1. Mātikāvaṇṇanā

1. Nayamātikāvaṇṇanā

1.Saṅgahoasaṅgahotiādīnañhi vasena idaṃ pakaraṇaṃ cuddasavidhena vibhattanti vuttaṃ. Taṃ sabbampi uddesaniddesato dvidhā ṭhitaṃ. Tattha mātikā uddeso. Sā pañcavidhā – nayamātikā, abbhantaramātikā, nayamukhamātikā, lakkhaṇamātikā, bāhiramātikāti. Tattha saṅgaho asaṅgaho…pe… vippayuttena saṅgahitaṃ asaṅgahitanti – ayaṃ cuddasahi padehi nikkhittā nayamātikā nāma. Ayañhi iminā saṅgahādikena nayena dhātukathā dhammā vibhattāti dassetuṃ ṭhapitattā nayamātikāti vuccati. Etesaṃ padānaṃ mūlabhūtattā mūlamātikātipi vattuṃ vaṭṭati.

2. Abbhantaramātikāvaṇṇanā

2.Pañcakkhandhāpe… manasikāroti ayaṃ pañcavīsādhikena padasatena nikkhittā abbhantaramātikā nāma. Ayañhi ‘‘sabbāpi dhammasaṅgaṇī dhātukathāya mātikā’’ti evaṃ avatvā saṅgahādinā nayena vibhajitabbe khandhādidhamme sarūpato dassetvā dhātukathāya abbhantareyeva ṭhapitattā abbhantaramātikāti vuccati. Khandhādipadānaṃ dhammasaṅgaṇīmātikāya asaṅgahitattā pakiṇṇakamātikātipi vattuṃ vaṭṭati.

3. Nayamukhamātikāvaṇṇanā

3.Tīhi saṅgaho, tīhi asaṅgaho; catūhi sampayogo, catūhi vippayogoti ayaṃ catūhi padehi nikkhittā nayamukhamātikā nāma. Ayañhi sabbesupi pañcakkhandhādīsu ceva kusalattikādīsu ca mātikādhammesu, tīhi khandhāyatanadhātupadeheva saṅgaho ca asaṅgaho ca yojetabbo. Tathā catūhi arūpakkhandhehi sampayogo ca vippayogo ca. Etāni imesaṃ saṅgahāsaṅgahādīnaṃ nayānaṃ mukhānīti dassetuṃ ṭhapitattā nayamukhamātikāti vuccati.

4. Lakkhaṇamātikāvaṇṇanā

4.Sabhāgovisabhāgoti ayaṃ dvīhi padehi nikkhittā lakkhaṇamātikā nāma. Ayañhi sabhāgalakkhaṇehi dhammehi saṅgahanayo, visabhāgalakkhaṇehi asaṅgahanayo, tathā sampayogavippayoganayo yojetabboti sabhāgavisabhāgalakkhaṇavasena saṅgahādilakkhaṇaṃ dassetuṃ ṭhapitattā lakkhaṇamātikāti vuccati.

5. Bāhiramātikāvaṇṇanā

5.Sabbāpi dhammasaṅgaṇī dhātukathāya mātikāti ayaṃ chasaṭṭhi tikapadāni, dve ca dukapadasatāni saṅkhipitvā nikkhittā bāhiramātikā nāma. Ayañhi ‘‘pañcakkhandhā…pe… manasikāro’’ti evaṃ dhātukathāya abbhantare avatvā ‘‘sabbāpi dhammasaṅgaṇī’’ti evaṃ dhātukathāya mātikato bahi ṭhapitattā bāhiramātikāti vuccati.

Evaṃ mātikāya pañcadhā ṭhitabhāvaṃ viditvā idāni ‘saṅgaho asaṅgaho’tiādīsu saṅgaho tāva jātisañjātikiriyāgaṇanavasena catubbidho. Tattha – ‘‘sabbe khattiyā āgacchantu, sabbe brāhmaṇā, sabbe vessā, sabbe suddā āgacchantu’’, ‘‘yā cāvuso visākha, sammāvācā, yo ca sammākammanto, yo ca sammāājīvo, ime dhammā sīlakkhandhe saṅgahitā’’ti ayaṃ jātisaṅgaho nāma. ‘‘Ekajātikā āgacchantū’’ti vuttaṭṭhāne viya hi idha sabbepi jātiyā ekasaṅgahaṃ gatā. ‘‘Sabbe kosalakā āgacchantu, sabbe māgadhakā, sabbe bhārukacchakā āgacchantu’’, ‘‘yo cāvuso visākha, sammāvāyāmo; yā ca sammāsati, yo ca sammāsamādhi, ime dhammā samādhikkhandhe saṅgahitā’’ti (ma. ni. 1.462) ayaṃ sañjātisaṅgaho nāma. ‘‘Ekaṭṭhāne jātā saṃvaḍḍhā āgacchantū’’ti vuttaṭṭhāne viya hi idha sabbepi sañjātiṭhānena nivutthokāsena ekasaṅgahaṃ gatā. ‘‘Sabbe hatthārohā āgacchantu, sabbe assārohā, sabbe rathikā āgacchantu’’, ‘‘yā cāvuso visākha, sammādiṭṭhi, yo ca sammāsaṅkappo, ime dhammā paññākkhandhe saṅgahitā’’ti (ma. ni. 1.462) ayaṃ kiriyāsaṅgaho nāma. Sabbeva hete attano kiriyākaraṇena ekasaṅgahaṃ gatā. ‘‘Cakkhāyatanaṃ katamakkhandhagaṇanaṃ gacchatīti? Rūpakkhandhagaṇanaṃ gacchatī’’ti. Hañci cakkhāyatanaṃ rūpakkhandhagaṇanaṃ gacchati, tena vata re vattabbe – ‘cakkhāyatanaṃ rūpakkhandhena saṅgahita’’nti (kathā. 471), ayaṃ gaṇanasaṅgaho nāma. Ayamidha adhippeto. Tappaṭipakkhena asaṅgaho veditabbo. Tesaṃ vikappato saṅgahitena asaṅgahitādīni. Ekuppādekanirodhaekavatthukaekārammaṇatāvasena sampayogo, tappaṭipakkhato vippayogo. Tesaṃ vikappato sampayuttena vippayuttādīni. Tadubhayasaṃsaggavikappato saṅgahitena sampayuttaṃ vippayuttantiādīni. Pañcakkhandhātiādīni pana khandhavibhaṅgādīsu vuttanayeneva veditabbāni. Phassādayo panettha sanniṭṭhānavasena vuttasabbacittuppādasādhāraṇato vuttāti.

Mātikāvaṇṇanā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app