13. Terasamavaggo

1. Kappaṭṭhakathāvaṇṇanā

654-657. Idāni kappaṭṭhakathā nāma hoti. Tattha yesaṃ ‘‘saṅghaṃ samaggaṃ bhetvāna, kappaṃ nirayamhi paccatī’’ti ‘‘sakalampi kappaṃ saṅghabhedako niraye tiṭṭhatī’’ti laddhi, seyyathāpi rājagirikānaṃ; te sandhāya kappaṭṭhoti pucchā sakavādissa, paṭiññā itarassa. Buddho ca loketi idaṃ vinā buddhuppādena saṅghabhedassa abhāvadassanatthaṃ vuttaṃ. Kappo ca saṇṭhāti saṅgho ca bhijjatītiādi ‘‘yadi so sakalaṃ kappaṃ tiṭṭhati, saṇṭhahanato paṭṭhāya taṃ kammaṃ katvā tattha uppajjitvā tiṭṭheyyā’’ti dassetuṃ vuttaṃ. Atītantiādi heṭṭhā vuttādhippāyameva. Kappaṭṭho iddhimāti pañhe bhāvanāmayaṃ sandhāya paṭikkhipati, parasamaye panassa jātimayaṃ iddhiṃ icchanti, taṃ sandhāya paṭijānāti. Chandiddhipādotiādi ‘‘jātimayāya iddhiyā iddhimāti laddhimattametaṃ, kiṃ tena, yadi panassa iddhi atthi, iminā nayena iddhipādā bhāvitā bhaveyyu’’nti codanatthaṃ vuttaṃ. Āpāyiko nerayikoti suttaṃ yaṃ so ekaṃ kappaṃ asītibhāge katvā tato ekabhāgamattaṃ kālaṃ tiṭṭheyya, taṃ āyukappaṃ sandhāya vuttaṃ, tasmā asādhakanti.

Kappaṭṭhakathāvaṇṇanā.

2. Kusalapaṭilābhakathāvaṇṇanā

658-659. Idāni kusalapaṭilābhakathā nāma hoti. Tattha kappaṭṭho sakasamaye kāmāvacarakusalameva paṭilabhati. Yena pana taṃ upapattiṃ paṭibāheyya, taṃ mahaggataṃ lokuttaraṃ vā na paṭilabhati. Yesaṃ pana imaṃ vibhāgaṃ akatvā aviseseneva ‘‘so kusalacittaṃ na paṭilabhatī’’ti laddhi, seyyathāpi uttarāpathakānaṃ; tesaṃ vibhāgadassanena taṃ laddhiṃ bhindituṃ pucchā sakavādissa, paṭiññā itarassa. Sesamettha uttānatthamevāti.

Kusalapaṭilābhakathāvaṇṇanā.

3. Anantarāpayuttakathāvaṇṇanā

660-662. Idāni anantarāpayuttakathā nāma hoti. Tattha anantarāpayutto nāma yena khandhabhedato anantarā vipākadāyakaṃ mātughātādi ānantariyakammaṃ āṇattaṃ. Tattha yassa niyatāya āṇattiyā āṇatto taṃ kammaṃ karissati, so atthasādhikāya cetanāya uppāditattā micchattaniyato hoti, abhabbo sammattaniyāmaṃ okkamituṃ. Yassa aniyatāya āṇattiyā āṇatto taṃ kammaṃ karissati, so atthasādhikāya cetanāya anuppāditattā na micchattaniyato, bhabbo sammattaniyāmaṃ okkamitunti idaṃ sakasamaye sanniṭṭhānaṃ. Yesaṃ pana ‘‘aniyatāyapi āṇattiyā abhabboyeva sammattaniyāmaṃ okkamitu’’nti laddhi, seyyathāpi uttarāpathakānaṃ; tesaṃ taṃ laddhiṃ bhindituṃ sakavādī pubbapakkhaṃ datvā anantarāpayuttoti paravādinā attānaṃ pucchāpeti. Tenettha paṭhamapucchā paravādissa, atthasādhikacetanāya abhāvaṃ sandhāya paṭiññā sakavādissa. Tato paravādī mātughātādikammassa āṇattattāva ‘‘so micchattaniyato’’ti maññati. Tasmā micchattaniyāmañcāti pañhaṃ pucchati. Sakavādī pana ekassa puggalassa dvinnaṃ niyāmānaṃ anokkantimattameva sandhāya na hevanti paṭikkhipati.

Nanu taṃ kammanti mātughātādikammaṃ. Tattha aniyatāṇattiṃ sandhāya ‘‘āmantā’’ti paṭiññā sakavādissa. Aniyatampi hi āṇattiṃ payojetvā ṭhitassa ‘‘ananucchavikaṃ mayā kata’’nti kukkuccaṃ uppajjateva, vippaṭisāro jāyateva. Hañcītiādi kukkuccuppattimattaṃ gahetvā paravādinā laddhipatiṭṭhāpanatthaṃ vuttaṃ.

661. Idāni yassa aniyatāṇattikassāpi anantarāpayuttassa paravādinā sammattaniyāmokkamanaṃ paṭisiddhaṃ, tameva puggalaṃ gahetvā anantarāpayuttopuggalo abhabboti pucchā sakavādissa, attano laddhivasena paṭiññā itarassa. Atha naṃ sakavādī ‘‘abhabbo nāma mātughātādikammānaṃ kārako, kiṃ te tena tāni kammāni katānī’’ti codetuṃ mātā jīvitā voropitātiādimāha. Itaro tesaṃ vatthūnaṃ arogatāya tathārūpaṃ kiriyaṃ apassanto ‘‘na heva’’nti paṭikkhipati.

Taṃ kammaṃ paṭisaṃharitvāti aniyatāṇattikammaṃ sandhāya vuttaṃ. Tañhi ‘‘mā kho mayā āṇattaṃ ākāsī’’ti āṇattaṃ nivārentena paṭisaṃhaṭaṃ nāma hoti. Paṭisaṃhaṭattāyeva cettha kukkuccaṃ paṭivinoditaṃ, vippaṭisāro paṭivinīto nāma hoti. Evaṃ santepi panettha purimāṇattiyāyeva niyatabhāvaṃ maññamāno paravādī ‘‘āmantā’’ti paṭijānāti. Atha naṃ sakavādī tassa kammassa paṭisaṃhaṭabhāvaṃ sampaṭicchāpetvā attano laddhiṃ patiṭṭhāpetvā hañcītiādimāha.

662. Puna anantarāpayuttoti pariyosānapañhe paṭhamapañhe viya pucchā paravādissa, paṭiññā sakavādissa. Nanu taṃ kammanti anuyogo paravādissa, paṭisaṃhaṭakālato pubbe payuttakālaṃ sandhāya paṭiññā sakavādissa. Payuttapubbatāmattaṃ gahetvā aniyatāṇattivasena hañcīti laddhipatiṭṭhāpanaṃ paravādissa. Ayaṃ pana laddhi ayoniso patiṭṭhitattā appatiṭṭhitāva hotīti.

Anantarāpayuttakathāvaṇṇanā.

4. Niyatassa niyāmakathāvaṇṇanā

663-664. Idāni niyatassa niyāmakathā nāma hoti. Tattha duvidho niyāmo – micchattaniyāmo ca ānantariyakammaṃ, sammattaniyāmo ca ariyamaggo. Ime dve niyāme ṭhapetvā añño niyāmo nāma natthi. Sabbepi hi sesā tebhūmakadhammā aniyatā nāma. Tehi samannāgatopi aniyatoyeva. Buddhehi pana attano ñāṇabalena ‘‘ayaṃ satto anāgate bodhiṃ pāpuṇissatī’’ti byākato bodhisatto puññussadattā niyatoti vuccati. Iti imaṃ vohāramattaṃ gahetvā ‘‘pacchimabhaviko bodhisatto tāya jātiyā bhabbo dhammaṃ abhisametu’’nti adhippāyena ‘‘niyato niyāmaṃ okkamatī’’ti yesaṃ laddhi, seyyathāpi pubbaseliyāparaseliyānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Micchattaniyatotiādi aññena niyāmena niyatassa aññaniyāmābhāvadassanatthaṃ vuttaṃ. Pubbe maggaṃ bhāvetvātiādi niyāmappabhedadassanatthaṃ vuttaṃ. Satipaṭṭhānantiādi ekasmimpi niyāme dhammappabhedadassanatthaṃ vuttaṃ. Bhabbo bodhisattoti vacanaṃ kevalaṃ bodhisattassa bhabbataṃ dīpeti, na niyatassa niyāmokkamanaṃ, tasmā asādhakaṃ. So hi pubbe ekenapi niyatadhammena aniyato bodhimūle saccadassanena niyāmaṃ okkantoti.

Niyatassa niyāmakathāvaṇṇanā.

5. Nivutakathāvaṇṇanā

665-667. Idāni nivutakathā nāma hoti. Tattha suddhassa suddhakiccābhāvato nīvaraṇehi nivuto ophuṭo pariyonaddho ca nīvaraṇaṃ jahatīti yesaṃ laddhi, seyyathāpi uttarāpathakānaṃ; te sandhāya nivutotipucchā sakavādissa, paṭiññā itarassa. Ratto rāgantiādi nivutassa nīvaraṇajahane dosadassanatthaṃ vuttaṃ. Parisuddhe pariyodātetiādi vikkhambhanavisuddhiyā visuddhassa samucchedavisuddhidassanatthaṃ vuttaṃ. Tassa evaṃ jānatotiādi jānato passato āsavakkhayaṃ dīpeti, na nivutassa nīvaraṇajahanaṃ, tasmā asādhakanti.

Nivutakathāvaṇṇanā.

6. Sammukhībhūtakathāvaṇṇanā

668-670. Idāni sammukhībhūtakathā nāma hoti. Tattha sammukhībhūtoti saṃyojanānaṃ sammukhībhāvaṃ tehi samaṅgībhāvaṃ upagato. Sesamettha nivutakathāsadisamevāti.

Sammukhībhūtakathāvaṇṇanā.

7. Samāpanno assādetītikathāvaṇṇanā

671-673. Idāni samāpanno assādetītikathā nāma hoti. Tattha ‘‘paṭhamaṃ jhānaṃ upasampajja viharati, so tadassādetī’’tiādivacanaṃ (a. ni. 4.123) nissāya ‘‘samāpanno assādeti, sā cassa jhānanikanti jhānārammaṇā hotī’’ti yesaṃ laddhi, seyyathāpi andhakānaṃ, te sandhāya samāpannoti pucchā sakavādissa, paṭiññā itarassa. Taṃ jhānaṃ tassa jhānassa ārammaṇanti pañhesu tasseva tadārammaṇataṃ apassanto suttavirodhabhayena paṭikkhipati, ‘‘tadassādetī’’tivacanamattena paṭijānāti. So tadassādetīti suttaṃ jhānalābhino jhānā vuṭṭhāya jhānassādaṃ sādheti, na antosamāpattiyaṃyeva jhānanikantiyā jhānārammaṇataṃ, tasmā asādhakanti.

Samāpanno assādetītikathāvaṇṇanā.

8. Asātarāgakathāvaṇṇanā

674. Idāni asātarāgakathā nāma hoti. Tattha ‘‘yaṃkiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ abhinandati abhivadatī’’ti (ma. ni. 1.409) sutte diṭṭhābhinandanavasena vuttaṃ. ‘‘Abhinandatī’’tivacanaṃ nissāya ‘‘dukkhavedanāyapi rāgassādavasena abhinandanā hoti. Tasmā atthi asātarāgo’’ti yesaṃ laddhi, seyyathāpi uttarāpathakānaṃ; te sandhāya atthi asātarāgoti pucchā sakavādissa. Tattha asātarāgoti asāte dukkhavedayite ‘‘aho vata me etadeva bhaveyyā’’ti rajjanā. Āmantāti laddhivasena paṭiññā itarassa. Sesamettha uttānatthameva.

675.So taṃ vedanaṃ abhinandatīti sutte pana vinivaṭṭetvā dukkhavedanameva ārabbha rāguppatti nāma natthi, samūhaggahaṇena pana vedayitalakkhaṇaṃ dhammaṃ dukkhavedanameva vā attato samanupassanto diṭṭhimaññanāsaṅkhātāya diṭṭhābhinandanāya vedanaṃ abhinandati, dukkhāya vedanāya vipariṇāmaṃ abhinandati, dukkhāya vedanāya abhibhūto tassā paṭipakkhaṃ kāmasukhaṃ patthayantopi dukkhavedanaṃ abhinandati nāma. Evaṃ dukkhavedanāya abhinandanā hotīti adhippāyo. Tasmā asādhakametaṃ asātarāgassāti.

Asātarāgakathāvaṇṇanā.

9. Dhammataṇhāabyākatātikathāvaṇṇanā

676-680. Idāni dhammataṇhā abyākatātikathā nāma hoti. Tattha rūpataṇhā…pe… dhammataṇhāti imāsu chasu taṇhāsu yasmā sabbapacchimā taṇhā dhammataṇhāti vuttā, tasmā sā abyākatāti yesaṃ laddhi, seyyathāpi pubbaseliyānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesapañhānaṃ pāḷiyā attho niyyāti. Kāmataṇhātiādīhi tīhi koṭṭhāsehi chapi taṇhā saṅkhipitvā dassitā. Rūpādīsu hi chasu ārammaṇesu kāmassādavasena pavattā taṇhā kāmataṇhā. ‘‘Bhavissati attā ca loko cā’’ti sassatadiṭṭhisahagatā taṇhā bhavataṇhā. ‘‘Na bhavissatī’’ti ucchedadiṭṭhisahagatā taṇhā vibhavataṇhāti. Nanu sā dhammataṇhāti padaṃ taṇhāya dhammārammaṇaṃ ārabbha pavattiṃ dīpeti, na abyākatabhāvaṃ tasmā asādhakanti.

Dhammataṇhā abyākatātikathāvaṇṇanā.

10. Dhammataṇhānadukkhasamudayotikathāvaṇṇanā

681-685. Idāni dhammataṇhā nadukkhasamudayotikathā nāma hoti. Tatrāpi yasmā sā dhammataṇhāti vuttā, tasmā na dukkhasamudayoti yesaṃ laddhi, seyyathāpi pubbaseliyānaṃyeva; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesaṃ purimakathāsadisamevāti.

Dhammataṇhā nadukkhasamudayotikathāvaṇṇanā.

Terasamo vaggo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app