4. Catutthavaggo

1. Gihissa arahātikathāvaṇṇanā

387. Idāni gihissa arahāti kathā nāma hoti. Tattha yesaṃ yasakulaputtādīnaṃ gihibyañjane ṭhitānaṃ arahattappattiṃ disvā ‘‘gihi assa arahā’’ti laddhi, seyyathāpi etarahi uttarāpathakānaṃ; te sandhāya pucchā sakavādissa. Tattha gihissāti yo gihisaṃyojanasampayuttatāya gihi, so arahaṃ assāti attho. Paravādī pana adhippāyaṃ asallakkhetvā gihibyañjanamattameva passanto paṭijānāti. Idānissa ‘‘gihi nāma gihisaṃyojanena hoti, na byañjanamattena. Yathāha bhagavā –

‘Alaṅkato cepi samaṃ careyya,

Santo danto niyato brahmacārī;

Sabbesu bhūtesu nidhāya daṇḍaṃ,

So brāhmaṇo so samaṇo sa bhikkhū’’’ti. (dha. pa. 142);

Imaṃ nayaṃ dassetuṃ atthi arahatotiādi āraddhaṃ. Taṃ sabbaṃ uttānatthamevāti.

Gihissa arahātikathāvaṇṇanā.

2. Upapattikathāvaṇṇanā

388. Idāni upapattikathā nāma hoti. Tattha yesaṃ ‘‘opapātiko hoti tatthaparinibbāyī’’tivacanāni (pu. pa. 35-40) ayoniso gahetvā suddhāvāsesu upapattiyā arahāti laddhi, ‘‘yesaṃ vā upahaccaparinibbāyī’’ti padaṃ parivattitvā ‘‘upapajjaparinibbāyī’’ti pariyāpuṇantānaṃ saha upapattiyā arahā hotīti laddhi, seyyathāpi etarahi uttarāpathakānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Tattha yasmā upapatticittaṃ nāma lokiyaṃ, tena sotāpannādayopi na honti, pageva arahā. Tasmāssa imaṃ nayaṃ dassetuṃ saha upapattiyā sotāpannotiādi āraddhaṃ.

389.Sāriputtotiādi imesu mahātheresu ko ekopi saha upapattiyā arahā nāmāti codanatthaṃ vuttaṃ.

390.Upapattesiyenāti paṭisandhicittena. Tañhi upapattiṃ esati gavesati, tasmā upapattesiyanti vuccati. Sesamettha uttānatthamevāti.

Upapattikathāvaṇṇanā.

3. Anāsavakathāvaṇṇanā

391. Idāni anāsavakathā nāma hoti. Tattha ye dhammā anāsavassa arahato, sabbe te anāsavāti yesaṃ laddhi, seyyathāpi etarahi uttarāpathakānaṃ; te sandhāya arahatoti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ anāsavā nāma maggādayo, kiṃ tassa teyeva uppajjantīti codanatthaṃ maggo phalantiādi āraddhaṃ. Cakkhu anāsavanti puṭṭho tassa sāsavattā paṭikkhipati. Dutiyaṃ puṭṭho anāsavassetanti paṭijānāti.

392. Cīvarapañhe ekova dhammo anāsavo sāsavo ca hotīti lakkhaṇavirodhabhayā paṭikkhipati. Dutiyaṃ puṭṭho anāsavassa hutvā sāsavassa hotīti paṭijānāti. Taññeva anāsavanti pañhādvayepi eseva nayo. Sakavādī pana taññevāti anuññātattā ‘‘maggo anāsavo hutvā’’tiādīhi codeti. Iminā upāyena sabbattha attho veditabboti.

Anāsavakathāvaṇṇanā.

4. Samannāgatakathāvaṇṇanā

393. Idāni samannāgatakathā nāma hoti. Tattha dve samannāgamā paccuppannakkhaṇe samaṅgībhāvasamannāgamo ca rūpāvacarādīsu aññatarabhūmippattito paṭilābhasamannāgamo ca. So yāva adhigatavisesā na parihāyati, tāvadeva labbhati. Yesaṃ pana ṭhapetvā ime dve samannāgame añño upapattidhammavasena eko samannāgamo nāma hotīti laddhi, seyyathāpi etarahi uttarāpathakānaṃ, tesaṃ pattidhammo nāma koci natthīti anubodhanatthaṃ arahā catūhi phalehi samannāgatoti pucchā sakavādissa, pattiṃ sandhāya paṭiññā itarassa. Athassa ‘‘yadi te arahā catūhi khandhehi viya catūhi phalehi samannāgato, evaṃ sante ye catūsu phalesu cattāro phassādayo, tehi te arahato samannāgatatā pāpuṇātī’’ti codanatthaṃ arahā catūhi phassehītiādi āraddhaṃ. Taṃ sabbaṃ paravādinā ekakkhaṇe catunnaṃ phassādīnaṃ abhāvā paṭikkhittaṃ. Anāgāmipañhādīsupi eseva nayo.

395.Sotāpattiphalaṃ vītivattoti na paṭhamajjhānaṃ viya dutiyajjhānalābhī; puna anuppattiyā pana vītivattoti pucchati. Sotāpattimaggantiādi yaṃ vītivatto, tenassa puna asamannāgamaṃ dassetuṃ āraddhaṃ.

396.Tehi ca aparihīnoti pañhe yasmā yathā paccanīkasamudācārena lokiyajjhānadhammā parihāyanti, na evaṃ lokuttarā. Maggena hi ye kilesā pahīyanti, phalena ca paṭippassambhanti, te tathā pahīnāva tathā paṭippassaddhāyeva ca honti, tasmā sakavādinā āmantāti paṭiññātaṃ. Svāyamattho parato ‘‘arahatā cattāro maggā paṭiladdhā’’tiādīsu pakāsitoyeva. Sesaṃ uttānatthamevāti.

Samannāgatakathāvaṇṇanā.

5. Upekkhāsamannāgatakathāvaṇṇanā

397.Arahāchahi upekkhāhīti kathāyapi imināva nayena attho veditabbo. Arahā hi chasu dvāresu upekkhānaṃ uppattibhabbatāya tāhi samannāgatoti vuccati, na ekakkhaṇe sabbāsaṃ uppattibhāvenāti.

Upekkhāsamannāgatakathāvaṇṇanā.

6. Bodhiyābuddhotikathāvaṇṇanā

398. Idāni bodhiyā buddhotikathā nāma hoti. Tattha bodhīti catumaggañāṇassāpi sabbaññutaññāṇassāpi adhivacanaṃ. Tasmā yesaṃ yathā odātena vaṇṇena odāto, sāmena vaṇṇena sāmo, evaṃ bodhiyā buddhoti laddhi, seyyathāpi etarahi uttarāpathakānaṃyeva; te sandhāya pucchā ca anuyogo ca sakavādissa, paṭiññā ca paṭikkhepo ca itarassa.

Atītāyāti pañhe tasmiṃ khaṇe abhāvato paṭikkhipati. Dutiyaṃ puṭṭho paṭilābhaṃ sandhāya paṭijānāti. Puna kiccavasena puṭṭho kiccābhāvato paṭikkhipati. Dutiyaṃ puṭṭho yaṃ tena tāya karaṇīyaṃ kataṃ, tattha sammohābhāvaṃ paṭijānāti. Lesokāsaṃ pana adatvā dukkhaṃ parijānātītiādinā nayena puṭṭho tassa kiccassa abhāvā paṭikkhipati.

Anāgatapañhe tasmiṃ khaṇe maggañāṇassa abhāvā paṭikkhipati. Dutiyaṃ puṭṭho ‘‘agamā rājagahaṃ buddho’’ti (su. ni. 410) anāgatāya bodhiyā buddhabhāvaṃ maññamāno paṭijānāti. Bodhikaraṇīyaṃ karotīti puṭṭho tasmiṃ khaṇe kiccābhāvena paṭikkhipati. Dutiyaṃ puṭṭho yadi na kareyya, buddhoti na vucceyya. Yasmā avassaṃ karissati, tasmā karotiyeva nāmāti paṭijānāti. Puna lesokāsaṃ adatvā puṭṭho paṭikkhipati. Paccuppannapañho saddhiṃ saṃsandanāya uttānatthova.

399. Tisso bodhiyo ekato katvā puṭṭho sabbaññutaññāṇaṃ sandhāya tīhipi buddhoti vattabbabhāvato paṭijānāti. Puna tīhiti puṭṭho sabbāsaṃ ekakkhaṇe abhāvā paṭikkhipati. Dutiyaṃ puṭṭho atītānāgatapaccuppannassa sabbaññutaññāṇassa vasena paṭijānāti. Puna lesokāsaṃ adatvā satataṃ samitanti puṭṭho paṭikkhipati.

Na battabbaṃ bodhiyāti pucchā paravādissa, bodhiyā abhāvakkhaṇe abuddhabhāvāpattito paṭiññā sakavādissa. Nanu bodhipaṭilābhāti pañhe pana yasmiṃ santāne bodhisaṅkhātaṃ maggañāṇaṃ uppannaṃ, tattha buddhoti sammutisabbhāvato paṭiññā tasseva. Tassa adhippāyaṃ ajānitvā hañcīti laddhiṭṭhapanā paravādissa. Idānissa asallakkhaṇaṃ pākaṭaṃ kātuṃ bodhipaṭilābhā buddhoti bodhiyā buddhoti pucchā sakavādissa. Tassattho – ‘‘kiṃ te yasmā bodhipaṭilābhā buddho, tasmā bodhiyā buddho’’ti. Itaro ‘‘bodhipaṭilābho nāma bodhiyā uppajjitvā niruddhāyapi santāne uppannabhāvoyeva. Bodhi nāma maggakkhaṇe ñāṇa’’nti imaṃ vibhāgaṃ asallakkhentova puna paṭijānāti. Tato sakavādinā bodhipaṭilābhā bodhīti puṭṭho vacanokāsaṃ alabhanto paṭikkhipatīti.

Bodhiyābuddhotikathāvaṇṇanā.

Iti imā tissopi kathā uttarāpathakānaṃyeva.

7. Lakkhaṇakathāvaṇṇanā

400. Idāni lakkhaṇakathā nāma hoti. Tattha ‘‘yehi samannāgatassa mahāpurisassa dveva gatiyo bhavantī’’ti (dī. ni. 1.258) imaṃ suttaṃ ayoniso gahetvā lakkhaṇasamannāgato bodhisattova hotīti yesaṃ laddhi, seyyathāpi etarahi uttarāpathakānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa.

Cakkavattisattoti pañhesu yasmā cakkavattī sattopi ca bodhisattopi, tasmā abodhisattaṃ sandhāya paṭikkhipati. Bodhisattaṃ sandhāya paṭijānāti.

402.Dvattiṃsimānītisuttaṃ bodhisattameva sandhāya vuttaṃ. So hi pacchime bhave buddho hoti, itaresu cakkavattī, tasmā ābhatampi anābhatasadisamevāti.

Lakkhaṇakathāvaṇṇanā.

8. Niyāmokkantikathāvaṇṇanā

403. Idāni niyāmokkantikathā nāma hoti. Tattha yesaṃ ghaṭikārasutte jotipālassa pabbajjaṃ sandhāya ‘‘bodhisatto kassapabhagavato pāvacane okkantaniyāmo caritabrahmacariyo’’ti laddhi, seyyathāpi etarahi andhakānaṃ; te sandhāya bodhisattoti pucchā sakavādissa, laddhiyaṃ ṭhatvā paṭiññā itarassa. Tato yasmā niyāmoti vā brahmacariyanti vā ariyamaggassa nāmaṃ, bodhisattānañca ṭhapetvā pāramīpūraṇaṃ aññā niyāmokkanti nāma natthi. Yadi bhaveyya, bodhisatto sotāpanno sāvako bhaveyya. Na cetamevaṃ. Kevalañhi naṃ buddhā attano ñāṇabale ṭhatvā – ‘‘ayaṃ buddho bhavissatī’’ti byākaronti, tasmā puna bodhisattoti anuyogo sakavādissa. Pacchimabhavaṃ sandhāya paṭikkhepo itarassa. Dutiyapañhe jotipālakālaṃ sandhāya paṭiññā tasseva. Sāvako hutvātiādīsupi eseva nayo. Anussaviyoti anussavena paṭividdhadhammo. Pacchimabhavaṃ sandhāya paṭikkhipitvā jotipālakāle anussavaṃ sandhāya paṭijānāti.

404.Aññaṃ satthārantiāḷārañca rāmaputtañca sandhāya vuttaṃ. Āyasmā ānandotiādi ‘‘okkantaniyāmāva sāvakā honti, na itare okkantaniyāmā evarūpā hontī’’ti dassetuṃ vuttaṃ.

Sāvako jātiṃ vītivattoti yāya jātiyā sāvako, taṃ vītivatto aññasmiṃ bhave asāvako hotīti pucchati. Itaro sotāpannādīnaṃ sotāpannādisāvakabhāvato paṭikkhipati. Sesamettha uttānatthamevāti.

Niyāmokkantikathāvaṇṇanā.

9. Aparāpi samannāgatakathāvaṇṇanā

406. Idāni aparāpi samannāgatakathā nāma hoti. Tattha yesaṃ ‘‘catutthamaggaṭṭho puggalo pattidhammavasena tīhi phalehi samannāgato’’ti laddhi, seyyathāpi etarahi andhakānaṃ ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesamettha heṭṭhā catūhi phalehi samannāgatakathāyaṃ vuttanayeneva veditabbanti.

Aparāpi samannāgatakathāvaṇṇanā.

10. Sabbasaṃyojanappahānakathāvaṇṇanā

413. Idāni saṃyojanappahānakathā nāma hoti. Tattha yesaṃ ‘‘nippariyāyeneva sabbasaṃyojanappahānaṃ arahatta’’nti laddhi, seyyathāpi etarahi andhakānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Puna sabbe saṃyojanāti puṭṭho heṭṭhā vuttamaggattayena pahīne sandhāya paṭikkhipati. Dutiyaṃ puṭṭho tena maggena appahīnassa abhāvā paṭijānāti. Sakkāyadiṭṭhiādīsupi paṭhamamaggena pahīnabhāvaṃ sandhāya paṭikkhipati, catutthamaggena anavasesappahānaṃ sandhāya paṭijānāti. Eseva nayo sabbatthāti.

Sabbasaṃyojanappahānakathāvaṇṇanā.

Catuttho vaggo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app