Namo tassa bhagavato arahato sammāsambuddhassa

Subodhālaṅkāro

1. Dosāvabodha-paṭhamapariccheda

Ratanattayappaṇāma

1.

Munindavadanambhoja, gabbhasambhavasundarī;

Saraṇaṃ pāṇinaṃ vāṇī, mayhaṃ pīṇayataṃ manaṃ.

Nimitta

2.

Rāma, sammā’dya’laṅkārā, santi santo purātanā;

Tathāpi tu vaḷañjenti, suddhamāgadhikā na te.

Abhidhānādikaṃ

3.

Tenā’pi nāma toseyya, mete laṅkāravajjite;

Anurūpenā’laṅkāre, ne’sa meso parissamo.

4.

Yesaṃ na sañcitā paññā, nekasatthantaro’citā;

Sammoha’bbhāhatā ve’te, nāvabujjhanti kiñcipi.

5.

Kiṃ tehi pādasussūsā, yesaṃ natthi garūni’ha;

Ye tappādarajokiṇṇā, te’va sādhū vivekino.

6.

Kabba, nāṭakanikkhitta, nettacittā kavijjanā;

Yaṃkiñci racayante’taṃ, na vimhayakaraṃ paraṃ.

7.

Teye’va paṭibhāvento, so’va bandho savimhayo;

Yena tosenti viññū ye, tattha pya’vihitā’darā.

8.

Bandho ca nāma sadda,tthā, sahitā dosavajjitā;

Pajja gajja vimissānaṃ, bhedenā’yaṃ tidhā bhave.

9.

Nibandho cā’nibandho ca, puna dvidhā niruppate;

Taṃ tu pāpentya’laṅkārā, vindanīyatarattanaṃ.

10.

Anavajjaṃ mukhambhoja [‘‘ambhoja’’nti padaṃ pāḷiyaṃ natthi, vārijavācakaṃ, sakkaṭaganthato anītaṃ], manavajjā ca bhāratī;

Alaṅkatā’va sobhante, kiṃ nu te nira’laṅkatā?

11.

Vinā garūpadesaṃ taṃ, bālo’laṅkattu micchati;

Sampāpuṇe na viññūhi, hassabhāvaṃ kathaṃ nu so?

12.

Ganthopi kavivācāna, malaṅkāra’ppakāsako;

Yāti tabbacanīyattaṃ, ta’bbohārū’pacārato.

13.

Dvippakārā alaṅkārā, tattha sadda, tthabhedato;

Saddatthā bandhanāmā’va, taṃsajjita tadāvali.

14.

Guṇālaṅkārasaṃyuttā, api dosalava’ṅkitā;

Pasaṃsiyā na viññūhi, sā kaññā viya tādisī.

15.

Tena dosanirāso’va, mahussāhena sādhiyo;

Niddosā sabbathā sā’yaṃ, saguṇā na bhaveyya kiṃ?

16.

Sā’laṅkāraviyuttā’pi, guṇayuttā manoharā;

Niddosā dosarahitā, guṇayuttā vadhū viya.

17.

Pade vākye tadatthe ca, dosā ye vividhā matā;

So’dāharaṇa metesaṃ, lakkhaṇaṃ kathayāmya’haṃ.

Padadosa uddesa

18.

Viruddhatthantarā, jhattha, kiliṭṭhāni, virodhi ca;

Neyyaṃ, visesanāpekkhaṃ, hīnatthaka manatthakaṃ.

Vākyadosa uddesa

19.

Dosā padāna vākyāna, mekatthaṃ bhaggarītikaṃ;

Tathā byākiṇṇa gāmmāni, yatihīnaṃ kamaccutaṃ;

Ativutta mapetatthaṃ, sabandhapharusaṃ tathā.

Vākyatthadosauddesa

20.

Apakkamo’ , cityahīnaṃ, bhaggarīti, sasaṃsayaṃ;

Gāmmaṃ duṭṭhālaṅkatīti, dosā vākyatthanissitā.

Padadosaniddesa

21.

Viruddhatthantaraṃ tañhi, yassa’ññattho virujjhati;

Adhippete yathā megho, visado sukhaye janaṃ.

22.

Visesya madhikaṃ yenā, jhattha metaṃ bhave yathā;

Obhāsitā’sesadiso, khajjoto’yaṃ virājate.

23.

Yassa’tthā’vagamo dukkho, pakatyā’divibhāgato;

Kiliṭṭhaṃ taṃ yathā tāya, so’ya māliṅgyate piyā.

24.

Yaṃ kiliṭṭhapadaṃ mandā, bhidheyyaṃ yamakādikaṃ;

Kiliṭṭhapadadose’va, tampi anto karīyati.

25.

Patītasaddaracitaṃ, siliṭṭhapadasandhikaṃ;

Pasādaguṇasaṃyuttaṃ, yamakaṃ mata medisaṃ.

26.

Abyapetaṃ byapeta’ñña, māvuttā’nekavaṇṇajaṃ;

Yamakaṃ tañca pādāna, mādi, majjha, nta, gocaraṃ.

Abyapeta paṭhamapādādi yamakaṃ

27.

Sujanā’sujanā sabbe, guṇenāpi vivekino;

Vivekaṃ na samāyanti, avivekijanantike.

Abyapeta paṭhama dutiya pādādi yamakaṃ

28.

Kusalā’kusalā sabbe, pabalā’pabalā thavā;

No yātā yāva’hosittaṃ, sukhadukkhappadā siyuṃ;

Abyapeta paṭhama dutiya tatiyapādādi yamakaṃ.

29.

Sādaraṃ sā daraṃ hantu, vihitā vihitā mayā;

Vandanā vandanāmāna, bhājane ratanattaye.

Abyapeta catukkapādādi yamakaṃ

30.

Kamalaṃ ka’malaṃ kattuṃ, vanado vanado’mbaraṃ;

Sugato sugato lokaṃ, sahitaṃ sa hitaṃ karaṃ.

31.

Abyapetādiyamaka , sseso leso nidassito;

Ñeyyāni’māyeva disā, ya’ññāni yamakānipi.

32.

Accantabahavo tesaṃ, bhedā sambhedayoniyo;

Tathāpi keci sukarā, keci accantadukkarā.

33.

Yamakaṃ taṃ pahelī[paheḷi (ka.)] ca, nekantamadhurāni’ti;

Upekkhiyanti sabbāni, sissakhedabhayā mayā.

34.

Desakālakalāloka, ñāyāgamavirodhi yaṃ;

Taṃ virodhipadaṃ ce’ta, mudāharaṇato phuṭaṃ.

35.

Ya dappatīta mānīya, vattabbaṃ neyya māhu taṃ;

Yathā sabbāpi dhavalā, disā rocanti rattiyaṃ.

36.

Nedisaṃ bahu maññanti, sabbe sabbattha viññuno;

Dullabhā’vagatī sadda, sāmatthiyavilaṅghinī.

37.

Siyā visesanāpekkhaṃ, yaṃ taṃ patvā visesanaṃ;

Sātthakaṃ taṃ yathā taṃ so, bhiyyo passati cakkhunā.

38.

Hīnaṃ kare visesyaṃ yaṃ, taṃ hīnatthaṃ bhave yathā;

Nippabhī kata khajjoto, samudeti divākaro.

39.

Pādapūraṇamattaṃ yaṃ, anatthamiti taṃ mataṃ;

Yathā hi vande buddhassa, pādapaṅkeruhaṃ pi ca.

Vākyadosa niddesa

40.

Saddato atthato vuttaṃ, yattha bhiyyopi vuccati;

Ta mekatthaṃ yathā’bhāti, vārido vārido ayaṃ.

Yathā ca

41.

Titthiyaṅkurabījāni, jahaṃ diṭṭhigatāni’ha;

Pasādeti pasanne’so, mahāmuni mahājane.

42.

Āraddhakkamavicchedā, bhaggarīti bhave yathā;

Kāpi paññā, kopi paguṇo, pakatīpi aho tava.

43.

Padānaṃ dubbinikkhepā, byāmoho yattha jāyati;

Taṃ byākiṇṇanti viññeyyaṃ, tadudāharaṇaṃ yathā.

44.

Bahuguṇe paṇamati, dujjanānaṃ pyayaṃ jano;

Hitaṃ pamudito niccaṃ, sugataṃ samanussaraṃ.

45.

Visiṭṭhavacanā’petaṃ, gāmmaṃ’tya’bhimataṃ yathā;

Kaññe kāmayamānaṃ maṃ, na kāmayasi kiṃnvi’daṃ?

46.

Padasandhānato kiñci, duppatītikaraṃ bhave;

Tampi gāmmaṃ tya’bhimataṃ, yathā yābhavato piyā.

47.

Vuttesu sūcite ṭṭhāne, padacchedo bhave yati;

Yaṃ tāya hīnaṃ taṃ vuttaṃ, yatihīnanti sā pana.

48.

Yati sabbatthapādante, vuttaḍḍhe ca visesato;

Pubbāparānekavaṇṇa, padamajjhepi katthaci.

Tatthodāharaṇapaccudāharaṇāni yathā

49.

Taṃ name sirasā cāmi, karavaṇṇaṃ tathāgataṃ;

Sakalāpi disā siñca, tiva soṇṇarasehi yo.

50.

Saro sandhimhi pubbanto, viya lope vibhattiyā;

Aññathā tva’ññathā tattha, yā’desādi parā’di’va.

51.

dī pubbapadantā’va, niccaṃ pubbapadassitā;

dayo niccasambandhā, parādīva parena tu.

Sabbatthodāharaṇāni yathā

52.

Name taṃ sirasā sabbo, pamā’tītaṃ tathāgataṃ;

Yassa lokaggataṃ patta, sso’pamā na hi yujjati.

53.

Munindaṃ taṃ sadā vandā, mya’nantamati muttamaṃ;

Yassa paññā ca mettā ca, nissīmāti vijambhati.

Cādipādīsu paccudāharaṇāni yathā

54.

Mahāmettā mahāpaññā, ca yattha paramodayā;

Paṇamāmi jinaṃ taṃ pa, varaṃ varaguṇā’layaṃ.

55.

Padatthakkamato muttaṃ, kamaccuta midaṃ yathā;

Khettaṃ vā dehi gāmaṃ vā, desaṃ vā mama sobhanaṃ.

56.

Lokiyattha matikkantaṃ, ativuttaṃ mataṃ yathā;

Atisambādha mākāsa, metissā thanajambhane.

57.

Samudāyatthato’petaṃ, taṃ apetatthakaṃ yathā;

Gāviputto balibaddho, tiṇaṃ khādī pivī jalaṃ.

58.

Bandhe pharusatā yattha, taṃ bandhapharusaṃ yathā;

Kharā khilā parikkhīṇā, khette khittaṃ phalatya’laṃ.

Vākyatthadosa niddesa

59.

Ñeyyaṃ lakkhaṇa manvattha, vasenā’pakkamādinaṃ;

Udāharaṇa metesaṃ, dāni sandassayāmya’haṃ.

Tatthā’pakkamaṃ yathā

60.

Bhāvanā, dāna, sīlāni, sammā sampāditāni’ha;

Bhoga, saggādi, nibbāna, sādhanāni na saṃsayo.

Ocityahīnaṃ yathā

61.

Pūjanīyataro loke, aha meko nirantaraṃ;

Mayekasmiṃ guṇā sabbe, yato samuditā ahuṃ.

Yathā ca

62.

Yācito’haṃ kathaṃ nāma, na dajjāmya’pi jīvitaṃ;

Tathāpi puttadānena, vedhate hadayaṃ mama.

Bhaggarīti yathā

63.

Itthīnaṃ dujjanānañca, vissāso nopapajjate;

Vise siṅgimhi nadiyaṃ, roge rājakulamhi ca.

Sasaṃsayaṃ yathā

64.

Munindacandimā loka, saralolavilocano;

Jano’ vakkantapantho’va, gopadassanapīṇito.

65.

Vākyatthato duppatīti, karaṃ gāmmaṃ mataṃ yathā;

Poso vīriyavā so’yaṃ, paraṃ hantvā na vissamī.

66.

Duṭṭhālaṅkaraṇaṃ tetaṃ [tvethaṃ (?)], yatthā’laṅkāradūsanaṃ;

Tassā’laṅkāraniddese, rūpa māvi bhavissati.

67.

Kato’tra saṅkhepanayā mayā’yaṃ,

Dosāna mesaṃ pavaro vibhāgo;

Eso’va’laṃ bodhayituṃ kavīnaṃ,

Tamatthi ce khedakaraṃ parampi.

Iti saṅgharakkhitamahāsāmiviracite subodhālaṅkāre

Dosāvabodho nāma

Paṭhamo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app