11. Vāccābhidheyyaliṅgādiparidīpananāmikapadamālā

Vāccābhidheyyaliṅgādi-vasenapi ito paraṃ;

Bhāsissaṃ padamālāyo, bhāsitassānurūpato.

Tattha vāccaliṅgānīti appadhānaliṅgāni, guṇanāmasaṅkhātāni vā liṅgāni. Abhidheyyaliṅgānīti padhānaliṅgāni, guṇīpadasaṅkhātāni vā liṅgāni. Yasmā pana tesu vāccaliṅgāni nāma abhidheyyaliṅgānuvattakāni bhavanti, tasmā sabbāni bhūdhātumayāni ca vāccaliṅgāni abhidheyyaliṅgānurūpato yojetabbāni. Tesaṃ bhūdhātumayāni vāccaliṅgāni sarūpato nāmikapadamālāya ayojitānipi tattha tattha nayato yojitāni , tasmā na dāni dassessāma. Abhūdhātumayānipi kiñcāpi nayato yojitāni, tathāpi sotārānaṃ payogesu kosallajananatthaṃ kathayāma, nāmikapadamālañca nesaṃ dassessāma kiñci payogaṃ vadantā.

Dīgho rasso nīlo pīto,

Sukko kaṇho seṭṭho pāpo;

Saddho suddho ucco nīco,

Katotīto iccādīni.

Dīghā jāgarato ratti, dīghaṃ santassa yojanaṃ;

Dīgho bālāna saṃsāro, saddhammaṃ avijānataṃ.

Dīgho, dīghā. Dīghaṃ, dīghe. Dīghena, dīghehi, dīghebhi. Dīghassa, dīghānaṃ. Dīghā, dīghasmā, dīghamhā, dīghehi, dīghebhi. Dīghassa, dīghānaṃ. Dīghe, dīghasmiṃ, dīghamhi, dīghesu. Bho dīgha, bhavanto dīghā. ‘‘Dīghāti maṃ pakkoseyyāthā’’ti idamettha nidassanaṃ.

Dīghā, dīghā, dīghāyo. Dīghaṃ, dīghā, dīghāyo. Dīghāya. Sesaṃ kaññānayena ñeyyaṃ.

Dīghaṃ, dīghāni, dīghā. Dīghaṃ, dīghāni, dīghe. Dīghena. Sesaṃ cittanayena ñeyyaṃ. Rassādīni ca evameva vitthāretabbāni. Ayaṃ vāccaliṅgānaṃ nāmikapadamālā, ‘‘guṇanāmānaṃ nāmikapadamālā’’ti vattuṃ vaṭṭati.

Abhidheyyakaliṅgesu, savisesāni yāni hi;

Tesaṃ dāni yathāpāḷiṃ, padamālaṃ kathessahaṃ.

Katamāni tāni padāni, yāni savisesāni?

Bhavābhavādikaṃ laṅkā-dīpo iccādikāni ca;

Bodhi sandhīti cādīni, savisesāni honti tu.

Etesu hi –

Bhavābhavapadaṃ deka-vaco bahuvaco kvaci;

Samāse asamāsepi, sambhavo tassa icchito.

Viggahañca padatthañca, vatvā padassimassa me;

Vuccamānamavikkhittā, padamālaṃ nibodhatha.

Bhavo ca abhavo ca bhavābhavaṃ. Atha vā bhavo ca abhavo ca bhavābhavāni, ayaṃ viggaho. Tatra bhavoti khuddako bhavo. Abhavoti mahanto bhavo. Vuddhatthavācako hettha akāro. Ettha ca sugatiduggativasena hīnapaṇītavasena ca khuddakamahantatā veditabbā. Atha vā bhavoti vuddhi. Abhavoti avuddhi. Ayaṃ padattho. Ayaṃ pana nāmikapadamālā –

Bhavābhavaṃ, bhavābhavaṃ, bhavābhavena, bhavābhavassa, bhavābhavā, bhavābhavasmā, bhavābhavamhā, bhavābhavassa, bhavābhave, bhavābhavasmiṃ, bhavābhavamhi, bho bhavābhava. Iti bhavābhavapadaṃ ekavacanakaṃ bhavati. Dissati ca tassekavacanatā pāḷiyaṃ aṭṭhakathāyañca –

‘‘Atītakappe caritaṃ, ṭhapayitvā bhavābhave;

Imasmiṃ kappe caritaṃ, pavakkhissaṃ suṇohi me’’

Iti vā,

‘‘Evaṃ bahuvidhaṃ dukkhaṃ, sampattiñca bahūvidhaṃ;

Bhavābhave anubhavitvā, patto sambodhimuttamaṃ’’

Iti vā evaṃ pāḷiyaṃ bhavābhava padassa ekavacanatā diṭṭhā.

Aṭṭhakathāyampi –

‘‘Asambudhaṃ buddhanisevitaṃ yaṃ,

Bhavābhavaṃ gacchati jīvaloko;

Namo avijjādikilesajāla-

Viddhaṃsino dhammavarassa tassā’’ti

Evaṃ tassekavacanatā diṭṭhā.

Bhavābhavāni, bhavābhavā, bhavābhavāni, bhavābhave, bhavābhavehi, bhavābhavebhi, bhavābhavānaṃ, bhavābhavehi, bhavābhavebhi, bhavābhavānaṃ, bhavābhavesu, bhavanto bhavābhavāni. Iti bhavābhavapadaṃ bahuvacanakampi bhavati. Dissati ca tassa bahuvacanakatā pāḷiyaṃ ‘‘dhonassa hi natthi kuhiñci loke. Pakappikā diṭṭhi bhavābhavesū’’ti. Ubhayampi nayaṃ vomissetvā nāmikapadamālā yojetabbā. Kathaṃ? ‘‘Bhavābhavaṃ, bhavābhavāni. Bhavābhavaṃ, bhavābhavāni. Bhavābhavena, bhavābhavehi, bhavābhavebhi’’iccevamādinā cittanayena yojetabbā.

Napuṃsakekavacana-bahuvacanakā imā;

Padamālā samāsatte, katāti paridīpaye.

Samāsakapadañceva, asamāsakameva ca;

Bhavābhavapadaṃ dvedhā, iti vidvā vibhāvaye.

Napuṃsakaṃ samāsatte, pulliṅgamitarattane;

Napuṃsakaṃ tu pāyena, ekavacanakaṃ vade.

‘‘Bhavo ca abhavo cā’’ti, samāsatthaṃ vade budho;

‘‘Bhavato bhava’’miccatthaṃ, asamāsassa bhāsaye.

Pulliṅgattamhi so ñeyyo, nissakkaupayogato;

Evaṃ visesato jaññā, bhavābhavapadaṃ vidū.

Yathā cettha bhavābhavapadassa nāmikapadamālā yojitā, evaṃ ‘‘kammākammaṃ phalāphala’’ntiādīnampi nāmikapadamālā yojetabbā. Atthopi nesaṃ yathārahaṃ vattabbo. Yebhuyyenetāni ekavacanakāni bhavanti. Evaṃ tāva bhavābhavapadādīnaṃ visesavantatā daṭṭhabbā.

Laṅkādīpo, laṅkādīpaṃ, laṅkādīpena, laṅkādīpassa, laṅkādīpā, laṅkādīpasmā, laṅkādīpamhā, laṅkādīpassa, laṅkādīpe, laṅkādīpasmiṃ, laṅkādīpamhi, bho laṅkādīpa. Ayaṃ samāsatte nāmikapadamālā. Asamāsattepi pana yojetabbā.

Laṅkā dīpo, laṅkaṃ dīpaṃ, laṅkāya dīpena, laṅkāya dīpassa, laṅkāya dīpā, laṅkāya dīpasmā, laṅkāya dīpamhā, laṅkāya dīpassa, laṅkāya dīpe, laṅkāya dīpasmiṃ, laṅkāya dīpamhi, bhoti laṅke dīpa. Ayaṃ byāse nāmikapadamālā. Ayaṃ nayo ‘‘jambudīpo’’ti ettha na labbhati kevalena jambūsaddena jambudīpassa akathanato, yathā kevalena laṅkāsaddena laṅkādīpo kathiyati. Ayaṃ pana byāse padamālānayo visesato kabbaracanāyaṃ kavīnaṃ upakārāya saṃvattati sāsanassāpi. Tathā hi byāsavasena porāṇakaviracanā dissati –

‘‘Vandāmi selamhi samantakūṭe,

Laṅkāya dīpassa sikhāyamāne;

Āvāsabhūte sumanāmarassa,

Buddhassa taṃ pādavaḷañjamagga’’nti.

Sāsanepi byāsavasena ‘‘dibbo ratho pāturahu, vedehassa yasassino’’tiādikā pāḷi dissati.

Yathā pana ‘‘jambudīpo’’ti ettha ayaṃ nayo na labbhati, tathā ‘‘nāgadīpo’’tiādīsupi kevalena jambūsaddena jambudīpassa akathanamiva kevalena nāgasaddādinā nāgadīpādīnaṃ akathanatoti. Nanu ca bho ‘‘buddhassa jambunadaraṃsino taṃ, dāṭhaṃ mayaṃ jambunarā namāmā’’ti porāṇakaviracanāyaṃ jambūsaddena jambudīpo vutto ‘‘jambudīpanarā’’ti atthasambhavatoti? Saccaṃ ‘‘jambudīpanarā’’ti attho sambhavati, kevalena pana jambūsaddena jambudīpatthaṃ na vadati, kintu ‘‘jambudīpanarā’’ti vattabbe gāthāvisayattā adhikakkharadosaṃ parivajjantena dīpasaddalopaṃ katvā ‘‘jambunarā’’ti vuttaṃ, evaṃ uttarapadalopavasena vutto jambusaddo narasaddaṃ paṭicca samāsabalena ‘‘jambudīpanarā’’ti atthappakāsane samattho hoti, na kevalo byāsakāle, tathā hi ‘‘jambū’’ti vutte jambudīpo na ñāyati, atha kho jamburukkhoyeva ñāyati.

Kiṃ pana bho ‘‘kāko dāso, kākaṃ dāsaṃ, kākena dāsenā’’ti ayaṃ nayo labbhati, na labbhatīti? Labbhati, kākasaddena kākanāmakassa dāsassa kathanaṃ hoti. Yadi evaṃ ‘‘jambudīpo’’ti etthāpi ‘‘jambunāmako dīpo’’ti atthaṃ gahetvā ‘‘jambū dīpo, jambuṃ dīpaṃ, jambuyā dīpenā’’ti ayaṃ nayo labbhatīti? Na labbhati jambūsaddassa paṇṇattivasena dīpe appavattanato. Jambūsaddo hi rukkheyeva paṇṇattivasena pavattati, na dīpe. Yathā pana cittavohāro cittanāmake gahapatimhipi manepi pavattati ‘‘citto gahapati. Cittaṃ mano mānasa’’ntiādīsu. Yathā ca kusavohāro kusanāmake raññepi kusatiṇepi pavattati –

‘‘Pabhāvatiñca ādāya, maṇiṃ verocanaṃ kuso;

Kusāvatiṃ kusarājā, agamāsi mahabbalo;

Kuso yathā duggahito, hatthamevānukantatī’’ti

Ādīsu, tathā kākasaddopi vāyase, evaṃnāmake dāsepi pavattati ‘‘kāko ravati, kāko nāma dāso saṭṭhiyojanāni gacchatī’’tiādīsu. Jambūsaddo pana gahapatimanādīsu citta kusa kākasaddā viya paṇṇattivasena dīpasmiṃ na pavattati, tasmā yathāvuttoyeva nayo manasikaraṇīyo.

Yathā panettha ‘‘laṅkādīpo’’ti saddassa nāmikapadamālā samāsavasena byāsavasena ca yojitā, evaṃ ‘‘pubbavidehadīpo, aparagoyānadīpo, uttarakurudīpo, assayujanakkhattaṃ, citramāso, vessantararājā, setavatthaṃ, dibbaratho’’tiādīnampi nāmikapadamālā samāsavasena byāsavasena ca yojetabbā. Pubbavidehādisaddehi pubbavidehadīpādīnaṃ kathanañca veditabbaṃ. ‘‘Dibbaratho’’tiādīnaṃ samāsagatapadānaṃ payojane sati byāsavasena visuṃ kattabbatā ca veditabbā. Tathā hi byāsavasena ‘‘dibbo ratho’’tiādinā dvinnaṃ dvinnaṃ padānaṃ samānādhikaraṇavasena paccekavibhattiyuttabhāve sati gāthāsu vuttipālanasukhuccāraṇaguṇo bhavati. So ca sāsanānukūlo hi ayaṃ nayo ṭhapito. Tathā hi pāvacane ‘‘dibbo ratho pāturahu, vedehassa yasassino’’tiādikā pāḷiyo bahū dissanti, evaṃ laṅkādīpādisaddānaṃ visesavantatā bhavati.

Idāni bodhisandhiādīnaṃ visesavantatā vuccati –

Bodhi sandhi vibhattā’yu, dhātuyeva pajāpati;

Dāmā dāmaṃ tathā saddhā, saddhaṃ taṭaṃ taṭī taṭo.

Byañjanaṃ byañjano attho, atthamakkharamakkharo;

Ajjavaṃ ajjavo ceva, tathā maddavagāravā.

Vaco vacīti cādīni, samarūpā sarūpato;

Dvittiliṅgāni sambhonti, yathāsambhavamuddise.

Etesu hi bodhisaddassa tāva ‘‘bodhi rājakumāro’’ti ca, ‘‘ariyasāvako ‘bodhī’ti vuccati, tassa bodhissa aṅgoti bojjhaṅgo’’ti ca evaṃ puggalavacanassa ‘‘bodhi, bodhī, bodhayo. Bodhiṃ, bodhī, bodhayo. Bodhinā’’ti pulliṅge agginayena nāmikapadamālā bhavati.

Rukkhamagganibbānasabbaññutaññāṇavacanassa pana ‘‘bodhi, bodhī, bodhiyo. Bodhiṃ, bodhī, bodhiyo. Bodhiyā’’ti itthiliṅge rattinayena nāmikapadamālā bhavati.

Keci pana ‘‘rukkhavacano bodhisaddo pulliṅgo’’ti vadanti, taṃ āgamena viruddhaṃ viya dissanato vicāretabbaṃ. Na hi āgame rukkhavacanassa bodhisaddassa pulliṅgabhāvo dissati, puggalavacanassa pana dissati. Yadi ca ‘‘sālo dhavo khadīro’’tiādīnaṃ viya rukkhavacanassa bodhisaddassa pulliṅgattaṃ siyā, jambū simbalī pāṭalīsaddādīnaṃ rukkhavācakattā pulliṅgattaṃ siyā, na tesaṃ imassa ca rukkhavācakattepi pulliṅgabhāvo upalabbhati. Yadi hi rukkhavacano bodhisaddo pulliṅgo, evaṃ sante nibbānavacano sabbaññutaññāṇavacano ca bodhisaddo napuṃsakaliṅgo siyā ‘‘nibbāna’’ntiādinā napuṃsakaliṅgavasena niddiṭṭhassa nibbānādino atthassa kathanato.

Ye evaṃ vadanti ‘‘rukkhavacano bodhisaddo pulliṅgo’’ti, te ‘‘bodhi vuccati catūsu maggesu ñāṇaṃ, taṃ ettha bhagavā pattoti rukkhopi bodhicceva vuccatī’’ti vuttamatthaṃ cetasi sannidhāya ‘‘bujjhati etthāti bodhī’’ti nibbacanavasena ‘‘kiṃ rukkhavacano bodhisaddo pulliṅgo na bhavissatī’’ti maññamānā vadanti maññe. Nevaṃ daṭṭhabbaṃ, evañca pana daṭṭhabbaṃ, ‘‘bodhi vuccati catūsu maggesu ñāṇaṃ, taṃ ettha bhagavā pattoti rukkhopi bodhicceva vuccatī’’ti vadantehi garūhi ñāṇavacanaṃ itthi liṅgabhūtaṃ bodhīti ñāṇassa nāmaṃ paṇṇattiantaraparikappanenatthaṃ parikappentena bujjhanaṭṭhānabhūte rukkhe āropetvā rukkho ‘‘bodhī’’ti vutto, tasmā īdisesu ṭhānesu nibbacane ādaro na kātabbo. Na hi ‘‘bujjhati etthāti bodhī’’ti nibbacanakaraṇaṃ rukkhavacanassa bodhisaddassa pulliṅgattaṃ kātuṃ sakkoti saṅketasiddhattā vohārassa, tasmā rukkhaṃ sayaṃ abodhimpi samānaṃ bodhiyā paṭilābhaṭṭhānattā saṅketasiddhena ‘‘bodhī’’ti itthiliṅgavohārena voharanti sāsanikā, bodhiyā vā kāraṇattā phalavohārena. Etamatthaṃyeva hi sandhāya ‘‘bodhi vuccati catūsu maggesu ñāṇaṃ, taṃ ettha bhagavā pattoti rukkhopi bodhicceva vuccatī’’ti vuttanti daṭṭhabbaṃ, evaṃ ‘‘bodhī’’ti itthiliṅgavasena rukkhanāmaṃ pavattatīti. Tenāha āyasmā sāriputto dhammasenāpati anudhammacakkavattī vohārakusalo itthiliṅgavohārena ‘‘buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutaññāṇappaṭilābhā sacchikā paññatti yadidaṃ buddho’’ti. Apica tattha tattha ‘‘bodhiyā sākhā’’ti ca, ‘‘kenaṭṭhena mahābodhi, kassa sambandhinī ca sā’’ti ca,

‘‘Hatthato muttamattā sā, asītiratanaṃ nabhaṃ;

Uggantvāna tadā muñci, chabbaṇṇā rasmiyo subhā’’ti ca

Evamādayo rukkhavācakassa bodhisaddassa itthiliṅgabhāve payogā dissanti.

Atha vā rukkhavācako bodhisaddo dviliṅgo pumitthiliṅgavasena. Tathā hi samantapāsādikāyaṃ vinayasaṃvaṇṇanāyaṃ mahāveyyākaraṇassa pāḷinayaviduno buddhaghosācariyassa evaṃ saddaracanā dissati ‘‘sakkhissasi tvaṃ tāta pāṭaliputtaṃ gantvā mahābodhinā saddhiṃ ayyaṃ saṅghamittattheriṃ ānetu’’nti ca, ‘‘sāpi kho mahābodhisamārūḷhā nāvā passato mahārājassa mahāsamuddatalaṃ pakkhandā’’ti ca tassa rukkhavācakassa bodhisaddassa ‘‘bujjhati etthāti bodhī’’ti nibbacanavasena ‘‘bodhi, bodhī, bodhayo. Bodhiṃ, bodhī, bodhayo. Bodhinā’’tiādinā padamālā veditabbā. Rukkhavācakasseva pana tassa ñāṇe pavattitthiliṅgavohārena saṅketasiddhena rūḷhatthadīpakena ‘‘bodhi, bodhī, bodhiyo. Bodhiṃ, bodhī, bodhiyo. Bodhiyā’’tiādinā padamālā veditabbā. Iccevaṃ –

Puggalavācako bodhi-saddo pulliṅgiko bhave;

Ñāṇādivācako itthi-liṅgoyeva siyā sadā.

Bodhipādapavacano, pumitthiliṅgiko bhave;

Evaṃ santepi etassa, itthiliṅgattameva tu;

Icchitabbataraṃ yasmā, dhammasenāpatīritaṃ.

Sandhisaddādīnampi nayānusārena nāmikapadamālā yojetabbā. Sandhisaddo hi sarasandhiādivācako pulliṅgo, paṭisandhiyādivācako itthiliṅgo ‘‘sandhino. Sandhiyā’’tiādidassanato. Vibhattisaddo vibhajanavācako itthiliṅgo , syādivācako pulliṅgo ceva itthiliṅgo ca ‘‘vibhattissa. Vibhattiyā’’tiādidassanato.

Āyusaddo pana jīvitindriyavācakoyeva hutvā punnapuṃsakaliṅgo, ‘‘punarāyu ca me laddho, evaṃ jānāhi mārisā’’ti ‘‘ettakaṃyeva te āyu, cavanakālo bhavissatī’’ti ca dassanato.

Dhātusaddo sabhāvādivācako itthiliṅgo, karapacādivācako pumitthiliṅgo ‘‘cakkhudhātuyā. Karotissa dhātussa. Dhātuyo dhātuyā’’ti dassanato.

Pajāpatisaddo devavisesavācako pulliṅgo, kalattajinamātucchāvācako itthiliṅgo ‘‘pajāpatissa devarājassa dhajaggaṃ ullokeyyātha’’, ‘‘attano pajāpatiyā saddhiṃ mahāpajāpatiyā’’ti ca dassanato.

Dāmā dāmaṃ saddā mālatīdāmādibhedabhinnassa ekassa vatthussa yathākkamaṃ itthinapuṃsakaliṅgā. Tathā hi ‘‘mālatīdāmā lolāḷiṅgalīlā. Mālatīdāmaṃ. Siṅghitaṃ dāmaṃ bhamarehi. Ratanadāmā. Ratanadāma’’nti ca dviliṅgabhāve lokikappayogā dissanti sāsanānukūlā.

Saddhaṃ saddhāsaddā pana bhinnavatthūnaṃ vācakā itthinapuṃsakaliṅgā, saddhāsaddo pasādalakkhaṇavācako itthiliṅgo, saddhaṃsaddo matakabhattavācako napuṃsakaliṅgo ‘‘saddhā saddahanā. Mayamassubho gotamabrāhmaṇā nāma dānāni dema saddhāni karomā’’ti dassanato. Imasmiṃ pana ṭhāne ‘‘saddho puriso , saddhā itthī, saddhaṃ kula’’nti imāni vāccaliṅgattā saṅgahaṃ na gacchantīti daṭṭhabbāni.

Taṭaṃ taṭī taṭotime saddā tīrasaṅkhāte ekasmiṃyevatthe thīpunnapuṃsakaliṅgā.

Byañjanasaddo upasecanaliṅgavākyāveṇikasarīrāvayavavācako napuṃsakaliṅgo, akkharavācako punnapuṃsakaliṅgo. Tatrupasecane ‘‘sūpaṃ vā byañjanaṃ vā’’ti napuṃsakaniddeso dissati. Tathā liṅge ‘‘itthibyañjanaṃ purisabyañjana’’nti napuṃsakaniddeso. Vākye ‘‘padabyañjanāni sādhukaṃ uggahetvā’’ti napuṃsakaliṅganiddeso. Āveṇike ‘‘asīti anubyañjanānī’’ti napuṃsakaniddeso. Sarīrāvayave ‘‘kilesānaṃ anu anu byañjanato pākaṭabhāvakaraṇato anubyañjana’’nti evaṃ napuṃsakaniddeso. Ettha hi anubyañjanaṃ nāma hatthapādasitahasitakathitavilokitādibhedo ākāro. So eva ‘‘sarīrāvayavo’’ti vuccatīti. Akkhare ‘‘byañjano. Byañjana’’nti ca punnapuṃsakaniddeso.

Atthasaddo nibbānavacano napuṃsakaliṅgo, abhidheyyadhanakāraṇapayojananivatyābhisandhānādivacano pana pulliṅgo. Tathā hi kathāvatthumhi ‘‘atthatthamhī’’ti imissā pāḷiyā atthasaṃvaṇṇanāyaṃ ‘‘atthaṃ vuccati nibbāna’’nti napuṃsakaliṅganiddesena atthasaddo vutto. Iti atthasaddo dviliṅgo.

Akkharasaddo ca ‘‘yo pubbo akkharo akkharānī’’ti ca dassanato. Apica akkharasaddo nibbānavacano nāmapaṇṇattivacano ca sabbadānapuṃsakaliṅgo bhavati ‘‘padamaccutamakkharaṃ, mahājanasammatoti kho vāseṭṭha ‘mahāsammato’tveva paṭhamaṃ akkharaṃ nibbatta’’nti evamādīsu. ‘‘Akkharāya deseti, akkharakkharāya āpatti pācittiyassā’’ti ettha pana pulliṅgotipi napuṃsakaliṅgotipi vattabbo, itthiliṅgoti pana na vattabbo. Ayañhi ‘‘asakkatā casma dhanañcayāya. Viramathāyasmanto mamavacanāyā’’tiādīsu ‘‘dhanañcayāya, vacanāyā’’ti saddā viya vibhattivipallāsena vutto, na liṅgavipallāsavasenāti.

Ajjava maddava gāravasaddā pana punnapuṃsakaliṅgā. ‘‘Ajjavo ca maddavo ca. Ajjavamaddavaṃ. Gāravo ca nivāto ca. Saha āvajjite thūpe, gāravaṃ hoti me tadā’’ti ca ādidassanato.

Vacovacīsaddā pana ghaṭoghaṭīsaddā viya pumitthiliṅgā, tattha vacīsaddassa ‘‘vacī, vacī, vaciyo. Vaciṃ, vacī, vaciyo. Vaciyā’’ti nāmikapadamālā yojetabbā. Keci ‘‘duccaritapayogaviññattisaddādīsu paresu vacasaddassanto īkāro hoti, tena ‘‘vacīduccarita’’ntiādīni rūpāni dissantī’’ti vadanti, taṃ na gahetabbaṃ vacasaddato visuṃ vacīsaddassa dassanato. Atrimāni pāḷito ca aṭṭhakathāto ca nidassanapadāni. ‘‘Vacī vacīsaṅkhāro, vacīsaṅkhāro vacī, vaciñca vacīsaṅkhāre ca ṭhapetvā avasesā na ceva vacī, na ca vacīsaṅkhāro. Gadito vacībhi satimābhinande’’ti imāni pāḷito nidassanapadāni. ‘‘Copanasaṅkhātā vacī eva viññatti vacīviññatti, vaciyā bhedo vacībhedo’’ti imāni aṭṭhakathāto nidassanapadāni. Iminā nayena aññesampi sarūpāsarūpapadānaṃ yathārahaṃ dvitiliṅgatā vavatthapetabbā. Evaṃ abhidheyyakaliṅgesu savisesāni abhidheyyaliṅgāni veditabbāni.

Idāni katthaci vāccaliṅgabhūtānaṃ abhidheyyaliṅgānañca taddhibhantaliṅgānañca dhammādivasena nāmikapadamālā vuccate. Tathā hi –

Dhammabho puggalā ceva, dhammapuggalatopi ca;

Ekantadhammato ceva, tathevekantapuggalā.

Padamālā siyuṃ tāsu, paccattādivasena tu;

Padaṃ samaṃ visamañca, jaññā sabbasamampi ca.

Kathaṃ? ‘‘Micchādiṭṭhi, micchāsaṅkappo, micchāvācā, micchāvāco, micchādiṭṭhiko, micchāsaṅkappī’’ iccetesaṃ nāmikapadamālā evaṃ veditabbā.

‘‘Micchādiṭṭhi, micchādiṭṭhī, micchādiṭṭhiyo. Micchādiṭṭhiṃ, micchādiṭṭhī, micchādiṭṭhiyo. Micchādiṭṭhiyā’’ti evaṃ dhammato, ‘‘micchādiṭṭhi, micchādiṭṭhī, micchādiṭṭhino. Micchādiṭṭhiṃ, micchādiṭṭhī, micchādiṭṭhino. Micchādiṭṭhinā’’ti evaṃ puggalato, ‘‘micchāsaṅkappo, micchāsaṅkappā. Micchāsaṅkappa’’nti evaṃ dhammapuggalato, ‘‘micchāvācā, micchāvācā, micchāvācāyo. Micchāvācaṃ, micchāvācā micchāvācāyo. Micchāvācāya’’ evaṃ ekantadhammato, ‘‘micchāvāco, micchāvācā. Micchāvācaṃ, micchāvāce. Micchāvācena’’ evaṃ ekantapuggalato, ‘‘micchādiṭṭhiko. Micchādiṭṭhikā. Micchādiṭṭhika’’nti evampi ekantapuggalato, ‘‘micchāsaṅkappī, micchāsaṅkappino. Micchāsaṅkappi’’nti evampi ekantapuggalato nāmikapadamālā bhavati. Paccattopayogavacanādivasena pana padaṃ sadisaṃ visadisaṃ sabbathā sadisampi ca bhavati. Esa nayo sammādiṭṭhisammāsaṅkappādīsupi.

Atrime āhaccabhāsitā payogā – avijjāgatassa bhikkhave aviddasuno micchādiṭṭhi pahoti. Micchādiṭṭhissa micchāsaṅkappo pahoti. Micchāsaṅkappassa micchāvācā pahoti. Micchāvācassa micchākammanto pahoti. Micchākammantassa micchāājīvo pahoti. Micchāājīvassa micchāvāyāmo pahoti. Micchāvāyāmassa micchāsati pahoti. Micchāsatissa micchāsamādhi pahotīti. Vijjāgatassa bhikkhave viddasuno sammādiṭṭhi pahoti. Sammādiṭṭhissa sammāsaṅkappo pahotīti vitthāro, evaṃ katthaci vāccaliṅgabhūtānaṃ abhidheyyaliṅgānañca taddhitantaliṅgānañca nāmikapadamālā sappayogā kathitā.

Idāni nevābhidheyyaliṅgassa bhavitabbasaddassa ca abhidheyyaliṅgānaṃ sotthi suvatthi saddānañca vāccaliṅgābhidheyyaliṅgassa abbhutasaddassa ca vāccaliṅgassa abhūtasaddassacāti imesaṃ kiñci visesaṃ kathayāma, nāmikapadamālañca yathārahaṃ yojessāma. Etesu hi bhavitabbasaddo ekantabhāvavācako napuṃsakaliṅgo ekavacanantoyeva hoti. Tatiyantapadehi evaṃsadda nasaddādīhi ca yojetabbo ca hoti. Nāssa nāmikapadamālā labbhati, atrime ca payogā ‘‘saddhammagarukena bhavitabbaṃ, no āmisagarukena, iminā corena bhavitabbaṃ, imehi corehi bhavitabbaṃ, imāya coriyā bhavitabbaṃ, imāhi corīhi bhavitabbaṃ, anena cittena bhavitabbaṃ, imehi cittehi bhavitabbaṃ, evaṃ bhavitabbaṃ, aññathā bhavitabba’’nti. Atridaṃ vuccati –

Bhavitabbapadaṃ niccaṃ, sabbaññuvarasāsane;

Paṭhamekavaco bhāva-vācakañca napuṃsakaṃ.

Tatiyantapadehevaṃ-saddādīhi ca dhīmatā;

Yojetabbaṃva sambhoti, iti vidvā vibhāvaye.

Ayaṃ ‘‘bhavitabba’’nti padassa viseso.

Sotthi bhaddante hotu rañño, sotthiṃ gacchati nhāpito. Sotthināmhi samuṭṭhito. Suvatthi, suvatthiṃ, suvatthinā, ayaṃ dhasātthisaddādīnaṃ viseso.

Ayaṃ pana ‘‘abbhutaṃ abhūta’’nti dvinnaṃ viseso. Bhūsaddassa bbhū, saṃyogapare paṭisedhatthavati aitinipāte upapade sati ekantena rassattamupayāti. Kvatthe? ‘‘Abhūtapubbaṃ bhūta’’ntiādīsvatthesu. Tathāvidhe asaññogapare rassattaṃ na upayāti. Kvatthe? ‘‘Asacca’’ntiādīsvatthesu. Tathā hi ‘‘abbhuta’’nti padassa ‘‘abhūtapubbaṃ bhūta’’ntipi attho bhavati, ‘‘abbhutakaraṇa’’ntipi attho bhavati. ‘‘Abhūta’’nti padassa pana ‘‘asacca’’ntipi attho bhavati, ‘‘ajāta’’ntipi attho bhavati. Tatra ‘‘acchariyaṃ vata bho abbhutaṃ vata bho. Accheraṃ vata lokasmiṃ, abbhutaṃ lomahaṃsanaṃ’’ iccevamādayo ‘‘abhūtapubbaṃ bhūta’’nti atthe payogā.

‘‘Tvaṃ maṃ nāgena ālampa,

Ahaṃ maṇḍūkachāpiyā;

Hotu no abbhutaṃ tattha,

Āsahassehi pañcahī’’ti

Iccevamādayo abbhutakaraṇatthe payogā. Evaṃ rassavasena, dīghavasena pana nissaṃyoge ‘‘abhūtaṃ atacchaṃ. Atathaṃ’’iccevamādayo asaccatthe payogā, ‘‘abhūtaṃ ajātaṃ asañjāta’’nti iccevamādayo ajātatthe payogā. Bhavanti catra –

‘‘Abhūtapubbaṃ bhūta’’nti, atthasmiṃ abbhutantidaṃ;

Padaṃ viññūhi viññeyyaṃ, rassabhāvena saṇṭhitaṃ.

Abbhutakaraṇatthepi, abbhutanti padaṃ tathā;

Saṇṭhitaṃ rassabhāvena, iti vidvā vibhāvaye.

Abhūtamiti dīghatta-vasena kathitaṃ pana;

Padaṃ samadhigantabba-masaccājātavācakaṃ.

Abbhutaṃ, abbhutāni. Cittanayena, abbhuto, abbhutā. Abbhutaṃ, purisanayena, abbhutā, abbhutā, abbhutāyo. Abbhutaṃ. Kaññānayena ñeyyaṃ. Evaṃ bhūtasaddassapi nāmikapadamālā tidhā gahetabbā. Atra ‘‘abbhuta’’miti padaṃ vāccaliṅgampi bhavati abhidheyyaliṅgampi. ‘‘Abhūta’’miti padaṃ pana vāccaliṅgaṃ abhidheyyaliṅgampi vā saccasaddo viya katthaci. Itissa yathārahaṃ ayampi sappayogā nāmikapadamālā kathitā.

Idāni āgamikānaṃ kosallajananatthaṃ padasamodhānavasena nāmikapadamālā vuccate – buddho bhagavā, buddhā bhagavanto. Buddhaṃ bhagavantaṃ, buddhe bhagavante. Buddhena bhagavatā, sesaṃ vitthāretabbaṃ. Ayaṃ padamālā ekavacanabahuvacanavasena ñeyyā.

Devā tāvatiṃsā. Deve tāvatiṃse. Devehi tāvatiṃsehi. Sesaṃ vitthāretabbaṃ. Bahuvacanavasena ñeyyā padamālā.

So bhagavā jānaṃ passaṃ arahaṃ sammāsambuddho, taṃ bhagavantaṃ jānantaṃ passantaṃ arahantaṃ sammāsambuddhaṃ, tena bhagavatā jānatā passatā arahatā sammāsambuddhena, tassa bhagavato jānato passato arahato sammāsambuddhassa. Sesaṃ vitthāretabbaṃ. Ekavacanavasena ñeyyā padamālā.

Rājā suddhodano, rājānaṃ suddhodanaṃ, raññā suddhodanena. Sesaṃ vitthāretabbaṃ.

Rājā passenadī kosalo, rājānaṃ passenadiṃ kosalaṃ, raññā passenadinā kosalena. Sesaṃ vitthāretabbaṃ.

Rājā māgadho seniyo bimbisāro, rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ, raññā māgadhena seniyena bimbisārena. Sesaṃ vitthāretabbaṃ.

Rājā māgadho ajātasattu vedehiputto, rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ, raññā māgadhena ajātasattunā vedehiputtena. Sesaṃ vitthāretabbaṃ.

Mahāpajāpatī gotamī, mahāpajāpatiṃ gotamiṃ, mahāpajāpatiyā gotamiyāti pañcakkhattuṃ vattabbaṃ. Mahāpajāpatiyaṃ gotamiyaṃ, bhoti mahāpajāpati gotami.

Makkhali gosālo. Makkhaliṃ gosālaṃ. Makkhalinā gosālena. Sesaṃ vitthāretabbaṃ.

Sāriputtamoggallānaṃ sāvakayugaṃ. Sāriputtamoggallānaṃ sāvakayugaṃ, sāriputtamoggallānena sāvakayugena, sāriputtamoggallānassa sāvakayugassa. Sesaṃ vitthāretabbaṃ. Sabbāpetā padamālā ekavacanavasena ñeyyā. Sāriputtamoggallānā aggasāvakā, sāriputtamoggallāne aggasāvake, sāriputtamoggallānehi aggasāvakehi. Sesaṃ vitthāretabbaṃ. Bahuvacanavasena ñeyyā. Ito aññesupi eseva nayo.

So dāro, sā dārā. Saṃ dāraṃ, se dāre. Sena dārena. Sesaṃ vitthāretabbaṃ. Sā nārī, sā nāriyo. Saṃ nāriṃ, sā nāriyo. Sāya nāriyā. Sesaṃ vitthāretabbaṃ. Saṃ kammaṃ, sāni kammāni. Sena kammena. Saṃ phalaṃ, sāni phalāni. Sena phalena. Sesaṃ vitthāretabbaṃ.

Paṭhamaṃ jhānaṃ, paṭhamaṃ jhānaṃ, paṭhamena jhānena, paṭhamassa jhānassa. Sesaṃ vitthāretabbaṃ.

Catutthī disā, catutthiṃ disaṃ, catutthiyā disāya.

Dhammī kathā, dhammiṃ kathaṃ, dhammiyā kathāya, dhammiyaṃ kathāyaṃ. Evaṃ anupubbī kathā, evarūpī kathā. Iminā nayena aññesupi ṭhānesu padasamodhānavasena liṅgato ca antato ca vacanato ca apekkhitabbaṃ. Padato ca nānappakārā nāmikapadamālā yojetabbā.

Idāni ekappakārānaṃ saddānaṃ liṅgaantavasena nānattaṃ veditabbaṃ. Kathaṃ? Yādiso, yādisī, yādisaṃ. Tādiso, tādisī, tādisaṃ. Etādiso, etādisī, etādisaṃ. Kīdiso, kīdisī, kīdisaṃ. Īdiso, īdisī, īdisaṃ. Ediso , edisī, edisaṃ. Sadiso, sadisī, sadisaṃ. Kadāci pana ‘‘yādisā tādisā’’ti evamādīni itthiliṅgarūpānipi bhavanti. Nāmikapadamālā nesaṃ purisa itthī cittanayena yojetabbā.

Idāni samāsataddhitapadabhūtānaṃ amamasaddādīnaṃ nāmikapadamālā vuccate – amamo, amamā, amamaṃ, amame. Amamena. Sesaṃ vitthāretabbaṃ.

Mayhako, mayhakā. Mayhakaṃ, mayhake. Mayhakena. Sesaṃ vitthāretabbaṃ.

Āmā, āmā, āmāyo. Āmaṃ, āmā, āmāyo. Sesaṃ vitthāretabbaṃ.

Tatra amamoti natthi taṇhāmamattaṃ diṭṭhimamattañca etassāti amamo, ko so, arahāyevāti vattuṃ vaṭṭati. Apica yesataṇhāpi sadiṭṭhīpi ‘‘mama ida’’nti mamattaṃ na karonti, tepi amamāyeva. Ettha ca ‘‘manussā tattha jāyanti, amamā apariggahā’’ti idaṃ sāsanato nidassanaṃ. ‘‘Amamo nirahaṅkāro’’ti idaṃ pana lokato nidassanaṃ. Itthiliṅge vattabbe ‘‘amamā, amamā, amamāyo’’ti padamālā. Napuṃsake vattabbe ‘‘amamaṃ, amamānī’’ti padamālā. Tatra mayhakoti ‘‘idampi mayhaṃ idampi mayha’’nti vippalapatīti mayhako, eko pakkhiviseso. Vuttañhetaṃ jātake –

‘‘Sakuṇo mayhako nāma, girisānudarīcaro;

Pakkaṃ pipphalimāruyha, ‘mayhaṃ mayha’nti kandatī’’ti.

Itthiliṅge vattabbe ‘‘mayhakī, mayhakī, mayhakiyo’’ti padamālā. Tatra āmāti ‘‘āma ahaṃ tumhākaṃ dāsī’’ti evaṃ dāsibhāvaṃ paṭijānātīti āmā. Gehadāsī. Vuttañhetaṃ jātakesu ‘‘yattha dāso āmajāto, ṭhito thullāni gacchatī’’ti ca, ‘‘āmāya dāsāpi bhavanti loke’’ti ca, tasmā imānevettha nidassanapadāni.

Idāni kati katipaya katimīsaddānaṃ viseso vuccate yathārahaṃ nāmikapadamālā ca. Tatra katimīsaddassa nāmikapadamālā na labbhati ‘‘ajja bhante katimī’’ti evaṃ pucchāvasena āgatamattato. Kati katipayasaddānaṃ pana labbhateva, sā ca bahuvacanikā. Visuddhimaggaṭīkāyaṃ pana katipayasaddo ekavacaniko vutto. Kati purisā tiṭṭhanti, kati purise passati. Kati itthiyo, kati kulāni. Kati lokasmiṃ chiddāni yattha cittaṃ na tiṭṭhati. Kati kusalā. Kati dhātuyo. Kati āyatanāni. Katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitaṃ. Katibhi rajamāneti, katibhi parisujjhati. Katipayā purisā, katipayā itthiyo, katipayāni cittāni. Imā pana nāmikapadamālā.

Kati. Katihi, katibhi. Katinaṃ. Katisu.

Katipayā. Katipayehi, katipayebhi. Katipayānaṃ. Katipayesu. Katipayāyo. Katipayāhi, katipayābhi. Katipayānaṃ. Katipayāsu. Katipayāni. Katipaye. Katipayehi, katipayebhi. Katipayānaṃ. Katipayesūti. Sabbāpetā sattannaṃ vibhattīnaṃ vasena ñeyyā, samāsavidhimhipi katikatipayasaddā bahuvacanavaseneva yojetabbā. ‘‘Katisaṅgātigo bhikkhu, oghatiṇṇoti vuccati. Katipayajanakata’’ntiādīsu hi ‘‘kati kittakā saṅgā katisaṅgā’’tiādinā sabbadā bahuvacanasamāso daṭṭhabbo.

Idāni rūḷhīsaddānaṃ nāmikapadamālā vuccate – idha rūḷhīsaddā nāma yevāpanakasaddādayo. Yevāpanako, yevāpanakā. Yevāpanakaṃ. Yevāpano, yevāpanā. Yevāpanaṃ. Yaṃvāpanakaṃ, yaṃvāpanakāni. Sesaṃ sabbattha vitthāretabbaṃ. Tatra yevāpanakoti ‘‘phasso hoti vedanā hotī’’tiādinā vuttā phassādayo viya sarūpato avatvā ‘‘ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā’’ti evaṃ ‘‘yevāpanā’’ti padena vutto yevāpanako, evaṃ ‘‘yevāpano’’ti etthāpi. Tathā ‘‘yaṃ vā panaññampi atthi rūpa’’nti evaṃ ‘‘yaṃvāpanā’’ti padena vuttaṃ yaṃvāpanakaṃ. Esa nayo yathārahaṃ yassakaṃ yatthakantiādīsupi netabbo.

Ettha siyā – nanu ca bho panasaddo nipāto, nipātānañca abyayabhāvo siddho tīsu liṅgesu sabbavibhattivacanesu ca vayābhāvato, so kasmā ‘‘yevāpano’’ti okāranto jātoti? Saccaṃ panasaddo nipāto, so ca kho ‘‘ye vā pana tasmiṃ samaye’’ti vā, ‘‘yaṃ vā panaññampī’’ti vā, ‘‘brāhmaṇā panā’’ti vā evamādīsu nipāto, ‘‘yevāpanako’’ti vā, ‘‘yevāpano’’ti vā evamādīsu nipāto nāma na hoti. Anukaraṇamattañhetaṃ, tasmā īdisesu panasaddasahitā payogā rūḷhīsaddāti gahetabbā. Yajjevaṃ kasmā nibbacanamudāhaṭanti? Atthassa pākaṭīkaraṇatthaṃ.

Tayodhammajātakaṃ . Tayodhammajātakaṃ. Tayodhammajātakena. Tayodhammajātakassa. Tayodhammajātakā, tayodhammajātakasmā. Sesaṃ vitthāretabbaṃ.

Tayosaṅkhārā. Tayosaṅkhāre. Tayosaṅkhārehi, tayosaṅkhārebhi. Tayosaṅkhārānaṃ. Sesaṃ vitthāretabbaṃ.

Cattāripurisayugo saṅgho. Cattāripurisayugaṃ saṅghaṃ. Cattāripurisayugena saṅghena. Cattāripurisayugassa saṅghassa. Sesaṃ vitthāretabbaṃ.

Satokārī, satokārī, satokārino. Satokāriṃ, satokārī, satokārino. Satokārinā, satokārīhi, satokārībhi. Satokārissa. Sesaṃ vitthāretabbaṃ. Ettha satokārīti saratīti sato, sato eva hutvā karaṇasīloti satokārī.

Aparesampi rūḷhīsaddānaṃ nāmikapadamālā vuccate saddhimatthavibhāvanāya. Aṅgā. Aṅge. Aṅgehi, aṅgebhi. Aṅgānaṃ. Aṅgehi, aṅgebhi. Aṅgānaṃ. Aṅgesu. Bhonto aṅgā.

Aṅgā janapado. Aṅge janapadaṃ. Aṅgehi, aṅgebhi janapadena. Aṅgānaṃ janapadassa. Aṅgehi, aṅgebhi janapadasmā. Aṅgānaṃ janapadassa. Aṅgesu janapade. Bhonto aṅgā janapada. Evaṃ magadhakosalādīnampi yojetabbā.

Itthiliṅge kāsī, kāsiyo, kāsī, kāsiyo. Kāsīhi, kāsībhi. Kāsīnaṃ. Kāsīhi, kāsībhi. Kāsīnaṃ. Kāsīsu. Bhotiyo kāsiyo. Atrāyamatthavibhāvanā – kāsī, kāsiyo janapado. Kāsī, kāsiyo janapadaṃ . Kāsīhi, kāsībhi janapadena. Kāsīnaṃ janapadassa. Kāsīhi, kāsībhi janapadasmā. Kāsīnaṃ janapadassa. Kāsīsu janapade. Bhotiyo kāsiyo janapada. Evaṃ avantīcetī vajjī iccetesampi padānaṃ yojetabbā. Tenāhu aṭṭhakathācariyā ‘‘kurūsu janapade’’ti. Evaṃ aṅgādīni atthassa ekattepi janapadanāmattā rūḷhīvasena bahuvacanāneva bhavanti. Tathā hi tattha tattha ‘‘aṅgesu viharati. Magadhesu cārikaṃ caramāno’’tiādinā, ‘‘aṅgānaṃ magadhānaṃ kāsīnaṃ kosalāna’’ntiādinā ca bahuvacanapāḷiyo dissanti. Evaṃ rūḷhīsaddānaṃ nāmikapadamālā bhavanti.

Idāni aparāpi ito savisesatarā saddabhede sammohaviddhaṃsanakārikā paramasukhumañāṇāvahā nāmikapadamālāyo kathayāma sotūnaṃ atthabyañjanaggahaṇe paramakosallasampādanatthaṃ. Tā ca kho ‘‘sambuddho paṭijānāsi. Kassako paṭijānāsi. Upāsako paṭijānāsi. Sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhā’’tiādayo pāḷinaye nissāyeva. Tattha sambuddhopaṭijānāsīti ‘‘tvaṃ ‘ahaṃ sammāsambuddho’ti paṭijānāsī’’ti itisaddalopavasena attho gahetabbo. Esa nayo ‘‘kassako paṭijānāsī’’tiādīsupi. ‘‘Sammāsambuddhassa te paṭijānato’’ti ettha pana ‘‘ahaṃ sammāsambuddho’’ti paṭijānantassa tavāti evaṃ itisaddalopayojanāvasena añño saddasanniveso teneva añño atthapaṭivedho ca bhavati. ‘‘Khīṇāsavassa te paṭijānatoti’’ādīsupi eseva nayo. Aṭṭhakathāyaṃ pana sammāsambuddhassa te paṭijānatoti ‘‘ahaṃ sammāsambuddho, sabbe dhammā mayā abhisambuddhā’’ti evaṃ paṭijānato tavāti yo attho vutto, sopi yathādassito atthoyeva. Evaṃpakāraṃ ñatvā paṇḍitajātiyena kulaputtena amhehi vuccamānā ‘‘ahaṃ sammāsambuddho’ti tvaṃ paṭijānāsī’’ti etasmiṃ atthe sakriyāpadā ayaṃ padamālā vavatthapetabbā –

Sammāsambuddho tvaṃ paṭijānaṃ tiṭṭhasi. Sammāsambuddhaṃ taṃ paṭijānantaṃ passati. Sammāsambuddhena te paṭijānatā dhammo desito. Sammāsambuddhassa te paṭijānato dīyate. Sammāsambuddhasmā tayā paṭijānatā apeti. Sammāsambuddhassa te paṭijānato dhammo. Sammāsambuddhasmiṃ tayi paṭijānante patiṭṭhitanti. Tathā ‘‘khīṇāsavo tvaṃ paṭijānāsī’’tiādināpi vitthāretabbaṃ.

Iddhimā bhikkhu ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti. Iddhimanto bhikkhū ekopi hutvā bahudhā honti, bahudhāpi hutvā eko hontīti imasmiṃ panatthe ayampi sakriyāpadā padamālā vavatthapetabbā –

Ekopi hutvā bahudhā honto bahudhāpi hutvā eko honto bhikkhu tiṭṭhati, ekopi hutvā bahudhā hontā bahudhāpi hutvā eko hontā bhikkhū tiṭṭhanti. Ekopi hutvā bahudhā hontaṃ bahudhāpi hutvā eko hontaṃ bhikkhuṃ passati, ekopi hutvā bahudhā honte bahudhāpi hutvā eko honte bhikkhū passati. Ekopi hutvā bahudhā hontena bahudhāpi hutvā eko hontena bhikkhunā dhammo desito, ekopi hutvā bahudhā hontehi bahudhāpi hutvā eko hontehi bhikkhūhi dhammo desito. Ekopi hutvā bahudhā hontassa bahudhāpi hutvā eko hontassa bhikkhuno dīyate. Sesaṃ vitthāretabbaṃ. Bho ekopi hutvā bahudhā honta bahudhāpi hutvā eko honta bhikkhu tvaṃ dhammaṃ desehi, bhonto ekopi hutvā bahudhā hontā bahudhāpi hutvā eko hontā tumhe dhammaṃ desethāti. Imasmiṃ ṭhāne kevaṭṭasuttaṃ sādhakaṃ. ‘‘Idha kevaṭṭa bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti. Ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti, āvibhāvaṃ…pe… tamenaṃ aññataro saddho pasanno passati taṃ bhikkhuṃ anekavihitaṃ iddhividhaṃ paccanubhontaṃ ekopi hutvā bahudhā hontaṃ bahudhāpi hutvā eko honta’’nti idaṃ kevaṭṭasuttaṃ.

Ekoekāya mātugāmena saddhiṃ raho nisajjaṃ kappento bhikkhu evaṃ vadati, ekoekāya mātugāmena saddhiṃ raho nisajjaṃ kappentā bhikkhū evaṃ vadanti. Ekoekāya mātugāmena saddhiṃ raho nisajjaṃ kappentaṃ bhikkhuṃ passati, ekoekāya mātugāmena saddhiṃ raho nisajjaṃ kappente bhikkhū passati. Sabbaṃ vitthāretabbaṃ. Ettha pana ‘‘na tveva ekoekāya, mātugāmena sallape’’tiādikaṃ pāḷipadaṃ sādhakaṃ. Ettha hi ekoekāyāti idaṃ abyayapadasadisaṃ rūḷhīpadanti gahetabbaṃ, aññamaññanti saddassa viya ca ekapadattūpagamanañcassa veditabbaṃ. Bhikkhu vinā dutiyena sayaṃ eko hutvā ekāya itthiyā saddhinti imasmiṃ atthe ‘‘ekoekāyā’’ti idaṃ padaṃ na rūḷhīpadanti daṭṭhabbaṃ. Evaṃ santepi na ‘‘eko’’ti saddo ‘‘bhikkhū’’ti padena samānādhikaraṇo. Yadi samānādhikaraṇo siyā, ‘‘nisajjaṃ kappenta’’ntiādi na vattabbaṃ siyā. ‘‘Ekāyā’’ti saddopi na ajjhāharitabbena ‘‘itthiyā’’ti padena samānādhikaraṇo. Yadi samānādhikaraṇo siyā, ‘‘mātugāmenā’’ti na vattabbaṃ siyā visesābhāvato dviruttabhāvāpajjanato ca. Kiñca bhiyyo ‘‘mātugāmenā’’ti vuttattā ‘‘ekenā’’ti vattabbaṃ siyā, ekantato pana ‘‘ekoekāyā’’ti idaṃ padaṃ pumitthisaṅkhātaṃ atthaṃ apekkhati, na samānādhikaraṇapadaṃ, tasmā ‘‘dve jānipatayo aññamaññaṃ sallapentī’’tiādīsu ‘‘aññamañña’’nti padassa viya ca ‘‘ekoekāyā’’ti imassa ekapadattañca nisajjaṃ kappentassa bhikkhuno visesanattañca veditabbaṃ. Atha vā yassaṃ nisajjakriyāyaṃ bhikkhupi ekova hoti, itthīpi ekāva. Sā kriyā rūḷhīvasena ‘‘ekoekāyā’’ti vuccati, tādisāya ekoekāya nisajjakriyāya bhikkhu mātugāmena saddhintipi attho gahetabbo. Iminā nayena aññesampi rūḷhīsaddānaṃ nāmikapadamālā yathāpayogaṃ ekavacanabahuvacanavasena yojetabbā. Iccevaṃ vāccābhidheyyaliṅgādīnaṃ nāmikapadamālā nānappakārato pakāsitā.

Sumadhuratarasaddanitiṃ imaṃ,

Paṭutaramatitaṃ susikhe varaṃ;

Viduvimatitamopahariṃ raviṃ,

Matikumudapabodhinisāpatiṃ.

Kataviññūjanassāsa-sāsanassābhivuddhiyā;

Dhiyā nītimimaṃ sādhu, sādhukaññeva lakkhaye.

Iti navaṅge sāṭṭhakathe piṭakattaye byappathagatīsu viññūnaṃ

Kosallatthāya kate saddanītippakaraṇe

Vāccābhidheyyaliṅgādiparidīpano nāmikapadamālāvibhāgo

Ekādasamo paricchedo.

Ettāvatā bhūdhātumayānaṃ pulliṅgānaṃ itthiliṅgānaṃ napuṃsakaliṅgānañca nāmikapadamālā yathārahaṃ liṅgantarehi saddantarehi atthantarehi ca saddhiṃ nānappakārato dassitā. Sabbanāmāni hi ṭhapetvā nayato aññāni kānici nāmāni aggahitāni nāma natthi.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app