2. Niddesavaṇṇanā

1. Ekakaniddesavaṇṇanā

1. Idāni yathāṭhapitaṃ mātikaṃ ādito paṭṭhāya vibhajitvā dassetuṃ – katamo ca puggalo samayavimuttotiādimāha. Tattha idhāti imasmiṃ sattaloke. Ekacco puggaloti eko puggalo. Kālena kālanti ettha bhummavasena attho veditabbo. Ekekasmiṃ kāleti vuttaṃ hoti. Samayena samayanti idaṃ purimasseva vevacanaṃ. Aṭṭha vimokkheti rūpāvacarārūpāvacaraaṭṭhasamāpattiyo. Tāsañhi paccanīkadhammehi vimuccanato vimokkhoti nāmaṃ. Kāyenāti vimokkhasahajātena nāmakāyena. Phusitvā viharatīti paṭilabhitvā iriyati. Katamasmiṃ panesa kāle vimokkhe phusitvā viharatīti? Samāpattiṃ samāpajjitukāmassa hi kālo nāma atthi, akālo nāma atthi. Tattha pātova sarīrapaṭijagganakālo, vattakaraṇakālo ca samāpajjanassa akālo nāma. Sarīraṃ pana paṭijaggitvā vattaṃ katvā vasanaṭṭhānaṃ pavisitvā nisinnassa yāva piṇḍāya gamanakālo nāgacchati, etasmiṃ antare samāpajjanassa kālo nāma.

Piṇḍāya gamanakālaṃ pana sallakkhetvā nikkhantassa cetiyavandanakālo, bhikkhusaṅghaparivutassa vitakkamāḷake ṭhānakālo piṇḍāya gamanakālo gāme caraṇakālo; āsanasālāya yāgupānakālo vattakaraṇakāloti ayampi samāpajjanassa akālo nāma. Āsanasālāya pana vivitte okāse sati yāva bhattakālo nāgacchati, etasmimpi antare samāpajjanassa kālo nāma. Bhattaṃ pana bhuñjanakālo, vihāragamanakālo, pattacīvarapaṭisāmanakālo, divāvattakaraṇakālo, paripucchādānakāloti ayampi samāpajjanassa akālo nāma. Yo akālo, sveva asamayo. Taṃ sabbampi ṭhapetvā avasese kāle kāle, samaye samaye vuttappakāre aṭṭha vimokkhe sahajātanāmakāyena paṭilabhitvā viharanto, ‘‘idhekacco puggalo…pe… viharatī’’ti vuccati.

Apicesa saphassakehi sahajātanāmadhammehi sahajātadhamme phusatiyeva nāma, upacārena appanaṃ phusatiyeva nāma. Purimāya appanāya aparaṃ appanaṃ phusatiyeva. Yena hi saddhiṃ ye dhammā sahajātā, tena te paṭiladdhā nāma honti. Phassenāpi phuṭṭhāyeva nāma honti. Upacārampi appanāya paṭilābhakāraṇameva, tathā purimā appanā aparaappanāya. Tatrāssa evaṃ sahajātehi sahajātānaṃ phusanā veditabbā – paṭhamajjhānañhi vitakkādīhi pañcaṅgikaṃ. Tasmiṃ ṭhapetvā tāni aṅgāni sesā atirekapaṇṇāsadhammā cattāro khandhā nāma honti. Tena nāmakāyena paṭhamajjhānasamāpattivimokkhaṃ phusitvā paṭilabhitvā viharati. Dutiyaṃ jhānaṃ pītisukhacittekaggatāhi tivaṅgikaṃ, tatiyaṃ sukhacittekaggatāhi duvaṅgikaṃ, catutthaṃ upekkhācittekaggatāhi duvaṅgikaṃ, tathā ākāsānañcāyatanaṃ…pe… nevasaññānāsaññāyatanañca. Tattha ṭhapetvā tāni aṅgāni sesā atirekapaṇṇāsadhammā cattāro khandhā nāma honti. Tena nāmakāyena nevasaññānāsaññāyatanasamāpattivimokkhaṃ phusitvā paṭilabhitvā viharati.

Paññāya cassa disvāti vipassanāpaññāya saṅkhāragataṃ, maggapaññāya catusaccadhamme passitvā. Ekacce āsavā parikkhīṇā hontīti upaḍḍhupaḍḍhā paṭhamamaggādivajjhā āsavā parikkhīṇā honti. Ayaṃ vuccati puggalo samayavimuttoti ettha aṭṭhasamāpattilābhī puthujjano tena nāmakāyena phusitvā viharatīti vattuṃ vaṭṭati. Pāḷiyaṃ pana ‘‘ekacce āsavā parikkhīṇā’’ti vuttaṃ. Puthujjanassa ca khīṇā āsavā nāma natthi, tasmā so na gahito. Aṭṭhasamāpattilābhī khīṇāsavopi tena nāmakāyena phusitvā viharatīti vattuṃ vaṭṭati. Tassa pana aparikkhīṇāsavā nāma natthi, tasmā sopi na gahito. Samayavimuttoti pana tiṇṇaṃ sotāpannasakadāgāmianāgāmīnaṃyevetaṃ nāmanti veditabbaṃ.

2. Asamayavimuttaniddese – purimasadisaṃ vuttanayeneva veditabbaṃ. Asamayavimuttoti panettha sukkhavipassakakhīṇāsavassetaṃ nāmaṃ. Sukkhavipassakā pana sotāpannasakadāgāmianāgāmino aṭṭhasamāpattilābhino ca khīṇāsavā puthujjanā ca imasmiṃ duke na labbhanti, dukamuttakapuggalā nāma honti. Tasmā satthā attano buddhasubuddhatāya heṭṭhā gahite ca aggahite ca saṅkaḍḍhitvā saddhiṃ piṭṭhivaṭṭakehi tantiṃ āropento sabbepi ariyapuggalātiādimāha. Tattha ariye vimokkheti kilesehi ārakattā ariyeti saṅkhaṃ gate lokuttaravimokkhe. Idaṃ vuttaṃ hoti – bāhirānañhi aṭṭhannaṃ samāpattīnaṃ samāpajjantassa samayopi atthi asamayopi. Maggavimokkhena vimuccanassa samayo vā asamayo vā natthi. Yassa saddhā balavatī, vipassanā ca āraddhā, tassa gacchantassa tiṭṭhantassa nisīdantassa nipajjantassa khādantassa bhuñjantassa maggaphalapaṭivedho nāma na hotīti natthi. Iti maggavimokkhena vimuccanassa samayo vā asamayo vā natthīti heṭṭhā gahite ca aggahite ca saṅkaḍḍhitvā imaṃ piṭṭhivaṭṭakaṃ tantiṃ āropesi dhammarājā. Samāpattilābhī puthujjano imāyapi tantiyā aggahitova. Bhajāpiyamāno pana samāpattivikkhambhitānaṃ kilesānaṃ vasena samayavimuttabhāvaṃ bhajeyya.

3. Kuppadhammākuppadhammaniddesesu – yassa adhigato samāpattidhammo kuppati nassati, so kuppadhammo. Rūpasahagatānanti rūpanimittasaṅkhātena rūpena sahagatānaṃ. Tena saddhiṃ pavattānaṃ na vinā rūpārammaṇānaṃ catunnaṃ rūpāvacarajjhānānanti attho. Arūpasahagatānanti rūpato aññaṃ, na rūpanti arūpaṃ. Arūpena sahagatānaṃ tena saddhiṃ pavattānaṃ na vinā arūpārammaṇānaṃ catunnaṃ arūpāvacarajjhānānanti attho. Na nikāmalābhīti pañcahākārehi aciṇṇavasitāya icchitākārena aladdhattā na nikāmalābhī. Appaguṇasamāpattikoti attho. Na akicchalābhīti kicchalābhī dukkhalābhī. Yo āgamanamhi kilese vikkhambhento upacāraṃ pāpento appanaṃ pāpento cittamañjūsaṃ labhanto dukkhena kicchena sasaṅkhārena sappayogena kilamanto taṃ sampadaṃ pāpuṇituṃ sakkoti, so na akicchalābhī nāma. Na akasiralābhīti avipulalābhī. Samāpattiṃ appetvā addhānaṃ pharituṃ na sakkoti. Ekaṃ dve cittavāre vattetvā sahasāva vuṭṭhātīti attho.

Yatthicchakanti yasmiṃ okāse samāpattiṃ appetvā nisīdituṃ icchati. Yadicchakanti kasiṇajjhānaṃ vā ānāpānajjhānaṃ vā brahmavihārajjhānaṃ vā asubhajjhānaṃ vāti yaṃ yaṃ samāpattiṃ appetvā nisīdituṃ icchati. Yāvaticchakanti addhānaparicchedena yattakaṃ kālaṃ icchati. Idaṃ vuttaṃ hoti – yattha yattha yaṃ yaṃ samāpattiṃ yattakaṃ addhānaṃ samāpajjitumpi vuṭṭhātumpi icchati, tattha tattha taṃ taṃ samāpattiṃ tattakaṃ addhānaṃ samāpajjitumpi vuṭṭhātumpi na sakkoti. Candaṃ vā sūriyaṃ vā ulloketvā ‘imasmiṃ cande vā sūriye vā ettakaṃ ṭhānaṃ gate vuṭṭhahissāmī’ti paricchinditvā jhānaṃ samāpanno yathāparicchedena vuṭṭhātuṃ na sakkoti, antarāva vuṭṭhāti; samāpattiyā appaguṇatāyāti.

Pamādamāgammāti pamādaṃ paṭicca. Ayaṃ vuccatīti ayaṃ evaṃvidho puggalo kuppadhammoti vuccati. Idaṃ pana aṭṭhasamāpattilābhino puthujjanassa sotāpannassa sakadāgāminoti tiṇṇaṃ puggalānaṃ nāmaṃ. Etesañhi samādhipāribandhakā vipassanāpāribandhakā ca dhammā na suvikkhambhitā, na suvikkhālitā, tena tesaṃ samāpatti nassati parihāyati. Sā ca kho neva sīlabhedena, nāpattivītikkamena. Na garukamokkhadhammo panesa appamattakenapi kiccakaraṇīyena vā vattabhedamattakena vā nassati.

Tatridaṃ vatthu – eko kira thero samāpattiṃ vaḷañjeti. Tasmiṃ piṇḍāya gāmaṃ paviṭṭhe dārakā pariveṇe kīḷitvā pakkamiṃsu. Thero āgantvā ‘pariveṇaṃ sammajjitabba’nti cintetvā asammajjitvā vihāraṃ pavisitvā ‘samāpattiṃ appessāmī’ti nisīdi. So appetuṃ asakkonto, ‘kiṃ nu kho āvaraṇa’nti sīlaṃ āvajjanto appamattakampi vītikkamaṃ adisvā ‘vattabhedo nu kho atthī’ti olokento pariveṇassa asammaṭṭhabhāvaṃ ñatvā sammajjitvā pavisitvā nisīdanto samāpattiṃ appentova nisīdi.

4. Akuppadhammaniddeso vuttapaṭipakkhavaseneva veditabbo. Akuppadhammoti idaṃ pana aṭṭhasamāpattilābhino anāgāmissa ceva khīṇāsavassa cāti dvinnaṃ puggalānaṃ nāmaṃ. Tesañhi samādhipāribandhakā vipassanāpāribandhakā ca dhammā suvikkhambhitā suvikkhālitā; tena tesaṃ bhassasaṅgaṇikārāmādikiccena vā aññena vā yena kenaci attano anurūpena pamādena vītināmentānampi samāpatti na kuppati, na nassati. Sukkhavipassakā pana sotāpannasakadāgāmianāgāmikhīṇāsavā imasmiṃ duke na labbhanti; dukamuttakapuggalā nāma honti. Tasmā satthā attano buddhasubuddhatāya heṭṭhā gahite ca aggahite ca saṅkaḍḍhitvā imasmimpi duke saddhiṃ piṭṭhivaṭṭakehi tantiṃ āropento sabbepi ariyapuggalātiādimāha. Aṭṭhannañhi samāpattīnaṃ kuppanaṃ nassanaṃ bhaveyya, lokuttaradhammassa pana sakiṃ paṭividdhassa kuppanaṃ nassanaṃ nāma natthi, taṃ sandhāyetaṃ vuttaṃ.

5. Parihānadhammāparihānadhammaniddesāpi kuppadhammākuppadhammaniddesavaseneva veditabbā. Kevalañhi idha puggalassa pamādaṃ paṭicca dhammānaṃ parihānampi aparihānampi gahitanti idaṃ pariyāyadesanāmattameva nānaṃ. Sesaṃ sabbattha tādisameva.

7. Cetanābhabbaniddese – cetanābhabboti cetanāya aparihāniṃ āpajjituṃ bhabbo. Sace anusañcetetīti, sace samāpajjati. Samāpattiñhi samāpajjanto anusañceteti nāma. So na parihāyati, itaro parihāyati.

8. Anurakkhaṇābhabbaniddese – anurakkhaṇābhabboti anurakkhaṇāya aparihāniṃ āpajjituṃ bhabbo. Sace anurakkhatīti sace anupakāradhamme pahāya upakāradhamme sevanto samāpajjati. Evañhi paṭipajjanto anurakkhati nāma. So na parihāyati, itaro parihāyati.

Ime dvepi samāpattiṃ ṭhapetuṃ thāvaraṃ kātuṃ paṭibalā. Cetanābhabbato pana anurakkhaṇābhabbova balavataro. Cetanābhabbo hi upakārānupakāre dhamme na jānāti. Ajānanto upakāradhamme nudati nīharati, anupakāradhamme sevati. So te sevanto samāpattito parihāyati . Anurakkhaṇābhabbo upakārānupakāre dhamme jānāti. Jānanto anupakāradhamme nudati nīharati, upakāradhamme sevati. So te sevanto samāpattito na parihāyati.

Yathā hi dve khettapālā eko paṇḍurogena sarogo akkhamo sītādīnaṃ, eko arogo sītādīnaṃ saho. Sarogo heṭṭhākuṭiṃ na otarati, rattārakkhaṃ divārakkhaṃ vijahati. Tassa divā sukamorādayo khettaṃ otaritvā sālisīsaṃ khādanti, rattiṃ migasūkarādayo pavisitvā khalaṃ tacchi taṃ viya chetvā gacchanti. So attano pamattakāraṇā puna bījamattampi na labhati. Itaro rattārakkhaṃ divārakkhaṃ na vijahati. So attano appamattakāraṇā ekakarīsato cattāripi aṭṭhapi sakaṭāni labhati.

Tattha sarogakhettapālo viya cetanābhabbo, arogo viya anurakkhaṇābhabbo daṭṭhabbo. Sarogassa attano pamādena puna bījamattassapi alabhanaṃ viya cetanābhabbassa upakārānupakāre dhamme ajānitvā upakāre pahāya anupakāre sevantassa samāpattiyā parihānaṃ. Itarassa attano appamādena ekakarīsamattato catuaṭṭhasakaṭauddharaṇaṃ viya anurakkhaṇābhabbassa upakārānupakāre dhamme jānitvā anupakāre pahāya upakāre sevantassa samāpattiyā aparihānaṃ veditabbaṃ. Evaṃ cetanābhabbato anurakkhaṇābhabbova samāpattiṃ thāvaraṃ kātuṃ balavataroti veditabbo.

9. Puthujjananiddese – tīṇi saṃyojanānīti diṭṭhisaṃyojanasīlabbataparāmāsasaṃyojanavicikicchāsaṃyojanāni. Etāni hi phalakkhaṇe pahīnāni nāma honti. Ayaṃ pana phalakkhaṇepi na hotīti dasseti. Tesaṃ dhammānanti tesaṃ saṃyojanadhammānaṃ. Maggakkhaṇasmiñhi tesaṃ pahānāya paṭipanno nāma hoti. Ayaṃ pana maggakkhaṇepi na hoti. Ettāvatā vissaṭṭhakammaṭṭhāno thūlabālaputhujjanova idha kathitoti veditabbo.

10. Gotrabhuniddese – yesaṃ dhammānanti yesaṃ gotrabhuñāṇena saddhiṃ uppannānaṃ paropaṇṇāsakusaladhammānaṃ. Ariyadhammassāti lokuttaramaggassa. Avakkanti hotīti okkanti nibbatti pātubhāvo hoti. Ayaṃ vuccatīti ayaṃ nibbānārammaṇena ñāṇena sabbaṃ puthujjanasaṅkhaṃ puthujjanagottaṃ puthujjanamaṇḍalaṃ puthujjanapaññattiṃ atikkamitvā ariyasaṅkhaṃ ariyagottaṃ ariyamaṇḍalaṃ ariyapaññattiṃ okkamanato gotrabhūpuggalo nāma vuccati.

11. Bhayūparataniddese – bhayena uparatoti bhayūparato. Sattapi sekkhā puthujjanā ca bhāyitvā pāpato oramanti pāpaṃ na karonti . Tattha puthujjanā duggatibhayaṃ, vaṭṭabhayaṃ, kilesabhayaṃ, upavādabhayanti cattāri bhayāni bhāyanti. Tesu bhāyitabbaṭṭhena duggatiyeva bhayaṃ duggatibhayaṃ. Sesesupi eseva nayo. Tattha puthujjano ‘sace tvaṃ pāpaṃ karissasi, cattāro apāyā mukhaṃ vivaritvā ṭhitacchātaajagarasadisā, tesu dukkhaṃ anubhavanto kathaṃ bhavissasī’ti duggatibhayaṃ bhāyitvā pāpaṃ na karoti. Anamataggasaṃsāravaṭṭaṃyeva pana vaṭṭabhayaṃ nāma. Sabbampi akusalaṃ kilesabhayaṃ nāma. Garahā pana upavādabhayaṃ nāma. Tānipi bhāyitvā puthujjano pāpaṃ na karoti. Sotāpannasakadāgāmianāgāmino pana tayo sekkhā duggatiṃ atītattā sesāni tīṇi bhayāni bhāyitvā pāpaṃ na karonti. Maggaṭṭhakasekkhā āgamanavasena vā asamucchinnabhayattā vā bhayūparatā nāma honti. Khīṇāsavo imesu catūsu bhayesu ekampi na bhāyati. So hi sabbaso samucchinnabhayo; tasmā abhayūparatoti vuccati. Kiṃ pana so upavādampi na bhāyatīti? Na bhāyati. Upavādaṃ pana rakkhatīti vattuṃ vaṭṭati. Doṇuppalavāpigāme khīṇāsavatthero viya.

12. Abhabbāgamananiddese – sammattaniyāmāgamanassa abhabboti abhabbāgamano. Kammāvaraṇenāti pañcavidhena ānantariyakammena. Kilesāvaraṇenāti niyatamicchādiṭṭhiyā. Vipākāvaraṇenāti ahetukaduhetukapaṭisandhiyā. Assaddhāti buddhadhammasaṅghesu saddhārahitā. Acchandikāti kattukamyatākusalacchandarahitā. Te ṭhapetvā jambudīpaṃ itaradīpattayavāsino veditabbā. Tesu hi manussā acchandikabhāvaṃ paviṭṭhā nāma. Duppaññāti bhavaṅgapaññārahitā. Abhabbāti appaṭiladdhamaggaphalūpanissayā. Niyāmanti magganiyāmaṃ, sammattaniyāmaṃ. Okkamitunti etaṃ kusalesu dhammesu sammattasaṅkhātaṃ niyāmaṃ okkamituṃ pavisituṃ tattha patiṭṭhātuṃ abhabbā.

13. Bhabbāgamananiddeso vuttapaṭipakkhanayena veditabbo. Evamimasmiṃ duke ye ca puggalā pañcānantariyakā, ye ca niyatamicchādiṭṭhikā, yehi ca ahetukaduhetukapaṭisandhi gahitā , ye ca buddhādīnaṃ na saddahanti, yesañca kattukamyatāchando natthi, ye ca aparipuṇṇabhavaṅgapaññā, yesañca maggaphalānaṃ upanissayo natthi, te sabbepi sammattaniyāmaṃ okkamituṃ abhabbā, viparītā bhabbāti vuttā.

14. Niyatāniyataniddese – ānantarikāti āntarikakammasamaṅgino. Micchādiṭṭhikāti niyatamicchādiṭṭhisamaṅgino. Sabbepi hete nirayassa atthāya niyatattā niyatā nāma. Aṭṭha pana ariyapuggalā sammābhāvāya uparūparimaggaphalatthāya ceva anupādāparinibbānatthāya ca niyatattā niyatā nāma. Avasesapuggalā pana anibaddhagatikā. Yathā ākāse khittadaṇḍo pathaviyaṃ patanto ‘aggena vā majjhena vā mūlena vā patissatī’ti na ñāyati; evameva ‘asukagatiyā nāma nibbattissantī’ti niyamābhāvā aniyatā nāmāti veditabbā. Yā pana uttarakurukānaṃ niyatagatikatā vuttā, na sā niyatadhammavasena. Micchattasammattaniyatadhammāyeva hi niyatā nāma. Tesañca vasenāyaṃ puggalaniyamo kathitoti.

15. Paṭipannakaniddese – maggasamaṅginoti maggaṭṭhakapuggalā. Te hi phalatthāya paṭipannattā paṭipannakā nāma. Phalasamaṅginoti phalapaṭilābhasamaṅgitāya phalasamaṅgino. Phalapaṭilābhato paṭṭhāya hi te phalasamāpattiṃ asamāpannāpi phale ṭhitāyeva nāma.

16. Samasīsīniddese – apubbaṃ acarimanti apure apacchā, ekappahārenevāti attho. Pariyādānanti parikkhayo. Ayaṃ vuccatīti ayaṃ puggalo samasīsī nāma vuccati. So panesa tividho hoti – iriyāpathasamasīsī, rogasamasīsī, jīvitasamasīsīti. Tattha yo caṅkamantova vipassanaṃ paṭṭhapetvā arahattaṃ patvā caṅkamantova parinibbāti padumatthero viya; ṭhitakova vipassanaṃ paṭṭhapetvā arahattaṃ patvā ṭhitakova parinibbāti koṭapabbatavihāravāsītissatthero viya; nisinnova vipassanaṃ paṭṭhapetvā arahattaṃ patvā nisinnova parinibbāti, nipannova vipassanaṃ paṭṭhapetvā arahattaṃ patvā nipannova parinibbāti – ayaṃ iriyāpathasamasīsī nāma.

Yo pana ekaṃ rogaṃ patvā antorogeyeva vipassanaṃ paṭṭhapetvā arahattaṃ patvā teneva rogena parinibbāti – ayaṃ rogasamasīsī nāma.

Kataro jīvitasamasīsī nāma? ‘‘Sīsanti terasa sīsāni – palibodhasīsañca taṇhā, vinibandhanasīsañca māno, parāmāsasīsañca diṭṭhi, vikkhepasīsañca uddhaccaṃ, saṃkilesasīsañca avijjā, adhimokkhasīsañca saddhā, paggahasīsañca vīriyaṃ, upaṭṭhānasīsañca sati, avikkhepasīsañca samādhi, dassanasīsañca paññā, pavattasīsañca jīvitindriyaṃ, gocarasīsañca vimokkho, saṅkhārasīsañca nirodho’’ti (paṭi. ma. 1.87). Tattha kilesasīsaṃ avijjaṃ arahattamaggo pariyādiyati. Pavattasīsaṃ jīvitindriyaṃ cuticittaṃ pariyādiyati. Avijjāpariyādāyakaṃ cittaṃ jīvitindriyaṃ pariyādātuṃ na sakkoti. Jīvitindriyapariyādāyakaṃ cittaṃ avijjaṃ pariyādātuṃ na sakkoti. Avijjāpariyādāyakaṃ cittaṃ aññaṃ, jīvitindriyapariyādāyakaṃ cittaṃ aññaṃ. Yassa cetaṃ sīsadvayaṃ samaṃ pariyādānaṃ gacchati, so jīvitasamasīsī nāma.

Kathamidaṃ samaṃ hotīti? Vārasamatāya. Yasmiñhi vāre maggavuṭṭhānaṃ hoti – sotāpattimagge pañca paccavekkhaṇāni, sakadāgāmimagge pañca, anāgāmimagge pañca, arahattamagge cattārīti ekūnavīsatiyā paccavekkhaṇañāṇe patiṭṭhāya bhavaṅgaṃ otaritvā parinibbāyati. Imāya vārasamatāya idaṃ ubhayasīsapariyādānaṃ samaṃ hoti nāma. Tenāyaṃ puggalo jīvitasamasīsīti vuccati. Ayameva ca idha adhippeto.

17. Ṭhitakappīniddese – ṭhito kappoti ṭhitakappo, ṭhitakappo assa atthīti ṭhitakappī. Kappaṃ ṭhapetuṃ samatthoti attho. Uḍḍayhanavelā assāti jhāyanakālo bhaveyya. Neva tāvāti yāva esa maggasamaṅgī puggalo sotāpattiphalaṃ na sacchikaroti, neva tāva kappo jhāyeyya. Jhāyamānopi ajjhāyitvāva tiṭṭheyya. Kappavināso hi nāma mahāvikāro mahāpayogo koṭisatasahassacakkavāḷassa jhāyanavasena mahālokavināso. Ayampi evaṃ mahāvināso tiṭṭheyya vāti vadati. Sāsane pana dharamāne ayaṃ kappavināso nāma natthi. Kappavināse sāsanaṃ natthi. Gatakoṭike hi kāle kappavināso nāma hoti. Evaṃ santepi satthā antarāyābhāvaṃ dīpetuṃ idaṃ kāraṇaṃ āhari – ‘‘idampi bhaveyya, maggasamaṅgino pana phalassa antarāyo na sakkā kātu’’nti. Ayaṃ pana puggalo kappaṃ ṭhapento kittakaṃ kālaṃ ṭhapeyyāti? Yasmiṃ vāre maggavuṭṭhānaṃ hoti, atha bhavaṅgaṃ āvaṭṭentaṃ manodvārāvajjanaṃ uppajjati. Tato tīṇi anulomāni, ekaṃ gotrabhucittaṃ, ekaṃ maggacittaṃ, dve phalacittāni, pañca paccavekkhaṇañāṇānīti ettakaṃ kālaṃ ṭhapeyya. Imaṃ panatthaṃ bāhirāya āgantukūpamāyapi evaṃ dīpayiṃsu. Sace hi sotāpattimaggasamaṅgissa matthakūpari yojanikaṃ ekagghanaselaṃ tivaṭṭāya rajjuyā bandhitvā olambeyya, ekasmiṃ vaṭṭe chinne dvīhi olambeyya, dvīsu chinnesu ekena olambeyyeva, tasmimpi chinne abbhakūṭaṃ viya ākāse tiṭṭheyya, na tveva tassa puggalassa maggānantaraphalassa antarāyaṃ kareyyāti. Ayaṃ pana dīpanā parittā, purimāva mahantā. Na kevalaṃ pana sotāpattimaggaṭṭhova kappaṃ ṭhapeti, itare maggasamaṅginopi ṭhapentiyeva. Tena bhagavā heṭṭhā gahitañca aggahitañca sabbaṃ saṅkaḍḍhitvā saddhiṃ piṭṭhivaṭṭakapuggalehi imaṃ tantiṃ āropesi – ‘‘sabbepi maggasamaṅgino puggalā ṭhitakappino’’ti.

18. Ariyaniddese – kilesehi ārakattā ariyā. Sadevakena lokena araṇīyattā ariyā. Ariyaṭṭho nāma parisuddhaṭṭhoti parisuddhattāpi ariyā. Sesā aparisuddhatāya anariyā.

19. Sekkhaniddese – maggasamaṅgino maggakkhaṇe, phalasamaṅgino ca phalakkhaṇe, adhisīlasikkhādikā tissopi sikkhā sikkhantiyevāti sekkhā. Arahatā pana arahattaphalakkhaṇe tisso sikkhā sikkhitā. Puna tassa sikkhanakiccaṃ natthīti asekkhā. Iti satta ariyā sikkhantīti sekkhā. Khīṇāsavā aññassa santike sīlādīnaṃ sikkhitattā sikkhitaasekkhā nāma. Buddhapaccekabuddhā sayambhūtatāya asikkhitaasekkhā nāma. Sesapuggalā neva sikkhanti na sikkhitāti nevasekkhānāsekkhā.

20. Tevijjaniddese – paṭhamaṃ pubbenivāsadibbacakkhuñāṇāni nibbattetvā pacchā arahattaṃ pattopi, paṭhamaṃ arahattaṃ patvā pacchā pubbenivāsadibbacakkhuñāṇanibbattakopi tevijjoyeva nāma. Suttantakathā pana pariyāyadesanā abhidhammakathā nippariyāyadesanāti imasmiṃ ṭhāne āgamanīyameva dhuraṃ. Tasmā paṭhamaṃ dve vijjā nibbattetvā pacchā arahattaṃ pattova idha adhippeto. Chaḷabhiññepi eseva nayo.

22. Sammāsambuddhaniddese – pubbe ananussutesūti pacchimabhave saccappaṭivedhato pubbe aññassa kassaci santike assutapubbesu. Tato purimapurimesu pana bhavesu sabbaññubodhisattā buddhasāsane pabbajitvā tīṇi piṭakāni uggahetvā gatapaccāgatavattaṃ āruyha kammaṭṭhānaṃ anulomaṃ gotrabhuṃ āhacca ṭhapenti. Tasmā pacchimabhavasmiṃyeva anācariyakabhāvaṃ sandhāyetaṃ vuttaṃ. Tadā hi tathāgato pūritapāramittā aññassa santike sāmaṃ ananussutesu saṅkhatāsaṅkhatadhammesu ‘‘idaṃ dukkhaṃ…pe… ayaṃ dukkhanirodhagāminī paṭipadā’’ti attapaccakkhena ñāṇena cattāri saccāni abhisambujjhati.

Tattha cāti tasmiñca catusaccasambodhisaṅkhāte arahattamagge. Sabbaññutaṃ pāpuṇāti balesu ca vasībhāvanti sabbaññutaññāṇañceva balesu ca ciṇṇavasībhāvaṃ pāpuṇāti. Buddhānañhi sabbaññutaññāṇassa ceva dasabalañāṇassa ca adhigamanato paṭṭhāya aññaṃ kātabbaṃ nāma natthi. Yathā pana ubhatosujātassa khattiyakumārassa abhisekappattito paṭṭhāya ‘idaṃ nāma issariyaṃ anāgata’nti na vattabbaṃ, sabbaṃ āgatameva hoti. Evameva buddhānaṃ arahattamaggassa āgamanato paṭṭhāya ‘ayaṃ nāma guṇo na āgato, na paṭividdho, na paccakkho’ti na vattabbo, sabbepi sabbaññuguṇā āgatā paṭividdhā paccakkhakatāva honti. Ayaṃ vuccatīti ayaṃ evaṃ pāramīpūraṇasiddhānubhāvena ariyamaggena paṭividdhasabbaññuguṇo puggalo sammāsambuddhoti vuccati.

23. Paccekabuddhaniddesepi – pubbe ananussutesūti pade pubbe vuttanayeneva attho veditabbo. Paccekabuddhopi hi pacchimabhave anācariyako attukkaṃsikañāṇeneva paṭividdhasacco sabbaññutaññāṇañceva balesu ca ciṇṇavasībhāvaṃ na pāpuṇāti.

24. Ubhatobhāgavimuttaniddese – aṭṭha vimokkhe kāyena phusitvā viharatīti aṭṭha samāpattiyo sahajātanāmakāyena paṭilabhitvā viharati. Paññāya cassa disvāti vipassanāpaññāya saṅkhāragataṃ, maggapaññāya cattāri saccāni passitvā cattāropi āsavā khīṇā honti. Ayaṃ vuccatīti ayaṃ evarūpo puggalo ubhatobhāgavimutto nāmāti vuccati. Ayañhi dvīhi bhāgehi dve vāre vimuttoti ubhatobhāgavimutto. Tatrāyaṃ theravādo – tipiṭakacūḷanāgatthero tāva āha – ‘‘samāpattiyā vikkhambhanavimokkhena, maggena samucchedavimokkhena vimuttoti ubhatobhāgehi dve vāre vimutto’’ti. Tipiṭakamahādhammarakkhitatthero ‘‘nāmanissitako eso’’ti vatvā –

‘‘Accī yathā vātavegena khittā, (upasīvāti bhagavā;)

Atthaṃ paleti na upeti saṅkhaṃ;

Evaṃ munī nāmakāyā vimutto,

Atthaṃ paleti na upeti saṅkha’’nti. (su. ni. 1080);

Vatvā suttaṃ āharitvā ‘‘nāmakāyato ca rūpakāyato ca suvimuttattā ubhatobhāgavimutto’’ti āha. Tipiṭakacūḷābhayatthero panāha – ‘‘samāpattiyā vikkhambhanavimokkhena ekavāraṃ vimutto maggena samucchedavimokkhena ekavāraṃ vimuttoti ubhatobhāgavimutto’’ti. Ime pana tayopi therā paṇḍitā, ‘tiṇṇampi vāde kāraṇaṃ dissatī’ti tiṇṇampi vādaṃ tantiṃ katvā ṭhapayiṃsu.

Saṅkhepato pana arūpasamāpattiyā rūpakāyato vimutto, maggena nāmakāyato vimuttoti ubhohi bhāgehi vimuttattā ubhatobhāgavimutto. So catunnaṃ arūpasamāpattīnaṃ ekekato vuṭṭhāya saṅkhāre sammasitvā arahattaṃ pattānaṃ catunnaṃ, nirodhā vuṭṭhāya arahattaṃ pattassa anāgāmino ca vasena pañcavidho hoti. Tattha purimā cattāro samāpattisīsaṃ nirodhaṃ na samāpajjantīti pariyāyena ubhatobhāgavimuttā nāma. Aṭṭhasamāpattilābhī anāgāmī taṃ samāpajjitvā tato vuṭṭhāya vipassanaṃ vaḍḍhetvā arahattaṃ pattoti nippariyāyena ubhatobhāgavimuttaseṭṭho nāma. Nanu ca arūpāvacarajjhānampi upekkhācittekaggatāhi duvaṅgikaṃ rūpāvacaracatutthajjhānampi, tasmā tampi padaṭṭhānaṃ katvā arahattaṃ pattena ubhatobhāgavimuttena bhavitabbanti? Na bhavitabbaṃ. Kasmā? Rūpakāyato avimuttattā. Tañhi kilesakāyatova vimuttaṃ, na rūpakāyato; tasmā tato vuṭṭhāya arahattaṃ patto ubhatobhāgavimutto nāma na hoti . Arūpāvacaraṃ pana nāmakāyato ca vimuttaṃ rūpakāyato cāti tadeva pādakaṃ katvā arahattaṃ patto ubhatobhāgavimutto hotīti veditabbo.

25. Paññāvimuttaniddese – paññāya vimuttoti paññāvimutto. So sukkhavipassako catūhi jhānehi vuṭṭhāya arahattaṃ pattā cattāro cāti pañcavidho hoti. Etesu hi ekopi aṭṭhavimokkhalābhī na hoti. Teneva na heva kho aṭṭha vimokkhetiādimāha. Arūpāvacarajjhānesu pana ekasmiṃ sati ubhatobhāgavimuttoyeva nāma hotīti.

26. Kāyasakkhiniddese – ekacce āsavāti heṭṭhimamaggattayavajjhā. Ayaṃ vuccatīti ayaṃ evarūpo puggalo kāyasakkhīti vuccati. So hi phuṭṭhantaṃ sacchikarotīti kāyasakkhī. Jhānaphassaṃ paṭhamaṃ phusati, pacchā nirodhaṃ nibbānaṃ sacchikarotītipi kāyasakkhī. So sotāpattiphalaṭṭhaṃ ādiṃ katvā yāva arahattamaggaṭṭhā chabbidho hoti.

27. Diṭṭhippattaniddese – idaṃ dukkhanti idaṃ dukkhaṃ, ettakaṃ dukkhaṃ, na ito uddhaṃ dukkhaṃ. Dukkhasamudayādīsupi eseva nayo. Yathābhūtaṃ pajānātīti ṭhapetvā taṇhaṃ pañcupādānakkhandhe ‘dukkhasacca’nti yāthāvasarasato pajānāti. Taṇhā pana dukkhaṃ janeti nibbatteti, pabhāveti, tato taṃ dukkhaṃ samudeti; tasmā naṃ ayaṃ ‘dukkhasamudayo’ti yathābhūtaṃ pajānāti. Yasmā pana idaṃ dukkhañca samudayo ca nibbānaṃ patvā nirujjhanti vūpasammanti appavattiṃ gacchanti; tasmā naṃ ‘ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti. Ariyo pana aṭṭhaṅgiko maggo, taṃ dukkhanirodhaṃ gacchati; tena taṃ ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Ettāvatā nānākkhaṇe saccavavatthānaṃ dassitaṃ. Idāni ekakkhaṇe dassetuṃ tathāgatappaveditātiādimāha. Tattha tathāgatappaveditāti mahābodhimaṇḍe nisīdatvā tathāgatena paṭividdhā viditā pākaṭīkatā. Dhammāti catusaccadhammā. Vodiṭṭhā hontīti sudiṭṭhā honti. Vocaritāti sucaritā. Tesu anena paññā suṭṭhu carāpitā hotīti attho. Ayaṃ vuccatīti ayaṃ evarūpo puggalo diṭṭhippattoti vuccati. Ayañhi diṭṭhantaṃ patto. ‘‘Dukkhā saṅkhārā, sukho nirodho’’ti ñāṇaṃ hoti . Diṭṭhaṃ viditaṃ sacchikataṃ passitaṃ paññāyāti diṭṭhappatto. Ayampi kāyasakkhī viya chabbidhova hoti.

28. Saddhāvimuttaniddese – no ca kho yathā diṭṭhippattassāti yathā diṭṭhippattassa āsavā parikkhīṇā, na evaṃ saddhāvimuttassāti attho. Kiṃ pana nesaṃ kilesappahāne nānattaṃ atthīti? Natthi. Atha kasmā saddhāvimutto diṭṭhippattaṃ na pāpuṇātīti? Āgamanīyanānattena. Diṭṭhippato hi āgamanamhi kilese vikkhambhento appadukkhena appakasirena akilamantova vikkhambhetuṃ sakkoti. Saddhāvimutto pana dukkhena kasirena kilamanto hutvā vikkhambhetuṃ sakkoti, tasmā diṭṭhippattaṃ na pāpuṇāti. Apica nesaṃ paññāyapi nānattaṃ atthiyeva. Diṭṭhippattassa hi upari tiṇṇaṃ maggānaṃ vipassanāñāṇaṃ tikkhaṃ sūraṃ pasannaṃ hutvā vahati. Saddhāvimuttassa vipassanāñāṇaṃ no tikkhaṃ sūraṃ pasannaṃ hutvā vahati, tasmāpi so diṭṭhippattaṃ na pāpuṇāti.

Yathā hi dvīsu taruṇesu sippaṃ dassentesu ekassa hatthe tikhiṇo asi, ekassa kuṇṭho. Tikhiṇena asinā kadalī chijjamānā saddaṃ na karoti. Kuṇṭhena asinā chijjamānā ‘kaṭakaṭā’ti saddaṃ karoti. Tattha tikhiṇena asinā saddaṃ akarontiyā eva kadaliyā chedanaṃ viya diṭṭhippattassa tiṇṇaṃ maggānaṃ vipassanāñāṇassa tikhiṇasūravippasannabhāvo. Kuṇṭhena asinā saddaṃ karontiyāpi kadaliyā chedanaṃ viya saddhāvimuttassa tiṇṇaṃ maggānaṃ vipassanāñāṇassa atikhiṇaasūraappasannabhāvo veditabbo. Imaṃ pana nayaṃ ‘no’ti paṭikkhipitvā, āgamanīyanānatteneva saddhāvimutto diṭṭhippattaṃ na pāpuṇātīti sanniṭṭhānaṃ kataṃ.

Āgamaṭṭhakathāsu pana vuttaṃ – ‘‘etesu hi saddhāvimuttassa pubbabhāgamaggakkhaṇe saddahantassa viya okappentassa viya adhimuccantassa viya ca kilesakkhayo hoti. Diṭṭhippattassa pubbabhāgamaggakkhaṇe kilesacchedakañāṇaṃ adandhaṃ tikhiṇaṃ sūraṃ hutvā vahati. Tasmā yathā nāma atikhiṇena asinā kadaliṃ chindantassa chinnaṭṭhānaṃ na maṭṭhaṃ hoti, asi na sīghaṃ vahati, saddo suyyati, balavataro vāyāmo kātabbo hoti ; evarūpā saddhāvimuttassa pubbabhāgamaggabhāvanā. Yathā pana sunisiteneva asinā kadaliṃ chindantassa chinnaṭṭhānaṃ maṭṭhaṃ hoti, asi sīghaṃ vahati, saddo na suyyati, balavavāyāmakiccaṃ na hoti; evarūpā diṭṭhippattassa pubbabhāgamaggabhāvanā veditabbā’’ti. Ayaṃ vuccatīti ayaṃ evarūpo puggalo saddhāvimuttoti vuccati. Ayañhi saddahanto vimuttoti saddhāvimutto. Ayampi kāyasakkhī viya chabbidhova hoti.

29. Dhammānusārīniddese – paṭipannassāti iminā sotāpattimaggaṭṭho dassito. Adhimattanti balavaṃ. Paññaṃ vāhetīti paññāvāhī. Paññā imaṃ puggalaṃ vahatīti paññāvāhītipi vuttaṃ hoti. Paññāpubbaṅgamanti paññaṃ purecārikaṃ katvā. Ayaṃ vuccatīti ayaṃ evarūpo puggalo dhammānusārīti vuccati. So hi paññāsaṅkhātena dhammena sarati anussaratīti dhammānusārī. Sotāpattimaggaṭṭhassevetaṃ nāmaṃ. Phale pana patte diṭṭhippatto nāma hoti.

30. Saddhānusārīniddesepi – saddhaṃ vāhetīti saddhāvāhī. Saddhā imaṃ puggalaṃ vahatīti saddhāvāhītipi vuttameva. Saddhāpubbaṅgamanti saddhaṃ purecārikaṃ katvā. Ayaṃ vuccatīti ayaṃ evarūpo puggalo saddhānusārīti vuccati. So hi saddhāya sarati. Anussaratīti saddhānusārī. Sotāpattimaggaṭṭhassevetaṃ nāmaṃ. Phale pana patte saddhāvimutto nāma hoti. Lokuttaradhammañhi nibbattentānaṃ dve dhurāni nāma, dve abhinivesā nāma, dve sīsāni nāma. Tattha saddhādhuraṃ paññādhuranti – dve dhurāni nāma. Eko pana bhikkhu samathābhinivesena abhinivisati, eko vipassanābhinivesenāti – ime dve abhinivesā nāma. Eko ca matthakaṃ pāpuṇanto ubhatobhāgavimutto hoti, eko paññāvimuttoti – imāni dve sīsāni nāma. Ye keci hi lokuttaradhammaṃ nibbattenti, sabbe te ime dve dhamme dhuraṃ katvā imesu dvīsu ṭhānesu abhinivisitvā imehi dvīhi ṭhānehi vimuccanti. Tesu yo bhikkhu aṭṭhasamāpattilābhī paññaṃ dhuraṃ katvā samathavasena abhiniviṭṭho aññataraṃ arūpasamāpattiṃ padaṭṭhānaṃ katvā vipassanaṃ paṭṭhapetvā arahattaṃ pāpuṇāti, so sotāpattimaggakkhaṇe dhammānusārī nāma. Parato pana chasu ṭhānesu kāyasakkhī nāma. Arahattaphale patte ubhatobhāgavimutto nāma.

Aparo paññameva dhuraṃ katvā vipassanāvasena abhiniviṭṭho suddhasaṅkhāre vā rūpāvacarajjhānesu vā aññataraṃ sammasitvā arahattaṃ pāpuṇāti, ayampi sotāpattimaggakkhaṇeyeva dhammānusārī nāma. Parato pana chasu ṭhānesu diṭṭhippatto nāma. Arahatte patte paññāvimutto nāma. Idha dve nāmāni apubbāni, tāni purimehi saddhiṃ pañca honti. Aparo aṭṭhasamāpattilābhī saddhaṃ dhuraṃ katvā samādhivasena abhiniviṭṭho aññataraṃ arūpasamāpattiṃ padaṭṭhānaṃ katvā vipassanaṃ paṭṭhapetvā arahattaṃ pāpuṇāti – ayaṃ sotāpattimaggakkhaṇe saddhānusārī nāma. Parato chasu ṭhānesu kāyasakkhīyeva nāma. Arahatte patte ubhatobhāgavimuttoyeva nāma. Idha ekameva nāmaṃ apubbaṃ. Tena saddhiṃ purimāni pañca cha honti. Aparo saddhameva dhuraṃ katvā vipassanāvasena abhiniviṭṭho suddhasaṅkhāre vā rūpāvacarajjhānesu vā aññataraṃ sammasitvā arahattaṃ pāpuṇāti. Ayampi sotāpattimaggakkhaṇe saddhānusārī nāma. Parato chasu ṭhānesu saddhāvimutto nāma. Arahatte patte paññāvimutto nāma. Idhāpi ekameva nāmaṃ apubbaṃ. Tena saddhiṃ purimāni cha satta honti. Ime satta puggalā loke aggadakkhiṇeyyā nāmāti.

31. Sattakkhattuparamaniddese – sattakkhattunti sattavāre. Sattakkhattuparamā bhavūpapatti attabhāvaggahaṇaṃ assa, tato paraṃ aṭṭhamaṃ bhavaṃ nādiyatīti sattakkhattuparamo. Sotāpanno hotīti ettha sototi ariyamaggo, tena samannāgato sotāpanno nāma. Yathāha –

‘‘Soto sototi hidaṃ, sāriputta, vuccati. Katamo nu kho, sāriputta, sototi? Ayameva hi, bhante, ariyo aṭṭhaṅgiko maggo soto, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhīti. Sotāpanno sotāpannoti, hidaṃ, sāriputta, vuccati. Katamo nu kho, sāriputta, sotāpannoti? Yo hi, bhante, iminā ariyena aṭṭhaṅgikena maggena samannāgato ayaṃ vuccati sotāpanno, svāyaṃ āyasmā evaṃnāmo evaṃgotto iti vā’’ti (saṃ. ni. 5.1001).

Evaṃ maggakkhaṇepi sotāpanno nāma hoti. Idha pana maggena phalassa nāmaṃ dinnanti phalakkhaṇe sotāpanno adhippeto.

Avinipātadhammoti vinipātasaṅkhātaṃ apāyaṃ upapattivasena anāgamanasabhāvo. Niyatoti magganiyāmena niyato. Sambodhiparāyaṇoti bujjhanakabhāvaparāyaṇo. So hi paṭiladdhamaggena bujjhatīti sambodhiparāyaṇo. Upari tīhi maggehi avassaṃ bujjhissatīti sambodhiparāyaṇo. Deve ca manusse cāti devalokañca manussalokañca. Sandhāvitvā saṃsaritvāti paṭisandhivasena aparāparaṃ gantvā. Dukkhassantaṃ karotīti vaṭṭadukkhassa pariyantaṃ parivaṭumaṃ karoti. Ayaṃ vuccatīti ayaṃ evarūpo puggalo sattakkhattuparamo nāma vuccati. Ayaṃ pana kālena devalokassa kālena manussalokassa vasena missakabhavena kathitoti veditabbo.

32. Kolaṃkolaniddese – kulato kulaṃ gacchatīti kolaṃkolo. Sotāpattiphalasacchikiriyato hi paṭṭhāya nīce kule upapatti nāma natthi, mahābhogakulesuyeva nibbattatīti attho. Dve vā tīṇi vā kulānīti devamanussavasena dve vā tayo vā bhave. Iti ayampi missakabhaveneva kathito. Desanāmattameva cetaṃ – ‘dve vā tīṇi vā’ti. Yāva chaṭṭhabhavā saṃsarantopi pana kolaṃkolova hoti.

33. Ekabījiniddese – khandhabījaṃ nāma kathitaṃ. Yassa hi sotāpannassa ekaṃyeva khandhabījaṃ atthi, ekaṃ attabhāvaggahaṇaṃ, so ekabījī nāma. Mānusakaṃ bhavanti idaṃ panettha desanāmattameva. Devabhavaṃ nibbattetītipi pana vattuṃ vaṭṭatiyeva. Bhagavatā gahitanāmavaseneva cetāni etesaṃ nāmāni. Ettakaṃ ṭhānaṃ gato sattakkhattuparamo nāma hoti, ettakaṃ kolaṃkolo, ettakaṃ ekabījīti bhagavatā etesaṃ nāmaṃ gahitaṃ. Niyamato pana ayaṃ sattakkhattuparamo, ayaṃ kolaṃkolo, ayaṃ ekabījīti natthi.

Ko pana tesaṃ etaṃ pabhedaṃ niyametīti? Keci tāva therā ‘pubbahetu niyametī’ti vadanti, keci ‘paṭhamamaggo’, keci ‘upari tayo maggā’, keci ‘tiṇṇaṃ maggānaṃ vipassanā’ti. Tattha ‘pubbahetu niyametī’ti vāde ‘paṭhamamaggassa upanissayo kato nāma hoti, upari tayo maggā nirupanissayā uppannā’ti vacanaṃ āpajjati. ‘Paṭhamamaggo niyametī’ti vāde upari tiṇṇaṃ maggānaṃ niratthakatā āpajjati. ‘Upari tayo maggā niyamentī’ti vāde ‘aṭṭhamamagge anuppanneyeva upari tayo maggā uppannā’ti āpajjati. ‘Tiṇṇaṃ maggānaṃ vipassanā niyametī’ti vādo pana yujjati. Sace hi upari tiṇṇaṃ maggānaṃ vipassanā balavatī hoti, ekabījī nāma hoti; tato mandatarāya kolaṃkolo; tato mandatarāya sattakkhattuparamoti.

Ekacco hi sotāpanno vaṭṭajjhāsayo hoti, vaṭṭābhirato, punappunaṃ vaṭṭasmiṃyeva vicarati sandissati. Anāthapiṇḍiko seṭṭhi, visākhā upāsikā, cūḷarathamahārathā devaputtā, anekavaṇṇo devaputto, sakko devarājā, nāgadatto devaputtoti ime hi ettakā janā vaṭṭajjhāsayā vaṭṭābhiratā ādito paṭṭhāya cha devaloke sodhetvā akaniṭṭhe ṭhatvā parinibbāyissanti, ime idha na gahitā. Na kevalañcime; yopi manussesuyeva sattakkhattuṃ saṃsaritvā arahattaṃ pāpuṇāti, yopi devaloke nibbatto devesuyeva sattakkhattuṃ aparāparaṃ saṃsaritvā arahattaṃ pāpuṇāti, imepi idha na gahitā. Missakabhavavaseneva panettha sattakkhattuparamakolaṃkolā mānusakabhavanibbattakoyeva ca ekabījī gahitoti veditabbo. Tattha ekeko dukkhāpaṭipadādivasena catubbidhabhāvaṃ āpajjati. Saddhādhureneva cattāro sattakkhattuparamā, cattāro kolaṃkolā, cattāro ekabījinoti dvādasa honti. Sace paññāya sakkā nibbattetuṃ, ‘ahaṃ lokuttaraṃ dhammaṃ nibbattessāmī’ti evaṃ paññaṃ dhuraṃ katvā sattakkhattuparamādibhāvaṃ pattāpi paṭipadāvasena dvādasevāti ime catuvīsati sotāpannā ihaṭṭhakanijjhānikavaseneva imasmiṃ ṭhāne kathitāti veditabbā.

34. Sakadāgāminiddese – paṭisandhivasena sakiṃ āgacchatīti sakadāgāmī. Sakidevāti ekavāraṃyeva. Imaṃ lokaṃ āgantvāti iminā pañcasu sakadāgāmīsu cattāro vajjetvā ekova gahito. Ekacco hi idha sakadāgāmiphalaṃ patvā idheva parinibbāyati, ekacco idha patvā devaloke parinibbāyati, ekacco devaloke patvā tattheva parinibbāyati, ekacco devaloke patvā idhūpapajjitvā parinibbāyati – ime cattāropi idha na gahitā. Yo pana idha patvā devaloke yāvatāyukaṃ vasitvā puna idhūpapajjitvā parinibbāyati – ayaṃ ekova idha gahitoti veditabbo. Sesamettha yaṃ vattabbaṃ siyā taṃ sabbaṃ heṭṭhā dhammasaṅgahaṭṭhakathāyaṃ lokuttarakusalaniddese vuttameva. Imassa pana sakadāgāmino ekabījinā saddhiṃ kiṃ nānākaraṇanti? Ekabījissa ekāva paṭisandhi, sakadāgāmissa dve paṭisandhiyo – idaṃ nesaṃ nānākaraṇanti.

35. Anāgāminiddese – orambhāgiyānaṃ saṃyojanānanti oraṃ vuccati kāmadhātu. Yassa imāni pañca bandhanāni appahīnāni honti, so bhavagge nibbattopi gilitabaḷiso maccho viya dīghasuttakena pāde baddhakāko viya tehi bandhanehi ākaḍḍhiyamāno kāmadhātuyaṃyeva pavattatīti pañca bandhanāni orambhāgiyānīti vuccanti. Heṭṭhābhāgiyāni heṭṭhākoṭṭhāsikānīti attho. Parikkhayāti tesaṃ bandhanānaṃ parikkhayena. Opapātikoti upapātayoniko. Imināssa gabbhaseyyā paṭikkhittā. Tattha parinibbāyīti tattha suddhāvāsaloke parinibbāyitā. Anāvattidhammo tasmā lokāti paṭisandhiggahaṇavasena tasmā lokā idha anāvattanasabhāvo. Buddhadassanatheradassanadhammassavanānaṃ panatthāyassa āgamanaṃ anivāritaṃ. Ayaṃ vuccatīti ayaṃ evaṃvidho puggalo paṭisandhivasena puna anāgamanato anāgāmī nāma vuccati.

36. Antarāparinibbāyiniddese – upapannaṃ vā samanantarāti upapannasamanantarā vā hutvā. Appattaṃ vā vemajjhaṃ āyuppamāṇanti āyuppamāṇaṃ vemajjhaṃ appattaṃ vā hutvā ariyamaggaṃ sañjanetīti attho. Vāsaddavikappato pana vemajjhaṃ pattantipi attho veditabbo. Evaṃ tayo antarāparinibbāyino siddhā honti. Upariṭṭhimānaṃ saṃyojanānanti upari pañcannaṃ uddhambhāgiyasaṃyojanānaṃ aṭṭhannaṃ vā kilesānaṃ. Pahānāyāti etesaṃ pajahanatthāya maggaṃ sañjaneti. Ayaṃ vuccatīti ayaṃ evarūpo puggalo āyuvemajjhassa antarāyeva parinibbāyanato antarāparinibbāyīti vuccati.

37. Upahaccaparinibbāyiniddese – atikkamitvā vemajjhaṃ āyuppamāṇanti āyuppamāṇaṃ vemajjhaṃ atikkamitvā. Upahacca vā kālakiriyanti upagantvā kālakiriyaṃ. Āyukkhayassa āsanne ṭhatvāti attho. Ayaṃ vuccatīti ayaṃ evarūpo puggalo avihesu tāva kappasahassappamāṇassa āyuno pañcakappasatasaṅkhātaṃ vemajjhaṃ atikkamitvā chaṭṭhe vā kappasate sattamaṭṭhamanavamānaṃ vā aññatarasmiṃ dasameyeva vā kappasate ṭhatvā arahattaṃ patvā kilesaparinibbānena parinibbāyanato upahaccaparinibbāyīti vuccati.

38. Asaṅkhārasasaṅkhāraparinibbāyiniddesesu – asaṅkhārena appadukkhena adhimattapayogaṃ akatvāva kilesaparinibbānena parinibbānadhammoti asaṅkhāraparinibbāyī. Sasaṅkhārena dukkhena kasirena adhimattapayogaṃ katvāva kilesaparinibbānena parinibbāyanadhammoti sasaṅkhāraparinibbāyī.

40. Uddhaṃsotaniddese – uddhaṃ vāhibhāvena uddhamassa taṇhāsotaṃ vaṭṭasotaṃ vāti uddhaṃsoto. Uddhaṃ vā gantvā paṭilabhitabbato uddhamassa maggasotanti uddhaṃsoto. Akaniṭṭhaṃ gacchatīti akaniṭṭhagāmī. Avihā cuto atappaṃ gacchatītiādīsu avihe kappasahassaṃ vasanto arahattaṃ pattuṃ asakkuṇitvā atappaṃ gacchati. Tatrāpi dve kappasahassāni vasanto arahattaṃ pattuṃ asakkuṇitvā sudassaṃ gacchati. Tatrāpi cattāri kappasahassāni vasanto arahattaṃ pattuṃ asakkuṇitvā sudassiṃ gacchati. Tatrāpi aṭṭha kappasahassāni vasanto arahattaṃ pattuṃ asakkuṇitvā akaniṭṭhaṃ gacchati. Tattha vasanto ariyamaggaṃ sañjanetīti attho.

Imesaṃ pana anāgāmīnaṃ pabhedajānanatthaṃ uddhaṃsoto akaniṭṭhagāmīcatukkaṃ veditabbaṃ. Tattha yo avihato paṭṭhāya cattāro devaloke sodhetvā akaniṭṭhaṃ gantvā parinibbāyati ayaṃ uddhaṃsoto akaniṭṭhagāmī nāma. Yo pana heṭṭhā tayo devaloke sodhetvā sudassīdevaloke ṭhatvā parinibbāyati – ayaṃ uddhaṃsoto, na akaniṭṭhagāmī nāma . Yo pana ito akaniṭṭhameva gantvā parinibbāyati, ayaṃ na uddhaṃsoto, akaniṭṭhagāmī nāma . Yo pana heṭṭhā catūsu devalokesu tattha tattheva parinibbāyati, ayaṃ na uddhaṃsoto, na akaniṭṭhagāmī nāmāti. Evamete aṭṭhacattālīsa anāgāmino honti.

Kathaṃ? Avihe tāva tayo antarāparinibbāyino, eko upahaccaparinibbāyī, eko uddhaṃsoto te asaṅkhāraparinibbāyino pañca, sasaṅkhāraparinibbāyino pañcāti dasa honti. Tathā atappāsudassāsudassīsūti cattāro dasakā cattālīsaṃ. Akaniṭṭhe pana uddhaṃsoto natthi. Tayo pana antarāparinibbāyino, eko upahaccaparinibbāyī. Te asaṅkhāraparinibbāyino cattāro, sasaṅkhāraparinibbāyino cattāroti aṭṭha. Evaṃ aṭṭhacattālīsaṃ honti.

Te sabbepi papaṭikopamāya dīpitā – divasaṃ santattānampi hi ārakaṇṭakavipphalikanakhacchedanānaṃ ayomukhe haññamāne papaṭikā uppajjitvāva nibbāyati – evarūpo paṭhamo antarāparinibbāyī veditabbo. Kasmā? Uppannasamanantarāva kilesaparinibbānena parinibbāyanato. Tato mahantatare ayomukhe haññamāne papaṭikā ākāsaṃ ullaṅghitvā nibbāyati – evarūpo dutiyo antarāparinibbāyī daṭṭhabbo. Kasmā? Vemajjhaṃ appatvā parinibbāyanato. Tato mahantatare ayomukhe haññamāne papaṭikā ākāsaṃ ullaṅghitvā nivattamānā pathaviyaṃ anupahaccatalā hutvā parinibbāyati – evarūpo tatiyo antarāparinibbāyī daṭṭhabbo. Kasmā? Vemajjhaṃ patvā anupahacca parinibbāyanato. Tato mahantatare ayomukhe haññamāne papaṭikā ākāsaṃ ullaṅghitvā pathaviyaṃ patitvā upahaccatalā hutvā nibbāyati – evarūpo upahaccaparinibbāyī veditabbo. Kasmā? Kālakiriyaṃ upagantvā āyugatiṃ khepetvā parinibbāyanato. Tato mahantatare ayomukhe haññamāne papaṭikā paritte tiṇakaṭṭhe patitvā taṃ parittaṃ tiṇakaṭṭhaṃ jhāpetvā nibbāyati – evarūpo asaṅkhāraparinibbāyī veditabbo. Kasmā? Appayogena lahusāya gatiyā parinibbāyanato. Tato mahantatare ayomukhe haññamāne papaṭikā vipule tiṇakaṭṭhapuñje patitvā taṃ vipulaṃ tiṇakaṭṭhapuñjaṃ jhāpetvā nibbāyati – evarūpo sasaṅkhāraparinibbāyī veditabbo. Kasmā? Sappayogena alahusāya gatiyā parinibbāyanato. Aparā mahantesu tiṇakaṭṭhapuñjesu patati, tattha mahantesu tiṇakaṭṭhapuñjesu jhāyamānesu vītaccitaṅgāro vā jālā vā uppatitvā kammārasālaṃ jhāpetvā gāmanigamanagararaṭṭhaṃ jhāpetvā samuddantaṃ patvā nibbāyati – evarūpo uddhaṃsoto akaniṭṭhagāmī daṭṭhabbo. Kasmā? Anekabhavabījavipphāraṃ phussa phussa byantīkatvā parinibbāyanato. Yasmā pana ārakaṇṭakādibhedaṃ khuddakampi mahantampi ayokapālameva, tasmā sutte sabbavāresu ayokapālantveva vuttaṃ (a. ni. 7.55). Yathāha –

‘‘Idha, bhikkhave, bhikkhu evaṃ paṭipanno hoti – ‘no cassa, no ca me siyā, na bhavissati, na me bhavissati, yadatthi yaṃ bhūtaṃ, taṃ pajahāmī’’’ti upekkhaṃ paṭilabhati. So bhave na rajjati, sambhave na rajjati, atthuttari padaṃ santaṃ sammappaññāya passati. Tañca khvassa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti, na sabbena sabbaṃ bhavarāgānusayo pahīno hoti, na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti. Seyyathāpi, bhikkhave, divasaṃ santatte ayokapāle haññamāne papaṭikā nibbattitvā nibbāyeyya; evameva kho , bhikkhave, bhikkhu evaṃ paṭipanno hoti – no cassa…pe… antarāparinibbāyī hoti.

‘‘Idha pana, bhikkhave, bhikkhu evaṃ paṭipanno hoti – no cassa…pe… antarāparinibbāyī hoti. Seyyathāpi, bhikkhave, divasaṃ santatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā nibbāyeyya; evameva kho, bhikkhave, bhikkhu evaṃ paṭipanno hoti – no cassa…pe… antarāparinibbāyī hoti.

‘‘Idha pana, bhikkhave, bhikkhu evaṃ paṭipanno hoti – no cassa…pe… antarāparinibbāyī hoti. Seyyathāpi, bhikkhave, divasaṃ santatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā anupahacca talaṃ nibbāyeyya; evameva kho, bhikkhave, bhikkhu evaṃ paṭipanno hoti – no cassa…pe… antarāparinibbāyī hoti.

‘‘Idha pana, bhikkhave, bhikkhu evaṃ paṭipanno hoti – no cassa…pe… upahaccaparinibbāyī hoti. Seyyathāpi, bhikkhave, divasaṃ santatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā upahacca talaṃ nibbāyeyya; evameva kho, bhikkhave, bhikkhu evaṃ paṭipanno hoti – no cassa…pe… upahaccaparinibbāyī hoti.

‘‘Idha pana, bhikkhave, bhikkhu evaṃ paṭipanno hoti – no cassa…pe… parikkhayā asaṅkhāraparinibbāyī hoti. Seyyathāpi, bhikkhave, divasaṃ santatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā paritte tiṇapuñje vā kaṭṭhapuñje vā nipateyya, sā tattha aggimpi janeyya, dhūmampi janeyya, aggimpi janetvā dhūmampi janetvā tameva parittaṃ tiṇapuñjaṃ vā kaṭṭhapuñjaṃ vā pariyādiyitvā anāhārā nibbāyeyya; evameva kho, bhikkhave, bhikkhu evaṃ paṭipanno hoti – no cassa…pe… parikkhayā asaṅkhāraparinibbāyī hoti.

‘‘Idha pana, bhikkhave, bhikkhu evaṃ paṭipanno hoti – no cassa…pe… sasaṅkhāraparinibbāyī hoti. Seyyathāpi, bhikkhave, divasaṃ santatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā vipule tiṇapuñje vā kaṭṭhapuñje vā nipateyya, sā tattha aggimpi janeyya…pe… tameva vipulaṃ tiṇapuñjaṃ vā kaṭṭhapuñjaṃ vā pariyādiyitvā anāhārā nibbāyeyya; evameva kho, bhikkhave, bhikkhu evaṃ paṭipanno hoti – no cassa…pe… sasaṅkhāraparinibbāyī hoti.

‘‘Idha pana, bhikkhave, bhikkhu evaṃ paṭipanno hoti – no cassa…pe… parikkhayā uddhaṃsoto hoti akaniṭṭhagāmī. Seyyathāpi, bhikkhave, divasaṃ santatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā mahante tiṇapuñje vā kaṭṭhapuñje vā nipateyya, sā tattha aggimpi janeyya…pe… tameva mahantaṃ tiṇapuñjaṃ vā kaṭṭhapuñjaṃ vā pariyādiyitvā gacchampi daheyya, dāyampi daheyya , gacchampi dahitvā dāyampi dahitvā haritantaṃ vā pathantaṃ vā selantaṃ vā udakantaṃ vā ramaṇīyaṃ vā bhūmibhāgaṃ āgamma anāhārā nibbāyeyya; evameva kho, bhikkhave, bhikkhu evaṃ paṭipanno hoti – no cassa…pe… parikkhayā uddhaṃsoto hoti akaniṭṭhagāmī’’ti (a. ni. 7.55).

41-44. Sotāpattiphalasacchikiriyāya paṭipannādiniddesā uttānatthāva. Ayaṃ vuccati puggalo arahāti ettha pana dvādasa arahanto veditabbā. Kathaṃ? Tayo hi vimokkhā – suññato, animitto, appaṇihitoti. Tattha suññatavimokkhena vimuttakhīṇāsavo paṭipadāvasena catubbidho hoti; tathā animittaappaṇihitavimokkhehīti – evaṃ dvādasa arahanto veditabbā. Iti ime dvādasa arahanto viya dvādaseva sakadāgāmino, catuvīsati sotāpannā, aṭṭhacattālīsa anāgāminoti ettakā puggalā ito muccitvā bahiddhā nuppajjanti, imasmiññeva sabbaññubuddhasāsane uppajjantīti.

Ekakaniddesavaṇṇanā.

2. Dukaniddesavaṇṇanā

45. Dukaniddese kodhanoti kujjhanasīlo mahākodho. Evaṃ puggalaṃ pucchitvāpi dhammena puggalaṃ dassetuṃ tattha katamo kodhotiādimāha. Upanāhīniddesādīsupi eseva nayo. Kodho kujjhanātiādīni heṭṭhā vuttatthāneva. Tathā upanāhīniddesādīsu pubbakālaṃ kodhotiādīni. Ayaṃ kodho appahīnoti ayaṃ ettako kodho vikkhambhanappahānena vā tadaṅgappahānena vā samucchedappahānena vā appahīno. Parato upanāhādīsupi eseva nayo.

53. Ahirikaniddesādīsu – iminā ahirikenāti iminā evaṃpakārena ahirikadhammena samannāgato. Iminā anottappenātiādīsupi eseva nayo.

63.Ajjhattasaṃyojanoti ajjhattabandhano. Bahiddhāsaṃyojanoti bahiddhābandhano. Te ubhopi vacchakasālūpamāya dīpetabbā. Vacchakasālāya hi anto baddho antoyeva sayitavacchako viya idhaṭṭhakasotāpannasakadāgāmino. Tesañhi bandhanampi idheva, sayampi idheva. Anto baddho pana bahi sayitavacchako viya rūpārūpabhave sotāpannasakadāgāmino. Tesañhi bandhanameva idha, sayaṃ pana brahmaloke ṭhitā. Bahi baddho bahi sayitavacchako viya rūpārūpabhave anāgāmī. Tassa hi bandhanampi bahiddhā, sayampi bahiddhāva. Bahi baddho pana antosayitavacchako viya idhaṭṭhakaanāgāmī. Tassa hi bandhanaṃ rūpārūpabhavesu, sayaṃ pana idha ṭhito.

65. Akkodhananiddesādīsu – pahīnoti vikkhambhanappahānena vā, tadaṅgappahānena vā, samucchedappahānena vā pahīno.

83. Dullabhaniddese – dullabhāti na sulabhā. Pubbakārīti paṭhamameva kārako. Katavedīti kataṃ vedeti, viditaṃ pākaṭaṃ karoti. Te agāriyānagāriyehi dīpetabbā. Agāriyesu hi mātāpitaro pubbakārino nāma. Puttadhītaro pana mātāpitaro paṭijaggantā abhivādanādīni tesaṃ kurumānā katavedino nāma. Anagāriyesu ācariyupajjhāyā pubbakārino nāma. Antevāsikasaddhivihārikā ācariyupajjhāye paṭijaggantā abhivādanādīni tesaṃ kurumānā katavedino nāma. Tesaṃ āvibhāvatthāya upajjhāyaposakasoṇattherādīnaṃ vatthūni kathetabbāni.

Aparo nayo – parena akateyeva upakāre attani kataṃ upakāraṃ anapekkhitvā kārako pubbakārī, seyyathāpi mātāpitaro ceva ācariyupajjhāyā ca. So dullabho; sattānaṃ taṇhābhibhūtattā. Parena katassa upakārassa anurūpappavattiṃ attani kataṃ upakāraṃ upakārato jānanto, vediyanto, kataññukatavedī. Seyyathāpi mātāpituācariyupajjhāyesu sammā paṭipanno. Sopi dullabho; sattānaṃ avijjābhibhūtattā.

Apica – akāraṇavacchalo pubbakārī, sakāraṇavacchalo kataññukatavedī. ‘Karissati me’ti evamādikāraṇanirapekkhakiriyo pubbakārī. ‘Karissati me’ti evamādikāraṇasāpekkhakiriyo kataññukatavedī. Tamojotiparāyaṇo pubbakārī, jotijotiparāyaṇo kataññukatavedī. Desetā pubbakārī, paṭipajjitā kataññukatavedī. Sadevake loke arahaṃ sammāsambuddho pubbakārī, ariyasāvako kataññukatavedīti. Dukanipātaṭṭhakathāyaṃ (a. ni. aṭṭha. 2.2.120) pana – ‘‘‘pubbakārī’ti paṭhamaṃ upakārassa kārako, ‘kataññukatavedī’ti tena kataṃ ñatvā pacchā kārako. Tesu pubbakārī iṇaṃ demīti saññaṃ karoti, pacchākārako ‘iṇaṃ jīrāpemī’ti saññaṃ karotī’’ti ettakameva vuttaṃ.

84. Duttappayaniddese – duttappayāti atappayā, na sakkā kenaci tappetuṃ. Yo hi upaṭṭhākakulaṃ vā ñātikulaṃ vā nissāya vasamāno cīvare jiṇṇe tehi dinnaṃ cīvaraṃ nikkhipati, na paribhuñjati. Punappunaṃ dinnampi gahetvā nikkhipateva. Yo ca teneva nayena laddhaṃ laddhaṃ vissajjeti parassa deti. Punappunaṃ laddhampi tatheva karoti. Ime dve puggalā sakaṭehipi paccaye upanentena tappetuṃ na sakkāti duttappayā nāma.

85. Sutappayaniddese – na vissajjetīti attano akatvā parassa na deti. Atireke pana sati na nikkhipati parassa deti. Idaṃ vuttaṃ hoti – yo pana bhikkhu upaṭṭhākakulā vā ñātikulā vā jiṇṇacīvaro sāṭakaṃ labhitvā cīvaraṃ katvā paribhuñjati, na nikkhipati; aggaḷaṃ datvā pārupantopi puna diyyamāne sahasā na paṭiggaṇhāti. Yo ca laddhaṃ laddhaṃ attanā paribhuñjati, paresaṃ na deti. Ime dvepi sukhena sakkā tappetunti sutappayā nāmāti.

86.Āsavāti kilesā. Na kukkuccāyitabbaṃ kukkuccāyatīti na kukkuccāyitabbayuttakaṃ kukkuccāyati. Sūkaramaṃsaṃ labhitvā acchamaṃsanti kukkuccāyati, migamaṃsaṃ, labhitvā dīpimaṃsanti kukkuccāyati. Kāle santeyeva ‘kālo natthī’ti, appavāretvāva ‘pavāritosmī’ti, patte rajasmiṃ apatiteyeva ‘patita’nti, attānaṃ uddissa macchamaṃse akateyeva ‘maṃ uddissa kata’nti kukkuccāyati. Kukkuccāyitabbaṃ na kukkuccāyatīti kukkuccāyitabbayuttakaṃ na kukkuccāyati. Acchamaṃsaṃ labhitvā sūkaramaṃsanti na kukkuccāyati…pe… attānaṃ uddissa macchamaṃse kate ‘maṃ uddissa kata’nti na kukkuccāyati . Aṅguttaraṭṭhakathāyaṃ pana – ‘‘‘na kukkuccāyitabba’nti saṅghabhogassa apaṭṭhapanaṃ avicāraṇaṃ na kukkuccāyitabbaṃ nāma, taṃ kukkuccāyati. ‘Kukkuccāyitabba’nti tasseva paṭṭhapanaṃ vicāraṇaṃ, taṃ na kukkuccāyatī’’ti ettakameva vuttaṃ. Imesanti imesaṃ dvinnaṃ puggalānaṃ subhūmiyaṃ tiṇalatādīni viya rattimpi divāpi āsavā vaḍḍhantiyeva. Sukkapakkhe kappiyamaṃsaṃ labhitvā kappiyamaṃsantveva gaṇhanto na kukkuccāyitabbaṃ na kukkuccāyati nāmāti iminā nayena attho veditabbo.

88.Hīnādhimuttoti hīnajjhāsayo. Dussīloti nissīlo. Pāpadhammoti lāmakadhammo.

89.Paṇītādhimuttoti paṇītajjhāsayo. Kalyāṇadhammoti bhaddakadhammo, sucidhammo, sundaradhammo.

90.Tittoti suhito pariyosito. Tappetāti aññesampi tittikaro. Paccekasambuddhā ye ca tathāgatasāvakāti ettha paccekabuddhā navahi lokuttaradhammehi sayaṃ tittā paripuṇṇā. Aññe pana tappetuṃ na sakkonti. Tesañhi dhammakathāya abhisamayo na hoti. Sāvakānaṃ pana dhammakathāya aparimāṇānampi devamanussānaṃ abhisamayo hoti. Evaṃ santepi yasmā pana te dhammaṃ desentā na attano vacanaṃ katvā kathenti, buddhānaṃ vacanaṃ katvā kathenti. Sotuṃ nisinnaparisāpi ‘ayaṃ bhikkhu na attanā paṭividdhadhammaṃ katheti, buddhehi paṭividdhadhammaṃ kathetī’ti cittīkāraṃ karoti. Iti so cittīkāro buddhānaṃyeva hoti. Evaṃ tattha sammāsambuddhova tappetā nāma. Yathā hi ‘asukassa nāma idañcidañca dethā’ti raññā āṇattā kiñcāpi ānetvā denti, atha kho rājāva tattha dāyako. Yehipi laddhaṃ hoti, te ‘raññā amhākaṃ ṭhānantaraṃ dinnaṃ, issariyavibhavo dinno’tveva gaṇhanti, na rājapurisehīti. Evaṃsampadamidaṃ veditabbaṃ. Sesaṃ sabbattha uttānatthamevāti.

Dukaniddesavaṇṇanā.

3. Tikaniddesavaṇṇanā

91. Tikaniddese – dussīloti nissīlo. Pāpadhammoti lāmakadhammo. Sīlavipattiyā vā dussīlo, diṭṭhivipattiyā pāpadhammo . Kāyavacīsaṃvarabhedena dussīlo, sesasaṃvarabhedena pāpadhammo. Asuddhapayogatāya dussīlo, asuddhāsayatāya pāpadhammo. Kusalasīlavirahena dussīlo; akusalasīlasamannāgamena pāpadhammo. Asucīti asucīhi kāyakammādīhi samannāgato. Saṅkassarasamācāroti saṅkāya parehi saritabbasamācāro. Kiñcideva asāruppaṃ disvā ‘idaṃ iminā kataṃ bhavissatī’ti evaṃ parehi āsaṅkanīyasamācāro, attanoyeva vā saṅkāya saritabbasamācāro – sāsaṅkasamācāroti attho. Tassa hi divāṭṭhānādīsu sannipatitvā kiñcideva mantayante bhikkhū disvā ‘ime ekato hutvā mantenti, kacci nu kho mayā katakammaṃ jānitvā mantentī’ti evaṃ sāsaṅkasamācāro hoti.

Paṭicchannakammantoti paṭicchādetabbayuttakena pāpakammena samannāgato. Assamaṇo samaṇapaṭiññoti assamaṇo hutvāva samaṇapatirūpakatāya ‘samaṇo aha’nti evaṃ paṭiñño. Abrahmacārī brahmacāripaṭiññoti aññe brahmacārino sunivatthe supārute sumbhakapattadhare gāmanigamajanapadarājadhānīsu piṇḍāya caritvā jīvikaṃ kappente disvā sayampi tādisena ākārena tathā paṭipajjanato ‘ahaṃ brahmacārī’ti paṭiññaṃ dento viya hoti. ‘Ahaṃ bhikkhū’ti vatvā uposathaggādīni pavisanto pana brahmacāripaṭiñño hotiyeva, tathā saṅghikaṃ lābhaṃ gaṇhanto. Antopūtīti pūtinā kammena anto anupaviṭṭho, nigguṇatāya vā guṇasāravirahitattā antopūti. Avassutoti rāgādīhi tinto. Kasambujātoti sañjātarāgādikacavaro. Atha vā kasambu vuccati tintakuṇapagataṃ kasaṭaudakaṃ. Imasmiñca sāsane dussīlo nāma jigucchanīyattā tintakuṇapakasaṭaudakasadiso. Tasmā kasambu viya jātoti kasambujāto.

Tassa na evaṃ hotīti kasmā na hoti? Yattha patiṭṭhitena sakkā bhaveyya arahattaṃ laddhuṃ, tassā patiṭṭhāya bhinnattā. Yathā hi caṇḍālakumārakassa ‘asuko nāma khattiyakumāro rajje abhisitto’ti sutvāpi, yasmiṃ kule paccājātā abhisekaṃ pāpuṇanti, tasmiṃ kule apaccājātattā na evaṃ hoti – ‘kudāssu nāmāhampi so khattiyakumāro viya abhisekaṃ pāpuṇeyya’nti; evameva dussīlassa ‘asuko nāma bhikkhu arahattaṃ patto’ti sutvāpi, yasmiṃ sīle patiṭṭhitena arahattaṃ pattabbaṃ, tassa abhāvato ‘kudāssu nāmāhampi so sīlavā viya arahattaṃ pāpuṇeya’nti na evaṃ hoti. Ayaṃ vuccatīti ayaṃ evarūpo puggalo arahattāsāya abhāvā nirāsoti vuccati.

92.Tassa evaṃ hotīti kasmā hoti? Yasmiṃ patiṭṭhitena sakkā bhaveyya arahattaṃ pāpuṇituṃ, tassā patiṭṭhāya thirattā. Yathā hi sujātassa khattiyakumārassa ‘asuko nāma khattiyakumāro rajje abhisitto’ti sutvāva yasmiṃ kule paccājātā abhisekaṃ pāpuṇanti, tasmiṃ paccājātassa evaṃ hoti – ‘kudāssu nāmāhampi, so kumāro viya abhisekaṃ pāpuṇeyya’nti evameva sīlavato ‘asuko nāma bhikkhu arahattaṃ patto’ti sutvāva yasmiṃ sīle patiṭṭhitena arahattaṃ pattabbaṃ, tassā patiṭṭhāya thirattā – ‘kudāssu nāmāhampi so bhikkhu viya arahattaṃ pāpuṇeyya’nti evaṃ hoti. Ayaṃ vuccatīti ayaṃ evarūpo puggalo āsaṃso nāma vuccati. So hi arahattaṃ āsaṃsati patthetīti āsaṃso.

93.Yā hissa pubbe avimuttassāti yā tassa khīṇāsavassa pubbe arahattavimuttiyā avimuttassa vimuttāsā ahosi, sā paṭippassaddhā, tasmā na evaṃ hoti. Yathā hi abhisittassa khattiyassa ‘asuko nāma khattiyakumāro rajje abhisitto’ti sutvā ekassa rañño dvinnaṃ rajjābhisekānaṃ dvinnaṃ setacchattānaṃ abhāvā na evaṃ hoti – ‘‘kudāssu nāmāhampi so kumāro viya abhisekaṃ pāpuṇeyya’’nti; evameva khīṇāsavassa ‘asuko nāma bhikkhu arahattaṃ patto’ti sutvā, dvinnaṃ arahattānaṃ abhāvā – ‘kudāssu nāmāhampi so bhikkhu viya arahattaṃ pāpuṇeyya’nti na evaṃ hoti. Ayaṃ vuccatīti ayaṃ evarūpo puggalo arahattāsāya vigatattā vigatāsoti vuccati.

94. Gilānūpamaniddese – yāya upamāya te gilānūpamāti vuccanti, taṃ tāva upamaṃ dassetuṃ tayo gilānātiādi vuttaṃ. Tattha sappāyānīti hitāni vuddhikarāni. Patirūpanti anucchavikaṃ. Neva vuṭṭhāti tamhā ābādhāti iminā atekicchena vātāpamārādinā rogena samannāgato niṭṭhappatto gilāno kathito. Vuṭṭhāti tamhā ābādhāti iminā khipitakacchutiṇapupphakajarādippabhedo appamattakābādho kathito.

Labhantosappāyāni bhojanāni no alabhantoti iminā pana yesaṃ paṭijagganena phāsukaṃ hoti, sabbepi te ābādhā kathitā. Ettha ca patirūpo upaṭṭhāko nāma gilānupaṭṭhākaaṅgehi samannāgato paṇḍito dakkho analaso veditabbo.

Gilānupaṭṭhāko anuññātoti ‘bhikkhusaṅghena dātabbo’ti anuññāto. Tasmiñhi gilāne attano dhammatāya yāpetuṃ asakkonte bhikkhusaṅghena tassa bhikkhuno ‘eko bhikkhu ca sāmaṇero ca imaṃ paṭijaggathā’ti apaloketvā dātabbā. Yāva pana te taṃ paṭijagganti, tāva gilānassa ca tesañca dvinnaṃ yenattho sabbaṃ bhikkhusaṅghasseva bhāro. Aññepi gilānā upaṭṭhātabbāti itarepi dve gilānā upaṭṭhātabbā. Kiṃ kāraṇā? Yopi hi niṭṭhappattagilāno, so anupaṭṭhiyamāno ‘sace maṃ paṭijaggeyyuṃ, phāsukaṃ me bhaveyya, na kho pana maṃ paṭijaggantī’ti manopadosaṃ katvā apāye nibbatteyya. Paṭijaggiyamānassa pana evaṃ hoti – ‘bhikkhusaṅghena yaṃ kattabbaṃ taṃ sabbaṃ kataṃ, mayhaṃ pana kammavipāko īdiso’ti so bhikkhusaṅghe mettaṃ paccupaṭṭhapetvā sagge nibbattati. Yo pana appamattakena byādhinā samannāgato labhantopi alabhantopi vuṭṭhātiyeva, tassa vināpi bhesajjena vūpasamanakabyādhi bhesajje kate khippataraṃ vūpasammati. Tato so buddhavacanaṃ vā uggaṇhituṃ samaṇadhammaṃ vā kātuṃ sakkhissati. Iminā kāraṇena aññepi gilānā upaṭṭhātabbāti vuttaṃ.

Neva okkamatīti neva pavisati. Niyāmaṃ kusalesu dhammesu sammattanti kusalesu dhammesu magganiyāmasaṅkhātaṃ sammattaṃ. Iminā padaparamo puggalo kathito. Dutiyavārena ugghaṭitaññū gahito sāsane nāḷakattherasadiso . Buddhantare ekavāraṃ paccekabuddhānaṃ santike ovādaṃ labhitvā paṭividdhapaccekabodhiñāṇo ca. Tatiyavārena vipañcitaññū puggalo kathito. Neyyo pana tannissitova hoti.

Dhammadesanā anuññātāti māsassa aṭṭha vāre dhammakathā anuññātā. Aññesampi dhammo desetabboti itaresampi dhammo kathetabbo. Kiṃ kāraṇā? Padaparamassa hi imasmiṃ attabhāve dhammaṃ paṭivijjhituṃ asakkontassāpi anāgate paccayo bhavissati. Yo pana tathāgatassa rūpadassanaṃ labhantopi alabhantopi dhammavinayañca savanāya labhantopi alabhantopi dhammaṃ abhisameti; so alabhanto na tāva abhisameti, labhanto pana khippameva abhisamessatīti iminā kāraṇena tesaṃ dhammo desetabbo. Tatiyassa pana punappunaṃ desetabbova. Kāyasakkhidiṭṭhappattasaddhāvimuttā heṭṭhā kathitāyeva.

98. Gūthabhāṇīādīsu – sabhaggatoti sabhāyaṃ ṭhito. Parisaggatoti gāmaparisāya ṭhito. Ñātimajjhagatoti dāyādānaṃ majjhe ṭhito. Pūgamajjhagatoti seṇīnaṃ majjhe ṭhito. Rājakulamajjhagatoti rājakulassa majjhe mahāvinicchaye ṭhito. Abhinītoti pucchanatthāya nīto. Sakkhipuṭṭhoti sakkhiṃ katvā pucchito. Ehambho purisāti ālapanametaṃ. Attahetu vā parahetu vāti attano vā parassa vā hatthapādādihetu vā dhanahetu vā. Āmisakiñcikkhahetu vāti ettha āmisanti lābho adhippeto. Kiñcikkhanti yaṃ vā taṃ vā appamattakaṃ. Antamaso tittiravaṭṭakasappipiṇḍanavanītapiṇḍādiappamattakassāpi lañjassa hetūti attho. Sampajānamusā bhāsitā hotīti jānantoyeva musāvādaṃ kattā hoti. Ayaṃ vuccatīti ayaṃ evarūpo puggalo gūthasadisavacanattā gūthabhāṇīti vuccati. Yathā hi gūthaṃ nāma mahājanassa aniṭṭhaṃ hoti akantaṃ; evameva imassa puggalassa vacanaṃ devamanussānaṃ aniṭṭhaṃ hoti akantaṃ.

99.Ayaṃ vuccatīti ayaṃ evarūpo puggalo pupphasadisavacanattā pupphabhāṇīti vuccati. Yathā hi phullāni vassikāni vā adhimuttakāni vā mahājanassa iṭṭhāni kantāni honti; evameva imassa puggalassa vacanaṃ devamanussānaṃ iṭṭhaṃ hoti kantaṃ.

100.Nelāti elaṃ vuccati doso. Nāssā elanti nelā. Niddosāti attho, ‘‘nelaṅgo setapacchādo’’ti (udā. 65) ettha vuttanelaṃ viya. Kaṇṇasukhāti byañjanamadhuratāya kaṇṇānaṃ sukhā. Sūcivijjhanaṃ viya kaṇṇasūlaṃ na janeti. Atthamadhuratāya sakalasarīre kopaṃ ajanetvā pemaṃ janetīti pemanīyā. Hadayaṃ gacchati appaṭihaññamānā sukhena cittaṃ pavisatīti hadayaṅgamā. Guṇaparipuṇṇatāya pure bhavāti porī. Pure saṃvaḍḍhanārī viya sukumārātipi porī. Purassa esātipi porī. Nagaravāsīnaṃ kathāti attho. Nagaravāsino hi yuttakathā honti. Pitimattaṃ pitāti, mātimattaṃ mātāti, bhātimattaṃ bhātāti vadanti. Evarūpī kathā bahuno janassa kantā hotīti bahujanakantā. Bahujanassa kantabhāveneva bahuno janassa manāpā cittavuddhikarāti bahujanamanāpā. Ayaṃ vuccatīti ayaṃ evarūpo puggalo madhubhāṇīti vuccati. Mudubhāṇītipi pāṭho. Ubhayatthāpi madhuravacanoti attho. Yathā hi catumadhuraṃ nāma madhuraṃ paṇītaṃ; evameva imassa puggalassa vacanaṃ devamanussānaṃ madhuraṃ hoti.

101. Arukūpamacittādīsu – abhisajjatīti laggati. Kuppatīti kopavasena kuppati. Byāpajjatīti pakatibhāvaṃ pajahati, pūtiko hoti. Patitthīyatīti thinabhāvaṃ thaddhabhāvañca āpajjati. Kopanti dubbalakodhaṃ. Dosanti dussanavasena tato balavataraṃ. Appaccayanti atuṭṭhākāraṃ domanassaṃ. Duṭṭhārukoti purāṇavaṇo. Kaṭṭhenāti daṇḍakakoṭiyā. Kaṭhalāyāti kapālena. Āsavaṃ detīti aparāparaṃ savati. Purāṇavaṇo hi attano dhammatāya eva pubbaṃ lohitaṃ yūsanti imāni tīṇi savati , ghaṭṭito pana tāni adhikataraṃ savati. Evamevaṃ khoti ettha idaṃ opammasaṃsandanaṃ, duṭṭhāruko viya hi kodhano puggalo. Tassa attano dhammatāya savanaṃ viya kodhanassapi attano dhammatāya uddhumātakassa viya caṇḍikatassa caraṇaṃ. Kaṭṭhena vā kaṭhalāya vā ghaṭṭanaṃ viya appamattakampi vacanaṃ bhiyyoso mattāya savanaṃ viya ‘mādisaṃ nāma esa evaṃ vadatī’ti bhiyyoso mattāya uddhumāyanabhāvo daṭṭhabbo. Ayaṃ vuccatīti ayaṃ evarūpo puggalo arukūpamacittoti vuccati. Purāṇavaṇasadisacittoti attho.

102.Rattandhakāratimisāyāti rattiṃ cakkhuviññāṇuppattinivāraṇena andhabhāvakaraṇe bahalatame. Vijjantarikāyāti vijjuppattikkhaṇe. Idhāpi idaṃ opammasaṃsandanaṃ – cakkhumā puriso viya hi yogāvacaro daṭṭhabbo. Andhakāraṃ viya sotāpattimaggavajjhā kilesā. Vijjusañcaraṇaṃ viya sotāpattimaggañāṇassa uppattikālo. Vijjantarikāya cakkhumato purisassa sāmantā rūpadassanaṃ viya sotāpattimaggakkhaṇe nibbānadassanaṃ. Puna andhakārāvattharaṇaṃ viya sakadāgāmimaggavajjhā kilesā. Puna vijjusañcaraṇaṃ viya sakadāgāmimaggañāṇassa uppādo. Vijjantarikāya cakkhumato purisassa sāmantā rūpadassanaṃ viya sakadāgāmimaggakkhaṇe nibbānadassanaṃ. Puna andhakārāvattharaṇaṃ viya anāgāmimaggavajjhā kilesā. Puna vijjusañcaraṇaṃ viya anāgāmimaggañāṇassa uppādo. Vijjantarikāya cakkhumato purisassa sāmantā rūpadassanaṃ viya anāgāmimaggakkhaṇe nibbānadassanaṃ veditabbaṃ. Ayaṃ vuccatīti ayaṃ evarūpo puggalo vijjūpamacittoti vuccati. Ittarakālobhāsena vijjusadisacittoti attho.

103. Vajirūpamacittatāyapi idaṃ opammasaṃsandanaṃ – vajiraṃ viya hi arahattamaggañāṇaṃ daṭṭhabbaṃ. Maṇigaṇṭhipāsāṇagaṇṭhi viya arahattamaggavajjhā kilesā. Vajirassa maṇigaṇṭhiṃ vā pāsāṇagaṇṭhiṃ vā vinivijjhitvā agamanabhāvassa natthibhāvo viya arahattamaggañāṇena acchejjānaṃ kilesānaṃ natthibhāvo. Vajirena nibbiddhavedhassa puna apaṭipūraṇaṃ viya arahattamaggena chinnānaṃ kilesānaṃ puna anuppādo daṭṭhabbo. Ayaṃ vuccatīti ayaṃ evarūpo puggalo vajirūpamacittoti vuccati. Kilesānaṃ mūlaghātakaraṇasamatthatāya vajirena sadisacittoti attho.

104. Andhādīsu tathārūpaṃ cakkhu na hotīti tathājātikaṃ tathāsabhāvaṃ paññācakkhu na hoti. Phātiṃ kareyyāti phītaṃ vaḍḍhitaṃ kareyya. Sāvajjānavajjeti sadosaniddose. Hīnappaṇīteti adhamuttame. Kaṇhasukkasappaṭibhāgeti kaṇhasukkāyeva aññamaññapaṭibāhanato paṭipakkhavasena sappaṭibhāgāti vuccanti. Ayaṃ panettha saṅkhepo – kusale dhamme ‘kusalā dhammā’ti yena paññācakkhunā jāneyya, akusale dhamme ‘akusalā dhammā’ti, sāvajjādīsupi eseva nayo. Kaṇhasukkasappaṭibhāgesu pana kaṇhadhamme ‘sukkasuppaṭibhāgā’ti, sukkadhamme ‘kaṇhasappaṭibhāgā’ti yena paññācakkhunā jāneyya. Tathārūpampissa cakkhu na hotīti iminā nayena sesaṭṭhānesupi attho veditabbo. Ayaṃ vuccatīti ayaṃ evarūpo puggalo diṭṭhadhammikabhogasaṃharaṇapaññācakkhuno ca samparāyikatthasodhanapaññācakkhuno ca abhāvā andhoti vuccati. Dutiyo diṭṭhadhammikabhogasaṃharaṇapaññācakkhuno bhāvā, samparāyikatthasodhanapaññācakkhuno pana abhāvā ekacakkhūti vuccati. Tatiyo dvinnampi bhāvā dvicakkhūti vuccati.

107. Avakujjapaññādīsu dhammaṃ desentīti upāsako dhammassavanatthāya āgatoti attano kammaṃ pahāya dhammaṃ desenti. Ādikalyāṇanti ādimhi kalyāṇaṃ bhaddakaṃ anavajjaṃ niddosaṃ katvā desenti. Sesapadesupi eseva nayo. Ettha pana ādīti pubbapaṭṭhapanā. Majjhanti kathāvemajjhaṃ. Pariyosānanti sanniṭṭhānaṃ. Itissa dhammaṃ kathentā pubbapaṭṭhapanepi kalyāṇaṃ bhaddakaṃ anavajjameva katvā kathenti, vemajjhepi, pariyosānepi. Ettha ca atthi desanāya ādimajjhapariyosānāni, atthi sāsanassa. Tattha desanāya tāva – catuppadikagāthāya paṭhamapadaṃ ādi, dve padāni majjhaṃ, avasānapadaṃ pariyosānaṃ. Ekānusandhikasuttassa – nidānaṃ ādi, anusandhi majjhaṃ, idamavocāti appanā pariyosānaṃ. Anekānusandhikassa – paṭhamo anusandhi ādi , tato paraṃ eko vā anekā vā majjhaṃ, pacchimo pariyosānaṃ. Ayaṃ tāva desanāya nayo.

Sāsanassa pana sīlaṃ ādi, samādhi majjhaṃ, vipassanā pariyosānaṃ. Samādhi vā ādi, vipassanā majjhaṃ, maggo pariyosānaṃ. Vipassanā vā ādi, maggo majjhaṃ, phalaṃ pariyosānaṃ. Maggo vā ādi, phalaṃ majjhaṃ, nibbānaṃ pariyosānaṃ . Dve dve vā kariyamāne sīlasamādhayo ādi, vipassanāmaggā majjhaṃ, phalanibbānāni pariyosānaṃ. Sātthanti sātthakaṃ katvā desenti. Sabyañjananti akkharapāripūriṃ katvā desenti. Kevalaparipuṇṇanti sakalaparipuṇṇaṃ anūnaṃ katvā desenti. Parisuddhanti parisuddhaṃ nijjaṭaṃ niggaṇṭhiṃ katvā desenti. Brahmacariyaṃ pakāsentīti evaṃ desentā ca seṭṭhacariyabhūtaṃ sikkhattayasaṅgahitaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ pakāsenti. Neva ādiṃ manasi karotīti neva pubbapaṭṭhapanaṃ manasi karoti. Kumbhoti ghaṭo. Nikkujjoti adhomukho ṭhapito. Evamevanti ettha kumbho nikkujjo viya avakujjapañño puggalo daṭṭhabbo. Udakāsiñcanakālo viya dhammadesanāya laddhakālo. Udakassa vivaṭṭanakālo viya tasmiṃ āsane nisinnassa uggahetuṃ asamatthakālo. Udakassa asaṇṭhānakālo viya uṭṭhahitvā asallakkhaṇakālo veditabbo. Ayaṃ vuccatīti ayaṃ evarūpo puggalo avakujjapaññoti vuccati. Adhomukhapaññoti attho.

108.Ākiṇṇānīti pakkhittāni. Satisammosā pakireyyāti muṭṭhassatitāya vikireyya. Evamevanti ettha ucchaṅgo viya ucchaṅgapañño puggalo daṭṭhabbo. Nānākhajjakāni viya nānappakāraṃ buddhavacanaṃ. Ucchaṅge nānākhajjakāni khādantassa nisinnakālo viya tasmiṃ āsane nisinnassa uggahaṇakālo. Vuṭṭhahantassa satisammosā vikiraṇakālo viya tasmā āsanā vuṭṭhāya gacchantassa asallakkhaṇakālo veditabbo. Ayaṃ vuccatīti ayaṃ evarūpo puggalo ucchaṅgapaññoti vuccati. Ucchaṅgasadisapaññoti attho.

109.Ukkujjoti uparimukho ṭhapito. Saṇṭhātīti patiṭṭhahati. Evameva khoti ettha uparimukho ṭhapito kumbho viya puthupañño puggalo daṭṭhabbo. Udakassa āsittakālo viya desanāya laddhakālo. Udakassa saṇṭhānakālo viya tattha nisinnassa uggahaṇakālo. No vivaṭṭanakālo viya uṭṭhāya gacchantassa sallakkhaṇakālo veditabbo. Ayaṃ vuccatīti ayaṃ evarūpo puggalo puthupaññoti vuccati. Vitthārikapaññoti attho.

110. Avītarāgādīsu – yathā sotāpannasakadāgāmino, evaṃ puthujjanopi pañcasu kāmaguṇesu, tīsu ca bhavesu avītarāgo. Adabbatāya pana na gahito. Yathā hi cheko vaḍḍhakī dabbasambhāratthaṃ vanaṃ paviṭṭho na ādito paṭṭhāya sampattasampattarukkhe chindati, ye panassa dabbasambhārūpagā honti, teyeva chindati; evamidhāpi bhagavatā dabbajātikā ariyāva gahitā, puthujjanā pana adabbatāya na gahitāti veditabbā. Kāmesu vītarāgoti pañcasu kāmaguṇesu vītarāgo. Bhavesu avītarāgoti rūpārūpabhavesu avītarāgo.

113. Pāsāṇalekhūpamādīsu – anusetīti appahīnatāya anuseti. Na khippaṃ lujjatīti na antarā nassati, kappuṭṭhāneneva nassati. Evamevanti evaṃ tassāpi puggalassa kodho na antarā punadivase vā aparadivase vā nibbāti, addhaniyo pana hoti. Maraṇeneva nibbātīti attho. Ayaṃ vuccatīti ayaṃ evarūpo puggalo pāsāṇalekhā viya kujjhanabhāvena ciraṭṭhitikato pāsāṇalekhūpamoti vuccati.

114.So ca khvassa kodhoti so appamattakepi kāraṇe sahasā kuddhassa kodho. Na ciranti aciraṃ appahīnatāya nānuseti. Yathā pana pathaviyaṃ ākaḍḍhitvā katalekhā vātādīhi khippaṃ nassati, evamassa sahasā uppannopi kodho khippameva nibbātīti attho. Ayaṃ vuccatīti ayaṃ evarūpo puggalo pathaviyaṃ lekhā viya kujjhanabhāvena aciraṭṭhitikato pathavīlekhūpamoti vuccati.

115.Āgāḷhenāti atigāḷhena mammacchedakena thaddhavacanena. Pharusenāti na sotasukhena. Amanāpenāti na cittasukhena. Saṃsandatīti ekībhavati. Sandhiyatīti ghaṭayati. Sammodatīti nirantaro hoti. Atha vā – saṃsandatīti cittakiriyādīsu cittena samodhānaṃ gacchati. Khīrodakaṃ viya ekībhāvaṃ upetīti attho. Sandhiyatīti ṭhānagamanādīsu kāyakiriyādīsu kāyena samodhānaṃ gacchati. Tilataṇḍulā viya missībhāvaṃ upetīti attho. Sammodatīti uddesaparipucchādīsu vacīkiriyāsu vācāya samodhānaṃ gacchati. Vippavāsagatopi piyasahāyako viya piyatarabhāvaṃ upetīti attho. Apica – kiccakaraṇīyesu tehi saddhiṃ āditova ekakiriyabhāvaṃ upagacchanto saṃsandati. Yāva majjhā pavattanto sandhiyati, yāva pariyosānā anivattanto sammodatītipi veditabbo. Ayaṃ vuccatīti ayaṃ evarūpo puggalo udakalekhā viya khippaṃ saṃsandanato udakalekhūpamoti vuccati.

116. Potthakūpamesu – yāya upamāya te potthakūpamāti vuccanti, taṃ tāva upamaṃ dassetuṃ tayo potthakātiādi vuttaṃ. Tattha navoti navavāyimo. Potthakoti sāṇavākasāṭako. Dubbaṇṇoti vivaṇṇo. Dukkhasamphassoti kharasamphasso. Appagghoti atibahuṃ agghanto kahāpaṇagghanako hoti. Majjhimoti paribhogamajjhimo. So hi navabhāvaṃ atikkamitvā jiṇṇabhāvaṃ appatto majjhe paribhogakālepi dubbaṇṇo ca dukkhasamphasso ca appagghoyeva ca hoti. Atibahuṃ agghanto aḍḍhaṃ agghati. Jiṇṇakāle pana aḍḍhamāsakaṃ vā kākaṇikaṃ vā agghati. Ukkhaliparimajjananti kāḷukkhaliparipuñchanaṃ.

Navoti upasampadāya pañcavassakālato heṭṭhā jātiyā saṭṭhivassopi navoyeva. Dubbaṇṇatāyāti sarīravaṇṇenapi guṇavaṇṇenapi dubbaṇṇatāya. Dussīlassa hi parisamajjhe nisinnassa nittejatāya sarīravaṇṇopi na sampajjati, guṇavaṇṇe vattabbameva natthi. Ye kho panassāti ye kho pana tassa upaṭṭhākā vā ñātimittādayo vā etaṃ puggalaṃ sevanti. Tesaṃ tanti tesaṃ puggalānaṃ cha satthāre sevantānaṃ micchādiṭṭhikānaṃ viya, devadattaṃ sevantānaṃ kokālikādīnaṃ viya ca taṃ sevanaṃ dīgharattaṃ ahitāya dukkhāya hoti. Majjhimoti pañcavassakālato paṭṭhāya yāva navavassakālā majjhimo nāma. Theroti dasavassakālato paṭṭhāya thero nāma. Evamāhaṃsūti evaṃ vadanti. Kiṃ nu kho tuyhanti tuyhaṃ bālassa bhaṇitena ko atthoti vuttaṃ hoti. Tathārūpanti tathājātikaṃ tathāsabhāvaṃ ukkhepanīyakammassa kāraṇabhūtaṃ.

117. Kāsikavatthūpamesu – kāsikavatthaṃ nāma tayo kappāsaṃsū gahetvā kantitasuttena vāyitaṃ sukhumavatthaṃ. Taṃ navavāyimaṃ anagghaṃ hoti. Paribhogamajjhimaṃ vīsampi tiṃsampi sahassāni agghati. Jiṇṇakāle pana aṭṭhapi dasapi sahassāni agghati.

Tesaṃtaṃ hotīti tesaṃ sammāsambuddhādayo sevantānaṃ viya taṃ sevanaṃ dīgharattaṃ hitāya sukhāya hoti. Sammāsambuddhañhi ekaṃ nissāya yāvajjakālā muccanakasattānaṃ pamāṇaṃ natthi. Tathā sāriputtattheramahāmoggallānatthere avasese ca asītimahāsāvake nissāya saggaṃ gatasattānaṃ pamāṇaṃ natthi. Yāvajjakālā tesaṃ diṭṭhānugatiṃ paṭipannasattānampi pamāṇaṃ natthiyeva. Ādheyyaṃ gacchatīti tassa mahātherassa taṃ atthanissitaṃ vacanaṃ yathā gandhakaraṇḍake kāsikavatthaṃ ādhātabbataṃ ṭhapetabbataṃ gacchati, evaṃ uttamaṅge sirasmiṃ hadaye ca ādhātabbataṃ ṭhapetabbatampi gacchati. Sesamettha heṭṭhā vuttānusāreneva veditabbaṃ.

118. Suppameyyādīsu – sukhena pametabboti suppameyyo. Idhāti imasmiṃ sattaloke. Uddhatoti uddhaccena samannāgato. Unnaḷoti uggatanaḷo; tucchamānaṃ ukkhipitvā ṭhitoti attho. Capaloti pattamaṇḍanādinā cāpallena samannāgato. Mukharoti mukhakharo. Vikiṇṇavācoti asaṃyatavacano. Asamāhitoti cittekaggatārahito. Vibbhantacittoti bhantacitto, bhantagāvībhantamigīsappaṭibhāgo. Pākaṭindriyoti vivaṭindriyo. Ayaṃ vuccatīti ayaṃ evarūpo puggalo ‘suppameyyo’ti vuccati. Yathā hi parittassa udakassa sukhena pamāṇaṃ gayhati; evameva imehi aguṇaṅgehi samannāgatassa sukhena pamāṇaṃ gayhati. Tenesa ‘suppameyyo’ti vutto.

119. Dukkhena pametabboti duppameyyo. Anuddhatādīni vuttapaṭipakkhavasena veditabbāni. Ayaṃ vuccatīti ayaṃ evarūpo puggalo ‘duppameyyo’ti vuccati. Yathā hi mahāsamuddassa dukkhena pamāṇaṃ gayhati; evameva imehi guṇaṅgehi samannāgatassa dukkhena pamāṇaṃ gayhati. Tādiso ‘anāgāmī nu kho, khīṇāsavo nu kho’ti vattabbataṃ gacchati, tenesa ‘duppameyyo’ti vutto.

120. Na sakkā pametunti appameyyo. Yathā hi ākāsassa na sakkā pamāṇaṃ gahetuṃ, evaṃ khīṇāsavassa. Tenesa ‘appameyyo’ti vutto.

121. Na sevitabbādīsu – na sevitabboti na upasaṅkamitabbo. Na bhajitabboti na allīyitabbo. Na payirupāsitabboti na santike nisīdanavasena punappunaṃ upāsitabbo. Hīnohoti sīlenātiādīsu upādāyupādāya hīnatā veditabbā . Yo hi pañca sīlāni rakkhati, so dasa sīlāni rakkhantena na sevitabbo. Yo pana dasa sīlāni rakkhati, so catupārisuddhisīlaṃ rakkhantena na sevitabbo. Aññatra anuddayā aññatra anukampāti ṭhapetvā anuddayañca anukampañca. Attano atthāya eva hi evarūpo puggalo na sevitabbo. Anuddayānukampāvasena pana taṃ upasaṅkamituṃ vaṭṭati.

122.Sadiso hotīti samāno hoti. Sīlasāmaññagatānaṃ satanti sīlena samānabhāvaṃ gatānaṃ santānaṃ. Sīlakathā ca no bhavissatīti evaṃ samānasīlānaṃ amhākaṃ sīlameva ārabbha kathā bhavissati. Sā ca no phāsu bhavissatīti sā ca sīlakathā amhākaṃ phāsuvihāro sukhavihāro bhavissati. Sā ca no pavattinī bhavissatīti sā ca amhākaṃ kathā divasampi kathentānaṃ pavattinī bhavissati, na paṭihaññissati. Dvīsu hi sīlavantesu ekena sīlassa vaṇṇe kathite itaro anumodati; tena tesaṃ kathā phāsu ceva hoti, pavattinī ca. Ekasmiṃ pana dussīle sati dussīlassa sīlakathā dukkathāti neva sīlakathā hoti, na phāsu hoti, na pavattinī. Samādhipaññākathāsupi eseva nayo. Dve hi samādhilābhino samādhikathaṃ, sappaññā ca paññākathaṃ kathentā, rattiṃ vā divasaṃ vā atikkantampi na jānanti.

123.Sakkatvā garuṃ katvāti sakkārañceva garukārañca karitvā. Adhiko hotīti atireko hoti. Sīlakkhandhanti sīlarāsiṃ. Paripūressāmīti taṃ atirekasīlaṃ puggalaṃ nissāya attano aparipūraṃ sīlarāsiṃ paripūraṃ karissāmi. Tattha tattha paññāya anuggahessāmīti ettha sīlassa asappāye anupakāradhamme vajjetvā sappāye upakāradhamme sevanto tasmiṃ tasmiṃ ṭhāne sīlakkhandhaṃ paññāya anuggaṇhāti nāma. Samādhipaññākkhandhesupi eseva nayo.

124. Jigucchitabbādīsu – jigucchitabboti gūthaṃ viya jigucchitabbo. Atha kho nanti atha kho assa. Kittisaddoti kathāsaddo. Evamevanti ettha gūthakūpo viya dussīlyaṃ daṭṭhabbaṃ. Gūthakūpe patitvā ṭhito dhamanīahi viya dussīlapuggalo. Guthakūpato uddhariyamānena tena ahinā purisassa sarīraṃ āruḷhenāpi adaṭṭhabhāvo viya dussīlaṃ sevamānassāpi tassa kiriyāya kāraṇabhāvo sarīraṃ gūthena makkhetvā ahino gatakālo viya dussīlaṃ sevamānassa pāpakittisaddassa abbhuggamanakālo veditabbo.

125.Tindukālātanti tindukarukkhaalātaṃ. Bhiyyoso mattāya cicciṭāyatīti tañhi jhāyamānaṃ pakatiyāpi papaṭikāyo muñcantaṃ cicciṭāyati ciṭiciṭāti saddaṃ karoti. Ghaṭṭitaṃ pana adhimattaṃ karotīti attho. Evamevanti evamevaṃ kodhano attano dhammatāyapi uddhato caṇḍikato hutvā carati. Appamattakaṃ pana vacanaṃ vuttakāle ‘mādisaṃ nāma evaṃ vadatī’ti atirekataraṃ uddhato caṇḍikato hutvā carati. Gūthakūpoti gūthapuṇṇakūpo, gūtharāsiyeva vā. Opammasaṃsandanaṃ panettha purimanayeneva veditabbaṃ. Tasmā evarūpo puggalo ajjhupekkhitabbo, na sevitabboti yasmā kodhano atiseviyamānopi atiupasaṅkamiyamānopi kujjhatiyeva, ‘kiṃ iminā’ti paṭikkamantopi kujjhatiyeva, tasmā palālaggi viya ajjhupekkhitabbo, na sevitabbo. Kiṃ vuttaṃ hoti? Yo hi palālaggiṃ atiupasaṅkamitvā tappati, tassa sarīraṃ jhāyati. Yo atipaṭikkamitvā tappati, tassa sītaṃ na vūpasammati. Anupasaṅkamitvā apaṭikkamitvā pana majjhattabhāvena tappentassa sītaṃ vūpasammati, kāyopi na ḍayhati. Tasmā palālaggi viya kodhano puggalo majjhattabhāvena ajjhupekkhitabbo, na sevitabbo, na bhajitabbo, na payirupāsitabbo.

126.Kalyāṇamittoti sucimitto. Kalyāṇasahāyoti sucisahāyo. Sahāyoti sahagāmī saddhiṃcaro. Kalyāṇasampavaṅkoti kalyāṇesu sucipuggalesu sampavaṅko, tanninnatappoṇatappabbhāramānasoti attho.

127. Sīlesu paripūrakārītiādīsu – sīlesu paripūrakārinoti ete ariyasāvakā yāni tāni maggabrahmacariyassa ādibhūtāni, ādibrahmacariyakāni, pārājikasaṅkhātāni cattāri mahāsīlasikkhāpadāni, tesaṃ avītikkamanato yāni khuddānukhuddakāni āpajjanti, tehi ca vuṭṭhānato sīlesu yaṃ kattabbaṃ, taṃ paripūraṃ samattaṃ karontīti ‘sīlesu paripūrakārino’ti vuccanti. Samādhipāribandhakānaṃ pana kāmarāgabyāpādānaṃ, paññāpāribandhakassa ca saccapaṭicchādakassa mohassa asamūhatattā, samādhiṃ paññañca bhāventāpi samādhipaññāsu yaṃ kattabbaṃ taṃ mattaso pamāṇena padesamattameva karontīti samādhismiṃ paññāya ca mattaso kārinoti vuccanti. Iminā upāyena itaresupi dvīsu nayesu attho veditabbo.

Tatrāyaṃ aparopi suttantanayo –

‘‘Idha, bhikkhave, bhikkhu sīlesu paripūrakārī hoti, samādhismiṃ mattaso kārī, paññāya mattaso kārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjatipi, vuṭṭhātipi. Taṃ kissa hetu? Na hi mettha, bhikkhave, abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyakāni brahmacariyasāruppāni, tattha dhuvasīlo ca hoti, ṭhitasīlo ca, samādāya sikkhati sikkhāpadesu. So tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti, avinipātadhammo niyato sambodhiparāyaṇo. Idha pana, bhikkhave, bhikkhu sīlesu…pe… so tiṇṇaṃ saṃyojanānaṃ parikkhayā, rāgadosamohānaṃ tanuttā, sakadāgāmī hoti; sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. Idha pana, bhikkhave, bhikkhu sīlesu paripūrakārī hoti, samādhismiṃ paripūrakārī, paññāya mattaso kārī. So yāni tāni…pe… sikkhati sikkhāpadesu. So pañcannaṃ orambhāgiyānaṃ…pe… anāvattidhammo tasmā lokā. Idha pana, bhikkhave , bhikkhu sīlesu paripūrakārī, samādhismiṃ paripūrakārī, paññāya paripūrakārī. So yāni tāni khuddānukhuddakāni…pe… sikkhati sikkhāpadesu. So āsavānaṃ khayā…pe… upasampajja viharatī’’ti (a. ni. 3.87).

130. Satthāraniddese – pariññaṃ paññapetīti pahānaṃ samatikkamaṃ paññapeti. Tatrāti tesu tīsu janesu. Tena daṭṭhabboti tena paññāpanena so satthā rūpāvacarasamāpattiyā lābhīti daṭṭhabboti attho. Dutiyavārepi eseva nayo. Sammāsambuddho satthā tena daṭṭhabboti tena titthiyehi asādhāraṇena paññāpanena ayaṃ tatiyo satthā sabbaññubuddho daṭṭhabbo. Titthiyā hi kāmānaṃ pariññaṃ paññapentā rūpabhavaṃ vakkhanti. Rūpānaṃ pariññaṃ paññapentā arūpabhavaṃ vakkhanti. Vedanānaṃ pariññaṃ paññapentā asaññabhavaṃ vakkhanti. Sammā paññapentā ‘evaṃ paññapeyyuṃ’, no ca sammā paññapetuṃ sakkonti. Sammāsambuddho pana kāmānaṃ pariññaṃ pahānaṃ anāgāmimaggena paññapeti . Rūpavedanānaṃ pariññaṃ pahānaṃ arahattamaggena paññapeti. Ime tayo satthāroti ime dve janā bāhirakā, eko sammāsambuddhoti – imasmiṃ loke tayo satthāro nāma.

131. Dutiye satthāraniddese – diṭṭhe ceva dhammeti imasmiṃ attabhāve. Attānaṃ saccato thetato paññapetīti ‘‘attā nāmeko atthi nicco dhuvo sassato’’ti bhūtato thirato paññapeti. Abhisamparāyañcāti aparasmiṃ attabhāve evameva paññapeti. Sesamettha vuttanayeneva veditabbanti.

Tikaniddesavaṇṇanā.

4. Catukkaniddesavaṇṇanā

132. Catukkaniddese – asappurisoti lāmakapuriso. Pāṇaṃ atipātetīti pāṇātipātī. Adinnaṃ ādiyatīti adinnādāyī. Kāmesu micchā caratīti kāmesumicchācārī. Musā vadatīti musāvādī. Surāmerayamajjapamāde tiṭṭhatīti surāmerayamajjapamādaṭṭhāyī.

133.Pāṇātipāte samādapetīti yathā pāṇaṃ atipāteti, tathā naṃ tattha gahaṇaṃ gaṇhāpeti. Sesesupi eseva nayo. Ayaṃ vuccatīti ayaṃ evarūpo puggalo yasmā sayaṃ katena ca dussīlyena samannāgato yañca samādapitena kataṃ, tato upaḍḍhassa dāyādo, tasmā asappurisena asappurisataroti vuccati. Sappurisoti uttamapuriso.

135.Sappurisena sappurisataroti attanā katena susīlyena samannāgatattā yañca samādapito karoti. Tato upaḍḍhassa dāyādattā uttamapurisena uttamapurisataro.

136.Pāpoti akusalakammapathasaṅkhātena dasavidhena pāpena samannāgato.

138.Kalyāṇoti kusalakammapathasaṅkhātena dasavidhena kalyāṇadhammena samannāgato suddhako bhadrako. Sesamettha heṭṭhā vuttanayattā uttānatthameva.

140. Pāpadhammādīsu – pāpo dhammo assāti pāpadhammo. Kalyāṇo dhammo assāti kalyāṇadhammo. Sesamettha uttānatthameva.

144. Sāvajjādīsu – sāvajjoti sadoso. Sāvajjena kāyakammenāti sadosena pāṇātipātādinā kāyakammena. Itaresupi eseva nayo. Ayaṃ vuccatīti ayaṃ evarūpo puggalo tīhi dvārehi āyūhanakammassa sadosattā, gūthakuṇapādibharito padeso viya sāvajjoti vuccati.

145.Sāvajjena bahulanti yassa sāvajjameva kāyakammaṃ bahu hoti, appaṃ anavajjaṃ; so sāvajjena bahulaṃ kāyakammena samannāgato, appaṃ anavajjenāti vuccati. Itaresupi eseva nayo. Ko pana evarūpo hotīti? Yo gāmadhammatāya vā nigamadhammatāya vā kadāci karahaci uposathaṃ samādiyati, sīlāni pūreti. Ayaṃ vuccatīti ayaṃ evarūpo puggalo tīhi dvārehi āyūhanakammesu sāvajjasseva bahulatāya anavajjassa appatāya vajjabahuloti vuccati.

Yathā hi ekasmiṃ padese dubbaṇṇāni duggandhāni pupphāni rāsikatānassu, tesaṃ upari tahaṃ tahaṃ atimuttakavassikapāṭalāni patitāni bhaveyyuṃ. Evarūpo ayaṃ puggalo veditabbo. Yathā pana ekasmiṃ padese atimuttakavassikapāṭalāni rāsikatānassu, tesaṃ upari tahaṃ tahaṃ dubbaṇṇaduggandhāni badarapupphādīni patitāni bhaveyyuṃ. Evarūpo tatiyo puggalo veditabbo. Catuttho pana tīhipi dvārehi āyūhanakammassa niddosattā, catumadhurabharitasuvaṇṇapāti viya daṭṭhabbo. Tesu paṭhamo andhabālaputhujjano. Dutiyo antarantarā kusalassa kārako lokiyaputhujjano. Tatiyo sotāpanno sakadāgāmianāgāminopi eteneva saṅgahitā. Catuttho khīṇāsavo. So hi ekantena anavajjoyeva. Ayaṃ aṅguttaraṭṭhakathāyo.

148. Ugghaṭitaññūādīsu – ugghaṭitaññūti ettha ugghaṭitaṃ nāma ñāṇugghāṭanaṃ, ñāṇe ugghaṭitamatteyeva jānātīti attho. Saha udāhaṭavelāyāti udāhāre udāhaṭamatteyeva. Dhammābhisamayoti catusaccadhammassa ñāṇena saddhiṃ abhisamayo. Ayaṃ vuccatīti ayaṃ ‘cattāro satipaṭṭhānā’tiādinā nayena saṃkhittena mātikāya ṭhapiyamānāya desanānusārena ñāṇaṃ pesetvā arahattaṃ gaṇhituṃ samattho puggalo ugghaṭitaññūti vuccati.

149. Vipañcitaṃ vitthāritameva atthaṃ jānātīti vipañcitaññū. Ayaṃ vuccatīti ayaṃ saṅkhittena mātikaṃ ṭhapetvā vitthārena atthe bhājiyamāne arahattaṃ pāpuṇituṃ samattho puggalo vipañcitaññūti vuccati.

150. Uddesādīhi netabboti neyyo. Anupubbena dhammābhisamayo hotīti anukkamena arahattappatti.

151. Byañjanapadameva paramaṃ assāti padaparamo. Na tāya jātiyā dhammābhisamayo hotīti na tena attabhāvena jhānaṃ vā vipassanaṃ vā maggaṃ vā phalaṃ vā nibbattetuṃ sakkotīti attho.

152. Yuttapaṭibhānādīsu – paṭibhānaṃ vuccati ñāṇampi, ñāṇassa upaṭṭhitavacanampi. Taṃ idha adhippetaṃ. Atthayuttaṃ kāraṇayuttañca paṭibhānamassāti yuttappaṭibhāno. Pucchitānantarameva sīghaṃ byākātuṃ asamatthatāya no muttaṃ paṭibhānamassāti no muttappaṭibhāno. Iminā nayena sesā veditabbā. Ettha pana paṭhamo – kiñci kālaṃ vīmaṃsitvā yuttameva pekkhati, tipiṭakacūḷanāgatthero viya. So kira pañhaṃ puṭṭho pariggahetvā yuttapayuttakāraṇameva katheti.

Dutiyo – pucchānantarameva yena vā tena vā vacanena paṭibāhati, vīmaṃsitvāpi ca yuttaṃ na pekkhati catunikāyikapaṇḍitatissatthero viya. So kira pañhaṃ puṭṭho pañhapariyosānampi nāgameti, yaṃ vā taṃ vā kathetiyeva. Vacanatthaṃ panassa vīmaṃsiyamānaṃ katthaci na laggati.

Tatiyo – pucchāsamakālameva yuttaṃ pekkhati, taṅkhaṇaññeva vacanaṃ byākaroti tipiṭakacūḷābhayatthero viya. So kira pañhaṃ puṭṭho sīghameva katheti, yuttapayuttakāraṇo ca hoti.

Catuttho – puṭṭho samāno neva yuttaṃ pekkhati , na yena vā tena vā paṭibāhituṃ sakkoti tibbandhakāranimuggo viya hoti lāḷudāyitthero viya.

156. Dhammakathikesu – appañca bhāsatīti sampattaparisāya thokameva katheti. Asahitañcāti kathento ca pana na atthayuttaṃ kāraṇayuttaṃ katheti. Parisā cassa na kusalā hotīti sotuṃ nisinnaparisā cassa yuttāyuttaṃ kāraṇākāraṇaṃ siliṭṭhāsiliṭṭhaṃ na jānātīti attho. Evarūpoti ayaṃ evaṃjātiko bāladhammakathiko. Evaṃjātikāya bālaparisāya dhammakathikotveva nāmaṃ labhati. Iminā nayena sabbattha attho veditabbo. Ettha ca dveyeva janā sabhāvadhammakathikā, itare pana dhammakathikānaṃ antare paviṭṭhattā evaṃ vuttā.

157. Valāhakūpamesu valāhakāti meghā. Gajjitāti thanitā. Tattha gajjitvā no vassanabhāvo nāma pāpako. Manussā hi yathā devo gajjati ‘suvuṭṭhikā bhavissatī’ti bījāni nīharitvā vapanti. Atha deve avassante khette bījāni khetteyeva nassanti, gehe bījāni geheyeva nassantīti dubbhikkhaṃ hoti. No gajjitvā vassanabhāvopi pāpakova. Manussā hi ‘imasmiṃ kāle dubbuṭṭhikā bhavissatī’ti ninnaṭṭhānesuyeva vappaṃ karonti. Atha devo vassitvā sabbabījāni mahāsamuddaṃ pāpeti, dubbhikkhameva hoti. Gajjitvā vassanabhāvo pana bhaddako. Tadā hi subhikkhaṃ hoti. No gajjitvā no vassanabhāvo ekantapāpakova.

Bhāsitā hoti no kattāti ‘idāni ganthadhuraṃ pūressāmi, vāsadhuraṃ pūressāmī’ti kathetiyeva, na pana uddesaṃ gaṇhāti, na kammaṭṭhānaṃ bhāveti.

Kattā hoti no bhāsitāti ‘ganthadhuraṃ vā pūressāmi vāsadhuraṃ vā’ti na bhāsati. Sampatte pana kāle tamatthaṃ sampādeti. Iminā nayena itarepi veditabbā. Sabbaṃ panetaṃ paccayadāyakeneva kathitaṃ. Eko hi ‘asukadivase nāma dānaṃ dassāmī’ti saṅghaṃ nimanteti, sampattakāle no karoti. Ayaṃ puggalo puññena parihāyati, bhikkhusaṅghopi lābhena parihāyati . Aparo saṅghaṃ animantetvāva sakkāraṃ katvā ‘bhikkhū ānessāmī’ti na labhati, sabbe aññattha nimantitā honti. Ayampi puññena parihāyati , saṅghopi tena lābhena parihāyati. Aparo paṭhamaṃ saṅghaṃ nimantetvā, pacchā sakkāraṃ katvā dānaṃ deti, ayaṃ kiccakārī hoti. Aparo neva saṅghaṃ nimanteti, na dānaṃ deti, ayaṃ ‘pāpapuggalo’ti veditabbo.

158. Mūsikūpamesu – gādhaṃ kattā no vasitāti attano āsayaṃ bilaṃ kūpaṃ khaṇati, no tattha vasati, kismiñcideva ṭhāne vasati, evaṃ biḷārādiamittavasaṃ gacchati. Khattātipi pāṭho. Vasitā no gādhaṃ kattāti sayaṃ na khaṇati, parena khate bile vasati, evaṃ jīvitaṃ rakkhati. Tatiyā dvepi karontī, jīvitaṃ rakkhati. Catutthā dvepi akarontī amittavasaṃ gacchati. Imāya pana upamāya upamitesu puggalesu paṭhamo yathā sā mūsikā gādhaṃ khaṇati, evaṃ navaṅgaṃ satthusāsanaṃ uggaṇhāti. Yathā pana sā tattha na vasati, kismiñcideva ṭhāne vasantī, amittavasaṃ gacchati; tathā ayampi pariyattivasena ñāṇaṃ pesetvā catusaccadhammaṃ na paṭivijjhati, lokāmisaṭṭhānesuyeva caranto maccumārakilesamāradevaputtamārasaṅkhātānaṃ amittānaṃ vasaṃ gacchati. Dutiyo yathā sā mūsikā gādhaṃ na khaṇati, evaṃ navaṅgaṃ satthusāsanaṃ na uggaṇhāti. Yathā pana parena khatabile vasantī jīvitaṃ rakkhati; evaṃ parassa kathaṃ sutvā catusaccadhammaṃ paṭivijjhitvā tiṇṇaṃ mārānaṃ vasaṃ atikkamati. Iminā nayena tatiyacatutthesupi opammasaṃsandanaṃ veditabbaṃ.

159. Ambūpamesu – āmaṃ pakkavaṇṇīti anto āmaṃ bahi pakkasadisaṃ. Pakkaṃ āmavaṇṇīti anto pakkaṃ bahi āmasadisaṃ. Sesadvayesupi eseva nayo. Tattha yathā ambe apakkabhāvo āmatā hoti, evaṃ puggalepi puthujjanabhāvo āmatā, ariyabhāvo pakkatā. Yathā ca tattha pakkasadisatā pakkavaṇṇitā; evaṃ puggalepi ariyānaṃ abhikkamanādisadisatā pakkavaṇṇitāti – iminā nayena upamitapuggalesu opammasaṃsandanaṃ veditabbaṃ.

160. Kumbhūpamesu – kumbhoti ghaṭo. Tucchoti anto ritto. Pihitoti pidahitvā ṭhapito. Puroti anto puṇṇo. Vivaṭoti vivaritvā ṭhapito. Upamitapuggalesu panettha anto guṇasāravirahito tuccho bāhirasobhanatāya pihito puggalo veditabbo. Sesesupi eseva nayo.

161. Udakarahadūpamesu – udakarahado tāva jaṇṇumattepi udake sati paṇṇarasasambhinnavaṇṇattā vā bahalattā vā udakassa apaññāyamānatalo uttāno gambhīrobhāso nāma hoti. Tiporisa catuporisepi pana udake sati acchattā udakassa paññāyamānatalo gambhīro uttānobhāso nāma hoti. Ubhayakāraṇasambhāvato pana itare dve veditabbā. Puggalopi kilesussadabhāvato guṇagambhīratāya ca abhāvato guṇagambhīrānaṃ sadisehi abhikkamādīhi yutto uttāno gambhīrobhāso nāma. Iminā nayena sesāpi veditabbā.

162. Balībaddūpamesu – balībaddo tāva yo attano gogaṇaṃ ghaṭṭeti ubbejeti, paragogaṇe pana sorato sukhasīlo hoti – ayaṃ sakagavacaṇḍo no paragavacaṇḍo nāma. Puggalopi attano parisaṃ ghaṭṭento vijjhanto pharusena samudācaranto, paraparisāya pana soraccaṃ nivātavuttitaṃ āpajjanto sakagavacaṇḍo hoti no paragavacaṇḍo nāmāti. Iminā nayena sesāpi veditabbā. Niddesavāre panettha ubbejitā hotīti ghaṭṭetvā vijjhitvā ubbegappattaṃ karoticceva attho.

163. Āsīvisūpamesu – āsīviso tāva yassa visaṃ āsuṃ āgacchati sīghaṃ pharati; ghoraṃ pana na hoti, cirakālaṃ na pīḷeti – ayaṃ āgataviso no ghoraviso. Sesapadesupi eseva nayo. Puggalavibhājanaṃ pana uttānatthameva.

164.Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsitā hotītiādīsu ananuviccāti atulayitvā, apariggaṇhitvā. Apariyogāhetvāti paññāya guṇe anogāhetvā.

166.Bhūtaṃ tacchanti vijjamānato bhūtaṃ, aviparītato tacchaṃ. Kālenāti yuttapayuttakālena. Tatra kālaññū hotīti yamidaṃ kālenāti vuttaṃ. Tatra yo puggalo kālaññū hoti, kālaṃ jānāti, tassa pañhassa veyyākaraṇatthāya ‘‘imasmiṃ kāle pucchitenāpi mayā na kathetabbā, imasmiṃ kāle kathetabbā’’ti – ayaṃ kālena bhaṇati nāma. Upekkhako viharatīti majjhattabhūtāya upekkhāya ṭhito hutvā viharati. Sesaṃ sabbattha uttānatthameva.

167. Uṭṭhānaphalūpajīvītiādīsu – yo uṭṭhānavīriyeneva divasaṃ vītināmetvā tassa nissandaphalamattaṃ kiñcideva labhitvā jīvikaṃ kappeti, taṃ pana uṭṭhānaṃ āgamma kiñci puññaphalaṃ na paṭilabhati, taṃ sandhāya yassa puggalassa uṭṭhahatotiādi vuttaṃ. Tatūpari devāti tato upari brahmakāyikādayo devā. Tesañhi uṭṭhānavīriyena kiccaṃ nāma natthi. Puññaphalameva upajīvanti. Puññavato cāti idaṃ puññavante khattiyabrāhmaṇādayo ceva bhummadeve ādiṃ katvā nimmānaratipariyosāne deve ca sandhāya vuttaṃ. Sabbepi hete vāyāmaphalañceva puññaphalañca anubhavanti. Nerayikā pana neva uṭṭhānena ājīvaṃ uppādetuṃ sakkonti, nāpi nesaṃ puññaphalena koci ājīvo uppajjati.

168. Tamādīsu – ‘‘nīce kule paccājāto’’tiādikena tamena yuttoti tamo. Kāyaduccaritādīhi puna nirayatamūpagamanato tamaparāyaṇo. Nesādakuleti migaluddakādīnaṃ kule. Venakuleti vilīvakārakule. Rathakārakuleti cammakārakule. Pukkusakuleti pupphachaḍḍakakule. Kasiravuttiketi dukkhavuttike. Dubbaṇṇoti paṃsupisācako viya jhāmakhāṇuvaṇṇo. Duddasikoti vijātamātuyāpi amanāpadassano. Okoṭimakoti lakuṇḍako. Kāṇoti ekakkhikāṇo vā ubhayakkhikāṇo vā. Kuṇīti ekahatthakuṇī vā ubhayahatthakuṇī vā. Khañjoti ekapādakhañjo vā ubhayapādakhañjo vā. Pakkhahatoti hatapakkho pīṭhasappī. Padīpeyyassāti telakapallakādino padīpūpakaraṇassa. Evaṃ puggalo tamo hoti tamaparāyaṇoti ettha eko puggalo bahiddhā ālokaṃ adisvā mātukucchismiññeva kālaṃ katvā apāyesu nibbattanto sakalepi kappe saṃsarati. Sopi tamo tamaparāyaṇova. So pana kuhakapuggalo bhaveyya. Kuhakassa hi evarūpā nibbatti hotīti vuttaṃ.

Ettha ca nīce kule paccājāto hoti caṇḍālakule vātiādīhi āgamanavipatti ceva pubbuppannapaccayavipatti ca dassitā. Daliddetiādīhi pavattipaccayavipatti. Kasiravuttiketiādīhi ājīvupāyavipatti. Dubbaṇṇotiādīhi rūpavipatti. Bahvābādhotiādīhi dukkhakāraṇasamāyogo. Na lābhītiādīhi sukhakāraṇavipatti ceva upabhogavipatti ca. Kāyena duccaritantiādīhi tamaparāyaṇabhāvassa kāraṇasamāyogo. Kāyassa bhedātiādīhi samparāyikatamūpagamo. Sukkapakkho vuttapaṭipakkhanayena veditabbo.

Apicettha tividhāya kulasampattiyā paccājātiādikena jotinā yuttato joti, ālokabhūtoti vuttaṃ hoti. Kāyasucaritādīhi pana saggūpapattijotibhāvūpagamanato jotiparāyaṇo. Khattiyamahāsālakule vātiādīsu khattiyamahāsālāti khattiyā mahāsārā mahāsārappattā khattiyā. Yesañhi khattiyānaṃ heṭṭhimantena koṭisataṃ nidhānagataṃ hoti, tayo kahāpaṇakumbhā vaḷañjanatthāya gehamajjhe rāsiṃ katvā ṭhapitā honti, te khattiyamahāsālā nāma. Yesaṃ brāhmaṇānaṃ asītikoṭidhanaṃ nihitaṃ hoti, diyaḍḍho kahāpaṇakumbho vaḷañjanatthāya gehamajjhe rāsiṃ katvā ṭhapito hoti, te brāhmaṇamahāsālā nāma. Yesaṃ gahapatīnaṃ cattālīsakoṭidhanaṃ nihitaṃ hoti, kahāpaṇakumbho vaḷañjatthāya gehamajjhe rāsiṃ katvā ṭhapito hoti, te gahapatimahāsālā nāma. Tesaṃ kuleti attho. Aḍḍheti issare. Nidhānagatadhanassa mahantatāya mahaddhane. Suvaṇṇarajatabhājanādīnaṃ upabhogabhaṇḍānaṃ mahantatāya mahābhoge. Nidhānagatassa jātarūparajatassa pahūtatāya pahūtajātarūparajate. Vittūpakaraṇassa tuṭṭhikaraṇassa pahūtatāya pahūtavittūpakaraṇe. Godhanādīnañca sattavidhadhaññānañca pahūtatāya pahūtadhanadhaññe. Abhirūpoti sundararūpo. Dassanīyoti aññaṃ kammaṃ pahāya divasampi passitabbayutto. Pāsādikoti dassaneneva cittapasādāvaho. Paramāyāti uttamāya. Vaṇṇapokkharatāyāti pokkharavaṇṇatāya. Pokkharaṃ vuccati sarīraṃ. Tassa vaṇṇasampattiyāti attho. Samannāgatoti upeto.

169. Oṇatoṇatādīsu – diṭṭhadhammikāya vā samparāyikāya vā sampattiyā virahito oṇato. Nīco, lāmakoti attho. Tabbipakkhato uṇṇato. Ucco, uggatoti attho. Sesamettha tamādīsu vuttanayeneva veditabbaṃ. Apica – oṇatoṇatoti idāni nīco, āyatimpi nīcova bhavissati. Oṇatuṇṇatoti idāni nīco, āyatiṃ ucco bhavissati. Uṇṇatoṇatoti idāni ucco, āyatiṃ nīco bhavissati. Uṇṇatuṇṇatoti idāni ucco, āyatimpi uccova bhavissatīti.

170. Rukkhūpamesu – rukkho tāva pheggusāraparivāroti vanajeṭṭhakarukkho sayaṃ pheggu hoti , parivārarukkhā panassa sārā honti. Iminā nayena sesā veditabbā. Puggalesu pana sīlasāravirahato pheggutā, sīlācārasamannāgamena ca sāratā veditabbā.

171. Rūpappamāṇādīsu – sampattiyuttaṃ rūpaṃ pamāṇaṃ karotīti rūpappamāṇo. Tattha pasādaṃ janetīti rūpappasanno. Kittisaddabhūtaṃ ghosaṃ pamāṇaṃ karotīti ghosappamāṇo. Ārohaṃ vātiādīsu pana – ārohanti uccattanaṃ. Pariṇāhanti kisathūlabhāvāpagataṃ parikkhepasampattiṃ. Saṇṭhānanti aṅgapaccaṅgānaṃ dīgharassavaṭṭatādiyuttaṭṭhānesu tathābhāvaṃ. Pāripūrinti yathāvuttappakārānaṃ anūnataṃ, lakkhaṇaparipuṇṇabhāvaṃ vā. Paravaṇṇanāyāti parehi parammukhā nicchāritāya guṇavaṇṇanāya. Parathomanāyāti parehi thutivasena gāthādiupanibandhanena vuttāya thomanāya. Parapasaṃsanāyāti parehi sammukhā vuttāya pasaṃsāya. Paravaṇṇahārikāyāti paramparathutivasena parehi pavattitāya vaṇṇaharaṇāya.

172.Cīvaralūkhanti cīvarassa dubbaṇṇādibhāvena lūkhataṃ. Pattalūkhanti bhājanassa vaṇṇasaṇṭhānavatthūhi lūkhataṃ. Senāsanalūkhanti nāṭakādisampattivirahena senāsanassa lūkhataṃ. Vividhanti acelakādibhāvena anekappakāraṃ. Dukkarakārikanti sarīratāpanaṃ.

Aparo nayo – imesu hi catūsu puggalesu rūpe pamāṇaṃ gahetvā pasanno rūpappamāṇo nāma. Rūpappasannoti tasseva atthavacanaṃ. Ghose pamāṇaṃ gahetvā pasanno ghosappamāṇo nāma. Cīvaralūkhapattalūkhesu pamāṇaṃ gahetvā pasanno lūkhappamāṇo nāma. Dhamme pamāṇaṃ gahetvā pasanno dhammappamāṇo nāma. Itarāni tesaṃyeva atthavacanāni. Sabbasatte ca tayo koṭṭhāse katvā dve koṭṭhāsā rūpappamāṇā, eko na rūpappamāṇo. Pañca koṭṭhāse katvā cattāro koṭṭhāsā ghosappamāṇā, eko na ghosappamāṇo. Dasa koṭṭhāse katvā nava koṭṭhāsā lūkhappamāṇā, eko na lūkhappamāṇo. Satasahassaṃ koṭṭhāse katvā pana eko koṭṭhāsova dhammappamāṇo, sesā na dhammappamāṇā. Evamayaṃ catuppamāṇo lokasannivāso.

Etasmiṃ catuppamāṇe lokasannivāse buddhesu appasannā mandā, pasannāva bahukā. Rūpappamāṇassa hi buddharūpato uttari pasādāvahaṃ rūpaṃ nāma natthi. Ghosappamāṇassa buddhānaṃ kittighosato uttari pasādāvaho ghoso nāma natthi. Lūkhappamāṇassa kāsikāni vatthāni mahārahāni kañcanabhājanāni tiṇṇaṃ utūnaṃ anucchavike sabbasampattiyutte pāsādavare pahāya paṃsukūlacīvaraselamayapattarukkhamūlādisenāsanasevino buddhassa bhagavato lūkhato uttari pasādāvahaṃ aññaṃ lūkhaṃ nāma natthi. Dhammappamāṇassa sadevake loke asādhāraṇasīlādiguṇassa tathāgatassa sīlādiguṇato uttari pasādāvaho añño sīlādiguṇo nāma natthi. Iti bhagavā imaṃ catuppamāṇikaṃ lokasannivāsaṃ muṭṭhinā gahetvā viya ṭhitoti.

173. Attahitāya paṭipannādīsu – sīlasampannoti sīlena sampanno samannāgato. Samādhisampannotiādīsupi eseva nayo. Ettha ca sīlaṃ lokiyalokuttaraṃ kathitaṃ. Tathā samādhipaññā ca. Vimutti arahattaphalavimuttiyeva. Ñāṇadassanaṃ ekūnavīsatividhaṃ paccavekkhaṇañāṇaṃ. No parantiādīsu – parapuggalaṃ ‘‘tayāpi sīlasampannena bhavituṃ vaṭṭatī’’ti vatvā yathā sīlaṃ samādiyati, evaṃ na samādapeti, na gaṇhāpeti. Eseva nayo sabbattha. Etesu pana catūsu paṭhamo vakkalittherasadiso hoti. Dutiyo upanandasakyaputtasadiso . Tatiyo sāriputtamoggallānattherasadiso. Catuttho devadattasadisoti veditabbo.

174. Attantapādīsu – attānaṃ tapati dukkhāpetīti attantapo. Attano paritāpanānuyogaṃ attaparitāpanānuyogaṃ. Acelakoti niccelo, naggo. Muttācāroti visaṭṭhācāro. Uccārakammādīsu lokiyakulaputtācārena virahito ṭhitakova uccāraṃ karoti, passāvaṃ karoti, khādati, bhuñjati ca. Hatthāpalekhanoti hatthe piṇḍamhi niṭṭhite jivhāya hatthaṃ apalekhati. Uccāraṃ vā katvā hatthasmiññeva daṇḍakasaññī hutvā hatthena apalekhatīti dasseti. Te kira daṇḍakaṃ sattoti paññapenti. Tasmā tesaṃ paṭipadaṃ pūrento evaṃ karoti. Bhikkhāgahaṇatthaṃ ‘ehi bhaddante’ti vutto, na etīti naehibhaddantiko. Tena hi ‘tiṭṭha bhaddante’ti vuttopi na tiṭṭhatīti natiṭṭhabhaddantiko. Tadubhayampi hetaṃ titthiyā ‘‘etassa vacanaṃ kataṃ bhavissatī’’ti na karonti. Abhihaṭanti puretaraṃ gahetvā āhaṭaṃ bhikkhaṃ. Uddissakatanti ‘‘imaṃ tumhe uddissa kata’’nti evaṃ ārocitabhikkhaṃ. Na nimantananti ‘‘asukaṃ nāma kulaṃ vā vīthiṃ vā gāmaṃ vā paviseyyāthā’’ti evaṃ nimantitabhikkhampi na sādiyati, na gaṇhāti.

Nakumbhimukhāti kumbhito uddharitvā diyyamānaṃ bhikkhaṃ na gaṇhāti. Na kaḷopimukhāti kaḷopīti ukkhali, pacchi vā. Tatopi na gaṇhāti. Kasmā? Kumbhī kaḷopiyo kaṭacchunā pahāraṃ labhantīti. Na eḷakamantaranti ummāraṃ antaraṃ katvā diyyamānaṃ na gaṇhāti. Kasmā? Ayaṃ maṃ nissāya antarakaraṇaṃ labhatīti. Daṇḍamusalesupi eseva nayo. Dvinnanti dvīsu bhuñjamānesu ekasmiṃ uṭṭhāya dente na gaṇhati. Kasmā? Kabaḷantarāyo hotīti. Na gabbhiniyātiādīsu pana gabbhiniyā kucchiyaṃ dārako kilamati. Pāyantiyā dārakassa khīrantarāyo hoti. Purisantaragatāya ratiantarāyo hotīti na gaṇhāti na saṅkittīsūti saṅkittetvā katabhattesu. Dubbhikkhasamaye kira acelakasāvakā acelakānaṃ atthāya tato tato taṇḍulādīni samādapetvā bhattaṃ pacanti, ukkaṭṭhācelako tato na paṭiggaṇhāti. Na yattha sāti yattha sunakho ‘piṇḍaṃ labhissāmī’ti upaṭṭhito hoti, tattha tassa adatvā āhaṭaṃ na gaṇhāti. Kasmā? Etassa piṇḍantarāyo hotīti.

Saṇḍasaṇḍacārinīti samūhasamūhacārinī. Sace hi acelakaṃ disvā ‘imassa bhikkhaṃ dassāmā’ti mānussakā bhattagehaṃ pavisanti, tesu ca pavisantesu kaḷopimukhādīsu nilīnā makkhikā uppatitvā saṇḍasaṇḍā caranti, tato āhaṭaṃ bhikkhaṃ na gaṇhāti. Kasmā? Maṃ nissāya makkhikānaṃ gocarantarāyo jātoti. Thusodakanti sabbasassasambhārehi kataṃ sovīrakaṃ. Ettha ca surāpānameva sāvajjaṃ. Ayaṃ pana etasmimpi sāvajjasaññī. Ekāgārikoti yo ekasmiṃyeva gehe bhikkhaṃ labhitvā nivattati. Ekālopikoti yo ekeneva ālopena yāpeti. Dvāgārikādīsupi eseva nayo. Ekissāpi dattiyāti ekāya dattiyā. Datti nāma ekā khuddakapāti hoti, yattha aggabhikkhaṃ pakkhipitvā ṭhapenti.

Ekāhikanti ekadivasantarikaṃ. Aḍḍhamāsikanti aḍḍhamāsantarikaṃ. Pariyāyabhattabhojananti vārabhattabhojanaṃ. Ekāhavārena dvīhavārena sattāhavārena aḍḍhamāsavārenāti – evaṃ divasavārena ābhatabhattabhojanaṃ. Sākabhakkhoti allasākabhakkho. Sāmākabhakkhoti sāmākataṇḍulabhakkho. Nīvārādīsu – nīvārā nāma tāva araññe sayaṃ jātā vīhijāti. Daddulanti cammakārehi cammaṃ vilikhitvā chaḍḍitakasaṭaṃ. Haṭaṃ vuccati silesopi, sevālopi kaṇikārādirukkhaniyyāsopi. Kaṇanti kuṇḍakaṃ. Ācāmoti bhattaukkhalikāya laggo jhāmodano. Taṃ chaḍḍitaṭṭhāne gahetvā khādati. ‘‘Odanakañjiya’’ntipi vadanti. Piññākādayo pākaṭā eva. Pavattaphalabhojīti patitaphalabhojī.

Sāṇānīti sāṇavākacelāni. Masāṇānīti missakacelāni. Chavadussānīti matasarīrato chaḍḍitavatthāni. Erakatiṇādīni vā ganthetvā katanivāsanāni. Paṃsukūlānīti pathaviyaṃ chaḍḍitanantakāni. Tirīṭānīti rukkhattacavatthāni. Ajinanti ajinamigacammaṃ. Ajinakkhipanti tadeva majjhe phālitaṃ. Sakhurakantipi vadanti. Kusacīranti kusatiṇāni ganthetvā katacīrakaṃ. Vākacīraphalakacīresupi eseva nayo. Kesakambalanti manussakesehi katakambalaṃ. Yaṃ sandhāya vuttaṃ – ‘‘seyyathāpi, bhikkhave, yāni kānici tantāvutānaṃ vatthānaṃ kesakambalo tesaṃ patikuṭṭho akkhāyatī’’ti (a. ni. 3.138). Vāḷakambalanti assavāḷādīhi katakambalaṃ. Ulūkapakkhanti ulūkapattāni ganthetvā katanivāsanaṃ. Ubbhaṭṭhakoti uddhaṃ ṭhitako.

Ukkuṭikappadhānamanuyuttoti ukkuṭikavīriyaṃ anuyutto. Gacchantopi ukkuṭikova hutvā uppatitvā uppatitvā gacchati. Kaṇṭakāpassayikoti ayakaṇṭake vā pakatikaṇṭake vā bhūmiyaṃ koṭṭetvā tattha cammaṃ attharitvā ṭhānacaṅkamādīni karoti. Seyyanti sayantopi tattheva seyyaṃ kappeti. Sāyaṃ tatiyamassāti sāyatatiyakaṃ. ‘‘Pāto, majjhanhike, sāyanti divasassa tikkhattuṃ pāpaṃ pavāhessāmī’’ti udakorohanānuyogaṃ anuyutto viharati.

175. Paraṃ tapatīti parantapo. Paresaṃ paritāpanānuyogaṃ paraparitāpanānuyogaṃ. Orabbhikādīsu – urabbhā vuccanti eḷakā. Urabbhe hanatīti orabbhiko. Sūkarikādīsupi – eseva nayo. Luddoti dāruṇo kakkhaḷo. Macchaghātakoti macchabandho kevaṭṭo. Bandhanāgārikoti bandhanāgāragopako. Kurūrakammantāti dāruṇakammantā.

176.Muddhāvasittoti khattiyābhisekena muddhani abhisitto. Puratthimena nagarassāti nagarato puratthimadisāya. Sandhāgāranti yaññasālaṃ . Kharājinaṃ nivāsetvāti sakhuraṃ ajinacammaṃ nivāsetvā. Sappitelenāti sappinā ca telena ca. Ṭhapetvā hi sappiṃ avaseso yo koci sneho telanti vuccati. Kaṇḍuvamānoti nakhānaṃ chinnattā kaṇḍuvitabbakāle tena kaṇḍuvamāno. Anantarahitāyāti asanthatāya. Sarūpavacchāyāti sadisavacchāya. Sace gāvī setā hoti, vacchopi setakova sace kabarā vā, rattā vā, vacchopi tādisovāti – evaṃ sarūpavacchāya. So evamāhāti so rājā evaṃ vadeti. Vacchatarāti taruṇavacchakabhāvaṃ atikkantā balavavacchā. Vacchatarīsupi eseva nayo. Barihisatthāyāti parikkhepakaraṇatthāya ceva yaññabhūmiyaṃ attharaṇatthāya ca.

177.Diṭṭheva dhammeti imasmiṃyeva attabhāve. Nicchātoti chātaṃ vuccati taṇhā, sā assa natthīti nicchāto. Sabbakilesānaṃ nibbutattā nibbuto. Anto tāpanakilesānaṃ abhāvā sītalo jātoti sītībhūto. Jhānamaggaphalanibbānasukhāni paṭisaṃvedetīti sukhappaṭisaṃvedīBrahmabhūtena attanāti seṭṭhabhūtena attanā.

Imaṃ pana puggalaṃ buddhuppādato paṭṭhāya dassetuṃ – idha tathāgatotiādimāha. Tattha tathāgatoti aṭṭhahi kāraṇehi bhagavā tathāgato – tathā āgatoti tathāgato, tathā gatoti tathāgato, tathalakkhaṇaṃ āgatoti tathāgato, tathadhamme yāthāvato abhisambuddhoti tathāgato, tathadassitāya tathāgato, tathāvāditāya tathāgato, tathākāritāya tathāgato, abhibhavanaṭṭhena tathāgatoti. Arahaṃ sammāsambuddhotiādīni visuddhimagge vitthāritāneva. Taṃ dhammanti taṃ vuttappakārasampadaṃ dhammaṃ. Suṇāti gahapati vāti kasmā paṭhamaṃ gahapatiṃ niddisati? Nihatamānattā ussannattā ca. Yebhuyyena hi khattiyakulato pabbajitā jātiṃ nissāya mānaṃ karonti. Brāhmaṇakulā pabbajitā mante nissāya mānaṃ karonti. Hīnajaccakulā pabbajitā attano vijātitāya patiṭṭhātuṃ na sakkonti. Gahapatidārakā pana kacchehi sedaṃ muñcantehi piṭṭhiyā loṇaṃ pupphamānāya bhūmiṃ kasitvā tādisassa mānassa abhāvato nihatamānadappā honti. Te pabbajitvā mānaṃ vā dappaṃ vā akatvā yathābalaṃ buddhavacanaṃ uggahetvā vipassanāya kammaṃ karontā sakkonti arahatte patiṭṭhātuṃ. Itarehi ca kulehi nikkhamitvā pabbajitā nāma na bahukā, gahapatikāva bahukā. Iti nihatamānattā ussannattā ca paṭhamaṃ gahapatiṃ niddisatīti.

Aññatarasmiṃ vāti itaresaṃ vā kulānaṃ aññatarasmiṃ. Paccājātoti patijāto. Tathāgate saddhaṃ paṭilabhatīti parisuddhaṃ dhammaṃ sutvā dhammassāmimhi tathāgate ‘‘sammāsambuddho vata so bhagavā’’ti saddhaṃ paṭilabhati. Iti paṭisañcikkhatīti evaṃ paccavekkhati. Sambādho gharāvāsoti sacepi saṭṭhihatthe ghare yojanasatantarepi vā dve jāyampatikā vasanti, tathāpi nesaṃ sakiñcanasapalibodhaṭṭhena gharāvāso sambādhoyeva. Rajopathoti rāgarajādīnaṃ uṭṭhānaṭṭhānanti mahāaṭṭhakathāyaṃ vuttaṃ. Āgamanapathotipi vattuṃ vaṭṭati. Alagganaṭṭhena abbhokāso viyāti abbhokāso. Pabbajito hi kūṭāgāraratanapāsāde ca devavimānādīsu ca supihitadvāravātapānesu paṭicchannesu vasantopi neva laggati, na sajjati, na bajjhati. Tena vuttaṃ – ‘‘abbhokāso pabbajjā’’ti.

Apica – sambādho gharāvāso kusalakiriyāya okāsābhāvato. Rajopatho asaṃvutasaṅkāraṭṭhānaṃ viya rajānaṃ kilesarajānaṃ sannipātaṭṭhānato. Abbhokāso pabbajjā kusalakiriyāya yathāsukhaṃ okāsasambhāvato. Nayidaṃ sukaraṃ…pe… pabbajeyyanti ettha ayaṃ saṅkhepakathā – yadetaṃ sikkhattayabrahmacariyaṃ ekampi divasaṃ akhaṇḍaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparipuṇṇaṃ. Ekadivasampi ca kilesamalena amalinaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparisuddhaṃ. Saṅkhalikhitaṃ likhitasaṅkhasadisaṃ dhotasaṅkhasappaṭibhāgaṃ caritabbaṃ. Idaṃ na sukaraṃ agāraṃ ajjhāvasatā agāramajjhe vasantena ekantaparipuṇṇaṃ…pe… carituṃ – ‘‘yaṃnūnāhaṃ kese ca massuñca ohāretvā kasāyarasapītatāya kāsāyāni brahmacariyaṃ carantānaṃ anucchavikāni vatthāni acchādetvā paridahitvā agārasmā nikkhamitvā anagāriyaṃ pabbajeyya’’nti. Ettha ca yasmā agārassa hitaṃ kasivāṇijjādikammaṃ ‘‘agāriya’’nti vuccati, tañca pabbajjāya natthi, tasmā pabbajjā ‘‘anagāriya’’nti ñātabbā. Taṃ anagāriyaṃ. Pabbajeyyanti paṭipajjeyyaṃ. Appaṃ vāti sahassato heṭṭhā bhogakkhandho appo nāma hoti, sahassato paṭṭhāya mahā. Abandhanaṭṭhena ñātiyeva ñātiparivaṭṭo. Sopi vīsatiyā heṭṭhā appo hoti, vīsatiyā paṭṭhāya mahā.

178.Bhikkhūnaṃ sikkhāsājīvasamāpannoti yā bhikkhūnaṃ adhisīlasaṅkhātā sikkhā, tañca. Yattha cete saha jīvanti, ekajīvikā sabhāgavuttino honti, taṃ bhagavatā paññattasikkhāpadasaṅkhātaṃ sājīvañca. Tattha sikkhanabhāvena samāpannoti bhikkhūnaṃ sikkhāsājīvasamāpanno. Samāpannoti sikkhaṃ paripūrento sājīvañca avītikkamanto hutvā tadubhayaṃ upagatoti attho. Pāṇātipātaṃ pahāyātiādīsu pāṇātipātādikathā heṭṭhā vitthāritā eva. Pahāyāti imaṃ pāṇātipātacetanāsaṅkhātaṃ dussīlyaṃ pajahitvā. Paṭivirato hotīti pahīnakālato paṭṭhāya tato dussīlyato orato viratova hoti. Nihitadaṇḍo nihitasatthoti parūpaghātatthāya daṇḍaṃ vā satthaṃ vā ādāya avattanato nikkhittadaṇḍo ceva nikkhittasattho cāti attho. Ettha ca ṭhapetvā daṇḍaṃ, sabbampi avasesaṃ upakaraṇaṃ sattānaṃ vināsanabhāvato ‘sattha’nti veditabbaṃ. Yaṃ pana bhikkhū kattaradaṇḍaṃ vā dantakaṭṭhavāsiṃ vā pipphalikaṃ vā gahetvā vicaranti, na taṃ parūpaghātatthāya. Tasmā nihitadaṇḍā nihitasatthātveva saṅkhaṃ gacchanti. Lajjīti pāpajigucchanalakkhaṇāya lajjāya samannāgato. Dayāpannoti dayaṃ mettacittataṃ āpanno. Sabbapāṇabhūtahitānukampīti sabbe pāṇabhūte hitena anukampako. Tāya dayāpannatāya sabbesaṃ pāṇabhūtānaṃ hitacittakoti attho. Viharatīti iriyati, pāleti.

Dinnameva ādiyatīti dinnādāyī. Cittenapi dinnameva paṭikaṅkhatīti dinnapāṭikaṅkhī. Thenetīti theno. Na thenena athenena. Athenattāyeva sucibhūtena. Attanāti attabhāvena. Athenaṃ sucibhūtaṃ attabhāvaṃ katvā viharatīti vuttaṃ hoti.

Abrahmacariyanti aseṭṭhacariyaṃ. Brahmaṃ seṭṭhaṃ ācāraṃ caratīti brahmacārīĀrācārīti abrahmacariyato dūracārī. Methunāti rāgapariyuṭṭhānavasena sadisattā methunakāti laddhavohārehi paṭisevitabbato methunāti saṅkhaṃ gatā asaddhammā. Gāmadhammāti gāmavāsīnaṃ dhammā.

Saccaṃ vadatīti saccavādī. Saccena saccaṃ sandahati ghaṭetīti saccasandho. Na antarantarā musā vadatīti attho. Yo hi puriso kadāci musā vadati, kadāci saccaṃ, tassa musāvādena antaritattā saccaṃ saccena na ghaṭīyati, tasmā na so saccasandho. Ayaṃ pana na tādiso. Jīvitahetupi musā avatvā saccena saccaṃ sandahatiyevāti saccasandho. Thetoti thiro, thirakathoti attho. Eko hi puggalo haliddirāgo viya, thusarāsimhi nikhātakhāṇuko viya, assapiṭṭhe ṭhapitakumbhaṇḍamiva ca, na thirakatho hoti. Eko pāsāṇalekhā viya, indakhīlo viya ca thirakatho hoti. Asinā sīse chindantepi dve kathā na katheti. Ayaṃ vuccati theto. Paccayikoti pattiyāyitabbako, saddhāyikoti attho. Ekacco hi puggalo na paccayiko hoti. ‘Idaṃ kena vuttaṃ? Asukenā’ti vutte ‘mā tassa vacanaṃ saddahathā’ti vattabbataṃ āpajjati. Eko paccayiko hoti. ‘Idaṃ kena vuttaṃ? Asukenā’ti vutte ‘yadi tena vuttaṃ, idameva pamāṇaṃ, idāni upaparikkhitabbaṃ natthi, evameva ida’nti vattabbataṃ āpajjati. Ayaṃ vuccati paccayiko. Avisaṃvādako lokassāti tāya saccavāditāya lokaṃ na visaṃvādetīti attho.

Imesaṃbhedāyāti yesaṃ ito sutvāti vuttānaṃ santike sutaṃ, tesaṃ bhedāya. Bhinnānaṃ vā sandhātāti dvinnaṃ mittānaṃ vā samānupajjhāyakādīnaṃ vā kenacideva kāraṇena bhinnānaṃ ekamekaṃ upasaṅkamitvā – ‘tumhākaṃ īdise kule jātānaṃ, evaṃ bahussutānaṃ idaṃ na yutta’ntiādīni vatvā sandhānaṃ kattā. Anuppadātāti sandhānānuppadātā. Dve jane samagge disvā – ‘tumhākaṃ evarūpe kule jātānaṃ, evarūpehi guṇehi samannāgatānaṃ anucchavikameta’ntiādīni vatvā daḷhīkammaṃ kattāti attho. Samaggo ārāmo assāti samaggārāmo. Yattha samaggā natthi, tattha vasitumpi na icchatīti attho. Samaggarāmotipi pāḷi. Ayameva attho. Samaggaratoti samaggesu rato. Te pahāya aññatra gantumpi na icchatīti attho. Samagge disvāpi sutvāpi nandatīti samagganandī. Samaggakaraṇiṃ vācaṃ bhāsitāti yā vācā satte samaggeyeva karoti, taṃ sāmaggīguṇaparidīpakameva vācaṃ bhāsati, na itaranti.

Kālena vadatīti kālavādī. Vattabbayuttakālaṃ sallakkhetvā vadatīti attho. Bhūtaṃ tathaṃ tacchaṃ sabhāvameva vadatīti bhūtavādī. Diṭṭhadhammikasamparāyikatthasannissitameva katvā vadatīti atthavādī. Navalokuttaradhammasannissitaṃ katvā vadatīti dhammavādī. Saṃvaravinayapahānavinayasannissitaṃ katvā vadatīti vinayavādī. Nidhānaṃ vuccati ṭhapanokāso. Nidhānamassa atthīti nidhānavatī. Hadaye nidhātabbayuttakaṃ vācaṃ bhāsitāti attho. Kālenāti evarūpiṃ bhāsamānopi ca ‘‘ahaṃ nidhānavatiṃ vācaṃ bhāsissāmī’’ti na akālena bhāsati. Yuttakālaṃ pana sallakkhetvāva bhāsatīti attho. Sāpadesanti saupamaṃ, sakāraṇanti attho. Pariyantavatinti paricchedaṃ dassetvā. Yathāssā paricchedo paññāyati, evaṃ bhāsatīti attho. Atthasaṃhitanti anekehipi nayehi vibhajantena pariyādātuṃ asakkuṇeyyatāya atthasampannaṃ bhāsati. Yaṃ vā so atthavādī atthaṃ vadati, tena atthena saṃhitattā atthasaṃhitaṃ vācaṃ bhāsati. Na aññaṃ nikkhipitvā aññaṃ bhāsatīti vuttaṃ hoti.

179.Bījagāmabhūtagāmasamārambhāti mūlabījaṃ, khandhabījaṃ, phaḷubījaṃ, aggabījaṃ bījabījanti pañcavidhassa bījagāmassa ceva yassa kassaci nīlatiṇarukkhādikassa bhūtagāmassa ca samārambhā. Chedanabhedanapacanādibhāvena vikopanā paṭiviratoti attho. Ekabhattikoti pātarāsabhattaṃ, sāyamāsabhattanti dve bhattāni. Tesu pātarāsabhattaṃ antomajjhanhikena paricchinnaṃ. Itaraṃ majjhanhikato uddhaṃ antoaruṇena. Tasmā antomajjhanhike dasakkhattuṃ bhuñjamānopi ekabhattikova hoti. Taṃ sandhāya vuttaṃ – ekabhattikoti. Rattiyā bhojanaṃ ratti, tato uparatoti rattūparato. Atikkante majjhanhike yāva sūriyasatthaṅgamanā bhojanaṃ vikālabhojanaṃ nāma, tato viratattā virato vikālabhojanā. Sāsanassa ananulomattā visūkaṃ paṭāṇībhūtaṃ dassananti visūkadassanaṃ. Attanā naccananaccāpanādivasena naccā ca gītā ca vāditā ca antamaso mayūranaccanāpanādivasenapi pavattānaṃ naccādīnaṃ visūkabhūtā dassanā cāti naccagītavāditavisūkadassanā. Naccādīni hi attanā payojetuṃ vā parehi payojāpetuṃ vā yuttāni passituṃ vā neva bhikkhūnaṃ na bhikkhunīnaṃ vaṭṭanti. Mālādīsu – mālāti yaṃkiñci pupphaṃ. Gandhanti yaṃkiñci gandhajātaṃ. Vilepananti chavirāgakaraṇaṃ. Tattha piḷandhanto dhāreti nāma. Ūnaṭṭhānaṃ pūrento maṇḍeti nāma. Gandhavasena chavirāgavasena ca sādiyanto vibhūseti nāma. Ṭhānaṃ vuccati kāraṇaṃ. Tasmā yāya dussīlyacetanāya tāni mālādhāraṇādīni mahājano karoti, tato paṭiviratoti attho. Uccāsayanaṃ vuccati pamāṇātikkantaṃ. Mahāsayanaṃ akappiyasanthataṃ, tato paṭiviratoti attho. Jātarūpanti suvaṇṇaṃ. Rajatanti kahāpaṇo, lohamāsako, jatumāsako, dārumāsakoti ye vohāraṃ gacchanti. Tassa ubhayassāpi paṭiggahaṇā paṭivirato, neva naṃ uggaṇhāti, na uggaṇhāpeti, na upanikkhittaṃ sādiyatīti attho.

Āmakadhaññapaṭiggahaṇāti sālivīhiyavagodhumakaṅguvarakakudrūsakasaṅkhātassa sattavidhassāpi āmakadhaññassa paṭiggahaṇā. Na kevalañca etesaṃ paṭiggahaṇameva, āmasanampi bhikkhūnaṃ na vaṭṭatiyeva. Āmakamaṃsapaṭiggahaṇāti ettha aññatra odissa anuññātā āmakamacchamaṃsānaṃ paṭiggahaṇameva bhikkhūnaṃ na vaṭṭati, no āmasanaṃ. Itthikumārikapaṭiggahaṇāti ettha itthīti purisantaragatā. Itarā kumārikā nāma. Tāsaṃ paṭiggahaṇampi āmasanampi akappiyameva. Dāsidāsapaṭiggahaṇāti ettha dāsidāsavaseneva tesaṃ paṭiggahaṇaṃ na vaṭṭati. ‘Kappiyakārakaṃ dammi’, ‘ārāmikaṃ dammī’ti evaṃ vutte pana vaṭṭati. Ajeḷakādīsupi khettavatthupariyosānesu kappiyākappiyanayo vinayavasena upaparikkhitabbo. Tattha khettaṃ nāma yasmiṃ pubbaṇṇaṃ ruhati. Vatthu nāma yasmiṃ aparaṇṇaṃ ruhati. Yattha vā ubhayampi ruhati taṃ khettaṃ. Tadatthāya akatabhūmibhāgo vatthu. Khettavatthusīsena cettha vāpitaḷākādīnipi saṅgahitāneva.

Dūteyyaṃ vuccati dūtakammaṃ. Gihīnaṃ pahitaṃ paṇṇaṃ vā sāsanaṃ vā gahetvā tattha tattha gamanaṃ . Pahīṇagamanaṃ vuccati paragharaṃ pesitassa khuddakagamanaṃ. Anuyogo nāma tadubhayakaraṇaṃ. Tasmā dūteyyapahīṇagamanānaṃ anugoti evamettha attho daṭṭhabbo. Kayavikkayāti kayā ca vikkayā ca. Tulākūṭādīsu – kūṭanti vañcanaṃ. Tattha tulākūṭaṃ nāma rūpakūṭaṃ, aṅgakūṭaṃ gahaṇakūṭaṃ, paṭicchannakūṭanti catubbidhaṃ hoti. Tattha rūpakūṭaṃ nāma dve tulā samarūpā katvā gaṇhanto mahatiyā gaṇhāti, dadanto khuddikāya deti. Aṅgakūṭaṃ nāma gaṇhanto pacchābhāge hatthena tulaṃ akkamati, dadanto pubbabhāge. Gahaṇakūṭaṃ nāma gaṇhanto mūle rajjuṃ gaṇhāti, dadanto agge. Paṭicchannakūṭaṃ nāma tulaṃ susiraṃ katvā anto ayacuṇṇaṃ pakkhipitvā gaṇhanto taṃ pacchābhāge karoti, dadanto aggabhāge.

Kaṃso vuccati suvaṇṇapāti. Tāya vañcanaṃ kaṃsakūṭaṃ. Kathaṃ? Ekaṃ suvaṇṇapātiṃ katvā aññā dve tisso lohapātiyo suvaṇṇavaṇṇā karonti, tato janapadaṃ gantvā kiñcideva aḍḍhakulaṃ pavisitvā suvaṇṇabhājanāni kiṇathā’ti vatvā agghe pucchite samagghataraṃ dātukāmā honti. Tato tehi ‘kathaṃ imesaṃ suvaṇṇabhāvo jānitabbo’ti vutte ‘vīmaṃsitvā gaṇhathā’ti suvaṇṇapātiṃ pāsāṇe ghaṃsitvā sabbapātiyo datvā gacchanti.

Mānakūṭaṃ nāma hadayabhedasikhābhedarajjubhedavasena tividhaṃ hoti. Tattha hadayabhedo sappitelādiminanakāle labbhati. Tāni hi gaṇhanto heṭṭhā chiddena mānena ‘saṇikaṃ āsiñcā’ti vatvā antobhājane bahuṃ paggharāpetvā gaṇhāti. Dadanto chiddaṃ pidhāya sīghaṃ pūretvā deti. Sikhābhedo tilataṇḍulādiminanakāle labbhati. Tāni hi gaṇhanto saṇikaṃ sikhaṃ ussāpetvā gaṇhāti. Dadanto vegena pūretvā sikhaṃ chindanto deti. Rajjubhedo khettavatthuminanakāle labbhati. Lañjaṃ alabhantā hi khettaṃ amahantampi mahantaṃ katvā minanti.

Ukkoṭanādīsu – ukkoṭananti assāmike sāmike kātuṃ lañjaggahaṇaṃ. Vañcananti tehi tehi upāyehi paresaṃ vañcanaṃ. Tatridamekaṃ vatthu – eko kira luddako migañca migapotakañca gahetvā āgacchati. Tameko dhutto – ‘‘kiṃ bho migo agghati, kiṃ migapotako’’ti āha. ‘‘Migo dve kahāpaṇe, migapotako eka’’nti ca vutte kahāpaṇaṃ datvā migapotakaṃ gahetvā thokaṃ gantvā nivatto , ‘‘na me bho migapotakena attho, migaṃ me dehī’’ti āha. Tena hi ‘‘dve kahāpaṇe dehī’’ti. So āha – ‘‘nanu te, bho, mayā paṭhamaṃ eko kahāpaṇo dinno’’ti? ‘‘Āma dinno’’ti. Idampi migapotakaṃ gaṇha, evaṃ so ca kahāpaṇo ayañca kahāpaṇagghaṇako migapotakoti dve kahāpaṇā bhavissantīti. So ‘‘kāraṇaṃ vadatī’’ti sallakkhetvā migapotakaṃ gahetvā migaṃ adāsīti.

Nikatīti yogavasena vā māyāvasena vā apāmaṅgaṃ pāmaṅganti, amaṇiṃ maṇīti, asuvaṇṇaṃ suvaṇṇanti katvā patirūpakena vañcanaṃ. Sāciyogoti kuṭilayogo. Etesaṃyeva ukkoṭanādīnametaṃ nāmaṃ. Tasmā ukkoṭanasāciyogo vañcanasāciyogo nikatisāciyogoti evamettha attho daṭṭhabbo. Keci aññaṃ dassetvā aññassa parivattanaṃ ‘sāciyogo’ti vadanti. Taṃ pana vañcaneneva saṅgahitaṃ.

Chedanādīsu – chedananti hatthacchedanādi. Vadhoti māraṇaṃ. Bandhoti rajjubandhanādīhi bandhanaṃ. Viparāmosoti himaviparāmoso, gumbaviparāmosoti duvidho. Yañhi himapātasamaye himena paṭicchannā hutvā maggappaṭipannaṃ janaṃ musanti, ayaṃ himaviparāmoso. Yaṃ gumbādīhi paṭicchannā musanti, ayaṃ gumbaviparāmoso. Ālopo vuccati gāmanigamādīnaṃ vilopakaraṇaṃ. Sahasākāroti sāhasikakiriyā. Gehaṃ pavisitvā manussānaṃ ure satthaṃ ṭhapetvā icchitabhaṇḍaggahaṇaṃ. Evametasmā chedana…pe… sahasākārā paṭivirato hoti.

180.So santuṭṭho hotīti so catūsu paccayesu dvādasavidhena itarītarapaccayasantosena samannāgato hoti. Kāyaparihārikenāti kāyaṃ pariharaṇamattakena. Kucchiparihārikenāti kucchipariharaṇamattakena. Samādāyeva pakkamatīti aṭṭhavidhaṃ bhikkhu parikkhāramattakaṃ sabbaṃ gahetvāva kāyapaṭibaddhaṃ katvāva gacchati. ‘‘Mama vihāro pariveṇaṃ upaṭṭhāko’’ti saṅgo vā baddho vā na hoti. So jiyā muttasaro viya yūthā pakkanto, mattahatthī viya icchiticchitaṃ senāsanaṃ vanasaṇḍaṃ rukkhamūlaṃ vanapatthaṃ pabbhāraṃ paribhuñjanto ekova tiṭṭhati, ekova nisīdati. Sabbiriyāpathesu ekova adutiyo.

‘‘Cātuddiso appaṭigho ca hoti,

Santussamāno itarītarena;

Parissayānaṃ sahitā achambhī,

Eko care khaggavisāṇakappo’’ti. (su. ni. 42);

Evaṃ vaṇṇitaṃ khaggavisāṇakappataṃ āpajjati.

Idāni tamatthaṃ upamāya sādhento, ‘‘seyyathāpī’’tiādimāha. Tattha pakkhī sakuṇoti pakkhayutto sakuṇo. Ḍetīti uppatati. Ayaṃ panettha saṅkhepattho – sakuṇo nāma ‘‘asukasmiṃ padese rukkho paripakkaphalo’’ti ñatvā nānādisāhi āgantvā nakhapakkhatuṇḍādīhi tassa phalāni vijjhantā vidhunantā khādanti. ‘‘Idaṃ ajjatanāya, idaṃ svātanāya bhavissatī’’ti tesaṃ na hoti. Phale pana khīṇe neva rukkhassa ārakkhaṃ ṭhapenti, na tattha pattaṃ vā nakhaṃ vā tuṇḍaṃ vā ṭhapenti. Atha kho tasmiṃ rukkhe anapekkho hutvā yo yaṃ disābhāgaṃ icchati, so tena sapattabhārova uppatitvā gacchati. Evameva ayaṃ bhikkhu nissaṅgo nirapekkhoyeva pakkamati, tena vuttaṃ samādāyeva pakkamatīti. Ariyenāti niddosena. Ajjhattanti sake attabhāve. Anavajjasukhanti niddosasukhaṃ.

181.So cakkhunā rūpaṃ disvāti so iminā ariyena sīlakkhandhena samannāgato bhikkhu cakkhuviññāṇena rūpaṃ passitvāti attho. Sesapadesupi yaṃ vattabbaṃ, taṃ sabbaṃ heṭṭhā vuttameva. Abyāsekasukhanti kilesehi anavasittasukhaṃ. Avikiṇṇasukhantipi vuttaṃ. Indriyasaṃvarasukhañhi diṭṭhādīsu diṭṭhamattādivasena pavattatāya avikiṇṇaṃ hoti.

182.Soabhikkante paṭikkanteti so manacchaṭṭhānaṃ indriyānaṃ saṃvarena samannāgato bhikkhu imesu abhikkantapaṭikkantādīsu sattasu ṭhānesu satisampajaññavasena sampajānakārī hoti. Tattha yaṃ vattabbaṃ siyā, taṃ jhānavibhaṅge vuttameva.

So iminā cātiādinā kiṃ dasseti? Araññavāsassa paccayasampattiṃ dasseti. Yassa hi ime cattāro paccayā natthi , tassa araññavāso na ijjhati, tiracchānagatehi vā vanacarakehi vā saddhiṃ vattabbataṃ āpajjati. Araññe adhivatthā devatā ‘‘kiṃ evarūpassa pāpabhikkhuno araññavāsenā’’ti bheravaṃ saddaṃ sāventi. Hatthehi sīsaṃ paharitvā palāyanākāraṃ karonti . ‘‘Asuko bhikkhu araññaṃ pavisitvā idañcidañca pāpakammaṃ akāsī’’ti ayaso pattharati. Yassa panete cattāro paccayā atthi, tassa araññavāso ijjhati. So hi attano sīlaṃ paccavekkhanto kiñci kāḷakaṃ vā tilakaṃ vā apassanto pītiṃ uppādetvā taṃ khayato vayato sammasanto ariyabhūmiṃ okkamati. Araññe adhivatthā devatā attamanā vaṇṇaṃ bhāsanti. Itissa udake pakkhittatelabindu viya yaso vitthāriko hoti. Vivittantiādīni heṭṭhā vuttatthāneva. So evaṃ samāhite citte…pe… yathākammūpage satte pajānātīti ettake ṭhāne yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge vuttameva.

185. Tatiyavijjāya so evaṃ samāhite citteti vipassanāpādakaṃ catutthajjhānacittaṃ veditabbaṃ. Āsavānaṃ khayañāṇāyāti arahattamaggañāṇatthāya. Arahattamaggo hi āsavānaṃ vināsanato āsavānaṃ khayoti vuccati. Tatra cetaṃ ñāṇaṃ tappariyāpannattāti. Cittaṃ abhininnāmetīti vipassanācittaṃ abhinīharati. So idaṃ dukkhanti evamādīsu – ‘‘ettakaṃ dukkhaṃ, na ito bhiyyo’’ti sabbampi dukkhasaccaṃ sarasalakkhaṇappaṭivedhena yathābhūtaṃ pajānāti, paṭivijjhati. Tassa ca dukkhassa nibbattikaṃ taṇhaṃ – ayaṃ dukkhasamudayoti; tadubhayampi yaṃ ṭhānaṃ patvā nirujjhati, taṃ tesaṃ appavattiṃ nibbānaṃ – ayaṃ dukkhanirodhoti; tassa ca sampāpakaṃ ariyamaggaṃ – ayaṃ dukkhanirodhagāminī paṭipadāti sarasalakkhaṇapaṭivedhena yathābhūtaṃ pajānāti, paṭivijjhatīti – evamattho veditabbo.

Evaṃ sarūpato saccāni dassetvā idāni kilesavasena pariyāyato dassento ime āsavātiādimāha. Tassa evaṃ jānato evaṃpassatoti tassa evaṃ jānantassa evaṃ passantassa saha vipassanāya koṭippattaṃ maggaṃ katheti. Kāmāsavāti kāmāsavato. Vimuccatīti iminā maggakkhaṇaṃ dasseti. Vimuttasminti iminā phalakkhaṇaṃ dasseti. Maggakkhaṇe hi cittaṃ vimuccati, phalakkhaṇe vimuttaṃ hoti. Vimuttasmiṃ vimuttamiti ñāṇanti iminā paccavekkhaṇañāṇaṃ dasseti. Khīṇā jātītiādīhi tassa bhūmiṃ. Tena hi ñāṇena so paccavekkhanto ‘khīṇā jātī’tiādīni pajānāti. Vusitanti vuṭṭhaṃ parivuṭṭhaṃ kataṃ caritaṃ niṭṭhitanti attho. Brahmacariyanti maggabrahmacariyaṃ. Puthujjanakalyāṇakena hi saddhiṃ satta sekkhā brahmacariyavāsaṃ vasanti nāma. Khīṇāsavo vuṭṭhavāso. Tasmā so attano brahmacariyavāsaṃ paccavekkhanto vusitaṃ brahmacariyanti pajānāti. Kataṃ karaṇīyanti catūsu saccesu catūhi maggehi pariññāpahānasacchikiriyābhāvanāvasena soḷasavidhampi kiccaṃ niṭṭhāpitanti attho. Puthujjanakalyāṇakādayo hi taṃ kiccaṃ karonti; khīṇāsavo katakaraṇīyo. Tasmā so attano karaṇīyaṃ paccavekkhanto. ‘‘Kataṃ karaṇīya’’nti pajānāti. Nāparaṃ itthattāyāti ‘‘idāni puna etthabhāvāya evaṃ soḷasakiccabhāvāya kilesakkhayāya vā maggabhāvanākiccaṃ natthī’’ti pajānāti.

186. Sarāgādīsu – appahīnoti vikkhambhanappahānena vā tadaṅgappahānena vā samucchedappahānena vā appahīno.

187.Lābhī hotītiādīsu – lābhīti lābhavā paṭilabhitvā ṭhito. Ajjhattaṃ cetosamathassāti niyakajjhattasaṅkhāte attano citte uppannassa cetosamathassa. Adhipaññādhammavipassanāyāti adhipaññāsaṅkhātāya khandhadhammesu aniccādivasena pavattāya vipassanāya. Rūpasahagatānanti rūpanimittārammaṇānaṃ rūpāvacarasamāpattīnaṃ. Arūpasahagatānanti na rūpanimittārammaṇānaṃ arūpasamāpattīnaṃ. Ettha ca paṭhamo aṭṭhasamāpattilābhī puthujjano. Dutiyo sukkhavipassakaariyasāvako. Tatiyo aṭṭhasamāpattilābhī ariyasāvako. Catuttho lokiyamahājano veditabbo.

188. Anusotagāmīādīsu – anusotagāmīti vaṭṭasotaṃ anugato, vaṭṭasote nimuggo puthujjano veditabbo. Paṭisotagāmīti paṭisotagamano . Anusotaṃ agantvā paṭisotaṃ gacchantassetaṃ adhivacanaṃ. Pāpañca kammaṃ na karotīti paññattaṃ vītikkamanto na karoti. Sahāpi dukkhena sahāpi domanassenāti kilesapariyuṭṭhāne sati uppannena dukkhadomanassena saddhimpi. Paripuṇṇanti tissannaṃ sikkhānaṃ ekāyapi anūnaṃ. Parisuddhanti nirupakkilesaṃ. Brahmacariyanti seṭṭhacariyaṃ. Iminā vārena sotāpannasakadāgāmino kathitā. Kiṃ pana te rudantā brahmacariyaṃ carantīti? Āma. Kilesarodanena rudantā caranti nāma. Sīlasampanno puthujjanabhikkhupi ettheva saṅgahito.

Ṭhitattoti ṭhitasabhāvo. Anāgāmīti kāmarāgabyāpādehi akampanīyacittatāya ca tamhā lokā anāvattidhammatāya ca ṭhitasabhāvo nāma. Tiṇṇoti taṇhāsotaṃ uttiṇṇo. Pāraṅgatoti nibbānapāraṃ gato. Thale tiṭṭhatīti arahattaphalasamāpattithale tiṭṭhati. Cetovimuttinti phalasamādhiṃ. Paññāvimuttinti phalañāṇaṃ. Ayaṃ vuccatīti ayaṃ khīṇāsavo ‘‘tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo’’ti vuccati. Bāhitapāpatāya hi esa brāhmaṇo nāma.

189. Appassutādīsu – appakaṃ sutaṃ hotīti navaṅge satthusāsane kiñcideva thokaṃ sutaṃ hoti. Na atthamaññāya, na dhammamaññāya dhammānudhammapaṭipanno hotīti aṭṭhakathañca pāḷiñca jānitvā lokuttaradhammassa anurūpadhammaṃ pubbabhāgapaṭipadaṃ paṭipanno na hoti. Iminā nayena sabbattha attho veditabbo.

190. Samaṇamacalādīsu – samaṇamacaloti samaṇaacalo, makāro padasandhikaro. Niccalasamaṇo, thirasamaṇoti attho . Ayaṃ vuccatīti ayaṃ sotāpanno sāsane mūlajātāya saddhāya patiṭṭhitattā ‘samaṇamacalo’ti vuccati. Sakadāgāmī pana rajjanakilesassa atthitāya samaṇapadumoti vutto. Rattaṭṭho hi idha padumaṭṭho nāmāti vuttaṃ. Anāgāmī kāmarāgasaṅkhātassa rajjanakilesassa natthitāya samaṇapuṇḍarīkoti vutto. Paṇḍaraṭṭho hi idha puṇḍarīkaṭṭho nāmāti vuttaṃ . Khīṇāsavo ca thaddhabhāvakarānaṃ kilesānaṃ abhāvena samaṇesu samaṇasukhumālo nāmāti vutto. Appadukkhaṭṭhenapi cesa samaṇasukhumāloyevāti.

Catukkaniddesavaṇṇanā.

5. Pañcakaniddesavaṇṇanā

191. Pañcake – tatrāti tesu ‘‘ārabhati ca vippaṭisārī ca hotī’’tiādinā nayena heṭṭhā uddiṭṭhapuggalesu. Yvāyanti yo ayaṃ. Ārabhatīti ettha ārambhasaddo kammakiriyāhiṃsanavīriyavikopanāpattivītikkamesu vattati. Tathā hesa ‘‘yaṃkiñci dukkhaṃ sambhoti, sabbaṃ ārambhapaccayā’’ti (su. ni. 748) kamme āgato. ‘‘Mahāyaññā mahārambhā, na te honti mahapphalā’’ti (a. ni. 4.39) kiriyāyaṃ. ‘‘Samaṇaṃ gotamaṃ uddissa pāṇaṃ ārabhantī’’ti (ma. ni. 2.51-52) hiṃsane. ‘‘Ārabhatha, nikkhamatha, yuñjatha buddhasāsane’’ti (saṃ. ni. 1.185) vīriye. ‘‘Bījagāmabhūtagāmasamārambhā paṭivirato hotī’’ti (dī. ni. 1.10, 194; ma. ni. 1.293) vikopane. ‘‘Ārabhati ca vippaṭisārī ca hotī’’ti (a. ni. 5.142) ayaṃ pana āpattivītikkame āgato. Tasmā āpattivītikkamavasena ārabhati ceva tappaccayā vippaṭisārī ca hotīti ayamettha attho.

Yathābhūtaṃ nappajānātīti anadhigatattā yathāsabhāvato na jānāti. Yatthassāti yasmiṃ assa, yaṃ ṭhānaṃ patvā etassa puggalassa uppannā pāpakā akusalā dhammā aparisesā nirujjhantīti attho. Kiṃ pana patvā te nirujjhantīti? Arahattamaggaṃ. Phalappattassa pana niruddhā nāma honti. Evaṃ santepi idha maggakiccavasena phalameva vuttanti veditabbaṃ. Ārambhajāti āpattivītikkamasambhavā. Vippaṭisārajāti vippaṭisārato jātā. Pavaḍḍhantīti punappunaṃ uppajjanena vaḍḍhanti. Sādhūti āyācanasādhu. Idaṃ vuttaṃ hoti – yāva aparaddhañca vata āyasmatā, evaṃ santepi mayaṃ āyasmantaṃ yācāma – ‘‘desetabbayuttakassa desanāya, vuṭṭhātabbayuttakassa vuṭṭhānena, āvikātabbayuttakassa āvikiriyāya, ārambhaje āsave pahāya, suddhante ṭhitabhāvapaccavekkhaṇena vippaṭisāraje āsave paṭivinodetvā nīharitvā vipassanācittañceva vipassanāpaññañca bhāvetū’’ti. Amunā pañcamena puggalenāti etena pañcamena khīṇāsavapuggalena. Samasamo bhavissatīti lokuttaraguṇehi samabhāveneva samo bhavissatīti evaṃ khīṇāsavena ovaditabboti attho.

Ārabhati na vippaṭisārī hotīti āpattiṃ āpajjati. Taṃ pana desetuṃ sabhāgapuggalaṃ pariyesati. Tasmā na vippaṭisārī hoti. Aṅguttaraṭṭhakathāyaṃ pana ‘‘vuṭṭhitattā na vippaṭisārī hotī’’ti vuttaṃ. Na ārabhati vippaṭisārī hotīti āpattiṃ nāpajjati, vinayapaññattiyaṃ pana akovidattā anāpattiyaṃ āpattisaññī hutvā vippaṭisārī hoti. Aṅguttaraṭṭhakathāyaṃ pana ‘‘sakiṃ āpattiṃ āpajjitvā tato vuṭṭhāya pacchā kiñcāpi nāpajjati, vippaṭisāraṃ pana vinodetuṃ na sakkotī’’ti vuttaṃ. Na ārabhati na vippaṭisārī hotīti neva āpattiṃ āpajjati, na vippaṭisārī hoti. Katamo panesa puggaloti? Ossaṭṭhavīriyapuggalo. So hi ‘‘kiṃ me imasmiṃ buddhakāle parinibbānena, anāgate metteyyasammāsambuddhakāle parinibbāyissāmī’’ti visuddhasīlopi paṭipattiṃ na pūreti. Sopi ‘‘kimatthaṃ āyasmā pamatto viharati puthujjanassa nāma gati anibaddhā. Āyasmā hi metteyyasammāsambuddhassa sammukhabhāvaṃ labheyyapi na labheyyāpīti arahattatthāya vipassanaṃ bhāvehī’’ti ovaditabbova. Sesaṃ sabbattha vuttanayeneva veditabbaṃ.

192. Datvā avajānātītiādīsu – eko bhikkhu mahāpuñño catupaccayalābhī hoti. So cīvarādīni labhitvā aññaṃ appapuññaṃ āpucchati. Sopi tasmiṃ punappunaṃ āpucchantepi gaṇhātiyeva. Athassa itaro thokaṃ kupito hutvā maṅkubhāvaṃ uppādetukāmo vadati – ‘‘ayaṃ attano dhammatāya cīvarādīni na labhati, amhe nissāya labhatī’’ti. Evaṃ puggalo datvā avajānāti nāma. Eko pana ekena saddhiṃ dve tīṇi vassāni vasanto pubbe taṃ puggalaṃ garuṃ katvā pacchā gacchante gacchante kāle cittīkāraṃ na karoti, āsanāpi na vuṭṭhāti, upaṭṭhānampi na gacchati. Evaṃ puggalo saṃvāsena avajānāti nāma.

Ādheyyamukhoti ādito dheyyamukho. Paṭhamavacanasmiṃyeva ṭhapitamukhoti attho. Adhimuccitā hotīti saddhātā hoti. Tatrāyaṃ nayo – eko puggalo sāruppaṃyeva bhikkhuṃ ‘asāruppo eso’ti katheti, taṃ sutvā esa niṭṭhaṃ gacchati. Puna aññena sabhāgena bhikkhunā ‘sāruppo aya’nti vuttepi tassa vacanaṃ na gaṇhāti ‘‘asukena nāma ‘asāruppo aya’nti amhākaṃ kathita’’nti purimabhikkhunova kathaṃ gaṇhāti. Aparopissa dussīlaṃ ‘sīlavā’ti katheti. Tassa vacanaṃ saddahitvā puna aññena ‘‘asāruppo esa bhikkhu, nāyaṃ tumhākaṃ santikaṃ upasaṅkamituṃ yutto’’ti vuttopi tassa vacanaṃ aggahetvā purimasseva kathaṃ gaṇhāti. Aparo vaṇṇampi kathitaṃ gaṇhāti, avaṇṇampi kathitaṃ gaṇhātiyeva. Ayampi ādheyyamukhoyeva nāma. Ādhātabbamukho yaṃ yaṃ suṇāti, tattha tattha ṭhapitamukhoti attho.

Loloti saddhādīnaṃ ittarakālaṭṭhitikattā assaddhiyādīhi lulitabhāvena lolo. Ittarasaddhoti parittasaddho, aparipuṇṇasaddho. Sesesupi eseva nayo. Ettha pana punappunaṃ bhajanavasena saddhāva bhatti. Pemaṃ saddhāpemaṃ gehasitapemampi vaṭṭati. Pasādo saddhāpasādova. Evaṃ puggalo lolo hotīti evaṃ ittarasaddhāditāya puggalo lolo nāma hoti. Haliddirāgo viya , thusarāsimhi koṭṭitakhāṇuko viya, assapiṭṭhiyaṃ ṭhapitakumbhaṇḍaṃ viya ca anibaddhaṭṭhāno muhuttena pasīdati, muhuttena kuppati.

Mando momūhoti aññāṇabhāvena mando avisadatāya momūho. Mahāmūḷhoti attho.

193. Yodhājīvūpamesu – yodhājīvāti yuddhūpajīvino. Rajagganti hatthiassādīnaṃ pādappahārabhinnāya bhūmiyā uggataṃ rajakkhandhaṃ. Na santhambhatīti santhambhitvā ṭhātuṃ na sakkoti. Sahati rajagganti rajakkhandhaṃ disvāpi adhivāseti. Dhajagganti hatthiassādipiṭṭhesu vā rathesu vā ussāpitānaṃ dhajānaṃ aggaṃ. Ussāraṇanti hatthiassarathādīnañceva balakāyassa ca uccāsaddamahāsaddaṃ. Sampahāreti samāgate appamattakepi pahāre. Haññatīti vihaññati, vighātaṃ āpajjati. Byāpajjatīti vipattiṃ āpajjati, pakatibhāvaṃ jahati. Sahati sampahāranti dve tayo pahāre patvāpi sahati, adhivāseti . Tameva saṅgāmasīsanti tameva jayakhandhāvāraṭṭhānaṃ. Ajjhāvasatīti sattāhamattaṃ abhibhavitvā āvasati. Kiṃ kāraṇā? Laddhappahārānaṃ pahārajagganatthañceva katakammānaṃ visesaṃ ñatvā ṭhānantaradānatthañca issariyasukhānubhavanatthañca.

194. Idāni yasmā satthu yodhājīvehi kiccaṃ natthi, imasmiṃ pana sāsane tathārūpe pañca puggale dassetuṃ idaṃ opammaṃ ābhataṃ, tasmā te puggale dassento evamevantiādimāha.

Tattha saṃsīdatīti micchāvitakkasmiṃ visīdati, anupavisati. Na sakkoti brahmacariyaṃ sandhāretunti brahmacariyavāsaṃ anupacchijjamānaṃ gopetuṃ na sakkoti. Sikkhādubbalyaṃ āvikatvāti sikkhāya dubbalabhāvaṃ pakāsetvā. Kimassa rajaggasminti kiṃ tassa puggalassa rajaggaṃ nāmāti vadati. Abhirūpāti abhirūpavatī. Dassanīyāti dassanayoggā. Pāsādikāti dassaneneva cittappasādāvahā. Paramāyāti uttamāya. Vaṇṇapokkharatāyāti sarīravaṇṇena ceva aṅgasaṇṭhānena ca.

196.Ūhasatīti avahasati. Ullapatīti katheti. Ujjagghatīti pāṇiṃ paharitvā mahāhasitaṃ hasati. Uppaṇḍetīti uppaṇḍanakathaṃ katheti.

197.Abhinisīdatīti abhibhavitvā santike vā ekāsane vā nisīdati. Dutiyapadepi eseva nayo. Ajjhottharatīti avattharati.

198.Viniveṭhetvā vinimocetvāti gahitaṭṭhānato tassa hatthaṃ viniveṭhetvā ceva, mocetvā ca. Sesamettha uttānatthameva.

199. Piṇḍapātikesu – mandattā momūhattāti neva samādānaṃ jānāti, na ānisaṃsaṃ; attano pana mandattā momūhattā aññāṇeneva piṇḍapātiko hoti. Pāpiccho icchāpakatoti piṇḍapātikassa me sato ‘‘ayaṃ piṇḍapātiko’’ti catupaccayasakkāraṃ karissanti. Lajjī, appicchotiādīhi ca guṇehi sambhāvessantīti. Evaṃ pāpikāya icchāya ṭhatvā tāya pāpicchāya abhibhūto hutvā piṇḍapātiko hoti. Ummādavasena piṇḍāya caranto pana ummādā cittavikkhepā piṇḍapātiko nāma hoti. Vaṇṇitanti idaṃ piṇḍapātikaṅgaṃ nāma buddhehi ca buddhasāvakehi ca vaṇṇitaṃ pasatthanti piṇḍapātiko hoti. Appicchataṃyeva nissāyātiādīsu – ‘‘iti appiccho bhavissāmi, idaṃ me piṇḍapātikaṅgaṃ appicchatāya saṃvattissati; ‘iti santuṭṭho bhavissāmi idaṃ me piṇḍapātikaṅgaṃ santuṭṭhiyā saṃvattissati’; ‘iti kilese saṃlikhissāmi’, idaṃ me piṇḍapātikaṅgaṃ kilesasallekhanatthāya saṃvattissatī’’ti piṇḍapātiko hoti. Idamatthitanti imāya kalyāṇāya paṭipattiyā atthikabhāvaṃ, iminā vā piṇḍapātamattena atthikabhāvaṃ. Yaṃ yaṃ laddhaṃ tena teneva yāpanabhāvaṃ nissāyāti attho. Aggoti jeṭṭhako. Sesāni tasseva vevacanāni.

Gavā khīranti gāvito khīraṃ nāma hoti, na vinā gāviyā. Khīramhā dadhītiādīsupi eseva nayo. Evamevanti yathā etesu pañcasu gorasesu sappimaṇḍo aggo; evamevaṃ imesu pañcasu piṇḍapātikesu yvāyaṃ appicchatādīni nissāya piṇḍapātiko hoti. Ayaṃ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro ca. Imesu pana pañcasu piṇḍapātikesu dveva janā piṇḍapātikā , tayo na piṇḍapātikā. Nāmamattena pana piṇḍapātikāti veditabbā. Khalupacchābhattikādīsupi eseva nayoti.

Pañcakaniddesavaṇṇanā.

6. Chakkaniddesavaṇṇanā

202. Chakke – tatrāti tesu chasu puggalesu. Sammāsambuddho tena daṭṭhabboti so puggalo tena anācariyakena attanā uppāditena sabbaññutaññāṇena sabbaññubuddho daṭṭhabbo.

Paccekasambuddho tenātiādīsupi tena paccekasambodhiñāṇena so puggalo paccekasambuddho. Tena sāvakapāramīñāṇena te puggalā sāriputtamoggallānā. Tena dukkhassa antakaraṇena te puggalā avasesā arahanto. Tena itthattaṃ anāgamanena so puggalo anāgāmī. Tena itthattaṃ āgamanena te puggalā sotāpannasakadāgāmino daṭṭhabbāti.

Chakkaniddesavaṇṇanā.

7. Sattakaniddesavaṇṇanā

203. Sattake – sakiṃ nimuggoti ekavāraṃ nimuggo. Ekantakāḷakehīti ekanteneva kāḷakehi natthikavādaahetukavādaakiriyavādasaṅkhātehi niyatamicchādiṭṭhidhammehi. Evaṃ puggaloti iminā kāraṇena puggalo ekavāraṃ nimuggo tathā nimuggova hoti. Etassa hi puna bhavato vuṭṭhānaṃ nāma natthīti vadanti. Makkhaligosālādayo viya heṭṭhā narakaggīnaṃyeva āhāro hoti.

Sāhu saddhā kusalesu dhammesūti kusaladhammesu saddhā nāma sādhuladdhikāti ummujjati. So tāvatakeneva kusalena ummujjati nāma. Sādhu hirītiādīsupi eseva nayo. Hāyatiyevāti caṅkavāre āsittaudakaṃ viya ekantena parihāyateva. Evaṃ puggaloti evaṃ sāhu saddhāti. Imesaṃ saddhādīnaṃ vasena ekavāraṃ ummujjitvā tesaṃ parihāniyā puna nimujjatiyeva, devadattādayo viya. Devadatto hi aṭṭha samāpattiyo, pañca ca abhiññāyo nibbattetvāpi puna buddhānaṃ paṭikaṇṭakatāya tehi guṇehi parihīno ruhiruppādakammaṃ saṅghabhedakammañca katvā kāyassa bhedā dutiyacittavārena niraye nibbatti. Kokāliko dve aggasāvake upavaditvā padumaniraye nibbatto.

Neva hāyati no vaḍḍhatīti appahonakakālepi na hāyati, pahonakakālepi na vaḍḍhati. Ubhayampi panetaṃ agārikenapi anagārikenapi dīpetabbaṃ. Ekacco hi agāriko appahonakakāle pakkhikabhattaṃ vā salākabhattaṃ vā vassāvāsikaṃ vā upanibandhāpeti. So pacchā pahonakakālepi pakkhikabhattādimattameva pavatteti. Anagārikopi ādimhi appahonakakāle uddesaṃ vā dhutaṅgaṃ vā gaṇhāti, medhābalavīriyasampattiyā pahonakakālepi tato uttariṃ na karoti. Evaṃ puggaloti evaṃ imāya saddhādīnaṃ ṭhitiyā puggalo ummujjitvā ṭhito nāma hoti.

Ummujjitvā vipassati viloketīti sotāpanno puggalo uṭṭhahitvā gamanamaggaṃ gantabbaṃ disaṃ vā āloketi nāma.

Ummujjitvāpataratīti sakadāgāmipuggalo kilesatanutāya uṭṭhahitvā gantabbadisābhimukho patarati nāma.

Patigādhappatto hotīti anāgāmipuggalo uṭṭhāya viloketvā pataritvā gantvā ekasmiṃ ṭhāne patiṭṭhāpatto nāma hoti, tiṭṭhati, na punāgacchati.

Tiṇṇo pāraṅgato thale tiṭṭhatīti sabbakilesoghaṃ taritvā paratīraṃ gantvā nibbānathale ṭhito nāma hoti. Ime pana satta puggalā udakopamena dīpitā.

Satta kira jaṅghavāṇijā addhānamaggapaṭipannā antarāmagge ekaṃ puṇṇanadiṃ pāpuṇiṃsu. Tesu paṭhamaṃ otiṇṇo udakabhīruko puriso otiṇṇaṭṭhāneyeva nimujjitvā puna uṭṭhātuṃ nāsakkhi, antoyeva macchakacchapabhakkho jāto. Dutiyo otiṇṇaṭṭhāne nimujjitvā sakiṃ uṭṭhahitvā puna nimuggo uṭṭhātuṃ nāsakkhi, antoyeva macchakacchapabhakkho jāto. Tatiyo nimujjitvā uṭṭhahi. So majjhe nadiyā ṭhatvā neva orato āgantuṃ, na parato gantuṃ asakkhi . Catuttho uṭṭhāya ṭhito uttaraṇatitthaṃ olokesi. Pañcamo otaraṇatitthaṃ oloketvā patari. Chaṭṭho taritvā pārimatīraṃ gantvā kaṭippamāṇe udake ṭhito. Sattamo pārimatīraṃ gantvā gandhacuṇṇādīhi nhātvā varavatthāni nivāsetvā surabhivilepanaṃ vilimpitvā nīluppalādīni piḷandhitvā nānālaṅkārapaṭimaṇḍito mahānagaraṃ pavisitvā pāsādavaramāruyha uttamabhojanaṃ bhuñji.

Tattha satta jaṅghavāṇijā viya ime satta puggalā. Nadī viya vaṭṭaṃ. Paṭhamassa udakabhīrukassa purisassa otiṇṇaṭṭhāneyeva nimujjanaṃ viya micchādiṭṭhikassa vaṭṭe nimujjanaṃ. Ummujjitvā nimuggapuriso viya saddhādīnaṃ uppattimattakena ummujjitvā tesaṃ parihāniyā nimuggapuggalo. Majjhe nadiyā ṭhito viya saddhādīnaṃ ṭhitiyā ṭhitapuggalo. Uttaraṇatitthaṃ olokento viya gantabbamaggaṃ gantabbadisaṃ vā olokento sotāpanno. Pataritapuriso viya kilesatanutāya pataranto sakadāgāmī. Taritvā kaṭimatte udake ṭhitapuriso viya anāvattitadhammatāya ṭhito anāgāmī. Nhatvā pārimatīraṃ uttaritvā thale ṭhitapuriso viya cattāro oghe atikkamitvā nibbānathale ṭhito khīṇāsavabrāhmaṇo. Thale ṭhitapurisassa nagaraṃ pavisitvā pāsādavaraṃ āruyha uttamabhojanabhuñjanaṃ viya khīṇāsavassa nibbānārammaṇaṃ phalasamāpattiṃ appetvā vītināmanaṃ veditabbaṃ. Ubhatobhāgavimuttādayo heṭṭhā pakāsitāyevāti.

Sattakaniddesavaṇṇanā.

207. Aṭṭhakanavakaniddesāpi heṭṭhā vuttanayeneva veditabbā.

10. Dasakaniddesavaṇṇanā

209. Dasakaniddese – idhāti kāmāvacarabhūmiyaṃ. Kāmāvacarabhūmiyañhi sattakkhattuparamādīnaṃ kāmāvacarabhūmiyaññeva niṭṭhā hoti. Kāmāvacarattabhāveneva arahattappatti ca anupādisesanibbānappatti ca hotīti attho.

Idhavihāyāti idha kāmāvacare attabhāve vihāya suddhāvāsattabhāve ṭhitānaṃ niṭṭhā hotīti attho. Antarāparinibbāyiādayo hi idha anāgāmiphalaṃ patvā ito cutā suddhāvāsesu uppajjitvā tena attabhāvena arahattañceva anupādisesanibbānadhātuñca pāpuṇanti. Tena vuttaṃ – ‘‘imesaṃ pañcannaṃ idha vihāya niṭṭhā’’ti.

Dasakaniddesavaṇṇanā.

Nigamanakathā

Ettāvatā ca –

Yaṃ ve puggalapaññattiṃ, loke appaṭipuggalo;

Nātisaṅkhepato satthā, desesi tidasālaye.

Tassā aṭṭhakathañceva, dīpabhāsāya saṅkhataṃ;

Āgamaṭṭhakathāyo ca, ogāhetvā asesato.

Suvibhatto asaṃkiṇṇo, yo yo attho yahiṃ yahiṃ;

Tato tato taṃ gahetvā, pahāya ativitthāraṃ.

Visuddhimagge yaṃ vuttaṃ, taṃ anādāya saṅkhatā;

Nātisaṅkhepavitthāra-nayenaṭṭhakathā ayaṃ.

Taṃ etaṃ sattamattehi, bhāṇavārehi tantiyā;

Ciraṭṭhitatthaṃ dhammassa, saṅkharontena yaṃ mayā.

Sampattaṃ kusalaṃ tena, saddhammaṃ sukhumaṃ sivaṃ;

Olokentu visuddhena, pāṇayo dhammacakkhunāti.

Puggalapaññatti-aṭṭhakathā niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

Abhidhammapiṭake

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app