2. Dutiyo kaṇḍo (syādi)

1. Dve dve-kānekesu nāmasmā si yo, aṃ yo, nā hi, sa naṃ, smā hi, sa naṃ, smiṃ su.

Etesaṃ dve dve honti ekānekatthesu vattamānato nāmasmā. Muni munayo, muniṃ munayo, muninā munīhi, munissa munīnaṃ, munismā munīhi, munissa munīnaṃ, munismiṃ munīsu, evaṃ kumārī kumāriyo, kaññā kaññāyoti. Etāni satta dukāni satta vibhattiyo vibhāgo vibhatīti katvā, ettha siamitī-kārā-kārā ‘‘kimaṃ sisu’’ 2,200 ti saṃketatthā.

2. Kamme dutiyā.

Karīyati kattu kiriyāyā-bhisambandhīyatīti kammaṃ, tasmiṃ dutiyāvibhatti hotaṃ. Kaṭaṃ karoti, odanaṃ pacati, ādiccaṃ passati.

‘Odano paccatī’ti odanasaddato kammatā nappatīyate, kiñcarahi? Ākhyātato. ‘Kaṭaṃ karoti vipulaṃ dassanīya’nti attheva guṇayuttassa kammatā, icchitepi kammattāva dutiyā siddhā gāvuṃ payo dohati, gomantaṃ gāvaṃ yācati, gāvamavarundhati vajaṃ, māṇavakaṃ maggaṃ pucchati, gomantaṃ gāvaṃ bhikkhate, rukkhamavacināti phalāni, sissaṃ dhammaṃ brūte, sissaṃ dhammamanusāsatīti. Evaṃ anicchitepi ahiṃ laṅghayati, visaṃ bhakkheti. Yaṃnevicchitaṃ nāpi anicchitaṃ, tatthāpi dutiyā siddhā. Gāmaṃ gacchanto rukkhamūlamupasappati.

Pathaviṃ adhisessati, gāmamadhitiṭṭhati, rukkhamajjhāsatetiadhisīṭhāsānaṃpayoge-dhikaraṇe kammavacanicchā, vatticchāto hi kārakāni honti. Taṃ yathā-valāhakā vijjotate, valāhakassa vijjotate, valāhako vijjotate, valāhake vijjotate, valāhakena vijjotateti. Evamabhinivisassa vā dhammamabhinivisate dhamme vā.

Tathā upanvajjhāvasassābhojana nivuttivacanassa gāmamupavasati, ga, mamanuvasati, pabbatamadhivasati, gharamāvasati. Abhojananivutti vacanassāti kiṃ? Gāme upavasati, bhojananivuttiṃ karotīti attho. Tappānācārepi kammattāva dutiyā siyā nadimpivati, gāmaṃ carati, evaṃ ‘sace maṃ ālapissatī’tiādīsupi. Vihitāva patidhayoge dutiyā – ‘paṭibhantu taṃ cunda bojjhaṅgā’ti. Taṃ pati bojjhaṅgā bhāsantūti attho, yadātu dhātunāyutto pati, tadā tenā-yogā sambandhe chaṭṭhīva ‘tassa nappaṭibhātī’ti. Akkhe dibbati, akkhehi dibbati, akkhesu dibbatīti kammakaraṇādhikaraṇavacanicchā.

3. Kāladdhānamaccantasaṃyoge.

Kiriyā, guṇa, dabbehi sākallena kāladdhānaṃ sambandho accantasaṃyogo. Tasmiṃ viññāyamāne kālasaddehi addhaaddehi ca dutiyā hoti. Māsamadhīte, māsaṃ kalyāṇi, māsaṃ guḷadhānā, kosamadhīte, kosaṃ kuṭilā nadī, kosaṃ pabbato. Acantasaṃyogeti kiṃ? Māsassa dvīhamadhīte, kosassekadese pabbato.

Pubbaṇhasamayaṃ nivāsetvā, ekaṃ samayaṃ bhagavā, imaṃ rattiṃ cattāro mahārājāti evamādīsu kālavācī hi accantasaṃyogattāva dutiyā siddhā. Vibhattivipallāsenapi vā bahulaṃvidhānā.

Phalappattiyaṃ kiriyāparisamattyapavaggo, tasmiṃ viññāyamāne kāladdhānaṃ kiriyāyāccantasaṃyoge tatiyābhimatā, sāpi karaṇattāva siddhā ‘māsenānuvāko-dhīto, kosenānuvāko-dhīto’ti. Anapavaggetu asādhakatamattākaraṇattābhāve dutiyāva ‘māsamadhīto-nuvāko, na cāne na gahito’ti.

Kārakamajjhe ye kāladdhānavācino, tato sattamīpañcamiyo abhimatā ‘ajja bhutvā devadatto dvihe bhuñjissati, dvīhā bhuñjissati, atraṭṭho-yamissāso kose lakkhaṃ vijjhati, kosā lakkhaṃ vijjhatī’ti, tāpīha sakasakakārakavacanicchāyeva siddhā.

4. Gati bodhāhāra saddatthākammaka bhajjādīnaṃ payojje.

Gamanatthānaṃ bodhatthānaṃ āhāratthānaṃ saddatthānamakammakānaṃ bhajjādīnañca payojje kattari dutiyā hoti. Sāmatthiyā ca payojakabyāpārena kammatāvassa hotīti patīyate. Gamayati māṇavakaṃ gāmaṃ, yāpayati māṇavakaṃ gāmaṃ, bodhayati māṇavakaṃ dhammaṃ, vedayati māṇavakaṃ dhammaṃ, bhojayati māṇa-vakaṃ modakaṃ, āsayati māṇavakaṃ modakaṃ, ajjhāpayati māṇavakaṃ vedaṃ, pāṭhayati māṇavakaṃ vedaṃ, āsayati devadattaṃ, sāyayati devadattaṃ, aññaṃ bhajjāpeti, aññaṃ koṭṭāpeti, aññaṃ santharāpeti. Etesamevāti kiṃ? Pāceti odanaṃ devadattena yaññadatto. Payojjeti kiṃ? Gacchati devadatto. Yadā carahi gamayati devadattaṃ yaññadatto, tamaparo payojeti, tadā gamayati devadattaṃ yaññadatteneti bhavitabbaṃ … gamayatissā-gamanatthattā.

5. Harādīnaṃ vā.

Harādīnaṃ payojje kattari dutiyā hoti vā. Hāreti bhāraṃ devadattaṃ devadatteneti vā, ajjhohāreti sattuṃ devadattaṃ devadatteneti vā, kāreti kaṭaṃ devadattaṃ devadatteneti vā dassayate janaṃ rājaṃ janeneti vā, abhivādayate guruṃ devadattaṃ devadatteneti vā.

6. Na khādādīnaṃ.

Khādādīnaṃ payojje kattari dutiyā na hoti. Khādayati devadattena, ādayati devadattena, avha, payati devadattena, saddāyayati devadattena, kandayati devadattena, nāyayati devadattena.

(1) Vahissāniyantuke. Vāhayati bhāraṃ devadattena aniyantuketi kiṃ? Vāha-yati bhāraṃ balībadde.

(2) Bhakkhissāhiṃ sāyaṃ. Bhakkhayati modake devadattena. Ahiṃsāyanti kiṃ? Bhakkhayati balībadde sassaṃ.

7. Jhādīhi yuttā.

Dhīādīhi yuttato dutiyā hoti. Dhiratthu maṃ pūtikāyaṃ, antarā ca rājagahaṃ antarā ca nālandaṃ, samādhānamantarena, mucalindamabhito saramiccādi, chaṭṭhiyāpavādo-yaṃ.

8. Lakkhaṇitthambhūtavicchāsvabhinā.

Lakkhaṇādīsvatthesvabhinā yuttamhā dutiyā mahāti. Rukkhamabhi vijjotate vijju, sādhu devadatto mātaramabhi, rukkhaṃ rukkhamabhitiṭṭhati.

9. Patiparīhi bhāge ca.

Patiparīhi yuttamhā lakkhaṇādīsu bhāge catthe dutiyā hoti. Rukkhaṃ pati vijjotate vijju, sādhu devadatto mātaraṃ pati, rukkhaṃ rukkhaṃ pati tiṭṭhati, yadettha maṃ pati siyā. Rukkhaṃ pari vijjotate vijju, sādhu devadatto mātaraṃ pari, rukkhaṃ rukkhaṃ pari tiṭṭhati, yadettha maṃ pari siyā.

10. Anunā.

Lakkhaṇādīsvatthesvanunā yuttamhā dutiyā hoti. Rukkhamanu vijjotate vijju, saccakiriyamanu vuṭṭhi pāvassi, hetu ca lakkhaṇaṃ bhavati, sādhu devadatto mātaramanu, rukkhaṃ rukkhamanu tiṭṭhati, yadettha maṃ anu siyā.

11. Sahatthe.

Sahatthe-nunā yuttamhā dutiyā hoti. Pabbatamanu senā tiṭṭhati.

12. Hīne.

Hīnatthe-nunā yuttamhā dutiyā hoti. Anu sāriputtaṃ paññavanto.

13. Upena.

Hīnatthe upena yuttamhā dutiyā hoti. Upa sāriputtaṃ paññavantho.

14. Sattamyādhikye.

Ādhikyatthe upena yuttamhā sattamī hoti. Upa khāriyaṃ doṇo.

15. Sāmitte-dhinā.

Sāmibhāvatthe-dhinā yuttamhā sattamī hoti. Adhi brahmadatte pañcālā, adhi pañcālesu brahmadatto.

16. Kattukareṇesu tatiyā.

Kattari karaṇe ca kārake tatiyā hoti. Purisena kataṃ, asinā chindati. Pakatiyā-bhirūpo, gotthena gotamo, sumedho nāma nāmena, jātiyā sattavassikoti bhūdhātussa sambhavā karaṇe eva tatiyā. Evaṃ samena dhāvati visamena dhāvati, dvidoṇena dhaññaṃ kiṇāti, pañcakena pasavo kiṇātīti.

17. Sahatthena.

Sahatthena yoge tatiyā siyā. Puttena saha gato, puttena saddhiṃ āgato, tatiyāpi chaṭṭhīva appadhāne eva bhavati.

18. Lakkhaṇe.

Lakkhaṇe vattamānato tatiyā siyā. Tidaṇḍakena paribbājakamaddakkhī, akkhinā kāṇo, tena hi aṅgena aṅgino vikāro lakkhīyate.

19. Hetumhi.

Takkiriyā yogge tatiyā siyā. Annena vasati, vijjāya yaso.

20. Pañcamīṇe vā.

Iṇe hetumhi pañcamī hoti vā. Satasmā baddho, satena vā.

21. Guṇe.

Paraṅgabhūte hetumhi pañcamī hoti vā. Jaḷattā baddho jaḷattena vā, paññāya mutto, hutvā abhāvatoaniccā, saṅkhāranirodhā viññāṇanirodho.

22. Chaṭṭhī hetvatthehi.

Hetvatthavācīhi yoge hetumhi chaṭṭhī siyā. Udarassa hetu, udarassa kāraṇā.

23. Sabbādito sabbā.

Hetvatthehi yoge sabbādīhi sabbā vibhattiyo honti. Ko hetu, kaṃ hetuṃ, kena hetunā, kassa hetussa, kasmā hetusmā, kassa hetussa, kasmiṃ hetusmiṃ, kiṃ kāraṇaṃ, kena kāraṇena, kiṃ nimittaṃ, kena nimittena, kiṃ payojanaṃ, kena payojanena iccevamādi. Hetvatthehītveva? Kena kataṃ.

24. Catutthī sampadāne.

Yassa sammā padīyate tasmiṃ catutthī siyā. Saṅghassa dadāti. Ādhāravivakkhāyaṃ sattamīpi siyā saṅghe dehi.

25. Tādatthye.

Tasse-daṃ tadatthaṃ, tadatthabhāve jotanīye nāmasmā catutthī siyā. Sītassa paṭighātāya, atthāya hitāya (sukhāya) devamanussānaṃ, nālaṃ dārabharaṇāya, yūpāya dāru, pākāya vajatītvevamādi.

Kassa sāduṃ na ruccabhi, mā-yasmantānampi saṅghabhedo ruccittha, khamati saṅghassa, bhattamassa nacchādesīti chaṭṭhī sambandhavacanicchāyaṃ, na cevaṃ virodho siyā sadisarūpattā, evaṃvidhesu ca sambandhassa saddikānumatattā , kassa vā tvaṃ dhammaṃ rocesīti atthamatte paṭhamā.

Evamaññāpi vidhaññayyā, paratopi yathāgamaṃ.

Rañño sataṃ dhāreti, rañño chattaṃ dhāretīti sambandhe chaṭṭhī, evaṃ rañño silāghate, rañño hanute, rañño upatiṭṭhate, rañño sapate, devāpi tassa pihayanti tādino, tassa kujjha mahāvīra, yadihaṃ tassa pakuppeyyaṃ, duhayati disānaṃ megho, yo mittānaṃ na dūbhati, yo appaduṭṭhassa narassa dussati, kyāhaṃ ayyānaṃ aparajjhāmi, issayanti samaṇānaṃ titthiyā, dhammena nayamānānaṃ kā usūyā rañño bhāgyamārajjhati, rañño bhāgyamikkhate, tena yācito ayācito vā tassa gāvo paṭisuṇāti, gāvo āsuṇāti, bhagavato paccassosuṃ, hotu patigiṇāti, hotvanugiṇāti, ārocayāmi vo pativedayāmi vo, dhammaṃ te desessāmi, yathā vo bhagavā byākareyya, alaṃ te idha vāsena, kiṃ te jaṭāhi dummedha, arahati mallo mallassāti.

Jīvitaṃ tiṇāyapi na maññamānoti tādatthya catutthī, tiṇena yo attho tadatthāyapīti attho, ‘‘yo ca sītañca uṇhañca, tiṇā bhiyyo na maññati’’ tiṇamiva jīvitaṃ maññamānoti savisayāva vibhattiyo. Saggāya gacchatīti tādatthye catutthī, yo hi saggaṃ gacchati tadatthaṃ tassa gamananti, kammavacanicchāyantu dutiyāva saggaṃ gacchatīti.

Āyu bhoto hotu, ciraṃ jīvitaṃ, bhaddaṃ kalyāṇaṃ atthaṃ payojanaṃ, kusalaṃ anāmayaṃ, hitaṃ pathyaṃ sukhaṃ sātaṃ bhoto hotu, sādhu sammuti metassa, puttassāvikareyya guyhamatthaṃ, tassa me sakko pāturahosi, tassa pahiṇeyya, bhikkhūnaṃ dutaṃ pāhesi, kappati samaṇānaṃ āyogo, ekassa dvinnaṃ tiṇṇaṃ vā pahoti, upamaṃ te karissāmi, añjaliṃ te paggaṇhāmi, tassa phāsu, lokassattho, namo te purisājañña, sotthi tassa, alaṃ mallo mallassa, samattho mallo mallassa, tassa hitaṃ, tassa sukhaṃ, svāgataṃ te mahārājāti sabbattha chaṭṭhī sambandhe, evaṃvidhamaññampeva viññeyyaṃ yathāgamaṃ.

26. Pañcamyavadhismā.

Padatthāvadhismā pañcamīvibhatti hoti. Gāmasmā āgacchatu, evaṃ corasmā bhāyati, corasmā uttasati, orasmā tāyati, corasmā rakkhatīti, sace bhāyatha dukkhassa, pamāde bhayadassivā, tasanti daṇḍassāti chaṭṭhī sattamiyopi honteva sambandhādhāravacanicchāyaṃ.

Ajjhenā parājeti, paṭipakkhe parājetīti savisayāva vibhattiyo. Sace kevaṭṭassa parajjissāmīti chaṭṭhīpi hoti sambandhavacanicchāyaṃ. Yavehi gāvo vāreti, pāpā cittaṃ nivāraye, kāke rakkhati taṇḍulāti savisayeva pañcamī. Cittaṃ rakkhetha medhāvīti dutiyāva dissati kammatthe. Upajjhāyā antaradhāyati , upajjhāyā adhite, kāmato jāyate sokoti savisaye pañcamī.

Tattheva-ntaradhāyi su, naṭassa suṇoti, padumaṃ tattha jāyethāti sattamīchaṭṭhiyopi honteva savisaye. Himavantā pabhavati gaṅgā, pāṇātipātā viramassu khippaṃ, añño devadattā, bhinno devadattāti savisayeva pañcamī. Evaṃ ārā so āsavakkhayā, itaro devadattā, uddhaṃ pādatalā adho kesamatthakā, pubbo gāmā, pubbeva sambodhā, tato paraṃ, tato aparena samayena, tatuttarinti. Sambandhavacanicchāyaṃ chaṭṭhīpi purato gāmassa, dakkhiṇato gāmassa, upari pabbatassa, heṭṭhā pāsādassāti. Pāsādamāruyha pekkhati pāsādā pekkhati, āsane upavisitvā pekkhati āsanā pekkhatīti avadhivacanicchāyaṃ pañcamī.

Pucchānākhyānesu kuto bhavaṃ? Pātaṭaliputtasmāti. Tathā desakālamānepi pāṭaliputtasmā rājagahaṃ satta yojanāni, sattasu yojanesūti vā. Evaṃ ito tiṇṇaṃ māsāna-maccayenāti, kicchāladdhanti guṇe pañcamī. Kicchena me adhigatanti hetumhi karaṇe vā tatiyā. Evaṃ thokā mutto, thokena muttoti. Thokaṃ calatīti kiriyāvisesane kammani dutiyā.

Dūranti katthayogepi savisayeva pañcamīchaṭṭhiyo siyuṃ, dūraṃ gāmasmā, antikaṃ gāmasmā, dūraṃ gāmassa, antikaṃ gāmassāti, dūranti katthehi tu sabbāva savisaye siyuṃ bādhakābhāvā dūro gāmo, antiko gāmotvevamādi.

Keci panāhu ‘asattavacanahetehi pāṭipadikatthe dutiyātatiyāpañcamīsattamiyo, sattavacanehi tu sabbāva savisaye’ti, te panaññeheva paṭikkhittā. Dūraṃ maggo, antikaṃ maggoti kiriyāvisesanaṃ… bhūdhātussa gammamānattā. Visuddho lobhanīyehi dhammehi, parimutto so dukkhasmā vivicceva kāmehi, gambhīrato ca puthulato ca yojanaṃ, āyāmena yojanaṃ, tato pabhuti, yato sarāmi attānanti savisayeva vibhattiyo.

27. Apaparīhi vajjane.

Vajjane vattamānehi apaparīhi yoge pañcamī hoti. Apa sālāya āyanti vāṇijā, pari sālāya āyanti vāṇijā, sālaṃ vajjetvāti attho. Vajjaneti kiṃ? Rukkhaṃ parivijjotate vijju. Āpāṭaliputtasmā vassi devoti mariyādā-bhividhīsvavadhi visayeva pañcamī, vinā pāṭaliputtena saha veti viseso, evaṃ yāva pāṭaliputtasmā vassi devoti.

28. Paṭinidhipaṭidānesu patinā.

Paṭinidhimhi paṭidāne ca vattamānena patinā yoge nāmasmā pañcamī vibhatti hoti. Buddhasmā pati sāriputto, ghatamassa tesasmā pati dadāti, paṭinidhipaṭidānesūti kiṃ? Rukkhaṃ pati vijjotate.

29. Rite dutiyā ca.

Ritesaddena yoge nāmasmā dutiyā hoti pañcamī ca. Rite saddhammaṃ, rite saddhammā.

30. Vinā-ññatra tatiyā ca.

Vinā-ññatrasaddehi yoge nāmasmā tatiyā ca hoti dutiyā pañcamiyo ca. Vinā vātena, vinā vātaṃ, vinā vātasmā, aññatra ekena piṇḍapātanīhārakena, aññatra dhammaṃ, aññatra dhammā.

31. Puthanānāhi.

Etehi yoge tatiyā hoti pañcamī ca. Puthageva janena, puthageva janasmā, janena nānā, janasmā nānā.

32. Sattamyādhāre.

Kiriyādhāra bhūta kattu kammānaṃ dhāraṇena yo kiriyāyādhāro tasmiṃ kārake nāmasmā sattamī hoti. Kaṭe nisīdati (devadatto), thāliyaṃ odanaṃ pacati, ākāse sakunā, bhilesu telaṃ, gaṅgāyaṃ vajo.

33. Nimitte.

Nimittatthe sattamī hoti. Ajinamhi haññate dīpi, musāvāde pācitthiyaṃ.

34. Yabbhāvobhāvalakkhaṇaṃ.

Yassa bhāvo bhāvantarassa lakkhaṇaṃ bhavati, tato sattamī hoti. Gāvīsu duyhamānāsu gato, duddhāsu āgato. Bhāvoti kiṃ? Yo jaṭāhi so bhuñjati. Bhāvalakkhaṇanti kiṃ? Yo bhuñjati so devadatto, ‘‘akāle vassati tassa, tāle tassa na vassatī’’ti visayasattamī.

35. Chaṭṭhī cānādare.

Yassa bhāvo bhāvantarassa lakkhaṇaṃ bhavati, tato chaṭṭhī bhavati sattamī ca anādare gamyamāne. ‘‘Ākoṭayanto so neti, sivirājassa pekkhato’’, ‘‘maccu gacchati ādāya, pekkhamāne mahājane’’.

Gunnaṃ sāmīti sambandhe chaṭṭhī, gosu sāmīti visayasattamī, evaṃ gunnamissaro, gosvissaro, gunnaṃ adhipati, gosu adhipati, gunnaṃ dāyādo, gosu dāhādo, dunnaṃ sakkhi, gosu sakkhi, gunnaṃ patibhū, gosu patibhū, gunnaṃ pasūto, gosu pasūto, kusalā naccagītassa, kusalā naccagīte, āyutto kaṭakaraṇassa, āyutto kaṭakaraṇeti.

Tathādhāravacanicchāyaṃ sattamī, bhikkhūsu abhivādenti, muddhani dhumbitvā, bāhāsu gahetvā, hatthesu piṇḍāya caranti, pathesu gacchanti, kadalīsu gaje rakkhantīti. Ñāṇasmiṃ pasannoti visayasattamī, ñāṇena pasannoti karaṇe tatiyā, evaṃ ñāṇasmiṃ ussukko ñāṇena ussukkoti.

36. Yato niddhāraṇaṃ.

Jātiguṇakiriyāhi samudāyatekadesassa puthakkaraṇaṃ niddhāraṇaṃ. Yato taṃ karīyati, tato chaṭṭhīsattamiyo honti. Sālayo sūkadhaññānaṃ pathyatamā, sālayo sūkadhaññesu pathyatamā, kaṇhā gāvīnaṃ sampannakhīratamā, kaṇhā gāvīsu sampannakhīratamā, gacchataṃ dhāvanto sīghatamo, gacchantesu dhāvanto sīghatamo. Sīlameva sutā seyyoti avadhimhiyeva pañcamī.

37. Paṭhamātthamatte.

Nāmassābhidheyyamatte paṭhamāvibhatti hoti. Rukkho. Itthi pumā napuṃsakanti liṅgampi saddatthova, tathā doṇo khārī āḷhakanti parimāṇampi saddatthova, eko dve bahavoti saṅkhyāpi saddatthova.

38. Āmantaṇe.

Sato saddenābhimukhīkaraṇamāmantaṇaṃ. Tasmiṃ visaye paṭhamā vibhatti hoti. Bhopurisa, bhokkatthi, bho napuṃsaka.

39. Chaṭṭhī sambandhe.

Kiriyākārakasañjāto assedambhāvahetuko sambandho nāma. Tasmiṃ chaṭṭhī vibhatti hoti. Rañño puriso, sarati rajjassāti sambandhe chaṭṭhī, rajjasambandhiniṃ satiṃ karotīti attho, kammavacanicchārantu dutiyāva sarati rajjaṃ. Tathā rajakassa vatthaṃ dadāti, paharato piṭṭhiṃ dadāti, bālo pūrati pāpassa, amacce tāta jānāhi, dhīre atthassa kovide, divasassa tikkhattuṃ, sakiṃ pakkhassa, pūraṃ hiraññasuvaṇṇassa kumbhantvevamādi.

Kitakappayoge kaktukammesu bahulaṃ sambandhavacanicchāyaṃ chaṭṭhī, sādhu sammato bahujanassa, suppaṭividdhā buddhānaṃ dhammadhātu, dhammassa gutto medhāvī, amataṃ tesaṃ paribhuttaṃ, tassa bhavanti vattāro, avisaṃvādako lokassa, alajjīnaṃ nissāya, catunnaṃ mahābhūtānaṃ upādāya pasādotvevamādi.

Kattukammavacanicchāyantu tatiyā dutiyāyo ca, sañcatto pitarā ahaṃ, sarasi tvaṃ evarūpiṃ vācaṃ bhāsitā, bhagavantaṃ dassanāyatvevamādi.

40. Tulyatthena vā tatiyā.

Tulyatthena yoge chaṭṭhī hoti tatiyā vā, tulyo pitu, tulyo pitarā, sadiso pitu, sadiso pitarā, iha kathaṃ tatiyā na hoti? Ajjunassa tulā natthi, kesavassupamā na ceti, nete tulyatthā, kiñjarahi tulyānamopammatthā.

41. Ato yonaṃ ṭāṭe.

Akāranthato nāmasmā yonaṃ ṭāṭe honti yathākkamaṃ, ṭakārā sabbadesatthā, buddhā buddhe, atoti kiṃ? Kaññāyo, itthiyo, vadhuyo, idha kasmā na bhavati aggayo. Avidhānasāmatthiyā.

42. Ninaṃ vā.

Akārantato nāmasmā ninaṃ ṭāṭe vā honti yathākkamaṃ. Rūpā, rūpe, rūpāni, atotveva aṭṭhīni.

43. Smāsmiṃnaṃ.

Akārantato nāmasmā smāsminnaṃ ṭāṭe vā honti yathākkamaṃ. Buddhā buddhasmā, buddhe buddhasmiṃ, atotveva aggismā aggismiṃ.

44. Sassāya catutthiyā.

Akārantato parassa sassa catutthiyā āyo hoti vā. Buddhāya buddhassa, bhiyyo tādatthyeyevāyamāyo dissate, kvacidevaññattha, atotveva isissa, catutthiyāti kiṃ? Buddhassa mukhaṃ, attatthanti atthasaddena samāso.

Sabbāditopi smāsmiṃsānaṃ ṭāṭeāyā honteva… niruttikārānumatattā buddhavacane sandassanavato ca, tatrodamudāharaṇaṃ ‘asmā lokā paramhā ca, ubhayā dhaṃsate naro’, ‘tyāhaṃ mante paratthaddho’, ‘yāyeva kho panatthāya āgaccheyyātho tamevatthaṃ sādhukaṃ manasikareyyātho’ti.

45. Ghapatekasmiṃ nādīnaṃ yayā.

Ghapato nādīnamekasmiṃ yayā honi yathākkamaṃ. Kaññāya, rattiyā, itthiyā, dhenuyā, vadhuyā, ekasminti kiṃ? Kaññāhi, rattīhi.

46. Ssā vā tetimāmūhi.

Ghapasaññehi tetimāmūhi nādīnamekasmiṃssā vā hoti, tassā kataṃ, tassā dīyate, tassā nissaṭaṃ, tassā pariggaho, tassā patiṭṭhitaṃ, tāya vā, evaṃ etissā etāya, imissā imāya, amussā amuyā, etehīti kiṃ? Sabbāya, nādīnaṃ tveva? Sā, ghapatotveva? Tāhi amūhi.

47. Naṃmhi nuka dvādīnaṃ sattarasannaṃ.

Dvādīnaṃ sattarasannaṃ saṅkhyānaṃ nuka hoti naṃmhi vibhattamhi, dvinnaṃ catunnaṃ, pañcannaṃ, evaṃ yāva aṭṭhārasannaṃ, ukāro uccāraṇattho, kakāro antāvayavattho, tena naṃmhi na dīgho.

48. Basukatinnaṃ.

Naṃmhi bahuno katissa ca nuka hoti, bahunnaṃ, katinnaṃ.

49. Ṇṇaṃṇṇannaṃ tito jhā.

Jhasaññā tito naṃvacanassa ṇṇaṃṇṇannaṃ hoti, tiṇṇaṃ, tiṇṇannaṃ, jhāti kiṃ tissannaṃ.

50. Ubhinnaṃ.

Ubhā naṃvacanassa innaṃ hoti, ubhinnaṃ.

51. Suña sassa.

Nāmasmā sassa suña hoti, buddhassa, dvisakārapāṭhena siddhe lāghavatthamidaṃ.

52. Ssaṃssāssāyesvitare kaññebhimānami.

Ssamādīsvitarādīnami hoti, itarissaṃ, itarissā, ekissaṃ, ekissā, aññissaṃ, aññissā, etissaṃ, etissā, etissāya, imissaṃ, imissā, imissāya, esviti kiṃ? Itarāya, esanti kiṃ? Sabbassaṃ, sabbassā.

53. Tāya vā.

Ssamādīsu tassā vā i hoti, tissaṃ tassaṃ, tissā tassā, tissāya tassāya, ssaṃssāssāyesvitveva? Tāya.

54. Tetimāto sassa ssāya.

Tāetāimāto sassa ssāyo hoti vā. Tassāya tāya, etissāya etāya, imissāya imāya.

55. Ratyādīhi ṭo smino.

Ratyādīhi smino ṭo hoti vā, ratto rattiyaṃ, ādo ādismiṃ.

56. Suhisubhasso.

Ubhassa suhisvo hoti. Ubhosu, ubhohi.

57. Ltupitādinamā simhi.

Ltuppaccayantānaṃ pitādīnaṃ ca ā hoti simhi. Kattā, pitā. Pitu, mātu, bhāvu, mītu, duhitu, jāmātu, nattu, hotu, potu.

58. Ge a ca.

Ltupitādīnaṃ a hoti ge ā ca, bho katta, bho kattā, bho pita, bho pitā.

59. Ayunaṃ vā dīgho.

A i u iccesaṃ vā dīgho hoti ge pare tiliṅge. Bho purisā, bho purisa, bho aggī, bho aggi, bho bhikkhū, bho bhikkhū.

60. Ghabrahmādite.

Ghato brahmādito ca gasse vā hoti. Bhoti kaññe, bhoti kaññā, bho brahme, bho brahma, bho khatte, bho khatta, bho ise, bho isi, bho sakhe, bho sakha. Sakhi sakhīti itthiyaṃ siddhameva. Ākatigaṇo-yaṃ, evamaññatrāpi.

61. Nammādīhi.

Ammādīhi gasse na hoti. Bhoti ammā, bhoti annā, bhoti ambā.

62. Rasso vā.

Ammādīnaṃ ge rasso hoti vā. Bhoti amma, bhoti ammā.

63. Gho ssaṃ, ssā, ssāyaṃ tiṃsu.

Ssamādīsu gho rasso hoti. Tassaṃ, tassā, tassāya, taṃ, sabhatiṃ, esviti kiṃ? Tāya, sabhāya.

64. Ekavacana yosva-ghonaṃ.

Ekavacane yosu ca ghaokārantavajjitā naṃ nāmānaṃ rasso hoti tiliṅge. Itthiṃ, itthiyā, itthiyo, vadhuṃ vadhuyā, vadhuyo, daṇḍiṃ, daṇḍinā, daṇḍino, sayambhuṃ, sayambhunā, sayambhuvo, agho nanti kiṃ? Kaññāya, kaññāyo, oggahaṇamuttaratthaṃ.

65. Ge vā.

Aghonaṃ ge vā rasso hoti tiliṅge, itthi, itthī, vadhu, vadhū, daṇḍi, daṇḍī, sayambhu, sayambhū. Aghonaṃtveva? Bhoti kaññā, bho go.

66. Sismiṃ nānapuṃsakassa.

Napuṃsakavajjitassa nāmassa sismiṃ rasso na hoti. Itthī, daṇḍī, vadhū, sayambhū. Sisminti kiṃ? Itthiṃ, anapuṃsakassāti kiṃ? Daṇḍi kulaṃ.

67. Gossāgasihinaṃsu gāvagavā.

Gasihinaṃvajjitāsu vibhattīsu gosaddassa gāvagavā honti. (Gāvaṃ, gavaṃ), gāvo, gavo, gāvena, gavena, gāvassa, gavassa, gāvasmā, gavasmā, gāve, gave. Agasihinaṃsūti kiṃ? Bho go, go tiṭṭhati, gohi, gonaṃ.

68. Sumhi vā.

Gossa sumhi gāvagavā honti vā. Gāvesu, gavesu, gosu.

69. Gavaṃ sena.

Gossa se vā gavaṃ hoti saha sena. Gavaṃ, gāvassa, gavassa.

70. Gunnaṃ ca naṃnā.

Naṃvacanena saha gossa gunnaṃ hoti gavaṃca vā. Gunnaṃ, gavaṃ, gonaṃ.

71. Nāssā.

Goto nāssa ā hoti vā. Gāvā, gavā, gāvena, gavena.

72. Gāvumhi.

Aṃvacane gossa gāvha vā hoti. Vāvhaṃ, gāvaṃ, gavaṃ. Gossa goṇādeso na kato… saddantarattā.

73. Yaṃ pīto.

Pasaññīto aṃvacanassa yaṃ vā hoti. Itthiyaṃ, itthiṃ. Pītoti kiṃ? Daṇḍiṃ, rattiṃ.

74. Naṃ jhīto.

Jhasaññīto aṃvacanassa naṃ vā hoti. Daṇḍinaṃ, daṇḍiṃ. Kathaṃ ‘buddhaṃ ādiccabandhuna’nti? Yogavibhāvā. Jhāti kiṃ? Itthiṃ. Īti kiṃ? Aggiṃ.

75. Yonaṃ none pume.

Jhīto yonaṃ none vā honti yathākkamaṃ pulliṅge. Daṇḍīno, daṇḍine, daṇḍī, jhīto tveva? Itthiyo, pumeti kiṃ? Daṇḍīni kulāni.

76. No.

Jhīto yonaṃ no vā hoti pulliṅge. Daṇḍino tiṭṭhanti, daṇḍino passa, daṇḍī vā.

77. Smino ni.

Jhīto smiṃvacanassa ni hoti vā, daṇḍini, daṇḍismiṃ, jhīto tveva? Aggismiṃ.

78. Ambvādīhi.

Ambuādīhi sminoni hoti vā, phalaṃ patati ambuni, pupphaṃ yathā paṃsuni ātape kataṃ, vātveva? Ambumhi, paṃsumhi.

79. Kammādito.

Kammādito smino ni hoti vā. Kammani kamme. Kamma, camma, vesma, bhasma (asma), brahma, atta, ātuma, ghamma, muddha. Kammāditoti kiṃ? Buddhe.

80. Nāsseno.

Kammādito nāvacanassa eno vā hoti. Kammena, kammanā, cammena, cammanā, kammāditotveva? Buddhena.

81. Jhalā sassa no.

Jhalato sassa no vā hoti. Aggino aggissa, daṇḍino daṇḍissa, bhikkhuno bhikkhussa, sayambhuno sayambhussa,

Kathaṃ ‘yo ca sisso mahāmune’ ti? (3) ‘‘Ito kvaci sassa ṭānubandho’’ti brahmādīsu pāṭhā sassa e ṭānubandho.

82. Nā smāssa.

Jhalato smāssa nā hoti vā. Agginā aggismā, daṇḍinā daṇḍismā, bhikkhunā bhikkhusmā, sayambhunā sayambhusmā.

83. Lā yo naṃ vo pume.

Lato yonaṃ vo hoti vā pulliṅge. Bhikkhavo bhikkhū, sayambhuvo sayambhūpumeti kiṃ? Āyūni.

84. Jantvādito no ca.

Jantvādito yonaṃ no hoti vo ca vā pulliṅge. Jantuno, jantavo jantuyo, gotrabhuno, gotrabhuvo gotrabhū. Sahabhuno, sahabhuvo sahabhū.

85. Kūto.

Kūpaccayantato yonaṃ no vā hoti pulliṅge, viduno vidū, viññuno viññū, sabbaññuno sabbaññū.

86. Dhalāpo-musmā.

Amusaddato yonaṃ lopova hoti pulliṅge, amū, pumetveva? Amuyo amūni. Vopavādoyaṃ.

87. Na no sassa.

Amusmā sassa no na hoti, amussa, noti kiṃ? Amuyā.

88. Yolopanisu dīgho.

Yonaṃ lope nisu ca dīgho hoti, aṭṭhī aṭṭhīni, yolopanisūti kiṃ? Rattiyo.

89. Sunaṃhisu.

Esu nāmassa dīgho hoti. Aggīsu, aggīnaṃ, aggīhi.

90. Pañcādīnaṃ cuddasannama.

Pañcādīnaṃ cuddasannaṃ sunaṃhisva hoti. Pañcasu, pañcannaṃ, pañcahi, chasu, channaṃ, chahi, evaṃ yāva aṭṭharasā.

91. Yvādo ntussa.

Yvādīsu ntussa a hoti. Guṇavantā, guṇavantaṃ, guṇavante, guṇavantena iccādi, yvā-doti kiṃ? Guṇavā tiṭṭhati.

92. Ntassa ca ṭa vaṃse.

Aṃsesu ntappaccayassa ṭa hoti vā ntussa ca. Yaṃ yaṃ hi rāja bhajati santaṃvāyadi vā asaṃ, kiccā-nakubbassa kareyya kiccaṃ, himavaṃva pabbataṃ, sujātimantopi ajātimassa. Yogavibhāgenāññatrāpi. Cakkhumā andhitā honti, vaggumudātīriyā pana bhikkhū vaṇṇavā honti.

93. Yosu jhissa pume.

Jhasaññassa issa yosu vā ṭa hoti pulliṅge. Aggayo aggī, jhaggahaṇaṃ kiṃ? Ikārantasamudāyassa ṭa mā siyābhi, rattiyo, iggahaṇaṃ kiṃ? Daṇḍino, pumeti kiṃ? Aṭṭhīni.

94. Vevosu lussa.

Lasaññassa ussa vevosu ṭa hoti. Bhikkhave, bhikkhavo, vevosūti kiṃ? Jantuyo, uggahaṇaṃ kiṃ? Sayambhuvo.

95. Yomhi vā kvaci.

Yomhi kvaci lasaññassa ussa vā ṭa hoti. Hetayo, nandanti taṃ kurayo dassanena, ajjeva taṃ kurayo pāpayatu. Vāti kiṃ? Hetuyo.

96. Pumālapane vevo.

Lasaññato uto yossālapane vevo honti vā pulliṅge. Bhikkhave, bhikkhavo bhikkhū, pumeti kiṃ āyūni, ālapaneti kiṃ? Jantuyo tiṭṭhanti, lutotveva? Dhenuyo, sayambhuvo.

97. Smāhismiṃ naṃ mhābhimhi.

Nāmasmā paresaṃ smāhisminnaṃ mhā bhimhi vā honti yathākkamaṃ. Buddhamhā buddhasmā, buddhebhi buddhehi, buddhamhi buddhasmiṃ, bahulādhikārāapavādavisayepi, dasasahassimhi dhātuyā.

98. Suhisvasse.

Akārantassa suhisve hoti. Buddhesu buddhehi.

99. Sabbādīnaṃ naṃmhīca.

Akārantānaṃ sabbādīnaṃ e hoti naṃmhi suhisu ca. Sabbesaṃ, sabbesu, sabbehi, sabbādīnanti kiṃ? Buddhānaṃ, assetveva? Amūsaṃ. Sabba katara katama ubhaya itara añña aññatara aññatama (4) ‘‘pubbaparā-varadakkhiṇuttarā-dharāni vavatthāyamasaññāyaṃ’’ (pā,1,1,34) ya tya ta eta ima amu kiṃ eka tumha amha.

100. Saṃsānaṃ.

Sabbādito naṃvacanassa saṃsānaṃ honti. Sabbesaṃ, sabbesānaṃ.

101. Ghapā sassa ssā vā.

Sabbādīnaṃ ghapato sassa ssā vā hoti, sabbassā sabbāya, paggahaṇamuttaratthaṃ.

102. Smino ssaṃ.

Sabbādīnaṃ ghapato smino ssaṃ vā hoti, sabbassaṃ sabbāya, amussaṃ amuyā.

103. Yaṃ.

Ghapato smino yaṃ vā hoti, kaññāyaṃ kaññāya, rattiyaṃ rattiyā, vadhuyaṃ vadhuyā, sabbāyaṃ sabbāya, amuyaṃ amuyā.

104. Tiṃ sabhāparisāya.

Sabhāparisāhi smino tiṃ vā hoti, sabhatiṃ sabhāya, parisatiṃ parisāya.

105. Padādīhi si.

Ehi smino si hoti vā, padasi padasmiṃ, bilasi bilasmiṃ.

106. Nāssa sā.

Padādīhi nāssa sā hoti vā, padasā padena, bilasā bilena.

107. Kodhādīhi.

Ehi nāssa sā hoti vā, kodhasā kodhena, atthasā atthena.

108. Atena.

Akārantato parassa nāvacanassa enādeso hoti, buddhena, atoti kiṃ? Agginā.

109.Sisso.

Akārantato nāmasmā sissa o hoti, buddho, atotveva? Aggi.

110. Kvace vā.

Akārantato nāmasmā sissa e hoti vā kvaci, vanappagumbe yathā phussitagge. Apavādavisayepi bahulaṃvīdhānā-sukhe dukkhe . Vāti kiṃ? Vanappagumbo kvacīti kiṃ? Pakkhe sabbattha mā hotu.

111. Aṃ napuṃsake.

Akārantato nāmasmā sissa aṃ hoti napuṃsakaliṅge. Rūpaṃ.

112. Yonaṃ ni.

Akārantato nāmasmā yonaṃ ni hoti napuṃsake. Sabbāni rūpāni, niccavidhāne phalaṃ ekaccādisabbādīnaṃ paṭhamāyaṃ.

113. Jhalā vā.

Jhalato yonaṃ ni hoti vā napuṃsake, aṭṭhīni aṭṭhī, āyūni āyū.

114. Lopo.

Jhalato yonaṃ lopo hoti, aṭṭhī, āyū, aggī, bhikkhū, jhalātveva? Aggayo. Pageva kasmā na hoti? Antaraṅgattā akārassa.

115. Jantuhetvīghapehi vā.

Jantuhetūhi īkārantehi ghapa saññehi ca paresaṃ yonaṃ vā lopo hoti, jantū jantuyo, hetū hetuyo, daṇḍī daṇḍiyo, kaññā kaññāyo, rattī rattiyo, itthī itthiyo, dhenū dhenuyo, vadhū vadhuyo.

116. Ye passivaṇṇassa.

Pasaññassa ivaṇṇassa lopo hoti vā yakāre, ratyo ratyā, ratyaṃ, pokkharañño, pokkharaññā, pokkharaññaṃ, vā tveva? Rattiyo, passāti kiṃ? Daṇḍiyo, ivaṇṇassāti kiṃ? Dhenuyo vadhuyo. Kathaṃ ‘anuññāto ahaṃ matyā’ti? ‘Ye passā’ti yogavibhāgā.

117. Gasīnaṃ.

Nāmasmā gasīnaṃ lopo hoti vijjhantarābhāve, bho purisa, ayaṃ, daṇḍī.

118. Asaṅkhyehi sabbāsaṃ.

Avijjamānasaṅkhyehi parāsaṃ sabbāsaṃ vibhattīnaṃ lopo hoti, ca vā eva evaṃ, etasmāyeva liṅgā asaṅkhyehi syādyuppatti anumīyate.

119. Ekatthatāyaṃ.

Ekatthībhāve sabbāsaṃ vibhattīnaṃ lopo hoti bahulaṃ, puttīyati, rājapuriso, vāsiṭṭho, kvaci na hoti bahulaṃ vidhānā-parantapo, bhagandaro, parassapadaṃ, attanopadaṃ, gavampati, devānaṃpiyatisso, antevāsī, janesuto mamattaṃ māmako.

120. Pubbasmāmādito.

Amādekatthā pubbaṃ yadekatthaṃ tato parāsaṃ sabbāsaṃ vibhattīnaṃ lopo hoti. Adhitthi. Idha na hoti bahulaṃ

Vidhānā yathāpatthīyā, yathāparisāya, pubbasmāti kiṃ? Gāmagato.

121. Nātoma pañcamiyā.

Amādekatthā pubbaṃ yadekatthamakārantaṃ, tato parāsaṃ sabbāsaṃ vibhattīnaṃ lopo na hoti, antu, bhavatyapañcamyā, upakumbhaṃ, apañcamiyāti kiṃ? Upakumbhā ānaya.

122. Vā tatiyāsattaminaṃ.

Amādekatthā pubbaṃ yadekatthamakārantaṃ, tato parāsaṃ tatiyāsatthamīnaṃ vā aṃ hoti, upakumbhena kataṃ, upakumbhaṃ kataṃ, upakumte nidhehi, upakumbhaṃ nidhehi.

123. Rājasī nāmhi.

Nāmhi rājassi vā hoti, sabbadattena rājinā, vātveva? Raññā.

124. Sunaṃhisū.

Rājassa ū hoti vā sunaṃhisu, rājūsu rājesu, rājūnaṃ raññaṃ, rājūhi rājehi.

125. Imassāditthiyaṃṭe.

Imasaddassānitthiyaṃ ṭe hoti vā sunaṃhisu, esu imesu, esaṃ imesaṃ, esi imehi, anitthiyanti kiṃ? Imāsu, imāsaṃ, imāhi.

126. Nāmha nimi.

Imasaddassānitthiyaṃ nāmhi anaimiiccādesā honti, anena imīnā, anitthiyaṃtveva? Imāya.

127. Simha napuṃsakassāyaṃ.

Imasaddassānapuṃsakassa ayaṃ hoti simhi, ayaṃ puriso, ayaṃ itthī, anapuṃsakassāti kiṃ? Imaṃ.

128. Tyatetānaṃ tassa so.

Tyatetānamanapuṃsakānaṃ tassa so hoti simhi, syo puriso, syā itthī, evaṃ so, sā, eso, esā, anapuṃsakassetveva? Tyaṃ, taṃ, etaṃ.

129. Massāmussa.

Anapuṃsakassāmussa makārassa so hoti simhi, asu puriso, asu itthī.

130. Ke vā.

Amussa massa ke vā so hoti, asuko amuko, asukā amukā, asukaṃ amukaṃ, asukāni amukāni.

131. Tatassa no tabbāsu.

Tasaddassa tassa no vā hoti sabbāsu vibhattīsu, ne te nāyo tāyo, naṃ taṃ, nāni tāni iccādi.

132. Ṭa sasmāsmiṃssāyassaṃssāsaṃmhāmhisvi massa ca.

Sādīsvimassa tatassa ca ṭo vā hoti, assa imassa, asmā imasmā, asmiṃ imasmiṃ, assāya imissāya, assaṃ imissaṃ, assā imissā, āsaṃ imāsaṃ, amhā imamhā, amhi imamhi, assa tassa, asmā tasmā, asmiṃ tasmiṃ, assāya tassāya, assaṃ tassaṃ, assā tassā, āsaṃ tāsaṃ, amhā tamhā, amhi tamhi, ssāyādiggahaṇamādesantare mā hotūti.

133. Ṭe sissisismā.

Isismā sissa ṭe vā hoti, ‘yo nvajja vinaye kaṅkhaṃ, atthadhammavidū ise’, vātveva? Isi.

134. Dutiyassa yossa.

Isismā parassa dutiyāyossa ṭe vā hoti, ‘samaṇe brāhmaṇe vande, sampannacaraṇe ise’, vātveva? Isayo passa, dutiyassāti kiṃ? Isayo tiṭṭhanti.

135. Ekaccādīha to.

Akārantehi ekaccādīhi yonaṃ ṭe hoti, ekacce tiṭṭhanti, ekace passa, atoti kiṃ? Ekaccāyo, evaṃ esa sa paṭhama.

136. Na nissa ṭā.

Ekaccādīhi parassa nissa ṭā na hoti, ekaccāni.

137. Sabbādīhī .

Sabbādīhi parassa nissa ṭā na hoti, sabbāni.

138. Yonameṭa.

Akārantehi sabbādīhi yonameṭa hoti, sabbe tiṭṭhanti, sabbe passa, atotveva? Sabbāyo.

139. Nāññaṃ canāmappadhānā.

Nāmabhūtehī appadhānehi ca sabbādīhi yaṃ vuttaṃ, yañcāññaṃ sabbādikāriyaṃ, taṃ na hoti, te sabbā, te piyasabbā, te atisabbā.

140. Tatiyatthayoge.

Tatiyatthena yoge sabbādīhi yaṃ vuttaṃ, yañcāññaṃ sabbādi kāriyaṃ, taṃ na hoti, māsena pubbānaṃ māsapubbānaṃ.

141. Catthasamāse.

Catthasamāsavisaye sabbādīhi yaṃ vuttaṃ, yañcāññaṃ sabbādikāriyaṃ, taṃ na hoti, ikkhiṇuttarapubbānaṃ, samāseti kiṃ? Amusañca tesañca dehi.

142. Veṭa.

Etthasamāsavisadhaya sabbādīhi yadhassaṭa vutto, tassa vā hoti, pugguttare, pubbuttarā.

143. Pubbādīhi chahī.

Etehi pubbādīhi chahi savisaye eṭa vā hoti, pubbe pubbā, pare parā, apare aparā, dakkhiṇe dakkhiṇā, uttare uttarā, adhare adharā, chahitikiṃ? Ye.

144. Manādīhi smiṃsaṃnāsmānaṃ sisoosāsā.

Manādīhi smimādīnaṃ sisoosāsā vā honti yathākkamaṃ, manasi manasmiṃ, manaso manassa, mano manaṃ, manasā manena, manasā manasmā, kathaṃ ‘putto jāto acetaso, hitvā yāti sumedhaso, suddhuttaravāsasā, hemakappanavāsase’ti? Sakattheṇatthā. Manatama tapa teja sira ura vaca oja rajayasa paya (6) ‘‘saravayā-yavāsacetā jalāsayākkhayalohapaṭamanesu’’.

145. Sato saba bhe.

Santhasaddassa saba bhavati bhakāre, sabbhi.

146. Bhavato vā bhonto gayonāse.

Bhavantasaddassa bhontādeso vā hoti gayonāse, bhonta bhavaṃ, bhonto bhavanto, bhotā bhavatā, bhoto bhavato, bho iti āmantaṇe nipāto ‘kuto nu āgacchatha bho tayo janā’, evaṃ bhavantati, bhaddeti saddantharena siddhaṃ, saddhanthaiti dassa dvibhāvena.

147. Sissāggito ni.

Aggismā sissa ni yoti vā, aggini aggi.

148. Ntassaṃ.

Simhi ntappaccayassa aṃ hoti vā, gacchaṃ gacchanto.

149. Bhūto.

Bhūdhātuto ntassa aṃ hoti simhi niccaṃ punabbidhānā, bhavaṃ.

150. Mahantārahantānaṃ ṭā vā.

Simhi mahantārahantānaṃ ntassa ṭā vā hoti, mahā mahaṃ, arahā arahaṃ.

151. Ntussa.

Simhi ntussa ṭā hoti, guṇavā.

152. Aṃṅaṃ napuṃsake.

Ntussa aṃṅaṃ honti simhi napuṃsake, guṇavaṃ kulaṃ, guṇavantaṃ kulaṃ, napuṃsaketiṃ kiṃ? Sīlavā bhikkhu.

153. Himavato vā o.

Himavato simhī ntussa o vā hoti, himavanto himavā.

154. Rājādiyuvāditvā.

Rājādīhiyuvādīhi ca sissa ā hoti, rājā, yuvā. Rāja brahma sakha atta ātuma (7) ‘‘dhammo vāññatthe’’ daḷhadhammā, asma, (8) ‘‘imo bhāve’’ aṇimā, (mahimā, garimā) laghimā, yuva sā suvā maghava puma vattaha.

155. Vāmhānaṅa.

Rājādīnaṃ yuvādīnaṃ ca ānaṅa hoti vā aṃmhi, rājānaṃ rājaṃ, yuvānaṃ yuvaṃ.

156. Yonamāno.

Rājādīhi yuvādīhi ca yonaṃ āno vā hoti, rājāno yuvāno, vā tveva? Rājā rāje, yuvā yuve.

157. Āyono ca sakhā.

Sakhato yona māyo no honti vā āno ca, sakhāyo, sakhino, sakhāno, vā tveva? Sakhā, sakhe.

158. Ṭe smino.

Sakhato smino ṭe hoti, sakhe, niccattho-yamārambho.

159. Nonāsesvi.

Sakhassa i hoti nonāsesu, sakhino, sakhinā, sakhissa.

160. Smānaṃsu vā.

Sakhassa i vā hoti smānaṃsu, sakhismā sakhasmā, sakhīnaṃ sakhānaṃ.

161. Yosvaṃhisu cāraṅa.

Sakhassa āraṅa vā hoti yosvaṃhisu smānaṃsu ca, sakhāro sakhāyo, sakhāresu sakhesu, sakhāraṃ sakhaṃ, sakhārehi sakhehi, sakhārā sakhā, sakhasmā, sakhārānaṃ sakhānaṃ.

162. Lthupitādīnamase.

Ltuppaccayantānaṃ pitādīnaṃ ca āraṅa hotī sato-ññatra, kattāro, pitaro, kattāraṃ, pitaraṃ, kattārā, pitarā, kattari, pitari, aseti kiṃ? Kattuno, pituno.

163. Namhi vā.

Namhi ltupitādīnumānaṅa vā hoti, kattārānaṃ kattūnaṃ, ditarānaṃ pitunnaṃ.

164. Ā.

Namhi ltupitādīnamā vā hotī, kattānaṃ kattūnaṃ, pītānaṃ pitunnaṃ.

165. Salopo.

Ltupitādihi sassa lopo vā hoti, katthu katthuno, sakamantātu sakamandhātuno, pītu pituno.

166. Suhisvāraṅa.

Suhisu ltupitādīnamāraṅa vā hoti, kattāresu kattūsu, pitaresu pitūsu, kattārehi kattūhi, pitarehi pītūhī.

167. Najjāyosmāma.

Yosu nadisaddassa āma vā hoti, najjāyo nadiyo.

168. Ṭi katimhā.

Katimhā dhayānaṃ ṭi hoti, kati tiṭṭhanti, kati passa.

169. Ṭa pañcādīhi cuddasahi.

Pañcādīhi cuddasahi saṃkhyāhi yonaṃ ṭo hoti pañca, pañca, evaṃ yāva aṭṭhārasā. Pañcādīhīti kiṃ? Dve, tayo, cattāro, cuddhasahīti kiṃ? Dve visatiyo.

170. Ubhagohi ṭo.

Ubhagohi yonaṃ ṭo hoti, ubho, ubho, gāvo, gāvo, kathaṃ ‘imekaratthiṃ ubhayo vasāmā’ti? Ṭomhi yakārāgamo.

171. Āraṅa smā.

Āravādesato yonaṃ ṭo hoti, sakhāro, kattāro, pitaro.

172. Ṭoṭe vā.

Āravādesamhā yonaṃ ṭoṭe vā honti yathākkamaṃ, sakhāro, sakhāre sakhāyo, ṭoggahaṇaṃ lāghavatthaṃ.

173. Ṭā nāsmānaṃ.

Āravādesamhā nāsmānaṃ ṭā hoti, kattārā, kattarā. Kūci vā hoti bayulādhikārā, etādisā sakhāramhā.

174. Ṭi smino.

Āravādesamhā smino ṭi hoti, kattari, vitari.

175. Divādito.

Divādīhi nāmehi smino ṭi hoti, divi, bhuvi. Niccaṃ vakārāgamo.

176. Rassāraṅa.

Smimhi āro rasso hoti, kattari, nattari.

177. Pitādīnamanatvādīnaṃ.

Natvādivajjitānaṃ pitādīnamāro rasso hoti sabbāsu vibhattīsu, pitaro, pitaraṃ, anutvādīnanti kiṃ? Nattāro.

178. Yuvādīnaṃ suhisvānaṅa.

Suhisu yuvādīnaṃ ānaṅa hoti, yuvānesu, yuvānehi.

179. Nonānesvā.

Esu yuvādīnamā hoti, yuvāno, yuvānā, yuvāne.

180. Smāsminnaṃ nāne.

Yuvādīhi smāsminnaṃ nāne honti yathākkamaṃ, yuvānā, yuvāne.

181. Yonaṃ none vā.

Yuvādīhi yonaṃ none vā honti yathākkamaṃ, yuvāno, yuvāne, vāti kiṃ? Yuve passa, noggahaṇaṃ lāghavatthaṃ.

182. Ito ññatthe pume.

Aññapadatthe vattamānā ikārantato nāmasmā yonaṃ none vā honti yathākkamaṃ pulliṅge, tomaraṅkusapāṇino, tomaraṅkusapāṇine, vātveva? Tomaraṅkusapāṇayo, aññattheti kiṃ? Pāṇayo.

183. Ne smino kvaci.

Aññapadatthe vatthamānā ikārantato nāmasmā smino ne hoti vā kvaci pulliṅge, kataññumhi ca posamhi, sīlavante ariya vuttine, vātveva? Ariyavuttimhi, pumetveva? Ariyavuttiyā.

184. Pumā.

Pumasaddato smino yaṃ vuttaṃ, taṃ vā hoti, pumāne pume.

185. Nāmhi.

Pumassa nāmhi yaṃ vuttaṃ, taṃ vā hoti, pumānā pumena.

186. Sumhā ca.

Pumassa sumhi yaṃ vuttaṃ, taṃ ā ca vā hoti, pumānesu, pumāsu pumesuṃ.

187. Gassaṃ.

Pumasaddato gassa aṃ vā hoti, bho pumaṃ bho puma, bho ittipumaṃ bho itthipuma.

188. Sāssaṃse cānaṅa.

Sāsaddassa ānaṅa hoti aṃse ge ca, sānaṃ, sānassa, cabhā sāna.

189. Vattahā sanaṃnaṃ nonānaṃ.

Vattahā sanaṃnaṃ nonānaṃ honti yathākkamaṃ, vattahāno, vattahānānaṃ.

190. Brahmassu vā.

Brahmassa u vā hoti sanaṃsu, brahmuno brahmassa, brahmūnaṃ brahmānaṃ.

191. Nāmhi.

Brahmassa u hoti nāmhi, brahmunā.

192. Pumakammathāmaddhānaṃ vā sasmāsu ca.

Pumādinamu hoti vā sasmāsu nāmhi ca, pumuno pumassa, pumunā pumānā, pumunā pumānā, kammuno kammassa, kammunā kammasmā, kammunā kammanā, thāmuno thāmassa, thāmunā thāmasmā, thāmunā thāmena, addhuno addhassa, addhunā addhasmā, addhunā addhanā.

193. Yuvā sassino.

Yuvā sassa vā ino hoti, yuvino yuvassa.

194. No-ttātumā.

Attātumehi sassa no hoti vā, attano attassa, ātumano ātumassa.

195. Suhīsu naka.

Attaātumānaṃ suhisu vā naka hoti, attanesu attesu ātumanesu ātumesu, attanehi attehi ātumanehi ātumehi, kathaṃ ‘verinesu’ti? ‘Naka’ iti yogavibhāgā.

196. Smāssa nā brahmā ca.

Brahmā attaātumehi ca svāssa nā hoti, brahmunā, attanā, ātumanā.

197. Imetānamenānvādese dutiyāyaṃ.

Imaetasaddānaṃ kathitānukathanavisaye dutiyāyamenādeso hoti, imaṃ bhikkhuṃ vinayamajjhāpaya, atho enaṃ dhammamajjhāpaya, ime bhikkhū vinayamajjhāpaya, atho ene dhammamajjhāpaya, evametassa ca yojaniyaṃ.

198. Kissa ko sabbāsu.

Sabbāsu vibhattisu kissa ko hoti, ko, eka, kā, kāyo, kaṃ, kāni, keneccāmi.

199. Ki sasmiṃsu vānitthiyaṃ.

Anitthiyaṃ kissa ki vā hoti sasmiṃsu, kissa kassa, kismiṃ kasmiṃ, anitthiyanti kiṃ? Kassā, kassaṃ.

200. Kimaṃsisu saha napuṃsake.

Aṃsisu saha tehi kiṃsaddassa kiṃ hoti napuṃsake. Kiṃ, kiṃ, napuṃsaketi kiṃ? Ko, kaṃ.

201. Imassidaṃ vā.

Aṃsisu saha teti imassa idaṃ hoti vā napuṃsake, idaṃ imaṃ, idaṃ imaṃ.

202. Amussāduṃ.

Aṃsisu saha tehi amussa aduṃ hoti vā napuṃsake, aduṃ amuṃ, aduṃ amuṃ.

203. Sumhāmussāsmā.

Amhassa asmā hoti vā sumhi, bhattirasmāsu yā tava, vā tveva? Amhesu.

204. Naṃmhi ticatunnamitthiyaṃ tissacatassā.

Naṃmhi ticatunnaṃ tissacatassā honti itthiyaṃ yathākkamaṃ, tissannaṃ catassannaṃ, itthiyanti kiṃ? Tiṇṇaṃ catunnaṃ.

205. Tissocatasso yomhi savibhattīnaṃ.

Vibhattisahitānaṃ ticatunnaṃ yomhi tisso catasso honti itthiyaṃ yathākkamaṃ, tisso catasso.

206. Tīṇicattāri napuṃsake.

Yomhi savibhattīnaṃ ticatunnaṃ yathākkamaṃ tīṇicattāri honti napuṃsake, tīṇi. Cattāri.

207. Pume tayo cattāro.

Yomhi savibhattīnaṃ ticatunnaṃ tayocattāro honti yathākkamaṃ pulliṅge, tayo, cattāro.

208. Caturo vā catussa.

Catusaddassa savibhattissa yomhi caturo vā hoti pulliṅge, caturo janā saṃvidhāya, kathaṃ ‘caturo nimitte nāddassāsi’nti? Liṅgavipallāsā.

209. Mayamasmāmhassa.

Yosvamhassa savibhattissa mayamasmā vā honti yathākkamaṃ, mayaṃ, asmā, amhe.

210. Naṃsesvasmākaṃmamaṃ.

Naṃsesvamussa savibhattissa asmākaṃ mamaṃ honti vā yathākkamaṃ, asmākaṃ, amhākaṃ, mamaṃ mama.

211. Simha-haṃ.

Simhi amhassa savibhattissa ahaṃ hoti, ahaṃ.

212. Tumhassa tuvaṃtvamamhi ca.

Aṃmhi simhi ca tumhassa savibhattissa tuvaṃtvaṃ honti yathākkamaṃ, tuvaṃ, tvaṃ.

213. Tayātayīnaṃ tva vā tassa.

Tumhassa tayātayīnaṃ takārassa tva hoti vā, tvayā tayā, tvayi tayi.

214. Smāmhi tvamhā.

Svāmhi tumhassa savibhattissa tvamhā hoti vā, pattā nissaṃ sayaṃ tvamhā, vā tveva? Tvayā.

215. Ntantūnaṃntoyomhī paṭhame.

Paṭhame yomhi ntantūnaṃ savibhattīnaṃ ntoiccādeso vā hoti, gacchanto, gacchantā, guṇavanto guṇavantā.

216. Taṃ naṃmhi.

Naṃmhi ntantūnaṃ savibhatthīnaṃ taṃ vā hoti, gacchataṃ gacchantānaṃ, guṇavataṃ guṇavantānaṃ.

217. Totātitā sasmāsmiṃnāsu.

Sādīsu ntantūnaṃ savibhattīnaṃ totātitā honti vā yathākkamaṃ, gacchato gacchantassa, guṇavato guṇavantassa, gacchatā gacchantamhā, guṇavatā guṇavanthamhā, gacchati gacchante, guṇavati guṇavante, gacchatā gacchantena, guṇavatā guṇavantena.

218. Ṭaṭāaṃ ge.

Ge pare ntantūnaṃ savibhattīnaṃ ṭaṭāaṃ iccādesā honti, bho gaccha, bho gacchā, bho gacchaṃ, to guṇava, bho guṇavā, bho guṇavaṃ.

219. Yomhi dvinnaṃ duvedve.

Yomhī dvīssa savibhattissa duvedve honti paccekaṃ, duve, dve.

220. Duvinnaṃ naṃmhi vā. Naṃmhi dvissa savibhattissa duvinnaṃ hoti vā, duvinnaṃ, dvinnaṃ.

221. Rājassa raññaṃ. Naṃmhi rājassa savibhattissa raññaṃ hoti vā, raññaṃ rājānaṃ.

222. Nāsmāsu raññā. Nāsmāsu rājassa savibhattissa raññā hoti, raññā kataṃ, raññā nissaṭaṃ.

223. Rañño raññassa rājino se. Se rājassa savibhattissa rañño raññassa rājino honti, rañño, raññassa, rājino.

224. Smimhi raññerājini. Smimhi rājassa savibhattissa raññe rājini honti, raññe, rājini.

225. Samāse vā. Samāsavisaye ete ādesā rājassa vā honti, kāsiraññā kāsirājena, kāsiraññā kāsirājasmā, kāsirañño kāsirājassa, kāsiraññe kāsirāje.

226. Smimhi tumhāmhānaṃ tayimayi. Smimhi tumhaamusaddānaṃ savibhattīnaṃ tayimayi honti yathākkamaṃ, tayi, mayi.

227. Aṃmhi taṃ maṃ tavaṃ mamaṃ.

Aṃmhi tumhaamhasaddānaṃ savibhattīnaṃ taṃ maṃ tavaṃ mamaṃ honti yathākkamaṃ, taṃ, maṃ, tavaṃ, mamaṃ,

228. Nāsmāsu tayāmayā.

Nāsmāsu tumhaamhasaddānaṃ savibhattīnaṃ tayāmayā honti yathākkamaṃ, tayā kataṃ, mayā kataṃ, tayā nissaṭaṃ, mayā nissaṭaṃ.

229. Tava mama tuyhaṃ mayhaṃ se.

Se tumhaamhasaddānaṃ savibhattīnaṃ tava mama tuyhaṃ mayhaṃ honti yathākkamaṃ, tava, tuyhaṃ, mama, mayhaṃ.

230. Ṅaṃṅākaṃ naṃmhi.

Naṃmhi tumhaamhasaddānaṃ savibhattīnaṃ ṅaṃṅākaṃ honti paccekaṃ, tumhaṃ, tumhākaṃ, amhaṃ, amhākaṃ, yathāsaṅkhyamatra na vivacchate.

231. Dutiye yomhi vā.

Tumhaamhasaddānaṃ savibhattīnaṃ paccekaṃ ṅaṃṅākaṃ vā honti yomhi dutiye, tumhaṃ, tumhākaṃ, tumhe, amhaṃ, amhākaṃ, amhe.

232. Apādādo padatekavākye.

Idamadhikataṃ veditabbaṃ. Pajjate-nenatthoti padaṃ-syādyantaṃ tyādyantaṃ ca, padasamūho vākyaṃ.

233. Yonaṃhisvapañcamyā vono.

Apañcamiyā yonaṃhisvapādādo vattamānānaṃ padasmā paresaṃ ekavākye ṭhitānaṃ tumhāmhasaddānaṃ savibhattīnaṃ vono honti vā yathākkamaṃ, tiṭṭhatha vo, tiṭṭhatha tumhe, tiṭṭhāma no, tiṭṭhāma mayaṃ, passati vo, passati tumhe, passati no, passati amhe, dīyate vo, dīyate tumhaṃ, dīyate no, dīyate amhaṃ, dhanaṃ vo, dhanaṃ tumhaṃ, dhanaṃ no dhanaṃ amhaṃ, kataṃ vo, kataṃ tumhehi, kataṃ no, kataṃ amhehi, apañcamyāti kiṃ? Nissaṭaṃ tumhehi, nissaṭaṃ amhehi, apādādotveva? ‘Balañca bhikkhūnamanuppadinnaṃ, tumhehi puññaṃ pasutaṃ anappakaṃ’, padatotveva? Tumhe tiṭṭhatha, ekavākyetveva? Devadatto tiṭṭhati gāme, tumhe tiṭṭhatha nagare, savibhattīnaṃtveva? Arahati dhammo tumhādisānaṃ, arahati dhammo amhādisānaṃ.

234. Teme nāse.

Nāmhi se ca apādādo vattamānānaṃ padasmā paresaṃ ekavākye ṭhitānaṃ tumhāmhasaddānaṃ savibhattīnaṃ teme vā honti yathākkamaṃ, kataṃ te, kataṃ tayā, kataṃ me, kataṃ mayā, dīyate te, dīyate tava dīyate me, dīyate mama, dhanaṃ te, dhanaṃ tava, dhanaṃ me, dhanaṃ mama.

235. Anvādese.

Kathitānukathanavisaye tumhaamha-saddānamādesā niccaṃ bhavanti punabbidhānā, gāmo tumhaṃ pariggaho, atho janapado vo pariggaho.

236. Sapubbā paṭhamantā vā.

Vijjamānapubbasmā paṭhamantā paresaṃ tumhaamhasaddānamādesā vā honti anvādesepi, gāme paṭo tumhākaṃ, atho nagare kambalo vo, atho nagare kambalo tumhākaṃ, sapubbāti kiṃ? Paṭo tumhākaṃ, atho kambalo vo, paṭhamantāti ki? Paṭo nāgare tumhākaṃ, atho kambalo gāme vo.

237. Na ca vā hā hevayoge.

Cādīhi yoge tumhaamhasaddānamādesā na honti, gāmo tava ca pariggaho, mama ca pariggaho, gāmo tava vā pariggaho, mama vā pariggaho, gāmo tava ha pariggaho, mama ha pariggaho, gāmo tavāha pariggaho, mamāha pariggaho, gāmo taveva pariggaho, mameva pariggaho, evaṃ sabbattha udāharitabbaṃ, yogeti kiṃ? Gāmo ca te pariggaho, nagarañca me pariggaho.

238. Dassanatthe nālocane.

Dassanatthesu ālocanavajjitesu payujjamānesu tumhaamhasaddānamādesā na honti, gāmo tumhe uddissāgato, gāmo amhe uddissāgato, anālocaneti kiṃ? Gāmo vo āloceti, gāmo no āloceti.

293. Āmantaṇaṃ pubbamasantaṃva. Āmantaṇaṃ pubbamavijjamānaṃ viya hoti tumhāmhasaddānamādesavisaye, devadatta tava pariggaho, āmantaṇanti kiṃ? Kambalo te pariggaho, pubbamiti kiṃ? ‘Mayetaṃ sabbamakkhātaṃ, tumhākaṃ dvijapuṅgavā , parassa hi avijjamānatte ‘apādādo’ti paṭisedho na siyā. Ivāti kiṃ? Savanaṃ yathā siyā.

240. Na sāmaññavacanamekatthe.

Samānādhikaraṇe parato sāmaññavacanamāmantaṇamasantaṃ viya na hoti, māṇavaka jaṭilaka te pariggaho. Parassāvijjamānattepi pubbarūpamupādāyādeso hoti, sāmaññavacananti kiṃ? Devadatta māṇavaka tava pariggaho, ekattheti kiṃ? Devadatta yaññadatta tumhaṃ pariggaho.

241. Bahūsu vā.

Bahūsu vattamānamāmantaṇaṃ sāmaññavacanamekatthe avijjamānaṃ viya vā na hoti, brāhmaṇā guṇavanto tumhākaṃ pariggaho, brāhmaṇā guṇavanto vo pariggaho.

Iti moggallāne byākaraṇe vuttiyaṃ

Syādikaṇḍo dutiyo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app