3. Sāmaññakaṇḍa

1. Visesyādhīnavagga

691.

Visesyādhīna saṃkiṇṇā, nekatthehya’byayehi ca;

Sā’ṅgo’pāṅgehi kathyante, kaṇḍe vaggā iha kkamā.

692.

Guṇadabbakriyāsaddā, siyuṃ sabbe visesanā;

Visesyādhīnabhāvena, visesyasamaliṅgino.

693.

Sobhanaṃ ruciraṃ sādhu, manuññaṃ cāru sundaraṃ;

Vaggu manoramaṃ kantaṃ, hārī mañju ca pesalaṃ.

694.

Bhaddaṃ vāmañca kalyāṇaṃ, manāpaṃ laddhakaṃ subhaṃ;

Uttamo pavaro jeṭṭho, pamukhā’nuttaro varo.

695.

Mukhyo padhānaṃ pāmokkho, para maggañña muttaraṃ;

Paṇītaṃ paramaṃ seyyo, gāmaṇī seṭṭha sattamā.

696.

Visiṭṭhā’riya nāge’ko, sabhaggā mokkha puṅgavā;

Sīha kuñjara saddūlā, dī tu samāsagā pume.

697.

Citta’kkhi pītijanana, mabyāseka masecanaṃ;

Iṭṭhaṃ tu subhagaṃ hajjaṃ, dayitaṃ vallabhaṃ piyaṃ.

698.

Tucchañca rittakaṃ suññaṃ, athā’sārañca pheggu ca;

Mejjhaṃ pūtaṃ pavitto tha, aviraddho apaṇṇako.

699.

Ukkaṭṭho ca pakaṭṭho tha, nihīno hīna lāmakā;

Patikiṭṭhaṃ nikiṭṭhañca, ittarā’vajja kucchitā.

700.

Adhamo’maka gārayhā,

Malīno tu malīmaso;

Brahā mahantaṃ vipulaṃ, visālaṃ puthulaṃ puthu.

701.

Garu’ru vitthiṇṇa matho, pīnaṃ thūlañca pīvaraṃ;

Thullañca vaṭharañcā tha, ācitaṃ nicitaṃ bhave.

702.

Sabbaṃ samatta makhilaṃ, nikhilaṃ sakalaṃ tathā;

Nissesaṃ kasiṇā’sesaṃ, samaggañca anūnakaṃ,

703.

Bhūri pahutaṃ pacuraṃ, bhiyyo sambahulaṃ bahu;

Yebhuyyaṃ bahulaṃ cātha, bāhiraṃ paribāhiraṃ.

704.

Parosatādī te, yesaṃ, paraṃ mattaṃ satādito;

Parittaṃ sukhumaṃ khuddaṃ, thoka mappaṃ kisaṃ tanu.

705.

Cullaṃ matte’tthiyaṃ lesa,

Lavā’ṇuhi kaṇo pume;

Samīpaṃ nikaṭā’sanno, pakaṭṭhā’bhyāsa santikaṃ.

706.

Avidūrañca sāmantaṃ, sannikaṭṭha mupantikaṃ;

Sakāsaṃ antikaṃ ñattaṃ, dūraṃ tu vippakaṭṭhakaṃ.

707.

Nirantaraṃ ghanaṃ sandaṃ, viraḷaṃ pelavaṃ tanu;

Athā yataṃ dīgha matho, nittalaṃ vaṭṭa vaṭṭulaṃ.

708.

Ucco tu unnato tuṅgo, udaggo ceva ucchito;

Nīco rasso vāmano tha, ajimho paguṇo uju.

709.

Aḷāraṃ vellitaṃ vaṅkaṃ, kuṭilaṃ jimha kuñcitaṃ;

Dhuvo ca sassato nicco, sadātana sanantanā.

710.

Kūṭaṭṭho tve’karūpena, kālabyāpī pakāsito;

Lahu sallahukaṃ cātha, saṅkhyātaṃ gaṇitaṃ mitaṃ.

711.

Tiṇhaṃ tu tikhiṇaṃ tibbaṃ, caṇḍaṃ uggaṃ kharaṃ bhave;

Jaṅgamañca carañceva, tasaṃ ñeyyaṃ carācaraṃ.

712.

Kampanaṃ calanaṃ cātha, atiritto tathā’dhiko;

Thāvaro jaṅgamā añño, lolaṃ tu cañcalaṃ calaṃ.

713.

Taralañca purāṇo tu, purātana sanantanā;

Cirantano tha paccaggho, nūtano’bhinavo navo.

714.

Kurūraṃ kaṭhinaṃ daḷhaṃ, niṭṭhuraṃ kakkhaḷaṃ bhave;

Anitthya’nto pariyanto, panto ca pacchima’ntimā.

715.

Jighaññaṃ carimaṃ pubbaṃ, tva’ggaṃ paṭhama mādi so;

Patirūpo nucchavikaṃ, atha moghaṃ niratthakaṃ.

716.

Byattaṃ puṭa [phuṭaṃ (sī.)] ñca mudu tu, sukumārañca komalaṃ;

Paccakkhaṃ indriyaggayhaṃ, apaccakkhaṃ atindriyaṃ.

717.

Itarā’ññataro eko, añño bahuvidho tu ca;

Nānārūpo ca vividho, abādhaṃ tu niraggalaṃ.

718.

Athe’kākī ca ekacco, eko ca ekako samā;

Sādhāraṇañca sāmaññaṃ, sambādho tu ca saṃkaṭaṃ.

719.

Vāmaṃ kaḷevaraṃ sabyaṃ; Apasabyaṃ tu dakkhiṇaṃ;

Paṭikūlaṃ tva’pasabyaṃ, gahanaṃ kalilaṃ samā.

720.

Uccāvacaṃ bahubhedaṃ, saṃkiṇṇā’ kiṇṇa saṃkulā;

Katahattho ca kusalo, pavīṇā’bhiñña sikkhitā.

721.

Nipuṇo ca paṭu cheko, cāturo dakkha pesalā;

Bālo dattu jalo mūḷho, mando viññū ca bāliso.

722.

Puññavā sukatī dhañño, mahussāho mahādhiti;

Mahātaṇho mahiccho tha, hadayī hadayālu ca.

723.

Sumano haṭṭhacitto tha, dummano vimano pyatha;

Vadāniyo vadaññū ca, dānasoṇḍo bahuppado.

724.

Khyāto patīto paññāto,

Bhiññāto pathito suto,

Vissuto vidito ceva, pasiddho pākaṭo bhave.

725.

Issaro nāyako sāmī, patī’sā’dhipatī pabhū;

Ayyā’dhipā’dhibhū netā,

Ibbho tva’ḍḍho tathā dhanī.

726.

Dānāraho dakkhiṇeyyo, siniddho tu ca vacchalo;

Parikkhako kāraṇiko,

Āsatto tu ca tapparo.

727.

Kāruṇiko dayālupi, sūrato ussuko tu ca;

Iṭṭhatthe uyyuto cātha, dīghasutto cirakriyo.

728.

Parādhīno parāyatto, āyatto tu ca santako;

Pariggaho adhīno ca, sacchando tu ca serini.

729.

Anisammakārī jammo, atitaṇho tu lolupo;

Giddho tu luddho lolo tha,

Kuṇṭho mando kriyāsu hi.

730.

Kāmayitā tu kamitā, kāmano kāmi kāmuko;

Soṇḍo matto vidheyyo tu,

Assavo subbaco samā.

731.

Pagabbho paṭibhāyutto, bhīsīlo bhīru bhīruko;

Adhīro [avīro (ṭī.)] kātaro cātha,

Hiṃsāsīlo ca ghātuko.

732.

Kodhano rosano [dosano (sī.)] kopī,

Caṇḍo tvaccantakodhano;

Sahano khamano khantā, titikkhavā ca khantimā.

733.

Saddhāyutto tu saddhālu, dhajavā tu dhajālu ca [lajjālutu ca lajjavā (ka.)];

Niddālu niddāsīlo tha, bhassaro bhāsuro bhave.

734.

Naggo digambaro’vattho, ghasmaro tu ca bhakkhako;

Eḷamūgo tu vattuñca, sotuṃ cā’kusalo bhave.

735.

Mukharo dummukhā’baddha, mukhā cāppiyavādini;

Vācālo bahugārayha, vace vattā tu so vado.

736.

Nijo sako attaniyo,

Vimhayo’cchariya’bbhuto;

Vihattho byākulo cātha,

Ātatāyī vadhudyato.

737.

Sīsacchejjamhi vajjho tha, nikato ca saṭho’nuju;

Sūcako pisuṇo kaṇṇe,

Japo dhutto tu vañcako.

738.

Anisamma hi yo kiccaṃ, puriso vadhabandhanādi mācarati;

Avinicchitakārittā, sokhalu capaloti viññeyyo.

739.

Khuddo kadariyo thaddha, maccharī kapaṇo pyatha;

Akiñcano daliddo ca, dīno niddhana duggatā.

740.

Asambhāvitasampattaṃ, kākatāliya muccate;

Atha yācanako atthī, yācako ca vanibbako.

741.

Aṇḍajā pakkhisappādī, narādī tu jalābujā;

Sedajā kimiḍaṃsādī, devādī tvo’ papātikā.

742.

Jaṇṇutaggho jaṇṇumatto, kappo tu kiñcidūnake;

Antaggataṃ bhu pariyā, panna mantogadho’gadhā.

743.

Rādhito sādhito cātha, nippakkaṃ kuthitaṃ bhave;

Āpanno tvā’padappatto, vivaso tvavaso bhave.

744.

Nuṇṇo nuttā’tta, khittā ce’, ritā viddhā tha kampito;

Dhūto ādhūta calitā, nisitaṃ tu ca tejitaṃ.

745.

Pattabbaṃ gamma māpajjaṃ [āsajjaṃ (ka.)], pakkaṃ pariṇataṃ samā;

Veṭhitaṃ tu valayitaṃ, ruddhaṃ saṃvuta māvutaṃ.

746.

Parikkhittañca nivutaṃ, visaṭaṃ vitthataṃ tataṃ;

Litto tu diddho gūḷho tu,

Gutto puṭṭho tu posito.

747.

Lajjito hīḷito cātha, sanitaṃ dhanitaṃ pyatha;

Sandānito sito baddho,

Kīlito saṃyato bhave.

748.

Siddhe nipphanna nibbattā, dārite bhinna bheditā;

Channo tu chādite cātha, viddhe chiddita vedhitā.

749.

Āhaṭo ābhatā’nītā,

Danto tu damito siyā;

Santo tu samito ceva,

Puṇṇo tu pūrito bhave.

750.

Apacāyito mahito, pūjitā’rahito’ccito;

Mānito cā’pacito ca, tacchitaṃ tutanūkate.

751.

Santatto dhūpito copa,

Carito tu upāsito;

Bhaṭṭhaṃ tu galitaṃ pannaṃ, cutañca dhaṃsitaṃ bhave.

752.

Pīto pamudito haṭṭho,

Matto tuṭṭho tha kantito;

Sañchinno lūna dātā tha,

Pasattho vaṇṇito thuto.

753.

Tinto’lla’dda kilinno’nnā, maggitaṃ pariyesitaṃ;

Anvesitaṃ gavesitaṃ, laddhaṃ tu patta muccate.

754.

Rakkhitaṃ gopitaṃ guttaṃ, tātaṃ gopāyitā’vitā;

Pālitaṃ atha ossaṭṭhaṃ, cattaṃ hīnaṃ samujjhitaṃ.

755.

Bhāsitaṃ lapitaṃ vuttā, bhihitā’khyāta jappitā;

Udīritañca kathitaṃ, gaditaṃ bhaṇito’ditā.

756.

Avaññātā’vagaṇitā, paribhūtā’vamānitā;

Jighacchito tu khudito,

Chāto ceva bubhukkhito.

757.

Buddhaṃ ñātaṃ paṭipannaṃ, viditā’vagataṃ mataṃ;

Gilito khādito bhutto,

Bhakkhito’jjhohaṭā’sitā.

Iti visesyādhīnavaggo.

2. Saṃkiṇṇavagga

758.

Ñeyyaṃ liṅga miha kvāpi, paccayatthavasena ca;

Kriyā tu kiriyaṃ kammaṃ,

Santi tu samatho samo;

Damo ca damatho danti, vattaṃ tu suddhakammani;

Atho āsaṅgavacanaṃ, tīsu vuttaṃ parāyaṇaṃ.

759.

Bhedo vidāro phuṭanaṃ, tappanaṃ tu ca pīṇanaṃ;

Akkosana mabhisaṅgo,

Bhikkhā tu yācanā’tthanā.

760.

Ninnimittaṃ yadicchā thā’, pucchanā nandanāni ca;

Sabhājana matho ñāyo,

Nayo phāti tu vuddhiyaṃ.

761.

Kilamatho kilamanaṃ, pasavo tu pasūtiyaṃ;

Ukkaṃso tvatisayo tha,

Jayo ca jayanaṃ jiti.

762.

Vaso kanti, byadho vedho,

Gaho gāho varo vuti;

Pacā pāko havo huti [hūbhi (sī. amarakosa)],

Vedo vedana mitthi vā.

763.

Jīraṇaṃ jāni tāṇaṃ tu, rakkhaṇaṃ pamitippamā;

Sileso sandhi ca khayo,

Tvapacayo ravo raṇo.

764.

Nigādo nigado mādo, mado pasiti bandhanaṃ;

Ākaro tviṅgitaṃ iṅgo,

Atha’tthāpagamo byayo.

765.

Antarāyo ca paccūho,

Vikāro tu vikatya’pi;

Pavisileso vidhuraṃ, upavesanamāsanaṃ.

766.

Ajjhāsayo adhippāyo, āsayo cābhisandhi ca;

Bhāvo dhimutti chando tha,

Doso ādīnavo bhave.

767.

Ānisaṃso guṇo cātha,

Majjhaṃ vemajjha muccate;

Majjhanhiko [majjhantiko (ṭī. sī. pī.)] tu majjhanho, vemattaṃ tu ca nānatā.

768.

Vā jāgaro jāgariyaṃ [jāgariyo (ṭī.)], pavāho tu pavatti ca;

Byāso papañco vitthāro,

Yāmo tu saṃyamo yamo.

769.

Sambāhanaṃ maddanañca, pasaro tu visappanaṃ;

Santhavo tu paricayo,

Melako saṅga saṅgamā.

770.

Sannidhi sannikaṭṭhamhi, vināso tu adassanaṃ;

Lavo bhilāvo lavanaṃ,

Patthāvo’vasaro samā.

771.

Osānaṃ pariyosānaṃ, ukkaṃso’tisayo bhave [avasānaṃ samāpanaṃ (?)];

Sanniveso ca saṇṭhānaṃ, athā’bbhantara mantaraṃ.

772.

Pāṭihīraṃ pāṭiheraṃ, pāṭihāriya muccate;

Kiccaṃ tu karaṇīyañca, saṅkhāro vāsanā bhave.

773.

Pavanaṃ pava nippāvā, tasaro suttaveṭhanaṃ;

Saṅkamo duggasañcāro, pakkamo tu upakkamo.

774.

Pāṭho nipāṭho nipaṭho, vicayo magganā pume;

Āliṅganaṃ parissaṅgo, sileso upagūhanaṃ.

775.

Ālokanañca nijjhānaṃ, ikkhaṇaṃ dassanaṃ pyatha;

Paccādeso nirasanaṃ, paccakkhānaṃ nirākati.

776.

Vipallāso’ññathābhāvo, byattayo viparīyayo;

Vipariyāso’tikkamo, tva’tipāto upaccayo.

Iti saṃkiṇṇavaggo.

3. Anekatthavagga

777.

Anekatthe pavakkhāmi, gāthā’ddhapādato kamā;

Ettha liṅgavisesattha, mekassa punaruttatā.

778.

Samayo samavāye ca, samūhe kāraṇe khaṇe;

Paṭivedhe siyā kāle, pahāne lābha diṭṭhisu.

779.

Vaṇṇo saṇṭhāna rūpesu, jāti,cchavīsu kāraṇe;

Pamāṇe ca pasaṃsāyaṃ, akkhare ca yase guṇe.

780.

Uddese pātimokkhassa, paṇṇattiya muposatho;

Upavāse ca aṭṭhaṅge, uposathadine siyā.

781.

Rathaṅge lakkhaṇe dhammo, racakke’svīriyāpathe;

Cakkaṃ sampattiyaṃ cakka, ratane maṇḍale bale.

782.

Kulālabhaṇḍe āṇāya, māyudhe dāna rāsisu;

783.

Dānasmiṃ brahmacariya, mappamaññāsu sāsane;

Methunāratiyaṃ veyyā, vacce sadāratuṭṭhiyaṃ;

Pañcasīlā’riyamaggo, posathaṅga dhitīsu [ṭhitīsu (ka.)] ca.

784.

Dhammo sabhāve pariyattipaññā,

Ñāyesu saccappakatīsu puññe;

Ñeyye guṇā’cāra samādhisūpi,

Nissattatā’pattisu kāraṇādo.

785.

Attho payojane saddā, bhidheyye vuddhiyaṃ dhane;

Vatthumhi kāraṇe nāse, hite pacchimapabbate.

786.

Yebhuyyatā’byāmissesu, visaṃyoge ca kevalaṃ;

Daḷhatthe’natireke cā, navasesamhi taṃ tisu.

787.

Guṇo paṭala rāsīsu, ānisaṃse ca bandhane;

Appadhāne ca sīlādo, sukkādimhi jiyāya ca.

788.

Rukkhādo vijjamāne cā, rahante khandhapañcake;

Bhūto satta mahābhūtā, manussesu na nāriyaṃ.

789.

Vāccaliṅgo atītasmiṃ, jāte patte same mato;

790.

Sundare daḷhikamme cā, yācane sampaṭicchane;

Sajjane sampahaṃsāyaṃ, sādhvā’bhidheyyaliṅgikaṃ.

791.

Anto nitthī samīpe cā, vasāne padapūraṇe;

Dehāvayave koṭṭhāse, nāsa sīmāsu lāmake.

792.

Nikāye sandhi sāmañña, ppasūtīsu kule bhave;

Visese sumanāyañca, jāti saṅkhatalakkhaṇe.

793.

Bhavabhede patiṭṭhāyaṃ, niṭṭhā’jjhāsayabuddhisu;

Vāsaṭṭhāne ca gamane, visaṭatte [visaratta visadatte]gatīritā.

794.

Phale vipassanā dibba, cakkhu sabbaññutāsu ca;

Paccavekkhaṇañāṇamhi, magge ca ñāṇadassanaṃ.

795.

Kammāruddhana aṅgāra, kapalla dīpikāsu ca;

Suvaṇṇakāramūsāyaṃ, ukkā vege ca vāyuno.

796.

Kesohāraṇa, jīvita, vuttisu vapane ca vāpasamakaraṇe;

Kathane pamuttabhāva, jjhenādo [jjhesanādo (sī.)]vutta mapi tīsu.

797.

Gamane vissute cā’va, dhārito’pacitesu ca;

Anuyoge kilinne ca, suto’ bhidheyyaliṅgiko.

798.

Sotaviññeyya satthesu, sutaṃ putte suto siyā;

799.

Kappo kāle yuge lese, paññatti paramāyusu;

Sadise tīsu samaṇa, vohāra kappabindusu;

Samantatthe’ntarakappā, dike takke vidhimhi ca.

800.

Nibbāna magga virati, sapathe saccabhāsite;

Tacche cā’riyasaccamhi, diṭṭhiyaṃ sacca mīritaṃ.

801.

Sañjātidese hetumhi, vāsaṭṭhānā’karesu ca;

Samosaraṇaṭṭhāne cā, yatanaṃ padapūraṇe.

802.

Antaraṃ majjha vattha’ñña, khaṇo’kāso’dhi hetusu;

Byavadhāne vinaṭṭhe ca, bhede chidde manasya’pi.

803.

Ārogye kusalaṃ iṭṭha, vipāke kusalo tathā;

Anavajjamhi cheke ca, kathito vāccaliṅgiko.

804.

Dravā’cāresu vīriye, madhurādīsu pārade;

Siṅgārādo dhātubhede, kicce sampattiyaṃ raso.

805.

Bodhi sabbaññutaññāṇe, riyamagge ca nāriyaṃ;

Paññattiyaṃ pume’ ssattha, rukkhamhi purisitthiyaṃ.

806.

Sevito yena yo niccaṃ, tatthāpi visayo siyā;

Rūpādike janapade, tathā dese ca gocare.

807.

Bhāvo padatthe sattāya, madhippāya kriyāsu ca;

Sabhāvasmiñca līlāyaṃ, purisi’tthindriyesu ca.

808.

So bandhave’ttani ca saṃ, so dhanasmi manitthiyaṃ;

 pume sunakhe vutto, ttaniye so tiliṅgiko.

809.

Suvaṇṇaṃ kanake vuttaṃ, suvaṇṇo garuḷe tathā;

Pañcadharaṇamatte ca, chavi sampattiyampi ca.

810.

Varo devādikā [devādito (sī.)] iṭṭhe, jāmātari patimhi ca,

Uttame vāccaliṅgo so, varaṃ mandappiye byayaṃ.

811.

Makule dhanarāsimhi, siyā kosa manitthiyaṃ;

Nettiṃsādi pidhāne ca, dhanupañcasatepi ca.

812.

Pitāmahe jine seṭṭhe, brāhmaṇe ca pitūsvapi;

Brahmā vutto tathā brahmaṃ, vede tapasi vuccate.

813.

Hatthīnaṃ majjhabandhe ca, pakoṭṭhe kacchabandhane;

Mekhalāyaṃ matā kacchā, kaccho vutto latāya ca.

814.

Tatheva bāhumūlamhi, anūpamhi tiṇepi ca;

815.

Pamāṇaṃ hetu satthesu, māne ca saccavādini;

Pamātari ca niccamhi, mariyādāya muccate.

816.

Sattaṃ dabba’ttabhāvesu, pāṇesu ca bale, siyā [bale sakkā (ṭī.)];

Sattāyañca, janesatto, āsatte so tiliṅgiko.

817.

Semhādo rasarattādo, mahābhūte pabhādike;

Dhātu dvīsva’ṭṭhicakkhā’di, bhvā’dīsu gerikādisu.

818.

Amaccādo sabhāve ca, yoniyaṃ pakatī’ritā;

Satvādisāmyā’vatthāyaṃ, paccayā paṭhamepi ca.

819.

Padaṃ ṭhāne parittāṇe, nibbānamhi ca kāraṇe;

Sadde vatthumhi koṭṭhāse, pāde tallañchane mataṃ.

820.

Lohamuggara meghesu, ghano, tālādike ghanaṃ,;

Nirantare ca kaṭhine, vāccaliṅgika muccate.

821.

Khuddā ca makkhikābhede, madhumhi khudda, mappake;

Adhame kapaṇe cāpi, bahumhi catūsu ttisu.

822.

Takke maraṇaliṅge ca, ariṭṭhaṃ asubhe subhe,;

Ariṭṭho āsave kāke, nimbe ca pheniladdume.

823.

Mānabhaṇḍe palasate, sadisatte tulā tathā;

Gehānaṃ dārubandhattha, pīṭhikāyañca dissati.

824.

Mittakāre lañjadāne, bale rāsi vipattisu [balarāsi vipattisu (ka.)];

Yuddhe ceva paṭiññāyaṃ, saṅgaro sampakāsito.

825.

Khandhe bhave nimittamhi, rūpaṃ vaṇṇe ca paccaye;

Sabhāva sadda saṇṭhāna, rūpajjhāna vapūsu ca.

826.

Vatthu kilesa kāmesu, icchāyaṃ madane rate;

Kāmo, kāmaṃ nikāme, cā, nuññāyaṃ kāma mabyayaṃ.

827.

Pokkharaṃ padume dehe, vajjabhaṇḍamukhepi ca;

Sundaratte ca salile, mātaṅgakarakoṭiyaṃ.

828.

Rāsiniccala māyāsu, dambhā’saccesva’yoghane;

Girisiṅgamhi sīraṅge, yante kūṭa manitthiyaṃ.

829.

Vuddhiyaṃ janane kāma, dhātvādīmhi ca pattiyaṃ;

Sattāyañceva saṃsāre, bhavo sassatadiṭṭhiyaṃ.

830.

Paṭivākyo’ttarāsaṅge, su’ttaraṃ uttaro tisu;

Seṭṭhe disādibhede ca, parasmi muparī’rito.

831.

Nekkhammaṃ paṭhamajjhāne, pabbajjāyaṃ vimuttiyaṃ;

Vipassanāya nissesa, kusalamhi ca dissati.

832.

Saṅkhāro saṅkhate puññā, bhisaṅkhārādikepi ca;

Payoge kāyasaṅkhārā, dya’bhisaṅkharaṇesu ca.

833.

Ārammaṇe ca saṃsaṭṭhe, vokiṇṇe nissaye tathā;

Tabbhāve cāpyabhidheyya, liṅgo sahagato bhave.

834.

Tīsu channaṃ patirūpe, chādite ca nigūhite;

Nivāsana pārupane, raho paññattiyaṃ pume.

835.

Buddhasamantacakkhūsu, cakkhu paññāya mīritaṃ;

Dhammacakkhumhi ca maṃsa, dibbacakkhudvayesu ca.

836.

Vāccaliṅgo abhikkanto, sundaramhi abhikkame;

Abhirūpe khaye vutto, tatheva’bbhanumodane.

837.

Kāraṇe desanāyañca, vāre vevacanepi ca;

Pākārasmiṃ [pakārasmiṃ (ka.)] avasare, pariyāyo kathīyati.

838.

Viññāṇe cittakamme ca, vicitte citta muccate;

Paññatti cittamāsesu, citto, tārantare thiyaṃ.

839.

Sāmaṃ vedantare sāntve, taṃ pīte sāmale tisu;

Sayamatthe byayaṃ sāmaṃ, sāmā ca sārivāyapi.

840.

Pume ācariyādimhi, garu[guru (ka. ṭī.)] mātāpitūsvapi;

Garu tīsu mahante ca, dujjarā’lahukesu ca.

841.

Accite vijjamāne ca, pasatthe sacca sādhusu;

Khinne ca samite ceva, santobhidheyyaliṅgikoti.

Iti gāthāanekatthavaggo.

842.

Devo visuddhidevā’do, megha maccu nabhesu ca;

Athopi taruṇe satte, corepi māṇavo bhave.

843.

Ādi koṭṭhāsa koṭīsu, purato’ggaṃvare tīsu;

Paccanīko’ttamesva’ññe, pacchābhāge paro tisu.

844.

Yoni kāma siri’ssare, dhammu’yyāma yase bhagaṃ;

Uḷāro tīsu vipule, seṭṭhe ca madhure siyā.

845.

Sampanno tīsu sampuṇṇe, madhure ca samaṅgini;

Saṅkhā tu ñāṇe koṭṭhāsa, paññatti gaṇanesu ca.

846.

Ṭhānaṃ issariyo’kāsa, hetūsu ṭhitiyampi ca;

Atho māne pakāreca, koṭṭhāseca vidho dvisu.

847.

Pañño’pavāsa khantīsu, damo indriyasaṃvare;

Ñāṇe ca somanasseca, vedo chandasi co’ccate.

848.

Khandhakoṭṭhāsa, passāva, magga, hetūsu yoni sā [yoni so (ṭī.)];

Kāle tu kūle sīmāyaṃ, velā rāsimhi bhāsitā.

849.

Vohāro sadda paṇṇatti, vaṇijjā cetanāsu ca;

Nāgo tu’raga hatthīsu, nāgarukkhe tathu’ttame.

850.

Seṭṭhā’sahāya saṅkhyā’ñña,

Tulyesve’kotiliṅgiko;

Rāge tu mānaso cittā, rahattesu ca mānasaṃ.

851.

Mūlaṃ bhe santike mūla, mūle hetumhi pābhate;

Rūpādyaṃ’sa pakaṇḍesu, khandho rāsi guṇesu ca.

852.

Ārambho vīriye kamme, ādikamme vikopane;

Atho hadayavatthumhi, citte ca hadayaṃ ure.

853.

Pacchātāpā’nubandhesu, rāgādo’nusayo bhave;

Mātaṅgamuddhapiṇḍe tu, ghaṭe kumbho dasambaṇe.

854.

Parivāro parijane, khaggakose paricchade;

Ālambaro tu sārambhe, bheribhede ca dissati.

855.

Khaṇo kālavisese ca, nibyāpāraṭṭhitimhi ca;

Kule tva’bhijano vutto, uppattibhūmiyampi ca.

856.

Āhāro kabaḷīkārā, hārādīsu ca kāraṇe;

Vissāse yācanāyañca, peme ca paṇayo mato.

857.

Ṇādo saddhā, cīvarādi, hetvā’dhāresu paccayo;

Kīḷā dibbavihārādo, vihāro sugatālaye.

858.

Samatthane mato citte, kaggatāyaṃ samādhi ca;

Yogo saṅgati [saṅge ca (ṭī.)] kāmādo,

Jhāno’pāyesu yuttiyaṃ.

859.

Bhogo sappaphaṇa’ṅgesu, koṭille bhuñjane dhane;

Bhūmibhāge kilese ca, male cā’ṅgaṇa muccate.

860.

Dhanādidappe paññāya, abhimāno mato tha ca;

Apadeso nimitte ca, chale ca kathane mato.

861.

Citte kāye sabhāve ca, so attā parama’ttani;

Atha gumbo ca thambasmiṃ [thambhasmiṃ (ṭī.)], samūhe balasajjane.

862.

Antoghare kusūle ca, koṭṭho ntokucchiyaṃ pyatha;

Sopānaṅgamhi uṇhīso, makuṭe sīsaveṭhane.

863.

Niyyāse sekhare dvāre, niyyūho nāgadantake;

Atho sikhaṇḍe tūṇīre, kalāpo nikare mato.

864.

Cūḷā saṃyatakesesu, makuṭe moḷi ca dvisu;

Saṅkho tva’nitthiyaṃ kambu, nalāṭa’ṭṭhīsu [lalāṭaṭṭhīsu (sī.)] gopphake.

865.

Pakkho kāle bale sādhye, sakhī vājesu paṅgule;

Dese’ṇṇave pume sindhu, saritāyaṃ sa nāriyaṃ.

866.

Gaje kareṇu purise, so hatthiniya mitthiyaṃ;

Ratane vajiro nitthī, maṇivedhi’ndahetisu.

867.

Visāṇaṃ tīsu mātaṅga, dante ca pasusiṅgake;

Koṭiyaṃ tu mato koṇo, tathā vādittavādane.

868.

Vaṇippathe ca nagare, vede ca nigamo tha ca;

Vivādādo’ dhikaraṇaṃ, siyā’dhāre ca kāraṇe.

869.

Pasumhi vasudhāyañca, vācādo go pumitthiyaṃ;

Harite tu suvaṇṇe ca, vāsudeve harī’rito.

870.

Āyatte parivāre ca, bhariyāyaṃ pariggaho;

Uttaṃso tva’ vataṃso ca, kaṇṇapūre ca sekhare.

871.

Vijjuyaṃ vajire cevā, sani’tthipurise pyatha;

Koṇe saṅkhyāvisesasmiṃ, ukkaṃse koṭi nāriyaṃ.

872.

Cūḷā jālā padhāna’gga, moracūḷāsu sā sikhā;

Sappadāṭhāya māsī’tthī, iṭṭhassā’sīsanāyapi.

873.

Vasā vilīna telasmiṃ, vasagā vañjhagāvisu;

Abhilāse tu kiraṇe, abhisaṅge ruci’tthiyaṃ.

874.

Saññā sañjānane nāme, cetanāyañca dissati;

Aṃse sippe kalā kāle, bhāge candassa soḷase.

875.

Bījakose gharakūṭe, kaṇṇabhūsāya kaṇṇikā;

Āgāmikāle dīghatte, pabhāve ca matā’yati.

876.

Uṇṇā mesādilome, ca, bhūmajjhe romadhātuyaṃ;

Vāruṇī tvitthiyaṃ vuttā, naṭṭakī madirādisu.

877.

Kriyacitte ca karaṇe, kiriyaṃ kammani kriyā;

Sunisāyaṃ tu kaññāya, jāyāya ca vadhū matā.

878.

Pamāṇi’ssariye mattā, akkharāvayave’ppake;

Suttaṃ pāvacane riṭṭhe [siddhe (ṭī.)], tante taṃ supite tisu.

879.

Rājaliṅgo’sabhaṅgesu, rukkhe ca kakudo[kakudho (ṭī. sī.)] pyatha;

Nimitta’kkhara sūpesu, byañjanaṃ cihane pade.

880.

Vohāre jetu micchāyaṃ, kīḷādo cāpi devanaṃ;

Bhariyāyaṃ tu kedāre, sarīre khetta mīritaṃ.

881.

Sussūsāyañca viññeyyaṃ, issābhyāse pyu’pāsanaṃ;

Sūlaṃ tu nitthiyaṃ heti, bhede saṃku rujāsu ca.

882.

Tanti vīṇāguṇe, tantaṃ, mukhyasiddhanta tantusu;

Rathādyaṅge tu ca yugo, kappamhi yugale yugaṃ.

883.

Itthipupphe ca reṇumhi, rajo pakatije guṇe;

Nyāsappaṇe tu dānamhi, niyyātana mudīritaṃ.

884.

Garu’pāyā’vatāresu, titthaṃ pūtambu diṭṭhisu;

Paṇḍake joti nakkhatta, raṃsīsva’ggimhi joti so.

885.

Kaṇḍo nitthī sare daṇḍe, vagge cāvasare pyatha;

Uddhaṃbāhudvayamāne [bāhudvayummāne (sī. ka.)], sūrattepi ca porisaṃ.

886.

Uṭṭhānaṃ porise’hāsu, nisinnādyu’ggame pyatha;

Anissayamahībhāge, tvi’rīṇaṃ ūsare siyā.

887.

Ārādhanaṃ sādhane ca, pattiyaṃ paritosane;

Padhāne tu ca sānumhi, visāṇe siṅga muccate.

888.

Diṭṭhā’dimagge ñāṇa’kkhi, kkhaṇa laddhīsu dassanaṃ;

Heme pañcasuvaṇṇe ca, nikkho nitthī pasādhane.

889.

Tithibhede ca sākhādi, phaḷumhi pabba muccate;

Nāgaloke tu pātālaṃ, bhāsitaṃ balavāmukhe.

890.

Kāmaje kopaje dose, byasanañca vipattiyaṃ;

Atho’pakaraṇe siddhi, kārakesu ca sādhanaṃ.

891.

Tīsvīrito [tīsvito (ṭī.)] dānasīle, vadaññū vagguvādini;

Purakkhato bhisitte ca, pūjite puratokate.

892.

Mando bhāgyavihīne cā, ppake mūḷhā’paṭūsvapi;

Vuddhiyutte samunnaddhe, uppanne ussitaṃ bhave.

893.

Rathaṅge’kkho suvaṇṇasmiṃ, pāsake, akkha mindriye;

Sassate ca dhuvo tīsu, dhuvaṃ takke ca nicchite.

894.

Hare sivo, sivaṃ bhadda, mokkhesu, jambuke sivā;

Senāyaṃ sattiyañceva, thūlatte ca balaṃ bhave.

895.

Saṅkhyā narakabhedesu, padumaṃ vārije pyatha;

Devabhede vasu pume, paṇḍakaṃ ratane dhane.

896.

Nibbānaṃ atthagamane, apavagge siyā tha ca;

Setambuje puṇḍarīkaṃ, byagghe rukkhantare pume.

897.

Upahāre bali pume, karasmiṃcā’surantare;

Sukkaṃ tu sambhave, sukko, dhavale, kusale tisu.

898.

Dāyo dāne vibhattabba, dhane ca pitunaṃ vane [dhane (ṭī.)];

Pabhuttā’yattatā’yattā’, bhilāsesu vaso bhave.

899.

Paribhāsana makkose, niyame bhāsane tha ca,

Dhanamhi seḷanaṃ yodha, sīhanādamhi dissati.

900.

Pabhavo jātihetumhi, ṭhāne cādyupaladdhiyaṃ;

Atho’tu nāripupphasmiṃ, hemantādimhi ca dvisu.

901.

Karaṇaṃ sādhakatame, kriyā gattesu indriye;

Tāto[tāḷo (sī.)] tu kuñcikāyañca, tūriyaṅge dumantare.

902.

Pupphe phale ca pasavo, uppāde gabbhamocane;

Gāyane gāyake asse, gandhabbo devatāntare.

903.

Vinā pupphaṃ phalaggāhi, rukkhe vanappati;

Āhate hemarajate, rūpiyaṃ rajatepi ca.

904.

Khagādibandhane pāso, kesapubbo caye pyatha;

Tārā’kkhimajjhe nakkhatte, tāro uccatarassare.

905.

Patte ca lohabhedasmiṃ, kaṃso catukahāpaṇe;

Majjhimo dehamajjhasmiṃ, majjhabhave ca so tisu.

906.

Āvesanaṃbhūtāvese, sippasālā gharesu ca;

Sobhā sampattīsu sirī, lakkhītthī devatāya ca.

907.

Kumāro yuvarāje ca, khande vutto susumhi ca;

Athā’nitthī pavāḷo ca, maṇibhede tathā’ṅkure.

908.

Paṇo vetana mūlesu, vohāre ca dhane mato;

Paṭiggaho tu gahaṇe, kathito bhājanantare.

909.

Asubhe ca subhe kamme, bhāgyaṃ vuttaṃ dvaye pyatha;

Pipphalaṃ tarubhede ca, vatthacchedanasatthake.

910.

Apavaggo pariccāgā’, vasānesu vimuttiyaṃ;

Liṅgaṃ tu aṅgajātasmiṃ, pumattādimhi lakkhaṇe.

911.

Cāge sabhāve nimmāne, saggo jjhāye divepyatha;

Rohito lohite maccha, bhede ceva migantare.

912.

Niṭṭhā nipphattiyaṃ cevā, vasānamhi adassane;

Kaṇṭako tu sapattasmiṃ, rukkhaṅge lomahaṃsane.

913.

Mukhyo’pāyesu vadane, ādismiṃ mukha mīritaṃ;

Dabbaṃ bhabbe guṇādhāre, vitte ca budha dārusu.

914.

Mānaṃ pamāṇe patthādo, māno vutto vidhāya ca;

Atho parissame vutto, vāyāmo vīriyepi ca.

915.

Saroruhe satapattaṃ, satapatto khagantare;

Chidde tu chiddavante ca, susiraṃ tūriyantare.

916.

Ekasmiṃ sadise sante, samānaṃ vāccaliṅgikaṃ;

Atho gārava bhītīsu, saṃvege sambhamo mato.

917.

Juṇhā candappabhāyañca, tadupetanisāya ca;

Vimānaṃ devatāvāse, sattabhūmigharamhi ca.

918.

Māse jeṭṭho, tivuddhā’ti, ppasatthesu ca tīsu so;

Dhamme ca maṅgale seyyo, so pasatthatare tisu.

919.

Ādiccādimhi gahaṇe, nibandhe ca ghare gaho;

Kāco tu mattikābhede, sikkāyaṃ nayanāmaye.

920.

Tīsu gāmaṇi seṭṭhasmiṃ, adhipe gāmajeṭṭhake;

Bimbaṃ tu paṭibimbe ca, maṇḍale bimbikāphale.

921.

Bhājanādi parikkhāre, bhaṇḍaṃ mūladhanepi ca;

Maggo tvariyamagge ca, sammādiṭṭhādike, pathe.

922.

Samā vasse, samo kheda, santīsu, so nibhe tisu;

Cāpetvissāsa, musuno, issāso khepakamhi ca.

923.

Bālo tīsvā’divayasā, samaṅgini apaṇḍite;

Rattaṃ tu soṇite, tambā, nuratta, rañjite tisu.

924.

Tace kāye ca tanvitthī, tīsva’ppe viraḷe kise;

Utubhede tu sisiro, hime so sītale tisu.

925.

Sakkharā guḷabhede ca, kathalepi ca dissati;

Anuggahe tu saṅkhepe, gahaṇe saṅgaho mato.

926.

Dakkhe ca tikhiṇe byatte, rogamutte paṭuttisu;

Rājā tu khattiye vutto, naranāthe pabhumhi ca.

927.

Khalañca dhaññakaraṇe, kakke nīce khalo bhave;

Athu’ppāde samudayo, samūhe paccayepi ca.

928.

Brahmacārī gahaṭṭhādo, assamo ca tapovane;

Bhayaṅkare tu kaṭhine, kurūro tīsu niddaye.

929.

Kaniṭṭho kaniyo tīsu, atyappe’tiyuve pyatha;

Sīghamhi lahu taṃ, iṭṭha, nissārā’garusuttisu.

930.

Adharo tīsvadho hīne, pume dantacchade pyatha;

Sussusā sotu micchāya, sā pāricariyāya ca.

931.

Hattho pāṇimhi ratane, gaṇe soṇḍāya bhantare;

Āvāṭe udapāne ca, kūpo kumbhe ca dissati.

932.

Ādo padhāne paṭhamaṃ, pamukhañca tiliṅgikaṃ;

Vajjabhede ca vita taṃ, taṃ vitthāre tiliṅgikaṃ.

933.

Sāro bale thiraṃse ca, uttame so tiliṅgiko;

Bhāro tu khandhabhārādo, dvisahassapalepi ca.

934.

Mandire rogabhede ca, khayo apacayamhi ca;

Vāḷo tu sāpade sappe, kurūre so tiliṅgiko.

935.

Sālo sajjaddume rukkhe, sālāgehe ca dissati;

Sote tu savanaṃ vuttaṃ, yajane sutiyampi ca.

936.

Tīsu pato pareto ca, mate ca petayonije;

Khyāte tu haṭṭhe viññāte, patītaṃ vāccaliṅgikaṃ.

937.

Adhippāye ca ādhāre, āsayo kathito tha ca;

Pattaṃ pakkhe dale, patto, bhājane so gate tisu.

938.

Kusale sukataṃ, suṭṭhu, kate ca sukato tisu;

Tapassī tva’nukampāyā, rahe vutto tapodhane.

939.

Tīsu surādilolasmiṃ, soṇḍo hatthikare dvisu;

Assādane tu rasanaṃ, jivhāyañca dhanimhi ca.

940.

Paṇīto tīsu madhure, uttame vihite pyatha;

Añjase visikhāyañca, pantiyaṃ vīthi nāriyaṃ.

941.

Pāpasmiṃ gagane dukkhe, byasane cā’gha muccate;

Samūhe paṭalaṃ netta, roge vuttaṃ chadimhi ca.

942.

Sandhi saṅghaṭṭane vutto, sandhi’tthi paṭisandhiyaṃ;

Sattannaṃ pūraṇe seṭṭhe, tisante sattamo tisu.

943.

Ojā tu yāpanāyañca, ojo ditti balesu ca;

Atho nisāmanaṃ vuttaṃ, dassane savanepi ca.

944.

Gabbho kucchiṭṭhasatte ca, kucchi ovarakesu ca;

Khaṇḍane tva’padānañca, itivutte ca kammani.

945.

Cittake rukkhabhede ca, tilako tilakāḷake;

Sīlādo paṭipatti’tthī, bodhe patti pavattisu.

946.

Asumhi [āyumhi (ṭī.), 407-gāthā passitabbā] ca bale pāṇo, satte hadayagā’nile;

Chando vase adhippāye, vede’cchā’nuṭṭhubhādisu.

947.

Kāmoghādo, samūhasmiṃ, oghovege jalassa ca;

Kapālaṃ sirasaṭṭhimhi, ghaṭādi sakalepi ca.

948.

Veṇvādisākhājālasmiṃ, laggakese jaṭā’laye;

Saraṇaṃ tu vadhe gehe, rakkhitasmiñca rakkhaṇe.

949.

Thiyaṃ kantā piye, kanto, manuññe, so tiliṅgiko;

Gavakkhe tu samūhe ca, jālaṃ macchādibandhane.

950.

Pucchāyaṃ garahāyañcā, niyame kiṃ tiliṅgikaṃ;

Sasaddhe tīsu nivāpe, saddhaṃ, saddhā ca paccaye.

951.

Bījaṃ hetumhi aṭṭhismiṃ, aṅgajāte ca dissati;

Pubbo pūye’ggato [aggate (ṭī.)] ādo,

So disādo tiliṅgiko.

952.

Phalacitte hetukate, lābhe dhaññādike phalaṃ;

Āgamane tu dīghādi, nikāyesu ca āgamo.

953.

Santāno devarukkhe ca, vutto santatiyaṃ pyatha;

Uttaraviparīte ca, seṭṭhe cā’nuttaraṃ tisu.

954.

Sattisampattiyaṃ vutto, kantimatte ca vikkamo;

Chāyā tu ātapābhāve, paṭibimbe pabhāya ca.

955.

Gimhe ghammo nidāgho ca, uṇhe sedajale pyatha;

Kappanaṃ kantane vuttaṃ, vikappe sajjane’tthiyaṃ.

956.

Aṅgā dese bahumha’ṅgaṃ, aṅgo dese vapumha’[ṅga (ṭī.)] tathā’vayavahetusu;

Devālaye ca thūpasmiṃ, cetiyaṃ cetiya’ddume.

957.

Sajjano sādhupurise, sajjanaṃ kappane pyatha;

Supinaṃ supine sutta, viññāṇe ta manitthiyaṃ.

958.

Paccakkhe sannidhāne ca, sannidhi parikittito;

Bhiyyo bahutaratthe so, punaratthe’byayaṃ bhave.

959.

Visalittasare diddho, diddho litte tiliṅgiko;

Vāse dhūmādisaṅkhāre, dhivāso sampaṭicchane.

960.

Vutto visārado tīsu, suppagabbhe ca paṇḍite;

Atha sitthaṃ madhucchiṭṭhe, vuttaṃ odanasambhave.

961.

Drave vaṇṇe rasabhede, kasāyo surabhimhi ca;

Atho uggamanaṃ vuttaṃ, uppattu’ddhagatīsu ca.

962.

Lūkhe niṭṭhuravācāyaṃ, pharusaṃ vāccaliṅgikaṃ;

Pavāho tva’mbuvege ca, sandissati pavattiyaṃ.

963.

Nissaye tappare iṭṭhe, parāyaṇapadaṃ tisu;

Kavace vāravāṇe ca, nimmokepi ca kañcuko.

964.

Lohabhede mataṃ tambaṃ, tambo ratte tiliṅgiko;

Tīsu tva’vasitaṃ ñāte, avasānagate mataṃ.

965.

Bodhane ca padāne ca, viññeyyaṃ paṭipādanaṃ;

Sele nijjaladese ca, devatāsu marū’rito.

966.

Satthaṃ āyudha ganthesu, lohe, sattho ca sañcaye;

Jīvikāyaṃ vivaraṇe, vattane vutti nāriyaṃ.

967.

Vīriye sūrabhāve ca, kathīyati parakkamo;

Atha kambu mato saṅkhe, suvaṇṇe valayepi ca.

968.

Saro kaṇḍe akārādo, sadde vāpimhi’nitthiyaṃ;

Dupphasse tikhiṇe tīsu, gadrabhe kakace kharo.

969.

Surāyu’paddave kāmā, savādimhi ca āsavo;

Dehe vutto rathaṅge ca, caturo’padhisū’padhi.

970.

Vatthu’ttaṃ kāraṇe dabbe, bhūbhede ratanattaye;

Yakkho deve mahārāje, kuverā’nucare nare.

971.

Dārukkhandhe pīṭhikāyaṃ, āpaṇe pīṭha māsane;

Parivāre parikkhāro, sambhāre ca vibhūsane.

972.

Vohārasmiñca ṭhapane, paññatti’tthī pakāsane;

Paṭibhānaṃ tu paññāyaṃ, upaṭṭhita girāya ca.

973.

Vacanāvayave mūle, kathito hetu kāraṇe;

Udare tu tathā pācā, nalasmiṃ gahaṇī’tthiyaṃ.

974.

Piyo bhattari, jāyāyaṃ, piyā, iṭṭhe piyo tisu;

Yamarāje tu yugaḷe, saṃyame ca yamo bhave.

975.

Muddikassa ca pupphassa, rase khudde madhū’ritaṃ;

Ulloce tu ca vitthāre, vitānaṃ punnapuṃsake.

976.

Apavagge ca salile, sudhāyaṃ amataṃ mataṃ;

Mohe tu timire saṅkhyā, guṇe tama manitthiyaṃ.

977.

Khare cā’kāriye tīsu, rasamhi purise kaṭu;

Paṇḍake sukate, puññaṃ, manuññe pavane tisu.

978.

Rukkho dumamhi, pharusā, siniddhesu ca so tisu;

Uppattiyaṃ tu hetumhi, saṅge sukke ca sambhavo.

979.

Nimittaṃ kāraṇe vuttaṃ, aṅgajāte ca lañchane;

Ādi sīmāpakāresu, samīpe’vayave mato.

980.

Vede ca mantane manto, mantā paññāya muccate;

Anayo byasane ceva, sandissati vipattiyaṃ.

981.

Aruṇo raṃsibhede cā, byattarāge ca lohite;

Anubandho tu pakatā, nivatte nassanakkhare.

982.

Avatāro’vataraṇe, titthamhi vivare pyatha;

Ākāro kāraṇe vutto, saṇṭhāne iṅgitepi ca.

983.

Sudditthi tanaye khattā, uggo, tibbamhi so tisu;

Padhānaṃ tu mahāmatte, pakatya’gga’dhitīsu ca.

984.

Kallaṃ pabhāte, niroga, sajjadakkhesu [yuttadakkhesu (ka.)] tīsu taṃ;

Kuhanā kūṭacariyāyaṃ, kuhano kuhake tisu.

985.

Kapoto pakkhibhede ca, diṭṭho pārāvate tha ca;

Sārado sāradabbhūte, apagabbhe mato tisu.

986.

Tīsu khare ca kaṭhine, kakkaso sāhasappiye [sāhasappiye=sāhasa+appiye (ṭī.)];

Akāriye tu guyhaṅge, cīre kopīna muccate.

987.

Migabhede paṭākāyaṃ, moce ca kadalī’tthiyaṃ;

Dakkhiṇā dānabhedasmiṃ, vāmato’ññamhi dakkhiṇo.

988.

Dutiyā bhariyāyañca, dvinnaṃ pūraṇiyaṃ matā;

Athuppāde siyā dhūma, ketu vessānarepi ca.

989.

Bhavaniggamane yāne, dvāre nissaraṇaṃ siyā;

Niyāmako potavāhe, tiliṅgo so niyantari.

990.

Apavagge vināse ca, nirodho rodhane pyatha;

Bhaye paṭibhayaṃ vuttaṃ, tiliṅgaṃ taṃ bhayaṃkare.

991.

Piṭakaṃ bhājane vuttaṃ, tatheva pariyattiyaṃ;

Jarāsithilacammasmiṃ, udaraṅge matā vali.

992.

Bhinnaṃ vidārite’ññasmiṃ, nissite vāccaliṅgikaṃ;

Upajāpe mato bhedo, visese ca vidāraṇe.

993.

Maṇḍalaṃ gāmasandohe, bimbe paridhirāsisu;

Āṇāya māgame lekhe; Sāsanaṃ anusāsane.

994.

Agge tu sikharaṃ cā’yo, mayavijjhanakaṇṭake;

Guṇukkaṃse ca vibhave, sampatti ceva sampadā.

995.

Bhūkhantīsu khamā, yogye, hite sakke [yutte (ṭī.) 1001-gāthā passitabbā]khamo tisu;

Addho bhāge pathe kāle, ekaṃse’ddho’byayaṃ bhave;

Atho karīsaṃ vaccasmiṃ, vuccate caturambaṇe.

996.

Usabho’sadha go [usabho usabhe (ṭī.)] seṭṭhe, sū’sabhaṃ vīsayaṭṭhiyaṃ;

Setusmiṃ tanti pantīsu, nāriyaṃ pāḷi kathyate.

997.

Kaṭo jaye’tthinimitte, kilañje so kate tisu;

Mahiyaṃ jagatī vuttā, mandirālindavatthumhi.

998.

Vitakke mathite takko, tathā sūciphale mato;

Sudassanaṃ sakkapure, tīsu taṃ duddase’tare.

999.

Dīpo’ntarīpa pajjota, patiṭṭhā nibbutīsu ca;

Baddhanissita setesu, tīsu taṃ mihite sitaṃ.

1000.

Thiyaṃ pajāpati dāre, brahme māre sure pume;

Vāsudeve’ntake kaṇho, so pāpe asite tisu.

1001.

Upacāro upaṭṭhāne, āsanne aññaropane;

Sakko inde janapade, sākiye, so khame tisu.

1002.

Vajjane parihāro ca, sakkāre ceva rakkhaṇe;

Sotāpannādike agge, ariyo tīsu, dvije pume.

1003.

Susuko susumāre ca, bālake ca ulūpini;

Indīvaraṃ mataṃ nīlu, ppale uddālapādape.

1004.

Asano piyake kaṇḍe, bhakkhaṇe khipane’ sanaṃ;

Yuge’dhikāre [vikāre (ṭī.)] vīriye, padhāne cā’ntike dhuro.

1005.

Kāḷe ca bhakkhite tīsu, lavitte asito pume;

Pavāraṇā paṭikkhepe, kathitā’jjhesanāya ca.

1006.

Ummāre esikatthambhe, indakhīlo mato tha ca;

Potthakaṃ makacivatthe, ganthe lepyādi kammani.

1007.

Dhaññaṃ sālyādike vuttaṃ, dhañño puññavati ttisu;

Pāṇi hatthe ca satte bhū, saṇhakaraṇiyaṃ mato.

1008.

Tīsu pītaṃ halidyābhe, haṭṭhe ca pāyite siyā;

Byūho nibbiddharacchāyaṃ, balanyāse gaṇe mato.

1009.

Lohitādimhi lobhe ca, rāgo ca rañjane mato;

Padaro phalake bhaṅge, pavuddha dariyaṃ pica.

1010.

Siṅghāṭakaṃ kaserussa, phale, maggasamāgame;

Bahulāyañca kheḷamhi, eḷā, dose’ḷa mīritaṃ.

1011.

Ādhāro cā’dhikaraṇe, pattādhāre’ lavālake;

Kāro’ gabhede sakkāre, kārā tu bandhanālaye.

1012.

Karakā meghapāsāṇe, karako kuṇḍikāya ca;

Pāpane ca padātismiṃ, gamane patti nāriyaṃ.

1013.

Chiddaṃ randhañca vivaraṃ, susire dūsanepi ca;

Muttā tu muttike, muttaṃ, passāve, muccite tisu.

1014.

Nisedhe vāraṇaṃ, hatthi, liṅga hatthīsu vāraṇo;

Dānaṃ cāge made suddhe, khaṇḍane lavane khaye.

1015.

Manotose ca nibbāne, tthaṅgame nibbuti’tthiyaṃ;

Negamo nigamubbhūte, tathā’paṇopajīvini.

1016.

Haritasmiñca paṇṇe ca, palāso kiṃ sukaddume;

Pakāso pākaṭetīsu, ālokasmiṃ pume mato.

1017.

Pakkaṃ phalamhi, taṃ nāsu, mmukhe [nāsamukhe (ka.)] pariṇate tisu;

Piṇḍo ājīvane dehe, piṇḍane goḷake mato.

1018.

Vaṭṭo paribbaye kammā, dike, so vaṭṭule tisu;

Paccāhāre paṭihāro, dvāre ca dvārapālake.

1019.

Nāriyaṃ bhīru kathitā, bhīruke so tiliṅgiko;

Vikaṭaṃ gūthamuttādo, vikaṭo vikate tisu.

1020.

Vāmaṃ sabyamhi, taṃ cāru, viparītesu tīsva’tha;

Saṅkhyābhede sarabye ca, cihaṇe lakkha muccate.

1021.

Seṇī’tthī samasippīnaṃ, gaṇe cā’valiyaṃ pica;

Sudhāyaṃ dhūliyaṃ cuṇṇo, cuṇṇañca vāsacuṇṇake.

1022.

Jetabbe’tippasatthe’ti, vuddhe jeyyaṃ tisū’ritaṃ;

Takke tu mathitaṃ hotyā,

Lolite mathito tisu.

1023.

Abbhuto’cchariye tīsu, paṇe cevā’bbhuto pume;

Mecako pucchamūlamhi, kaṇhepi mecako tisu.

1024.

Vasavattī pume māre, vasavattāpake tisu;

Sambhave cā’suci pume, amejjhe tīsu dissati.

1025.

Accho ikke pume vutto, pasannamhi tiliṅgiko;

Baḷise selabhede ca, vaṅko, so kuṭile tisu.

1026.

Kuṇapamhi chavo ñeyyo,

Lāmake so tiliṅgiko;

Sabbasmiṃ sakalo tīsu, addhamhi purise siyā.

1027.

Candaggāhādike cevu, ppādo uppattiyaṃ pica;

Padussane padoso ca, kathito saṃvarīmukhe.

1028.

Rudhire lohitaṃ vuttaṃ, rattamhi lohito tisu;

Uttamaṅge pume muddhā, muddho mūḷhe tiliṅgiko.

1029.

Raṭṭhamhi vijitaṃ vuttaṃ, jite ca vijito tisu;

Parittaṃ tu parittāṇe, paritto tīsu appake.

1030.

Kumbhaṇḍo devabhede ca, dissati vallijātiyaṃ;

Catutthaṃse pade pādo, paccantaselaraṃsisu.

1031.

Vaṅgo lohantare vaṅgā, dese pume bahumhi ca;

Kammārabhaṇḍabhede ca, khaṭake muṭṭhi ca dvisu.

1032.

Ambaṇaṃ doṇiyaṃ ce’kā, dasadoṇappamāṇake;

Adhiṭṭhitiya mādhāre, ṭhāne’dhiṭṭhāna muccate.

1033.

Pume mahesī sugate, deviyaṃ nāriyaṃ matā;

Upaddave upasaggo, dissati pādikepi ca.

1034.

Vakkaṃ koṭṭhāsabhedasmiṃ, vakko vaṅke tisu’ccate;

Vijjā vede ca sippe ca, tivijjādo ca buddhiyaṃ.

1035.

Samādhimhi pume’kaggo, nākule vāccaliṅgiko;

Pajjaṃ siloke, pajjo’ddhe, pajjo pādahite tisu.

1036.

Katako rukkhabhedasmiṃ, katako kittime tisu;

Vidheyye assavo tīsu, pubbamhī purise siyā.

1037.

Kalyāṇe kathitaṃ khemaṃ, tīsu laddhattharakkhaṇe;

Atho niyojane vuttaṃ, kāriyepi payojanaṃ.

1038.

Assattho tīsu assāsa, ppatte, bodhiddume pume;

Tīsu luddo kurūre ca, nesādamhi pume siyā.

1039.

Vilaggo tīsu laggasmiṃ, pume majjhamhi dissati;

Aḍḍho tvanitthiyaṃ bhāge, dhanimhi vāccaliṅgiko.

1040.

Kaṭṭhaṃ dārumhi, taṃ kicche, gahane kasite tisu;

Sasantāne ca visaye, gocare’ jjhatta muccateti.

Iti addhānekatthavaggo.

1041.

Bhuvane ca jane loko, moretvaggimhi so sikhī;

Siloko tu yase pajje,

Rukkhe tu sāmike dhavo.

1042.

Vaṭabyāmesu nigrodho, dhaṅko tu vāyase bake;

Vāro tva’vasarā’hesu, kucetvabbhe payodharo.

1043.

Ucchaṅge lakkhaṇe cā’ṅko, rasmi’tthī juti rajjusu;

Diṭṭho’bhāsesu āloko,

Buddho tu paṇḍite jine.

1044.

Sūraṃ’sūsu pume bhānū, daṇḍo tu muggare dame;

Devamacchesva’nimiso, pattho tu mānasānusu.

1045.

Ātaṅko roga tāpesu,

Mātaṅgo sapace gaje;

Migo pasu kuruṅgesu, ulūki’ndesu kosiyo.

1046.

Viggaho kalahe kāye, puriso māṇava’ttasu;

Dāyādo bandhave putte, sire sīsaṃ tipumhi ca.

1047.

Balihatthaṃ’sūsu karo, dante vippe’ṇḍaje dvijo;

Vattaṃ pajjā’nanā’cāre, dhaññaṅge sukhume kaṇo.

1048.

Thambho thūṇa jaḷattesu, sūpo kummāsa byañjane;

Gaṇḍo phoṭe kapolamhi, aggho mūlye ca pūjane.

1049.

Pakāro tulya bhedesu, sakunto bhāsapakkhisu;

Bhāgye vidhi vidhāne ca, sare khagge ca sāyako.

1050.

Sāraṅgo cātake eṇe, pattī tu sarapakkhisu;

Sede pāko vipāke tha,

Bhikkhubhede caye gaṇo.

1051.

Rāsi puñje ca mesā’do,

Asse loṇe ca sindhavo;

Saṃvaṭṭe palayo nāse, pūgo kamukarāsisu.

1052.

Amate tu sudhā lepe, abhikhyā nāma raṃsisu;

Satti sāmatthiye satthe, mahī najjantare bhuvi;

Līlā kriyā vilāsesu,

Satte tu atraje pajā.

1053.

Ñāṇe lābhe upaladdhi, paveṇī kuthaveṇisu;

Pavatti vutti vattāsu, vetane bharaṇe bhati.

1054.

Ācārepi mariyādā, bhūti sattā samiddhisu;

Soppe pamāde tandī ca, yātrā gamana vuttisu.

1055.

Nindā kucchā’pavādesu, kaṅgu dhañña piyaṅgusu;

Mokkhesive samesanti, vibhāge bhatti sevane.

1056.

Icchāyaṃ jutiyaṃ kanti, rañjane sūrate rati;

Gehe vasati vāse tha, nadī senāsu vāhinī.

1057.

Patthe nāḷe ca nāḷi’tthī, gaṇe samiti saṅgame;

Taṇhā lobhe pipāsāyaṃ, magga vuttīsu vattanī.

1058.

Pāṇyaṅge nābhi cakkante, yāce viññatti ñāpane;

Vitti tose vedanāyaṃ, ṭhāne tu jīvite ṭhiti.

1059.

Taraṅge cā’ntare vīci, dhīratte dhāraṇe dhiti;

Bhū bhūmiyañca bhamuke, sadde vede save suti.

1060.

Gottaṃ nāme ca vaṃse tha, nagare ca ghare puraṃ;

Okaṃ tu nissaye gehe, kulaṃ tu gottarāsisu.

1061.

Heme vitte hiraññañca, paññāṇaṃ tva’ṅka vuddhisu;

Athā’mbarañca khe vatthe, guyhaṃ liṅge rahasya’pi.

1062.

Tapo dhamme vate ceva, pāpe tvā’gumhi kibbisaṃ;

Ratanaṃ maṇi seṭṭhesu, vassaṃ hāyana vuṭṭhisu.

1063.

Vanaṃ arañña vārīsu, khīramhi tu jale payo;

Akkharaṃ lipi mokkhesu, methūnaṃ saṅgame rate.

1064.

Sotaṃ kaṇṇe payovege, riṭṭhaṃ pāpā’subhesu ca;

Āgu pāpā’parādhesu, ketumhi cihane dhajo.

1065.

Gopuraṃ dvāramattepi, mandiraṃ nagare ghare;

Vāccaliṅgā paramito, byatto tu paṇḍite phuṭe.

1066.

Vallabho dayite’jjhakkhe, jale thūlo mahatyapi;

Kurūre bherave bhīmo,

Lolo tu lolupe cale.

1067.

Bībhaccho vikate bhīme, komale tikhiṇe mudu;

Iṭṭhe ca madhure sādu, sādumhi madhuro piye.

1068.

Site tu suddhe odāto, dvijivho sūcakā’hisu;

Sakke samattho sambandhe, samattaṃ niṭṭhitā’khile.

1069.

Suddho kevala pūtesu, jighañño’ntā’dhamesu ca;

Poṇo’panata ninnesu, añña nīcesu ce’taro.

1070.

Suci suddhe site pūte, pesalo dakkhacārusu;

Adhamo kucchite ūne, appiye pya’liko bhave.

1071.

Byāpe asuddhe saṃkiṇṇo, bhabbaṃ yogye ca bhāvini;

Sukhumo appakā’ṇūsu, vuddho there ca paṇḍite.

1072.

Subhe sādhumhi bhaddo tha, tyā’do ca vipule bahu;

Dhīro budhe dhitimante, vellitaṃ kuṭile dhute.

1073.

Visado byatta setesu, taruṇo tu yuve nave;

Yoggaṃ yāne, khame yoggo,

Piṇḍitaṃ gaṇite ghane.

1074.

Budhe’bhijāto kulaje, vuddho’rūsu mahallako;

Kalyāṇaṃ sundare cāpi, himo tu sītalepi ca.

1075.

Lole tu sīghe capalo, vutte udita muggate;

Āditte gabbite ditto, piṭṭhaṃ tu cuṇṇitepi ca.

1076.

Vigate vāyite [vāyane (ka.)]vītaṃ, bhāvitaṃ vaḍḍhitepi ca;

Bhajjite patite bhaṭṭho, puṭṭho pucchita posite.

1077.

Jāto bhūte caye jātaṃ,

Paṭibhāgo samā’risu;

Sūro vīre ravisūre, duṭṭho kuddhe ca dūsite.

1078.

Diṭṭho’rimhi’kkhite diṭṭho[diṭṭhaṃ (ka.)],

Mūḷhe pote ca bāliso;

Nindāyaṃ khepane khepo, niyamo nicchaye vate.

1079.

Salākāyaṃ kuso dabbhe,

Bālyādo tu khaye vayo;

Lepa gabbesva’valepo, aṇḍajo mīnapakkhisu.

1080.

Bilāle nakule babbu, mantho manthanasattusu;

Vālo kese’ssādilome,

Saṅghāto ghātarāsisu.

1081.

Gopagāme rave ghoso, sūto sārathivandisu;

Mālyaṃ tu pupphe taddāme, vāho tu sakaṭe haye.

1082.

Khaye’ccane cā’pacayo, kālo samaya maccusu;

Bhe tārakā nettamajjhe, sīmā’ vadhi, ṭṭhitīsu ca.

1083.

Ābhogo puṇṇatā’vajje-

Svā’ḷi’tthī sakhi setusu;

Satte thūle tīsu daḷho, latā sākhāya valliyaṃ.

1084.

Mutti’tthī mocane mokkhe,

Kāyo tu deha rāsisu;

Nīce puthujjano mūḷhe, bhattā sāmini dhārake.

1085.

Sikhā, piñchesu sikhaṇḍo, satte tva’ttani puggalo;

Sambādho saṃkaṭe guyhe,

Nāse khepe parābhavo.

1086.

Vacco rūpe karīse tha, juti’tthī kantiraṃsisu;

1087.

Labbhaṃ yutte ca laddhabbe, khaṇḍe paṇṇe dalaṃ mataṃ;

Sallaṃ kaṇḍe salākāyaṃ, sucitte dhāvanaṃ gate;

Bhantatthe vibbhamo hāve, moho’vijjāya mucchane.

1088.

Sedo ghammajale pāke,

Goḷe ucchumaye guḷo;

Mitte sahāye ca sakhā, vibhū niccappabhūsu so.

1089.

Khagge kurūre nettiṃso, parasmiṃ atra tīsva’mu;

Kalaṅko’ṅkā’pavādesu,

Dese janapado jane.

1090.

Pajje gāthā vacībhede, vaṃso tva’nvayaveṇusu;

Yānaṃ rathādo gamane, sarūpasmiṃ adho talaṃ.

1091.

Majjho vilagge vemajjhe, pupphaṃ tu kusumo’tusu;

Sīlaṃ sabhāve subbate, puṅgavo usabhe vare.

1092.

Kose khagādibīje’ṇḍaṃ, kuharaṃ gabbhare bile;

Nettiṃse gaṇḍake khaggo, kadambo tu dume caye.

1093.

Bhe’dhenuyaṃ rohiṇī’tthī, varaṅgaṃ yoniyaṃ sire;

Akkose sapathe sāpo, paṅkaṃ pāpe ca kaddame.

1094.

Bhogavatyu’rage bhogī, ssaro tu sivasāmisu;

Bale pabhāve vīriyaṃ, tejo tesu ca dittiyaṃ.

1095.

Dhārā santati khaggaṅge, vānaṃ taṇhāya sibbane;

Khattā sūte paṭihāre, vitti pīḷāsu vedanā.

1096.

Thiyaṃ mati’cchāpaññāsu, pāpe yuddhe rave raṇo;

Lavotu bindu’cchedesu, palāle’ [palāse (ṭī.), palāpe-ṭī (453-1124) gāthā passitabbā] tisaye bhusaṃ.

1097.

Bādhā dukkhe nisedhe ca, mūlapadepi mātikā;

Sneho tele’dhikappeme,

Gharā’pekkhāsu ālayo.

1098.

Ketusmiṃ ketanaṃ gehe, ṭhāne bhūmi’tthiyaṃ bhuvi;

Lekhye lekho rāji lekhā, pūjite bhagavā jine.

1099.

Gadā satthe gado roge, nisajjā pīṭhesvā’sanaṃ;

Tathāgato jine satte,

Caye dehe samussayo.

1100.

Bilaṃ koṭṭhāsa chiddesu, vajjaṃ dose ca bheriyaṃ;

Kāle dīghañjase’ddhānaṃ, āliyaṃ setu kāraṇe.

1101.

Okāso kāraṇe dese,

Sabhā gehe ca saṃsade;

Yūpo thambhe ca pāsāde, ayanaṃ gamane pathe.

1102.

Akko rukkhantare sūre,

Asso koṇe hayepi ca;

Aṃso khandhe ca koṭṭhāse,

Jālaṃ sūsva’cci no pume.

1103.

Nāsā’sattesva’ bhāvo tha,

Anna modana bhuttisu;

Jīvaṃ pāne jane jīvo,

Ghāso tva’nne ca bhakkhaṇe.

1104.

Chadane’cchādanaṃ vatthe, nikāyo geharāsisu;

Annādo āmisaṃ maṃse; Dikkhā tu yajane’ccane.

1105.

Kriyāyaṃ kārikā pajje,

Ketu tu cihane dhaje;

Kusumaṃ thīraje pupphe, vānare tu budhe kavi.

1106.

Adhare kharabhe oṭṭho, luddo tu luddakepi ca;

Kalusaṃ tvā’vile pāpe, pāpe kali parājaye.

1107.

Kantāro vana, duggesu, caro cāramhi cañcale;

Janāvāse gaṇe gāmo, cammaṃ tu phalake tace.

1108.

Āmodo hāsa gandhesu,

Cāru tu kanakepi ca;

Sattāyaṃ bhavanaṃ gehe, lese tu khalite chalaṃ.

1109.

Veraṃ pāpe ca paṭighe, taco cammani vakkale;

Ucce’dhirohe āroho, nettaṃ vatthantara’kkhisu.

1110.

Paṭihāre mukhe dvāraṃ, pete ñāte mato tisu;

Māso paraṇṇa kālesu, naggo tva’celakepi ca.

1111.

Dose ghāte ca paṭigho, migādo chagale pasu;

Arūpe cā’vhaye nāmaṃ, daro daratha bhītisu.

1112.

Yācane bhojane bhikkhā,

Bhāre tva’tisaye bharo;

Dabbi’ndajāyāsu sujā, meghe tva’bbhaṃ vihāyase.

1113.

Modako khajjabhedepi, maṇike ratane maṇi;

Selā’rāmesu malayo,

Sabhāva’ṅkesu lakkhaṇaṃ.

1114.

Havi sappimhi hotabbe, siro seṭṭhe ca muddhani;

Vicārepi viveko tha, sikharī pabbate dume.

1115.

Vego jave pavāhe ca, saṅku tu khilahetisu;

Niggahīte kaṇe bindu, varāho sūkare gaje.

1116.

Nettante cittake’pāṅgaṃ, siddhattho sāsape jine;

Hāro muttāguṇe gāhe,

Khārako makuḷe rase.

1117.

Accayo’ tikkame dose,

Selarukkhesva’go nago;

Svappe’vadhāraṇe mattaṃ, apacitya’ccane khaye.

1118.

Chiddo’taraṇesvo’tāro,

Brahme ca janake pitā;

Pitāmaho’yyake brahme,

Poto nāvāya bālake.

1119.

Rukkhe vaṇṇe sune soṇo,

Sagge tu gagane divo;

Vatthe gandhe ghare vāso, cullo khudde ca uddhane.

1120.

Kaṇṇo koṇe ca savaṇe,

Mālā pupphe ca pantiyaṃ;

Bhāgo bhāgye’kadesesu,

Kuṭṭhaṃ roge’ japālake.

1121.

Seyyā senāsane sene, cundabhaṇḍamhi ca’bbhamo;

Vatthādilomaṃ’su kare, nipāto patane’byaye.

1122.

Sākhāyaṃ viṭapo thambhe, sattu khajjantare dise;

Sāmiko pati’yiresu, paṭṭhānaṃ gati hetusu.

1123.

Rāge raṅgo naccaṭṭhāne, pānaṃ peyye ca pītiyaṃ;

Iṇu’kkhepesu uddhāro, ummāre eḷako aje.

1124.

Pahāro pothane yāme,

Sarado hāyano’tusu;

Kuṇḍikāyā’ḷhake tumbo,

Palālo[palāpo (ka.) 453-gāthā passitabbā] tu bhusamhi ca.

1125.

Matā’vāṭe caye kāsu, panisā kāraṇe raho;

Kāso poṭagale roge,

Doso kodhe guṇe’tare.

1126.

Yutya’ṭṭāla’ṭṭitesva’ṭṭo, kīḷāyaṃ kānane davo;

Uppattiyaṃ co’ppatanaṃ, uyyānaṃ gamane vane.

1127.

Vokāro lāmake khandhe, mūlo’padāsu pābhataṃ;

Dasā’ vatthā paṭantesu, kāraṇaṃ ghāta, hetusu.

1128.

Hatthidāne mado gabbe, ghaṭā ghaṭana rāsisu;

Upahāro’bhihārepi, cayo bandhana rāsisu.

1129.

Gandho thoke ghāyanīye,

Cāgo tu dānahānisu;

Pāne pamode pīti’tthī, iṇe givā galepi ca.

1130.

Patiṭṭhā nissaye ṭhāne, balakkārepi sāhasaṃ;

Bhaṅgo bhede paṭe bhaṅgaṃ, chattaṃ tu chavakepi ca.

1131.

Ñāṇe bhuvi ca bhūri’ttī, anaṅge madano dume;

Pamātaripi mātā tha, veṭhu’ṇīsesu veṭhanaṃ.

1132.

Māriso taṇḍuleyye’yye,

Mokkho nibbāna muttisu;

Indo’dhipati sakkesvā, rammaṇaṃ hetu gocare.

1133.

Aṅke saṇṭhāna mākāre,

Khette [vappe (pākāramūle nettajale usume ca vappo-ṭī)] vappo taṭepi ca;

Sammutya’nuññā vohāre, sva’tha lājāsu cā’kkhataṃ.

1134.

Satraṃ yāge sadādāne,

Somo tu osadhi’ndusu;

Saṅghāto yugagehaṅge, khāro ūse ca bhasmani.

1135.

Ātāpo vīriye tāpe,

Bhāge sīmāya odhi cāti.

Iti pādānekatthavaggo.

Anekatthavaggo niṭṭhito.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app