1. Sandhikappa

Paṭhamakaṇḍa

(Ka)

Seṭṭhaṃ tilokamahitaṃ abhivandiyaggaṃ,

Buddhañca dhammamamalaṃ gaṇamuttamañca;

Satthussa tassa vacanatthavaraṃ subuddhuṃ,

Vakkhāmi suttahitamettha susandhikappaṃ.

(Kha)

Seyyaṃ jineritanayena budhā labhanti,

Tañcāpi tassa vacanatthasubodhanena;

Atthañca akkharapadesu amohabhāvā,

Seyyatthiko padamato vividhaṃ suṇeyyaṃ.

1, 1.Attho akkharasaññāto.

Sabbavacanānamattho akkhareheva saññāyate. Akkharavipattiyaṃ hi atthassa dunnayathā hoti, tasmā akkharakosallaṃ bahūpakāraṃ suttantesu.

2, 2.Akkharāpādayoekacattālīsaṃ.

Te ca kho akkharā api akārādayo ekacattā līsa suttantesu sopakārā.

Taṃ yathā? A ā i ī u ū e o, ka kha ga gha ṅa, ca cha ja jha ña, ṭa ṭha ḍa ḍha ṇa, ta tha da dha na, pa pha ba bha ma, ya ra la va sa ha ḷa aṃ, iti akkharā nāma.

Tena kvattho? Attho akkharasaññāto.

3, 3.Tatthodantā sarā aṭṭha.

Tattha akkharesu akārādīsu odantā aṭṭha akkharā sarā nāma honti.

Taṃ yathā? A ā i ī u ū e o, iti sarā nāma.

Tena kvattho? Sarā sare lopaṃ.

4, 4.Lahumattā tayo rassā.

Tattha aṭṭhasu saresu lahumattā tayo sarā rassā nāma honti.

Taṃ yathā? A i u, iti rassā nāma.

Tena kvattho? Rassaṃ.

5, 5.Aññedīghā.

Tattha aṭṭhasu saresu rassehi aññe pañca sarā dīghā nāma honti.

Taṃ yathā? Ā ī ū e o, iti dīghā nāma.

Tena kvattho? Dīghaṃ.

6, 8.Sesā byañjanā.

Ṭhapetvā aṭṭha sare sesā akkharā kakārādayo niggahitantā byañjanā nāma honti.

Taṃ yathā? Ka kha ga gha ṅa, ca cha ja jha ña, ṭa ṭha ḍa ḍha ṇa, ta tha da dha na, pa pha ba bha ma, ya ra la va sa ha ḷa aṃ, iti byañjanā nāma.

Tena kvattho? Sarā pakati byañjane.

7, 9.Vaggā pañcapañcaso mantā.

Tesaṃ kho byañjanānaṃ kakārādayo makārantā pañcapañcaso akkharavanto vaggā nāma honti.

Taṃ yathā? Ka kha ga gha ṅa, ca cha ja jha ña, ṭa ṭha ḍa ḍha ṇa, ta tha da dha na, pa pha ba bha ma, iti vaggā nāma.

Tena kvattho? Vaggantaṃ vā vagge.

8, 10.Aṃiti niggahitaṃ.

Aṃ iti niggahitaṃ nāma hoti.

Tena kvattho? Aṃ byañjane niggahitaṃ.

9, 11.Parasamaññā payoge.

Yā ca pana paresu sakkataganthesu samaññā ghosāti vā aghosāti vā, tā payoge sati etthāpi yujjante.

Tattha ghosā nāma-ga gha ṅa, ja jha ña, ḍa ḍha ṇa, da dha na, ba bha ma, ya ra la va ha ḷa, iti ghosā nāma. Aghosā nāma-ka kha, ca cha, ṭa ṭha, ta tha, pa pha, sa, iti aghosā nāma.

Tena kvattho? Vagge ghosāghosānaṃ tatiyapaṭhamā.

10, 12.Pubbamadhoṭhita massaraṃ sarena viyojaye.

Tattha sandhiṃ kattukāmo pubbabyañjanaṃ adhoṭhitaṃ assaraṃ katvā sarañca upari katvā sarena viyojaye.

Tatrāyamādi.

11, 14.Nayeparaṃ yutte.

Assaraṃ kho byañjanaṃ adhoṭhataṃ parakkharaṃ naye yutte. Tatrābhiratimiccheyya.

Yuttetikasmā? Akkocchi maṃ avadhi maṃ, ajini maṃ ahāsi me. Ettha pana yuttaṃ na hoti.

Iti sandhikappe paṭhamo kaṇḍo.

Dutiyakaṇḍa

12, 13.Sarā sare lopaṃ.

Sarā kho sare pare lopaṃ papponti.

Yassindriyāni samathaṅgatāni. No hetaṃ bhante sametāyasmā saṅghena.

13, 15.Vā paro asarūpā.

Saramhā asarūpā paro saro lopaṃ pappoti vā.

Cattāro’me bhikkhave dhammā, kinnu’ māvasamaṇiyo. Vāti kasmā? Pañcindriyāni, tayassu dhammā jahitā bhavanti.

14, 16.Kvacāsacaṇṇaṃlutte.

Saro kho paro pubbasare lutte kvaci asavaṇṇaṃ pappoti.

Saṅkhyaṃ nopeti vedagū, bandhusseva samāgamo.

Kvacīti kasmā? Yassindriyāni, tathūpamaṃ dhammavaraṃ adesayi.

15, 17.Dīghaṃ.

Saro kho paro pubbasare lutte kvaci dīghaṃ pappoti. Saddhīdha vittaṃ purisassa seṭṭhaṃ, anāgārehi cūbhayaṃ.

Kvacīti kasmā? Pañcahupāli aṅgehi samannāgato. Natthaññaṃ kiñci.

16, 18.Pubbo ca.

Pubbo ca saro parasaralope kate kvaci dīghaṃ pappoti.

Kiṃsūdha vittaṃ purisassa seṭṭhaṃ, sādhūti paṭissuṇitvā, kvacīti kasmā? Itissa muhuttampi.

17, 19.Yamedantassādeso.

Ekārassa antabhūtassa sare pare kvaci yakārādeso hoti.

Adhigato kho myāyaṃ dhammo, tyāhaṃ evaṃ vadeyyaṃ, tyāssa pahīnā honti.

Kvacīti kasmā? Ne’nāgatā, iti nettha.

18, 20.Vamodudantānaṃ.

Okārukārānaṃ antabhūtānaṃ sare pare kvaci vakārādeso hoti.

Atha khvassa, svassa hoti, bahvābādho, vatthvettha vihitaṃ niccaṃ cakkhāpāthamāgacchati.

Kvacītikasmā? Cattāro’me bhikkhave dhammā, kinnumāva samaṇiyo.

19, 22.Sabbo caṃti.

Sabbo icceso tisaddo byañjano sare pare kvaci cakāraṃ pappoti.

Iccetaṃ kusalaṃ, iccassa vacanīyaṃ, paccuttaritvā, paccāharati.

Kvacīti kasmā? Itissa muhuttampi.

20, 27.Do dhassa ca.

Dhaiccetassa sare pare kvaci dakārādeso hoti.

Ekamidāhaṃ bhikkhave samayaṃ.

Kvacīti kasmā? Idheva maraṇaṃ bhavissati.

Vaggahaṇena dhakārassa hakārādeso hoti sāhu dassana mariyānaṃ.

Suttavibhāgena bahudhā siyā-

To dassa, yathā? Sugato.

Ṭo tassa, yathā? Dukkaṭaṃ.

Dho tassa, yathā? Gandhabbo.

Tro ttassa, yathā? Atrajo.

Ko gassa, yathā? Kulūpako.

Lo rassa, yathā? Mahāsālo.

Jo yassa, yathā? Gavajo.

Bbo vassa, yathā? Kubbato.

Ko yassa, yathā? Sake.

Yo jassa, yathā? Niyaṃputtaṃ.

Ko tassa, yathā? Niyako.

Cco ttassa, yathā bhacco.

Pho passa, yathā? Nipphatti.

Kho kassa, yathā? Nikkhamati. Iccevamādī yojetabbā.

21, 21.Ivaṇṇo yaṃ navā.

Pubbo ivaṇṇo sare pare yakāraṃ pappoti navā. Paṭisunthāravutyassa, sabbā vityānubhūyate.

Navāti kasmā? Pañcahaṅgehi samannāgato, muttacāgī anuddhato.

22, 28.Evādissa ri pubbo ca rasso.

Saramhā parassa evassa ekārassa ādissa rikāro hoti, pubbo ca saro rasso hoti navā.

Yathariva vasudhātalañca sabbaṃ, tathariva guṇavā supūjaniyo.

Navāti kasmā? Yathā eva, tathā eva.

Iti sandhikappe dutiyo kaṇḍo.

Tatiyakaṇḍa

23, 26.Sarā pakati byañjane.

Sarā kho byañjane pare pakatirūpāni honti.

Manopubbaṅgamā dhammā, pamādo maccuno padaṃ, tiṇṇo pāraṅgato ahu.

24, 35.Sare kvaci.

Sarā kho sare pare kvaci pakatirūpāni honti.

Ko imaṃ pathaviṃ vicessati.

Kvacīti kasmā? Appassutāyaṃ puriso.

25, 37.Dīghaṃ.

Sarā kho byañjane pare kvaci dīghaṃ papponti.

Sammā dhammaṃ vipassato, evaṃ gāme munī care, khantī paramaṃ tapo titikkhā.

Kvacīti kasmā? Idha modati pecca modati, patilīyati, paṭihaññati.

26, 38.Rassaṃ.

Sarā kho byañjane pare kvaci rassaṃ papponti.

Bhovādināma so hoti, yathābhāvi guṇena so.

Kvacīti kasmā? Sammāsamādhi, sāvittī chandaso mukhaṃ, upanīyati jīvitamappamāyu.

27, 39.Lopañca tatrākāro.

Sarā kho byañjane pare kvaci lopaṃ papponti. Tatra ca lope kate akārāgamo hoti.

Sa sīlavā. Sa paññavā esa dhammo sanantano, sa ve kasāvamarahati, sa mānakāmopi bhaveyya, sa ve muni jātibhayaṃ adassi.

Kvacīti kasmā? So muni, eso dhammo padissati, na so kāsāvamarahati.

28, 40.Para dvebhāvo ṭhāne.

Saramhā parassa byañjanassa dvebhāvo hoti ṭhāne.

Idhappamādo, purisassa jantuno, pabbajjaṃ kittayissāmi, cātuddasi, pañcaddasi, abhikkantataro cando.

Ṭhāneti kasmā? Idha modati pecca modati.

29, 42.Vagge ghosāghosānaṃ tatiyapaṭhamā.

Vagge kho pubbesaṃ byañjanānaṃ ghosāghosabhūtānaṃ saramhā yathāsaṅkhyaṃ tatiyapaṭhamakkharā dvebhāvaṃ gacchanti ṭhāne.

Eseva cajjhānapphalo, yatraṭṭhitaṃ nappasaheyya maccu, sele yathā pabbatamuddhaniṭṭhito, cattāriṭṭhānāni naro pamatto.

Ṭhāneti kasmā? Idha cetaso daḷhaṃ gaṇhāti thāmasā.

Iti sandhikappe tatiyo kaṇḍo.

Catutthakaṇḍa

30, 58.Aṃbyañjane niggahitaṃ.

Niggahitaṃ kho byañjane pare aṃ iti hoti.

Evaṃ vutte, taṃ sādhūti paṭissuṇitvā.

31, 49.Vaggantaṃ vā vagge.

Vaggabhūte byañjane pare niggahitaṃ kho vaggantaṃ vā pappoti.

Tanniccutaṃ, dhammañcare sucaritaṃ, cirappavāsiṃ purisaṃ. Santantassa manaṃ hoti, taṅkāruṇikaṃ, evaṅkho bhikkhave sikkhitabbaṃ.

Vāggahaṇenaniggahitaṃ kho lakārādeso hoti. Puggalaṃ.

Vāti kasmā? Na taṃ kammaṃ kataṃ sādhu.

32, 50.Ehe uṃ.

Ekārahakāre pare niggahitaṃ kho ñakāraṃ pappoti vā.

Paccattaññeva parinibbāyissāmi, taññevettha paṭipucchissāmi, evañhi vo bhikkhave sikkhitabbaṃ. Tañhi tassa musā hoti.

ti kasmā? Evametaṃ abhiññāya, evaṃ hoti subhāsitaṃ.

33, 50.Saye ca.

Niggahitaṃ kho yakāre pare saha yakārena ñakāraṃ pappoti vā.

Saññogo, saññuttaṃ.

ti kasmā? Saṃyogo, saṃyuttaṃ.

34, 52.Madā sare.

Niggahitassa kho sare pare makāradakārādesā honti vā.

Tamahaṃ brūmi brāhmaṇaṃ, etadavoca satthā.

ti kasmā? Akkocchi maṃ avadhi maṃ, ajini maṃ ahāsi me.

35, 34.Ya va ma da na ta ra lā cāgamā.

Sare pare yakāro vakāro makāro dakāro nakāro takāro rakāro lakāro ime āgamā honti vā.

Nayimassa vijjā, yathayidaṃ cittaṃ. Migī bhantā vudikkhati, sittā te lahu messati, asittā te garu messati. Asso bhadro kasāmiva, sammadaññā vimuttānaṃ. Manasādaññā vimuttānaṃ, attadatthamabhiññāya. Ciraṃnāyati, ito nāyati. Yasmātiha bhikkhave, tasmātiha bhikkhave, ajjatagge pāṇupetaṃ. Sabbhireva samāsetha, āraggeriva sāsapo, sāsaporiva āraggā. Chaḷabhiññā, saḷāyatanaṃ.

ti kasmā? Evaṃ mahiddhiyā esā, akkocchi maṃ avadhi maṃ, ajini maṃ ahāsi me, ajeyyo anugāmiko.

Caggahaṇena idheva makārassa pakāro hoti. Cirappavāsiṃ purisaṃ.

Kakārassa ca dakāro hoti. Sadatthapasuto siyā.

Dakārassa ca takāro hoti, sugato.

36, 47.Kvaci o byañjane.

Byañjane pare kvaci okārāgamo hoti.

Atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ. Parosahassaṃ.

Kvacīki kasmā? Etha passathimaṃ lokaṃ, andhībhūto ayaṃ loko.

37, 57.Niggahitañca.

Niggahitañcāgamo hoti sare vā byañjane vā pare kvaci.

Cakkhuṃudapādi, avaṃsiro, yāvañcidha bhikkhave purimaṃ jātiṃ sarāmi, aṇuṃthūlāni sabbaso, manopubbaṅgamā dhammā.

Kvacīti kasmā? Idheva naṃ pasaṃsanti, pecca sagge pamodati, na hi etehi yānehi, gaccheyya agataṃ disaṃ.

Caggahaṇena visaddassa ca pakāro hoti. Pacessati, vicessati vā.

38, 53.Kvaci lopaṃ.

Niggahitaṃ kho sare pare kvaci lopaṃ pappoti.

Tāsāhaṃ santike, vidūnaggamiti.

Kvacīti kasmā? Ahameva nūna bālo etamatthaṃ viditvāna.

39, 54.Byañjaneca.

Niggahitaṃ kho byañjane pare kvaci lopaṃ pappoti.

Ariyasaccānadassanaṃ, etaṃ buddhānasāsanaṃ.

Kvacīti kasmā? Etaṃ maṅgalamuttamaṃ, taṃ vo vadāmi bhaddante.

40, 55.Paro vāsaro.

Niggahitamhā paro saro lopaṃ pappoti vā.

Bhāsitaṃ abhinandunti, uttattaṃva, yathābījaṃva, yathādhaññaṃva.

Vāti kasmā? Ahameva nūna bālo, etadahosi.

41, 56.Byañjano ca visaññogo.

Niggahitamhā parasmiṃ sare lutte yadi byañjano sasaññogo visaññogo hoti.

Evaṃsa te āsavo, pupphaṃsā uppajji.

Lutteti kasmā? Evamassa vidūnaggamiti.

Caggahaṇena tiṇṇaṃ byañjanānamantare ye sarūpā, tesampi lopo hoti. Agyāgāraṃ, paṭisanthāravutyassa.

Iti sandhikappe catuttho kaṇḍo.

Pañcamakaṇḍa

42, 32.Gosare puthassāgamo kvaci.

Puthaiccetassa ante sare pare kvaci gakārāgamo hoti.

Puthage va.

43, 33.Pāssa canto rasso.

iccetassa ante sare pare kvaci gakārāgamo hoti, anto ca saro rasso hoti.

Pageva vutyassa.

Kvacīti kasmā? Pā eva vutyassa.

44, 24.Abbho abhi.

Abhiiccetassa sare pare abbhādeso hoti. Abbhudīritaṃ, abbhuggacchati.

45, 25.Ajjhoadhi.

Adhiiccetassa sare pare ajjhādeso hoti.

Ajjhokāse, ajjhāgamā.

46, 26.Te na vā ivaṇṇe.

Te ca kho abhiadhiiccete ivaṇṇe pare abbho ajjhoitivuttarūpā naṃ honti vā.

Abhicchitaṃ, adhīritaṃ.

ti kasmā? Abbhīritaṃ, ajjhiṇamutto.

47, 23.Atissa cantassa.

Atiiccetassa antabhūtassa tisaddassa ivaṇṇe pare ‘‘sabbo caṃ tī’’ti vuttarūpaṃ na hoti.

Atīsigaṇo, atīritaṃ.

Ivaṇṇeti kasmā? Accantaṃ.

48, 43.Kvaci paṭi patissa.

Patiiccetassa sare vā byañjane vā pare kvaci paṭiādeso hoti.

Paṭaggi dātabbo, paṭihaññati.

Kvacīti kasmā? Paccantimesu janapadesu, patilīyati, patirūpadesavāso ca.

49, 44.Puthassu byañjane.

Puthaiccetassa anto saro byañjane pare ukāro hoti.

Puthujjano, puthubhūtaṃ.

Antaggahaṇena aputhassāpi sare pare antassa ukāro hoti, manuññaṃ.

50, 45.O avassa.

Avaiccetassa byañjane pare kvaci okāro hoti.

Andhakārena onaddhā.

Kvacīti kasmā? Avasussatu me sarīre maṃsalohitaṃ.

51, 59.Anupadiṭṭhānaṃ vuttayogato.

Anupadiṭṭhānaṃ upasagganipātānaṃ sarasandhīhi byañjanasandhīhi vuttasandhīhi ca yathāyogaṃ yojetabbaṃ.

Pāpanaṃ , parāyaṇaṃ, upāyanaṃ, upāhanaṃ, nyāyogo, nigupadhi, anubodho, duvūpasantaṃ, suvūpasantaṃ, dvālayo, svālayo, durākhyātaṃ, svākhyāto, udīritaṃ, samuddiṭṭhaṃ, viyaggaṃ, vijjhaggaṃ, byaggaṃ, avayāgamanaṃ, anveti, anupaghāto, anacchariyaṃ, pariyesanā, parāmāso, evaṃ sare ca honti.

Pariggaho, paggaho, pakkamo, parakkamo, nikkamo, nikkasāvo, nillayanaṃ, dullayanaṃ, dumbhikkhaṃ, dubbuttaṃ, sandiṭṭhaṃ, duggaho, viggaho, niggato, abhikkamo, paṭikkamo, evaṃ byañjane ca. Sesā sabbe yojetabbā.

Iti sandhikappe pañcamo kaṇḍo.

Sandhikappo niṭṭhito.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app