3. Vipākattikavaṇṇanā

1-23. Vipākattike vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati hetupaccayāti ye hetupaccaye terasa vārā vuttā, te saṅkhipitvā gaṇanāya dassetuṃ hetuyā terasāti vuttaṃ. Ārammaṇe pañcātiādīsupi eseva nayo. Evamettha terasa pañca nava satta tīṇi dveti cha gaṇanaparicchedā, tesaṃ vasena paccayasaṃsandane heṭṭhā vuttanayeneva gaṇanā veditabbā.

24-52. Paccanīyepi vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati nahetupaccayāti ye nahetupaccaye dasa vārā vuttā, te saṅkhipitvā gaṇanāya dassetuṃ nahetuyā dasāti vuttaṃ. Na ārammaṇe pañcātiādīsupi eseva nayo. Evamettha dasa pañca terasa dvādasa dve ekaṃ nava tīṇīti aṭṭha gaṇanaparicchedā, tesaṃ vasena paccayasaṃsandane heṭṭhā vuttanayeneva vitthārato gaṇanā veditabbā. Pāḷi pana saṅkhittā, etesaññeva pana laddhagaṇanaraparicchedānaṃ vārānaṃ vasena saṃsanditvā anulomapaccanīyaṃ paccanīyānulomañca veditabbaṃ.

Sahajātavāro imināva ekagatiko. Paccayanissayasaṃsaṭṭhasampayuttavārā yathāpāḷimeva niyyanti.

92. Pañhāvāre kusalākusale niruddheti etasmiṃ vipassanāvasena pavatte kusale sārajjanādivasena pavatte akusale ca niruddhe. Vipāko tadārammaṇatā uppajjatīti kāmāvacaravipāko tadārammaṇatāya uppajjati. Ye pana ‘‘vipassanājavanānaṃ vicikicchuddhaccānañca pariyosāne tadārammaṇaṃ natthī’’ti vadanti, te imāya tantiyā paṭisedhetabbā. Ākāsānañcāyatanakusalaṃ viññāṇañcāyatanassa kiriyassa ārammaṇapaccayena paccayoti arahattaṃ patvā asamāpannapubbā samāpattiyo paṭilomato samāpajjantassa vasenetaṃ vuttaṃ. Iminā upāyena sabbavissajjanesu sādhukaṃ pāḷiṃ upaparikkhitvā attho veditabbo.

120.Hetuyā satta, ārammaṇe nava, adhipatiyā dasātiādīsupi sahajātādhipativasena ārammaṇādhipativasena sahajātanissayavasena purejātanissayavasena anantarūpanissayavasena ārammaṇūpanissayavasena pakatūpanissayavasena sahajātavippayuttavasena purejātapacchājātavippayuttavasenāti yattha yattha yathā yathā yattakāni vissajjanāni labbhanti, tattha tattha tathā tathā tāni sabbāni sallakkhetabbāni. Tathā paccanīyādīsu anulomavasena vāruddharaṇaṃ, anulomato laddhavārānaṃ paccanīyato gaṇanā, paccayasaṃsandanaṃ, anulomapaccanīye paccanīyānulome ca suddhikesu ceva saṃsandanavasena ca pavattesu hetumūlakādīsu labbhamānavāragaṇanā, alabbhamānānaṃ alabbhamānatāti sabbaṃ heṭṭhā vuttanayeneva veditabbaṃ.

Yathā cettha, evaṃ ito paresupi tikadukesu. Paṭṭhānapakaraṇañhi pāḷitova anantaṃ aparimāṇaṃ. Tassa padapaṭipāṭiyā atthaṃ vaṇṇayissāmīti paṭipannassa atidīghāyukassāpi āyu nappahoti. Na cassa ekadesaṃ vaṇṇetvā sesamhi nayato dassiyamāne na sakkā attho jānituṃ, tasmā ito paraṃ ettakampi avatvā sesesu tikadukesu heṭṭhā avuttappakārattā yaṃ yaṃ avassaṃ vattabbaṃ, taṃ tadeva vakkhāma. Yaṃ pana avatvā gamissāma, taṃ pāḷinayeneva veditabbanti.

Vipākattikavaṇṇanā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app