro, varaṇo tu kareri ca;

Kiṃ suko pālibhaddotha, vañjulo tu ca vetaso.

554.

Ambāṭakopītanako, madhuko tu madhuddumo;

Atho guḷaphalo pīlu, sobhañjano ca siggu ca.

555.

Sattapaṇṇi chattapaṇṇo, tiniso tva timuttako;

Kiṃ suko tu palāso tha,

Ariṭṭho phenilo bhave.

556.

Mālūra beluvābillo, punnāgo tu ca kesaro;

Sālavo tu ca loddo tha, piyālo sannakaddu ca.

557.

Likocako tathā’ṅkolo,

Atha guggulu kosiko;

Ambo cūto saho tveso,

Sahakāro sugandhavā.

558.

Puṇḍarīko ca setambo, selu tu bahuvārako;

Sepaṇṇī kāsmirī cātha, kolī ca badarītthiyaṃ.

559.

Kolaṃ cānitthī badaro, pilakkho pippalī’tthiyaṃ;

Pāṭalī kaṇhavantā ca, sādukaṇṭo vikaṅkato.

560.

Tinduko kāḷakkhandho ca, timbarūsaka timbarū;

Erāvato tu nāraṅgo, kulako kākatinduko.

561.

Kadambo piyako nīpo, bhallī bhallātako tisu;

Jhāvuko piculo cātha, tilako khurako bhave.

562.

Ciñcā ca tintiṇī cātha, gaddabhaṇḍo kapītano;

Sālo’ssakaṇṇo sajjo tha,

Ajjuno kakudho bhave.

563.

Niculo mucalindo ca, nīpo tha piyako tathā;

Asano pītasālo tha,

Golīso jhāṭalo bhave.

564.

Khīrikā rājāyatanaṃ, kumbhī kumudikā bhave;

Yūpo [pūgo (ka.)] tu kamuko cātha, paṭṭi lākhāpasādano.

565.

Iṅgudī tāpasataru, bhujapatto tu ābhujī;

Picchilā simbalī dvīsu, rocano koṭasimbalī.

566.

Pakiriyo pūtiko tha, rohī rohitako bhave;

Eraṇḍo tu ca āmaṇḍo, atha sattuphalā samī.

567.

Nattamālo karañjo tha, khadiro dantadhāvano;

Somavakko tu kadaro, sallotu madano bhave.

568.

Athāpi indasālo ca, sallakī khārako siyā;

Devadāru bhaddadāru, campeyyo tu ca campako.

569.

Panaso kaṇṭakiphalo, abhayā tu harītakī;

Akkho vibhītako tīsu, amatā’malakī tisu.

570.

Labujo likuco cātha, kaṇikāro dumuppalo;

Nimbo’riṭṭho pucimando, karako tu ca dāḷimo.

571.

Saralo pūtikaṭṭhañca, kapilā tu ca siṃsapā;

Sāmā piyaṅgu kaṅgupi, sirīso tu ca bhaṇḍilo.

572.

Soṇako dīghavanto ca,

Vakulo tu ca kesaro;

Kākodumbarikā pheggu, nāgo tu nāgamālikā.

573.

Asoko vañjulo cātha, takkārī vejayantikā;

Tāpiñcho ca tamālo tha, kuṭajo girimallikā.

574.

Indayavo phale tassā, ggimantho kaṇikā bhave;

Niguṇṭhi’tthī sinduvāro, tiṇasuññaṃ [tiṇasūlaṃ (ṭī.)] tu mallikā.

575.

Sephālikā nīlikā tha, apphoṭā vanamallikā;

Bandhuko jayasumanaṃ, bhaṇḍiko bandhujīvako.

576.

Sumanā jātisumanā, mālatī jāti vassikī;

Yūthikā māgadhī cātha, sattalā navamallikā.

577.

Vāsantī,tthī atimutto, karavīro’ssamārako;

Mātuluṅgo bījapūro, ummatto tu ca mātulo.

578.

Karamando suseno ca, kundaṃ tu māghya muccate;

Devatāso [devatāḍo (sī. amarakosa)] tu jīmūto,

Thā’milāto mahāsahā.

579.

Atho sereyyako dāsī,

Kiṃ kirāto kuraṇṭako;

Ajjuko sitapaṇṇāso, samīraṇo phaṇijjako.

580.

Japā tu jayasumanaṃ, karīro kakaco bhave;

Rukkhādanī ca vandākā, cittako tva’ggisaññito.

581.

Akko vikīraṇo tasmiṃ,

Tva’ ḷakko setapupphake;

Pūtilatā gaḷocī ca, mubbā madhurasā pyatha.

582.

Kapikacchu duphasso tha, mañjiṭṭhā vikasā bhave;

Ambaṭṭhā ca tathā pāṭhā, kaṭukā kaṭurohiṇī.

583.

Apāmaggo sekhariko, pippalī māgadhī matā;

Gokaṇṭako ca siṅghāṭo, kolavallī’bhapippalī.

584.

Golomī tu vacā cātha, girikaṇya’parājitā;

Sīhapucchī pañhipaṇṇī, sālapaṇṇī tu ca’tthirā; (Cathirā).

585.

Nididdhikā tu byagghī ca, atha nīlī ca nīlinī;

Jiñjuko [jiñjukā (ka.)] ceva guñjā tha, satamūlī satāvarī.

586.

Mahosadhaṃ tva’tivisā, bākucī somavallikā;

Dābbī dāruhaliddā tha, biḷaṅgaṃ citrataṇḍulā.

587.

Nuhī ceva mahānāmo, muddikā tu madhurasā;

Athāpi madhukaṃ yaṭṭhi, madhukāmadhuyaṭṭhikā [madhulaṭṭhikā (sī. ṭī.)].

588.

Vātiṅgaṇo ca bhaṇḍākī, vāttākī brahatī pyatha;

Nāgabalā ceva jhasā, lāṅgalī tu ca sāradī.

589.

Rambhā ca kadalī moco, kappāsī badarā bhave;

Nāgalatā tu tambūlī, aggijālā tu dhātakī.

590.

Tivutā tipuṭā cātha, sāmā kāḷā ca kathyate;

Atho siṅgī ca usabho, reṇukā kapiḷā bhave.

591.

Hiriverañca vālañca, rattaphalā tu bimbikā;

Seleyya’ masmapupphañca, elā tu bahulā bhave.

592.

Kuṭṭhañca byādhi kathito, vāneyyaṃ tu kuṭannaṭaṃ;

Osadhi jātimattamhi, osadhaṃ sabba’ majātiyaṃ.

593.

Mūlaṃ pattaṃ kaḷīra’ggaṃ, kandaṃ miñjā phalaṃ tathā;

Taco pupphañca chattanti, sākaṃ dasavidhaṃ mataṃ.

594.

Papunnāṭo eḷagalo,

Taṇḍuleyyo’ppamāriso;

Jīvanti jīvanī cātha, madhurako ca jīvako.

595.

Mahākando ca lasuṇaṃ, palaṇḍu tu sukandako;

Paṭolo tittako cātha, bhiṅgarājo ca makkavo.

596.

Punannavā sothaghātī, vitunnaṃ sunisaṇṇakaṃ;

Kāravello tu susavī, tumbyā’lābu ca lābu sā.

597.

Eḷālukañca kakkārī, kumbhaṇḍo tu ca vallibho;

Indavāruṇī visālā, vatthukaṃ vatthuleyyako.

598.

Mūlako nitthiyaṃ cuccu, tambako ca kalambako;

Sākabhedā kāsamadda, jhajjharī phaggavā’dayo.

599.

Saddalo ceva dubbā ca, golomī sā sitā bhave;

Gundā ca bhaddamuttañca, rasālo tu’cchu veḷu tu.

600.

Tacasāro veṇu vaṃso, pabbaṃ tu phalu gaṇṭhiso;

Kīcakā te siyuṃ veṇū, ye nadantyā’niladdhutā.

601.

Naḷo ca dhamano poṭa, galo tu kāsa mitthi na;

Tejano tu saro, mūlaṃ, tū’ sīraṃ bīraṇassa hi.

602.

Kuso varahisaṃ dabbo, bhūtiṇakaṃ tu bhūtiṇaṃ;

Ghāso tu yavaso cātha,

Pūgo tu kamuko bhave.

603.

Tālo vibhedikā cātha, khajjurī sindi vuccati;

604.

Hintāla, tāla, khajjūrī, nālikerā tatheva ca;

Tālī ca ketakī nārī, pūgo ca tiṇapādapāti.

Iti araññavaggo.

6. Araññādivagga

605.

Pabbato giri selo’ddi, nagā’cala, siluccayā;

Sikharī bhūdharotha bbha, pāsāṇā’smo’palo silā.

606.

Gijjhakūṭo ca vebhāro, vepullo’sigilī nagā;

Viñjho paṇḍava vaṅkādī, pubbaselo tu co’dayo;

Mandaro paraselo’ttho, himavā tu himācalo.

607.

Gandhamādana kelāsa, cittakūṭa sudassanā;

Kālakūṭo tikūṭā’ssa, pattho tu sānu nitthiyaṃ.

608.

Kūṭo vā sikharaṃ siṅgaṃ, papāto tu taṭo bhave;

Nitambo kaṭako nitthī, nijjharo pasavo’mbuno.

609.

Darī’tthī kandaro dvīsu, leṇaṃ tu gabbharaṃ guhā;

Silāpokkharaṇī soṇḍī, kuñjaṃ nikuñja mitthi na.

610.

Uddha madhiccakā sela, ssāsannā bhūmyu paccakā;

Pādo tu’pantaselo tha,

Dhātu’tto gerikādiko.

Iti selavaggo.

611.

Migindo kesarī sīho, taraccho tu migādano;

Byaggho tu puṇḍarīko tha, saddūlo dīpinī’rito.

612.

Accho ikko ca isso tu,

Kāḷasīho iso pyatha;

Rohiso rohito cātha,

Gokaṇṇo gaṇi kaṇṭakā.

613.

Khagga khaggavisāṇā tu, palāsādo ca gaṇḍako;

Byagghādike vāḷamigo, sāpado tha plavaṅgamo.

614.

Makkaṭo vānaro sākhā, migo kapi valīmukho;

Palavaṅgo, kaṇhatuṇḍo,

Gonaṅgulo[gonaṅgalo (ṭī.)] ti so mato.

615.

Siṅgālo [sigālo (sī.)] jambuko kotthu, bheravo ca sivā pyatha;

Biḷāro babbu mañjāro, koko tu ca vako bhave.

616.

Mahiṃso [mahiso (sī.)] ca lulāyo tha,

Gavajo gavayo samā;

Sallo tu sallako thā’ssa,

Lomamhi salalaṃ salaṃ.

617.

Hariṇo miga sāraṅgā, mago ajinayoni ca;

Sūkaro tu varoho tha,

Pelako ca saso bhave.

618.

Eṇeyyo eṇīmigo ca, pampaṭako tu pampako;

Vātamigo tu calanī, mūsiko tvā’khu unduro.

619.

Camaro pasado ceva, kuruṅgo migamātukā;

Ruru raṅku ca nīko ca, sarabhādī migantarā.

620.

Piyako camūru kadalī, migādī cammayonayo;

Migā tu pasavo sīhā, dayo sabbacatuppadā.

621.

Lūtā tu lūtikā uṇṇa, nābhi makkaṭako siyā;

Vicchiko tvā’ḷi kathito, sarabū gharagoḷikā.

622.

Godhā kuṇḍo pyatho kaṇṇa, jalūkā satapadyatha;

Kalandako kāḷakā tha, nakulo maṅguso bhave.

623.

Kakaṇṭako ca saraṭo, kīṭo tu puḷavo kimi;

Pāṇako cāpyatho uccā,

Liṅgo lomasapāṇako.

624.

Vihaṅgo vihago pakkhī, vihaṅgama khaga’ṇḍajā;

Sakuṇo ca sakunto vi, pataṅgo sakuṇī dvijo.

625.

Vakkaṅgo pattayāno ca, patanto nīḷajo bhave;

Tabbhedā vaṭṭakā jīva, ñjīvo cakora tittirā.

626.

Sāḷikā karavīko ca, ravihaṃso kukutthako;

Kāraṇḍavo ca pilavo [bilavo (ṭī.)], pokkharasātakā’dayo.

627.

Patattaṃ pekhuṇaṃ pattaṃ, pakkho piñchaṃ chado garu;

Aṇḍaṃ tu pakkhibīje tha, nīḷo nitthī kulāvakaṃ.

628.

Supaṇṇamātā vinatā, mithunaṃ thīpumadvayaṃ;

Yugaṃ tu yugalaṃ dvandaṃ, yamakaṃ yamalaṃ yamaṃ.

629.

Samūho gaṇa saṅghātā, samudāyo ca sañcayo;

Sandoho nivaho ogho, visaro nikaro cayo.

630.

Kāyo khandho samudayo, ghaṭā samiti saṃhati;

Rāsi puñjo samavāyo, pūgo jātaṃ kadambakaṃ.

631.

Byūho vitāna gumbā ca, kalāpo jāla maṇḍalaṃ;

Samānānaṃ gaṇo vaggo,

Saṅgho sattho tu jantunaṃ.

632.

Sajātikānaṃ tu kulaṃ, nikāyo tu sadhamminaṃ;

Yūtho nitthī sajātiya, tiracchānānamuccate.

633.

Supaṇṇo venateyyo ca, garuḷo vihagādhipo;

Parapuṭṭho parabhato, kuṇālo kokilo piko.

634.

Moro mayūro varahī, nīlagīva sikhaṇḍino;

Kalāpī ca sikhī kekī, cūḷā tu ca sikhā bhave.

635.

Sikhaṇḍo varahañceva, kalāpo piñcha mapyatha;

Candako mecako cātha, chappado ca madhubbato.

636.

Madhulīho madhukaro, madhupo bhamaro ali;

Pārāvato kapoto ca, kakuṭo ca pārevato.

637.

Gijjho gaddhotha kulalo, seno byagghīnaso pyatha;

Tabbhedā sakuṇagghi’tthī, āṭo dabbimukhadvijo.

638.

Uhuṅkāro ulūko ca, kosiyo vāyasāri ca;

Kāko tva’riṭṭho dhaṅko ca, balipuṭṭho ca vāyaso.

639.

Kākolo vanakāko tha,

Lāpo laṭukikā pyatha;

Vāraṇo hatthiliṅgo ca, hatthisoṇḍavihaṅgamo.

640.

Ukkuso kuraro kola,ṭṭhipakkhimhi ca kukkuho;

Suvo tu kīro ca suko, tambacūḷo tu kukkuṭo.

641.

Vanakukkuṭo ca nijjivho, atha koñcā ca kuntanī;

Cakkavāko tu cakkavho, sāraṅgotu ca cātako.

642.

Tuliyo pakkhibiḷālo,

Satapatto tu sāraso;

Bako tu sukkakākotha,

Balākā visakaṇṭhikā.

643.

Lohapiṭṭho tathā kaṅko, khañjarīṭo tu khañjano;

Kalaviṅko tu cāṭako, dindibho tu kikī bhave.

644.

Kādambo kāḷahaṃsotha, sakunto bhāsapakkhini;

Dhūmyāṭo tu kaliṅgotha,

Dātyūho kāḷakaṇṭhako.

645.

Khuddādī makkhikābhedā, ḍaṃso piṅgalamakkhikā;

Āsāṭikā makkhikāṇḍaṃ, pataṅgo salabho bhave.

646.

Sūcimukho ca makaso, cīrī tu jhallikā [jhillikā (ka.)] tha ca;

Jatukā jinapattā tha, haṃso setacchado bhave.

647.

Te rājahaṃsā rattehi, pādatuṇḍehi bhāsitā;

Mallikā’khyā dhataraṭṭhā, malīnehya’sitehi ca.

648. Tiraccho tu tiracchāno, tiracchānagato siyāti.

Iti araññādivaggo.

7. Pātālavagga

649.

Adhobhuvanaṃ pātālaṃ, nāgaloko rasātalaṃ;

Randhaṃ tu vivaraṃ chiddaṃ, kuharaṃ susiraṃ bilaṃ.

650.

Susi’tthī chiggalaṃ sobbhaṃ, sacchidde susiraṃ tisu;

Thiyaṃ tu kāsu āvāṭo, sapparājā tu vāsukī.

651.

Ananto nāgarājā tha, vāhaso’jagaro bhave;

Gonaso tu tiliccho tha,

Deḍḍubho rājulo bhave.

652.

Kambalo’ssataro meru, pāde nāgātha dhammanī;

Silutto gharasappo tha, nīlasappo silābhu ca.

653.

Āsiviso bhujaṅgo’hi, bhujago ca bhujaṅgamo;

Sarīsapo phaṇī sappā, lagaddā bhogi pannagā.

654.

Dvijivho urago vāḷo, dīgho ca dīghapiṭṭhiko;

Pādūdaro visadharo, bhogo tu phaṇino tanu.

655.

Āsī’tthī sappadāṭhā tha, nimmoko kañcuko samā;

Visaṃ tva’nitthī garaḷaṃ, tabbhedā vā halāhalo.

656.

Kāḷakūṭādayo cātha, vāḷaggātya’hituṇḍiko;

657.

Nirayo duggati’tthī ca, narako, so mahā’ṭṭhadhā;

Sañjīvo kāḷasutto ca, mahāroruva roruvā;

Patāpano avīci’tthī, saṅghāto tāpano iti.

658.

Thiyaṃ vetaraṇī loha, kumbhī tattha jalāsayā;

Kāraṇiko nirayapo,

Nerayiko tu nārako.

659.

Aṇṇavo sāgaro sindhu, samuddo ratanākaro;

Jalanijhu’ dadhi, tassa, bhedā khīraṇṇavādayo.

660.

Velā’ssa kūladeso tha,

Āvaṭṭo salilabbhamo;

Thevo tu bindu phusitaṃ, bhamo tu jalaniggamo.

661.

Āpo payo jalaṃ vāri, pānīyaṃ salilaṃ dakaṃ;

Aṇṇo nīraṃ vanaṃ vālaṃ, toyaṃ ambu’dakañca kaṃ.

662.

Taraṅgo ca tathā bhaṅgo, ūmi vīci pumitthiyaṃ;

Ullolo tu ca kallolo, mahāvīcīsu kathyate.

663.

Jambālo kalalaṃ paṅko, cikkhallaṃ kaddamo pyatha;

Pulinaṃ vālukā vaṇṇu, marū’ru sikatā bhave.

664.

Antarīpañca dīpo vā, jalamajjhagataṃ thalaṃ;

Tīraṃ tu kūlaṃ rodhañca, patīrañca taṭaṃ tisu.

665.

Pāraṃ paramhi tīramhi, oraṃ tva’pāra muccate;

Uḷumpo [uḷupo (ka.)] tu plavo kullo, taro ca paccarī’tthiyaṃ.

666.

Taraṇī tari nāvā ca, kūpako tu ca kumbhakaṃ;

Pacchābandho goṭaviso, kaṇṇadhāro tu nāviko.

667.

Arittaṃ kenipāto tha,

Potavāho niyāmako;

Saṃyattikā tu nāvāya, vāṇijjamācaranti ye.

668.

Nāvāya’ṅgā’ laṅkāro ca, vaṭākāro phiyādayo;

Poto pavahanaṃ vuttaṃ, doṇi tvi’tthī tathā’mbaṇaṃ [ammaṇaṃ (sī.)].

669.

Gabhīra ninna gambhīrā, tho ttānaṃ tabbipakkhake;

Agādhaṃ tva’talamphassaṃ, anaccho kalusā’vilā.

670.

Accho pasanno vimalo, gabhīrappabhutī tisu;

Dhīvaro macchiko maccha, bandha kevaṭṭa jālikā.

671.

Maccho mīno jalacaro, puthulomo’mbujo jhaso;

Rohito magguro siṅgī, balajo muñja pāvusā.

672.

Sattavaṅko savaṅko ca, naḷamīno ca gaṇḍako;

Susukā sapharī maccha, ppabhedā makarādayo.

673.

Mahāmacchā timi timi, ṅgalo timirapiṅgalo;

Ānando timinando ca, ajjhāroho mahātimi.

674.

Pāsāṇamaccho pāṭhīno, vaṅko tu baḷiso bhave;

Susumāro [saṃsumāro (ṭī.), suṃsumāro (sī.)] tu kumbhīlo,

Nakko kummo tu kacchapo.

675.

Kakkaṭako kuḷīro ca, jalūkā tu ca rattapā;

Maṇḍūko dadduro bheko;

Gaṇḍuppādo mahīlatā.

676.

Atha sippī ca sutti’tthī, saṅkhe tu kambu’nitthiyaṃ;

Khuddasaṅkhye saṅkhanakho, jalasutti ca sambuko.

677.

Jalāsayo jalādhāro, gambhīro rahado tha ca;

Udapāno pānakūpo, khātaṃ pokkharaṇī’tthiyaṃ.

678.

Taḷāko ca saro’nitthī, vāpī ca sarasī’tthiyaṃ;

Daho’mbujākaro cātha, pallalaṃ khuddako saro.

679.

Anotatto tathā kaṇṇa, muṇḍo ca rathakārako;

Chaddanto ca kuṇālo ca, vuttā mandākinī’tthiyaṃ.

680.

Tathā sīhappapātoti, ete satta mahāsarā;

Āhāvo tu nipānañcā, khātaṃ tu devakhātakaṃ.

681.

Savantī ninnagā sindhu, saritā āpagā nadī;

Bhāgīrathī tu gaṅgā tha, sambhedo sindhusaṅgamo.

682.

Gaṅgā’ciravatī ceva, yamunā sarabhū (sarabū [sarayū (ka.)] ) mahī;

Imā mahānadī pañca, candabhāgā sarassatī [sarasvatī (sī. ṭī.)].

683.

Nerañjarā ca kāverī, nammadādī ca ninnagā;

Vārimaggo paṇālī’tthī [panāḷī (ṭī.)], pume candanikā tu ca.

684.

Jambālī oligallo ca, gāmadvāramhi kāsuyaṃ;

Saroruhaṃ satapattaṃ, aravindañca vārijaṃ.

685.

Anitthī padumaṃ paṅke, ruhaṃ nalina pokkharaṃ;

Muḷālapupphaṃ kamalaṃ, bhisapupphaṃ kusesayaṃ.

686.

Puṇḍarīkaṃ sitaṃ, rattaṃ, kokanadaṃ kokāsako;

Kiñjakkho kesaro nitthī, daṇḍo tu nāla muccate.

687.

Bhisaṃ muḷālo nitthī ca, bījakoso tu kaṇṇikā;

Padumādisamūhe tu, bhave saṇḍamanitthiyaṃ.

688.

Uppalaṃ kuvalayañca, nīlaṃ tvi’ndīvaraṃ siyā;

Setetu kumudañcassa, kando sālūka muccate.

689.

Sogandhikaṃ kallahāraṃ, dakasītalikaṃ pyatha;

Sevālo nīlikā cātha, bhisinya’mbujinī bhave.

690.Sevālā tilabījañca, saṅkhe ca paṇakādayoti.

Iti pātālavaggo.

Bhūkaṇḍo dutiyo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app